Skip to content
אתר זה לא תומך בגרסאות ישנות של אינטרנט אקספלורר
מומלץ להשתמש בדפדפן גוגל כרום או פיירפוקס מוזילה
(או באינטרנט אקספלורר / edge עדכני)
Enjoy Learning Sanskrit tips, tools, resources and more...

महाभारतः       mahābhārataḥ - book-13, chapter-45

Use the following checkboxes to set the display options for this chapter (You can also control the display of each verse separately):
what would you like to see in each verse:
युधिष्ठिर उवाच ।
कन्यायाः प्राप्तशुल्कायाः पतिश्चेन्नास्ति कश्चन ।
तत्र का प्रतिपत्तिः स्यात्तन्मे ब्रूहि पितामह ॥१॥
1. yudhiṣṭhira uvāca ,
kanyāyāḥ prāptaśulkāyāḥ patiścennāsti kaścana ,
tatra kā pratipattiḥ syāttanme brūhi pitāmaha.
भीष्म उवाच ।
यापुत्रकस्याप्यरिक्थस्य प्रतिपत्सा तदा भवेत् ॥२॥
2. bhīṣma uvāca ,
yāputrakasyāpyarikthasya pratipatsā tadā bhavet.
अथ चेत्साहरेच्छुल्कं क्रीता शुल्कप्रदस्य सा ।
तस्यार्थेऽपत्यमीहेत येन न्यायेन शक्नुयात् ॥३॥
3. atha cetsāharecchulkaṁ krītā śulkapradasya sā ,
tasyārthe'patyamīheta yena nyāyena śaknuyāt.
न तस्या मन्त्रवत्कार्यं
कश्चित्कुर्वीत किंचन ॥४॥
4. na tasyā mantravatkāryaṁ
kaścitkurvīta kiṁcana.
स्वयं वृतेति सावित्री पित्रा वै प्रत्यपद्यत ।
तत्तस्यान्ये प्रशंसन्ति धर्मज्ञा नेतरे जनाः ॥५॥
5. svayaṁ vṛteti sāvitrī pitrā vai pratyapadyata ,
tattasyānye praśaṁsanti dharmajñā netare janāḥ.
एतत्तु नापरे चक्रुर्न परे जातु साधवः ।
साधूनां पुनराचारो गरीयो धर्मलक्षणम् ॥६॥
6. etattu nāpare cakrurna pare jātu sādhavaḥ ,
sādhūnāṁ punarācāro garīyo dharmalakṣaṇam.
अस्मिन्नेव प्रकरणे सुक्रतुर्वाक्यमब्रवीत् ।
नप्ता विदेहराजस्य जनकस्य महात्मनः ॥७॥
7. asminneva prakaraṇe sukraturvākyamabravīt ,
naptā videharājasya janakasya mahātmanaḥ.
असदाचरिते मार्गे कथं स्यादनुकीर्तनम् ।
अनुप्रश्नः संशयो वा सतामेतदुपालभेत् ॥८॥
8. asadācarite mārge kathaṁ syādanukīrtanam ,
anupraśnaḥ saṁśayo vā satāmetadupālabhet.
असदेव हि धर्मस्य प्रमादो धर्म आसुरः ।
नानुशुश्रुम जात्वेतामिमां पूर्वेषु जन्मसु ॥९॥
9. asadeva hi dharmasya pramādo dharma āsuraḥ ,
nānuśuśruma jātvetāmimāṁ pūrveṣu janmasu.
भार्यापत्योर्हि संबन्धः स्त्रीपुंसोस्तुल्य एव सः ।
रतिः साधारणो धर्म इति चाह स पार्थिवः ॥१०॥
10. bhāryāpatyorhi saṁbandhaḥ strīpuṁsostulya eva saḥ ,
ratiḥ sādhāraṇo dharma iti cāha sa pārthivaḥ.
युधिष्ठिर उवाच ।
अथ केन प्रमाणेन पुंसामादीयते धनम् ।
पुत्रवद्धि पितुस्तस्य कन्या भवितुमर्हति ॥११॥
11. yudhiṣṭhira uvāca ,
atha kena pramāṇena puṁsāmādīyate dhanam ,
putravaddhi pitustasya kanyā bhavitumarhati.
भीष्म उवाच ।
यथैवात्मा तथा पुत्रः पुत्रेण दुहिता समा ।
तस्यामात्मनि तिष्ठन्त्यां कथमन्यो धनं हरेत् ॥१२॥
12. bhīṣma uvāca ,
yathaivātmā tathā putraḥ putreṇa duhitā samā ,
tasyāmātmani tiṣṭhantyāṁ kathamanyo dhanaṁ haret.
मातुश्च यौतकं यत्स्यात्कुमारीभाग एव सः ।
दौहित्र एव वा रिक्थमपुत्रस्य पितुर्हरेत् ॥१३॥
13. mātuśca yautakaṁ yatsyātkumārībhāga eva saḥ ,
dauhitra eva vā rikthamaputrasya piturharet.
ददाति हि स पिण्डं वै पितुर्मातामहस्य च ।
पुत्रदौहित्रयोर्नेह विशेषो धर्मतः स्मृतः ॥१४॥
14. dadāti hi sa piṇḍaṁ vai piturmātāmahasya ca ,
putradauhitrayorneha viśeṣo dharmataḥ smṛtaḥ.
अन्यत्र जातया सा हि प्रजया पुत्र ईहते ।
दुहितान्यत्र जातेन पुत्रेणापि विशिष्यते ॥१५॥
15. anyatra jātayā sā hi prajayā putra īhate ,
duhitānyatra jātena putreṇāpi viśiṣyate.
दौहित्रकेण धर्मेण नात्र पश्यामि कारणम् ।
विक्रीतासु च ये पुत्रा भवन्ति पितुरेव ते ॥१६॥
16. dauhitrakeṇa dharmeṇa nātra paśyāmi kāraṇam ,
vikrītāsu ca ye putrā bhavanti pitureva te.
असूयवस्त्वधर्मिष्ठाः परस्वादायिनः शठाः ।
आसुरादधिसंभूता धर्माद्विषमवृत्तयः ॥१७॥
17. asūyavastvadharmiṣṭhāḥ parasvādāyinaḥ śaṭhāḥ ,
āsurādadhisaṁbhūtā dharmādviṣamavṛttayaḥ.
अत्र गाथा यमोद्गीताः कीर्तयन्ति पुराविदः ।
धर्मज्ञा धर्मशास्त्रेषु निबद्धा धर्मसेतुषु ॥१८॥
18. atra gāthā yamodgītāḥ kīrtayanti purāvidaḥ ,
dharmajñā dharmaśāstreṣu nibaddhā dharmasetuṣu.
यो मनुष्यः स्वकं पुत्रं विक्रीय धनमिच्छति ।
कन्यां वा जीवितार्थाय यः शुल्केन प्रयच्छति ॥१९॥
19. yo manuṣyaḥ svakaṁ putraṁ vikrīya dhanamicchati ,
kanyāṁ vā jīvitārthāya yaḥ śulkena prayacchati.
सप्तावरे महाघोरे निरये कालसाह्वये ।
स्वेदं मूत्रं पुरीषं च तस्मिन्प्रेत उपाश्नुते ॥२०॥
20. saptāvare mahāghore niraye kālasāhvaye ,
svedaṁ mūtraṁ purīṣaṁ ca tasminpreta upāśnute.
आर्षे गोमिथुनं शुल्कं केचिदाहुर्मृषैव तत् ।
अल्पं वा बहु वा राजन्विक्रयस्तावदेव सः ॥२१॥
21. ārṣe gomithunaṁ śulkaṁ kecidāhurmṛṣaiva tat ,
alpaṁ vā bahu vā rājanvikrayastāvadeva saḥ.
यद्यप्याचरितः कैश्चिन्नैष धर्मः कथंचन ।
अन्येषामपि दृश्यन्ते लोभतः संप्रवृत्तयः ॥२२॥
22. yadyapyācaritaḥ kaiścinnaiṣa dharmaḥ kathaṁcana ,
anyeṣāmapi dṛśyante lobhataḥ saṁpravṛttayaḥ.
वश्यां कुमारीं विहितां ये च तामुपभुञ्जते ।
एते पापस्य कर्तारस्तमस्यन्धेऽथ शेरते ॥२३॥
23. vaśyāṁ kumārīṁ vihitāṁ ye ca tāmupabhuñjate ,
ete pāpasya kartārastamasyandhe'tha śerate.
अन्योऽप्यथ न विक्रेयो मनुष्यः किं पुनः प्रजाः ।
अधर्ममूलैर्हि धनैर्न तैरर्थोऽस्ति कश्चन ॥२४॥
24. anyo'pyatha na vikreyo manuṣyaḥ kiṁ punaḥ prajāḥ ,
adharmamūlairhi dhanairna tairartho'sti kaścana.