Skip to content
אתר זה לא תומך בגרסאות ישנות של אינטרנט אקספלורר
מומלץ להשתמש בדפדפן גוגל כרום או פיירפוקס מוזילה
(או באינטרנט אקספלורר / edge עדכני)
Enjoy Learning Sanskrit tips, tools, resources and more...

महाभारतः       mahābhārataḥ - book-7, chapter-6

Use the following checkboxes to set the display options for this chapter (You can also control the display of each verse separately):
what would you like to see in each verse:
संजय उवाच ।
सेनापत्यं तु संप्राप्य भारद्वाजो महारथः ।
युयुत्सुर्व्यूह्य सैन्यानि प्रायात्तव सुतैः सह ॥१॥
1. saṁjaya uvāca ,
senāpatyaṁ tu saṁprāpya bhāradvājo mahārathaḥ ,
yuyutsurvyūhya sainyāni prāyāttava sutaiḥ saha.
1. saṃjayaḥ uvāca senāpatyam tu samprāpya bhāradvājaḥ
mahārathaḥ yuyutsuḥ vyūhya sainyāni prāyāt tava sutaiḥ saha
1. saṃjayaḥ uvāca bhāradvājaḥ mahārathaḥ yuyutsuḥ tu senāpatyam samprāpya,
sainyāni vyūhya,
tava sutaiḥ saha prāyāt
1. Sañjaya said: Having obtained command of the army, Drona, that great warrior (mahāratha), eager for battle, arranged the troops and advanced with your sons.
सैन्धवश्च कलिङ्गश्च विकर्णश्च तवात्मजः ।
दक्षिणं पार्श्वमास्थाय समतिष्ठन्त दंशिताः ॥२॥
2. saindhavaśca kaliṅgaśca vikarṇaśca tavātmajaḥ ,
dakṣiṇaṁ pārśvamāsthāya samatiṣṭhanta daṁśitāḥ.
2. saindhavaḥ ca kaliṅgaḥ ca vikarṇaḥ ca tava ātmajaḥ
dakṣiṇam pārśvam āsthāya samatiṣṭhanta daṃśitāḥ
2. saindhavaḥ ca kaliṅgaḥ ca tava ātmajaḥ vikarṇaḥ ca
dakṣiṇam pārśvam āsthāya daṃśitāḥ samatiṣṭhanta
2. Saindhava, Kalinga, and Vikarna, your own son, stood armoured, having taken their position on the right flank.
प्रपक्षः शकुनिस्तेषां प्रवरैर्हयसादिभिः ।
ययौ गान्धारकैः सार्धं विमलप्रासयोधिभिः ॥३॥
3. prapakṣaḥ śakunisteṣāṁ pravarairhayasādibhiḥ ,
yayau gāndhārakaiḥ sārdhaṁ vimalaprāsayodhibhiḥ.
3. prapakṣaḥ śakuniḥ teṣām pravaraiḥ hayasādibhiḥ
yayau gāndhārakaiḥ sārdham vimalaprāsayodhibhiḥ
3. śakuniḥ teṣām prapakṣaḥ,
pravaraiḥ hayasādibhiḥ vimalaprāsayodhibhiḥ gāndhārakaiḥ sārdham yayau
3. Shakuni, as their leading supporter, advanced along with the Gandharans, who were excellent horsemen and fought with shining spears.
कृपश्च कृतवर्मा च चित्रसेनो विविंशतिः ।
दुःशासनमुखा यत्ताः सव्यं पार्श्वमपालयन् ॥४॥
4. kṛpaśca kṛtavarmā ca citraseno viviṁśatiḥ ,
duḥśāsanamukhā yattāḥ savyaṁ pārśvamapālayan.
4. kṛpaḥ ca kṛtavarmā ca citrasenaḥ viviṃśatiḥ
duḥśāsanamukhāḥ yattāḥ savyam pārśvam apālayan
4. kṛpaḥ ca kṛtavarmā ca citrasenaḥ viviṃśatiḥ
duḥśāsanamukhāḥ yattāḥ savyam pārśvam apālayan
4. Kripa, Kritavarma, Chitrasena, Vivimshati, and others, with Duhshasana at their head, attentively protected the left flank.
तेषां प्रपक्षाः काम्बोजाः सुदक्षिणपुरःसराः ।
ययुरश्वैर्महावेगैः शकाश्च यवनैः सह ॥५॥
5. teṣāṁ prapakṣāḥ kāmbojāḥ sudakṣiṇapuraḥsarāḥ ,
yayuraśvairmahāvegaiḥ śakāśca yavanaiḥ saha.
5. teṣām prapakṣāḥ kāmbojāḥ sudakṣiṇapuraḥsarāḥ
yayuḥ aśvaiḥ mahāvegaiḥ śakāḥ ca yavanaiḥ saha
5. teṣām prapakṣāḥ kāmbojāḥ sudakṣiṇapuraḥsarāḥ
ca śakāḥ yavanaiḥ saha mahāvegaiḥ aśvaiḥ yayuḥ
5. To support them, the Kambojas, led by Sudakshina, advanced with swift horses, accompanied by the Shakas and Yavanas.
मद्रास्त्रिगर्ताः साम्बष्ठाः प्रतीच्योदीच्यवासिनः ।
शिबयः शूरसेनाश्च शूद्राश्च मलदैः सह ॥६॥
6. madrāstrigartāḥ sāmbaṣṭhāḥ pratīcyodīcyavāsinaḥ ,
śibayaḥ śūrasenāśca śūdrāśca maladaiḥ saha.
6. madrāḥ trigartāḥ sāmbhaṣṭhāḥ pratīcyodīcyavāsinaḥ
śibayaḥ śūrasenāḥ ca śūdrāḥ ca maladaiḥ saha
6. madrāḥ trigartāḥ sāmbhaṣṭhāḥ pratīcyodīcyavāsinaḥ
śibayaḥ śūrasenāḥ ca śūdrāḥ ca maladaiḥ saha
6. The Madras, Trigartas, Sambasthas, and inhabitants of the west and north; the Shibis, Shurasenas, and Shudras, along with the Maladas (also joined them).
सौवीराः कितवाः प्राच्या दाक्षिणात्याश्च सर्वशः ।
तवात्मजं पुरस्कृत्य सूतपुत्रस्य पृष्ठतः ॥७॥
7. sauvīrāḥ kitavāḥ prācyā dākṣiṇātyāśca sarvaśaḥ ,
tavātmajaṁ puraskṛtya sūtaputrasya pṛṣṭhataḥ.
7. sauvīrāḥ kitavāḥ prācyāḥ dākṣiṇātyāḥ ca sarvaśaḥ
tava ātmajam puraskṛtya sūtaputrasya pṛṣṭhataḥ
7. sauvīrāḥ kitavāḥ prācyāḥ ca dākṣiṇātyāḥ sarvaśaḥ
tava ātmajam puraskṛtya sūtaputrasya pṛṣṭhataḥ
7. The Sauviras, Kitavas, Easterners, and Southerners from all regions, placed your son (Duryodhana) in the front, positioned behind the charioteer's son (Karna).
हर्षयन्सर्वसैन्यानि बलेषु बलमादधत् ।
ययौ वैकर्तनः कर्णः प्रमुखे सर्वधन्विनाम् ॥८॥
8. harṣayansarvasainyāni baleṣu balamādadhat ,
yayau vaikartanaḥ karṇaḥ pramukhe sarvadhanvinām.
8. harṣayan sarvasainyāni baleṣu balam ādadhat
yayau vaikartanaḥ karṇaḥ pramukhe sarvadhanvinām
8. vaikartanaḥ karṇaḥ harṣayan sarvasainyāni baleṣu
balam ādadhat sarvadhanvinām pramukhe yayau
8. Karna, the son of Vikartana (Surya), advanced at the forefront of all archers, gladdening all the armies and imparting strength to the forces.
तस्य दीप्तो महाकायः स्वान्यनीकानि हर्षयन् ।
हस्तिकक्ष्यामहाकेतुर्बभौ सूर्यसमद्युतिः ॥९॥
9. tasya dīpto mahākāyaḥ svānyanīkāni harṣayan ,
hastikakṣyāmahāketurbabhau sūryasamadyutiḥ.
9. tasya dīptaḥ mahākāyaḥ svāni anīkāni harṣayan
hastikakṣyāmahāketuḥ babhau sūryasamadyutiḥ
9. tasya svāni anīkāni harṣayan dīptaḥ mahākāyaḥ
hastikakṣyāmahāketuḥ sūryasamadyutiḥ babhau
9. His radiant, gigantic banner, bearing the emblem of an elephant-girth, gladdened his own forces and shone with the brilliance of the sun.
न भीष्मव्यसनं कश्चिद्दृष्ट्वा कर्णममन्यत ।
विशोकाश्चाभवन्सर्वे राजानः कुरुभिः सह ॥१०॥
10. na bhīṣmavyasanaṁ kaściddṛṣṭvā karṇamamanyata ,
viśokāścābhavansarve rājānaḥ kurubhiḥ saha.
10. na bhīṣmavyasanam kaścit dṛṣṭvā karṇam amanyata
viśokāḥ ca abhavan sarve rājānaḥ kurubhiḥ saha
10. kaścit karṇam dṛṣṭvā bhīṣmavyasanam na amanyata.
ca sarve rājānaḥ kurubhiḥ saha viśokāḥ abhavan
10. Upon seeing Karna, no one remembered the calamity (vyasana) of Bhishma. And all the kings, together with the Kurus, became free from sorrow.
हृष्टाश्च बहवो योधास्तत्राजल्पन्त संगताः ।
न हि कर्णं रणे दृष्ट्वा युधि स्थास्यन्ति पाण्डवाः ॥११॥
11. hṛṣṭāśca bahavo yodhāstatrājalpanta saṁgatāḥ ,
na hi karṇaṁ raṇe dṛṣṭvā yudhi sthāsyanti pāṇḍavāḥ.
11. hṛṣṭāḥ ca bahavaḥ yodhāḥ tatra ājalpanta saṅgatāḥ
na hi karṇam raṇe dṛṣṭvā yudhi sthāsyanti pāṇḍavāḥ
11. ca tatra saṅgatāḥ hṛṣṭāḥ bahavaḥ yodhāḥ ājalpanta:
hi pāṇḍavāḥ karṇam raṇe dṛṣṭvā yudhi na sthāsyanti
11. And many joyful warriors, gathered there, spoke: 'Indeed, after seeing Karna in battle, the Pandavas will not stand in the fight!'
कर्णो हि समरे शक्तो जेतुं देवान्सवासवान् ।
किमु पाण्डुसुतान्युद्धे हीनवीर्यपराक्रमान् ॥१२॥
12. karṇo hi samare śakto jetuṁ devānsavāsavān ,
kimu pāṇḍusutānyuddhe hīnavīryaparākramān.
12. karṇaḥ hi samare śaktaḥ jetum devān sa-vāsavān
kimu pāṇḍu-sutān yuddhe hīna-vīrya-parākramān
12. hi karṇaḥ samare sa-vāsavān devān jetum śaktaḥ
kimu yuddhe hīna-vīrya-parākramān pāṇḍu-sutān
12. Indeed, in battle, Karṇa is capable of conquering even the gods, including Indra. How much more easily then can he conquer the sons of Pāṇḍu in battle, who possess diminished valor and strength?
भीष्मेण तु रणे पार्थाः पालिता बाहुशालिना ।
तांस्तु कर्णः शरैस्तीक्ष्णैर्नाशयिष्यत्यसंशयम् ॥१३॥
13. bhīṣmeṇa tu raṇe pārthāḥ pālitā bāhuśālinā ,
tāṁstu karṇaḥ śaraistīkṣṇairnāśayiṣyatyasaṁśayam.
13. bhīṣmeṇa tu raṇe pārthāḥ pālitāḥ bāhu-śālinā tān
tu karṇaḥ śaraiḥ tīkṣṇaiḥ nāśayiṣyati asaṃśayam
13. tu pārthāḥ raṇe bāhu-śālinā bhīṣmeṇa pālitāḥ tu
karṇaḥ tān tīkṣṇaiḥ śaraiḥ asaṃśayam nāśayiṣyati
13. But the Pārthas (sons of Pṛthā) were protected in battle by Bhīṣma, who possessed mighty arms. Karṇa, however, will undoubtedly destroy them with sharp arrows.
एवं ब्रुवन्तस्तेऽन्योन्यं हृष्टरूपा विशां पते ।
राधेयं पूजयन्तश्च प्रशंसन्तश्च निर्ययुः ॥१४॥
14. evaṁ bruvantaste'nyonyaṁ hṛṣṭarūpā viśāṁ pate ,
rādheyaṁ pūjayantaśca praśaṁsantaśca niryayuḥ.
14. evam bruvantaḥ te anyonyam hṛṣṭa-rūpāḥ viśām pate
rādheyam pūjayantaḥ ca praśaṃsantaḥ ca niryayuḥ
14. evam anyonyam bruvantaḥ hṛṣṭa-rūpāḥ te viśām pate
rādheyam pūjayantaḥ ca praśaṃsantaḥ ca niryayuḥ
14. O lord of men, speaking thus to each other, they, with joyful countenances, departed, honoring and praising Karṇa.
अस्माकं शकटव्यूहो द्रोणेन विहितोऽभवत् ।
परेषां क्रौञ्च एवासीद्व्यूहो राजन्महात्मनाम् ।
प्रीयमाणेन विहितो धर्मराजेन भारत ॥१५॥
15. asmākaṁ śakaṭavyūho droṇena vihito'bhavat ,
pareṣāṁ krauñca evāsīdvyūho rājanmahātmanām ,
prīyamāṇena vihito dharmarājena bhārata.
15. asmākam śakaṭa-vyūhaḥ droṇena vihitaḥ
abhavat pareṣām krauñcaḥ eva
āsīt vyūhaḥ rājan mahā-ātmanām
prīyamāṇena vihitaḥ dharma-rājena bhārata
15. rājan bhārata asmākam śakaṭa-vyūhaḥ
droṇena vihitaḥ abhavat pareṣām
mahā-ātmanām (vyūhaḥ) krauñcaḥ eva āsīt
(saḥ) prīyamāṇena dharma-rājena vihitaḥ
15. O King, our "śakaṭa" (cart) formation was arranged by Droṇa. For the great-souled opponents, O Bhārata, it was indeed the "krauñca" (heron) formation, which was arranged by the delighted King of Dharma (Yudhiṣṭhira).
व्यूहप्रमुखतस्तेषां तस्थतुः पुरुषर्षभौ ।
वानरध्वजमुच्छ्रित्य विष्वक्सेनधनंजयौ ॥१६॥
16. vyūhapramukhatasteṣāṁ tasthatuḥ puruṣarṣabhau ,
vānaradhvajamucchritya viṣvaksenadhanaṁjayau.
16. vyūhapramukhataḥ teṣām tasthatuḥ puruṣarṣabhau
vānara-dhvajam ucchritya viṣvaksenadhanañjayau
16. viṣvaksenadhanañjayau puruṣarṣabhau vānara-dhvajam
ucchritya teṣām vyūhapramukhataḥ tasthatuḥ
16. Having raised the monkey-bannered standard (dhvaja), Kṛṣṇa (Viṣvaksena) and Arjuna (Dhanañjaya), the two foremost among men (puruṣarṣabhau), stood at the head of their battle formation.
ककुदं सर्वसैन्यानां लक्ष्म सर्वधनुष्मताम् ।
आदित्यपथगः केतुः पार्थस्यामिततेजसः ॥१७॥
17. kakudaṁ sarvasainyānāṁ lakṣma sarvadhanuṣmatām ,
ādityapathagaḥ ketuḥ pārthasyāmitatejasaḥ.
17. kakudam sarvasainyānām lakṣma sarvadhanuṣmatām
ādityapathagaḥ ketuḥ pārthasya amitatejasaḥ
17. amitatejasaḥ pārthasya ādityapathagaḥ ketuḥ
sarvasainyānām kakudam sarvadhanuṣmatām lakṣma
17. The banner (ketu) of Pārtha (Arjuna), who possesses immeasurable splendor (amitatejasaḥ), was the distinguishing mark (kakudam) of all armies (sarvasainyānām) and the emblem (lakṣma) of all archers (sarvadhanuṣmatām), soaring as if in the path of the sun (ādityapathagaḥ).
दीपयामास तत्सैन्यं पाण्डवस्य महात्मनः ।
यथा प्रज्वलितः सूर्यो युगान्ते वै वसुंधराम् ॥१८॥
18. dīpayāmāsa tatsainyaṁ pāṇḍavasya mahātmanaḥ ,
yathā prajvalitaḥ sūryo yugānte vai vasuṁdharām.
18. dīpayāmāsa tat sainyam pāṇḍavasya mahātmanaḥ
yathā prajvalitaḥ sūryaḥ yugānte vai vasuṃdharām
18. yathā yugānte prajvalitaḥ sūryaḥ vai vasuṃdharām dīpayāmāsa,
mahātmanaḥ pāṇḍavasya tat sainyam dīpayāmāsa
18. Just as the blazing sun (sūrya) at the end of an era (yugānte) indeed illuminates the entire earth (vasuṃdharām), so too did it illuminate that army (tatsainyam) of the great-souled Pāṇḍava (Arjuna) (mahātmanaḥ pāṇḍavasya).
अस्यतामर्जुनः श्रेष्ठो गाण्डीवं धनुषां वरम् ।
वासुदेवश्च भूतानां चक्राणां च सुदर्शनम् ॥१९॥
19. asyatāmarjunaḥ śreṣṭho gāṇḍīvaṁ dhanuṣāṁ varam ,
vāsudevaśca bhūtānāṁ cakrāṇāṁ ca sudarśanam.
19. asyatām arjunaḥ śreṣṭhaḥ gāṇḍīvam dhanuṣām varam
vāsudevaḥ ca bhūtānām cakrāṇām ca sudarśanam
19. asyatām arjunaḥ śreṣṭhaḥ,
dhanuṣām gāṇḍīvam varam,
bhūtānām ca vāsudevaḥ (śreṣṭhaḥ),
cakrāṇām ca sudarśanam (varam)
19. Arjuna is the best (śreṣṭhaḥ) among archers (asyatām), Gāṇḍīva (gāṇḍīvam) is the best (varam) among bows (dhanuṣām), Vāsudeva (Kṛṣṇa) is the best among beings (bhūtānām), and Sudarśana (sudarśanam) is the best among discus weapons (cakrāṇām).
चत्वार्येतानि तेजांसि वहञ्श्वेतहयो रथः ।
परेषामग्रतस्तस्थौ कालचक्रमिवोद्यतम् ॥२०॥
20. catvāryetāni tejāṁsi vahañśvetahayo rathaḥ ,
pareṣāmagratastasthau kālacakramivodyatam.
20. catvāri etāni tejāṃsi vahan śvetahayaḥ rathaḥ
pareṣām agrataḥ tasthau kālacakram iva udyatam
20. śvetahayaḥ rathaḥ catvāri etāni tejāṃsi vahan
pareṣām agrataḥ udyatam kālacakram iva tasthau
20. The chariot, drawn by white horses and bearing these four splendors, stood before the enemies like a raised wheel of time.
एवमेतौ महात्मानौ बलसेनाग्रगावुभौ ।
तावकानां मुखं कर्णः परेषां च धनंजयः ॥२१॥
21. evametau mahātmānau balasenāgragāvubhau ,
tāvakānāṁ mukhaṁ karṇaḥ pareṣāṁ ca dhanaṁjayaḥ.
21. evam etau mahātmānau balasenāgragau ubhau
tāvakānām mukham karṇaḥ pareṣām ca dhanaṃjayaḥ
21. evam etau ubhau mahātmānau balasenāgragau
tāvakānām karṇaḥ mukham ca pareṣām dhanaṃjayaḥ
21. Thus, these two great-souled individuals, both leading their armies, Karna was the chief (mukha) for your side, and Dhananjaya (Arjuna) for the enemies.
ततो जाताभिसंरम्भौ परस्परवधैषिणौ ।
अवेक्षेतां तदान्योन्यं समरे कर्णपाण्डवौ ॥२२॥
22. tato jātābhisaṁrambhau parasparavadhaiṣiṇau ,
avekṣetāṁ tadānyonyaṁ samare karṇapāṇḍavau.
22. tataḥ jātābhisamrambhau parasparavadheṣiṇau
avekṣetām tadā anyonyam samare karṇapāṇḍavau
22. tataḥ tadā jātābhisamrambhau parasparavadheṣiṇau
karṇapāṇḍavau samare anyonyam avekṣetām
22. Then, filled with great fury and desiring each other's death, Karna and the Pandava (Arjuna) gazed at each other in battle (samara).
ततः प्रयाते सहसा भारद्वाजे महारथे ।
अन्तर्नादेन घोरेण वसुधा समकम्पत ॥२३॥
23. tataḥ prayāte sahasā bhāradvāje mahārathe ,
antarnādena ghoreṇa vasudhā samakampata.
23. tataḥ prayāte sahasā bhāradvāje mahārathe
antarnādena ghoreṇa vasudhā samakampata
23. tataḥ sahasā mahārathe bhāradvāje prayāte
ghoreṇa antarnādena vasudhā samakampata
23. Then, as the great warrior Bharadvāja (Drona) suddenly departed, the earth trembled (samakampata) with a dreadful internal sound.
ततस्तुमुलमाकाशमावृणोत्सदिवाकरम् ।
वातोद्धूतं रजस्तीव्रं कौशेयनिकरोपमम् ॥२४॥
24. tatastumulamākāśamāvṛṇotsadivākaram ,
vātoddhūtaṁ rajastīvraṁ kauśeyanikaropamam.
24. tataḥ tumulam ākāśam āvṛṇot sa-divākaram
vāta-uddhūtam rajaḥ tīvram kauśeya-nikara-upamam
24. tataḥ vāta-uddhūtam tīvram kauśeya-nikara-upamam
tumulam rajaḥ sa-divākaram ākāśam āvṛṇot
24. Then, a fierce, wind-blown, tumultuous dust, resembling a heap of silk, covered the sky along with the sun.
अनभ्रे प्रववर्ष द्यौर्मांसास्थिरुधिराण्युत ।
गृध्राः श्येना बडाः कङ्का वायसाश्च सहस्रशः ।
उपर्युपरि सेनां ते तदा पर्यपतन्नृप ॥२५॥
25. anabhre pravavarṣa dyaurmāṁsāsthirudhirāṇyuta ,
gṛdhrāḥ śyenā baḍāḥ kaṅkā vāyasāśca sahasraśaḥ ,
uparyupari senāṁ te tadā paryapatannṛpa.
25. anabhre pravavarṣa dyauḥ
māṃsa-asthi-rudhirāṇi uta gṛdhrāḥ śyenāḥ bakāḥ
kaṅkāḥ vāyasāḥ ca sahasraśaḥ upari
upari senām te tadā paryapatan nṛpa
25. nṛpa anabhre dyauḥ uta māṃsa-asthi-rudhirāṇi
pravavarṣa tadā gṛdhrāḥ
śyenāḥ bakāḥ kaṅkāḥ vāyasāḥ ca sahasraśaḥ
te senām upari upari paryapatan
25. O King, even without clouds, the sky rained down flesh, bones, and blood. Thousands of vultures, eagles, cranes, herons, and crows then repeatedly swooped down upon the army from above.
गोमायवश्च प्राक्रोशन्भयदान्दारुणान्रवान् ।
अकार्षुरपसव्यं च बहुशः पृतनां तव ।
चिखादिषन्तो मांसानि पिपासन्तश्च शोणितम् ॥२६॥
26. gomāyavaśca prākrośanbhayadāndāruṇānravān ,
akārṣurapasavyaṁ ca bahuśaḥ pṛtanāṁ tava ,
cikhādiṣanto māṁsāni pipāsantaśca śoṇitam.
26. gomāyavaḥ ca prākrośan bhayadān
dāruṇān ravān akārṣuḥ apasavyam
ca bahuśaḥ pṛtanām tava cikhādiṣantaḥ
māṃsāni pipāsantaḥ ca śoṇitam
26. gomāyavaḥ ca bhayadān dāruṇān ravān
prākrośan cikhādiṣantaḥ māṃsāni
pipāsantaḥ ca śoṇitam (te) tava
pṛtanām bahuśaḥ apasavyam akārṣuḥ
26. Jackals howled terrifying, dreadful cries and repeatedly circled your army anticlockwise, desiring to devour flesh and eager to drink blood.
अपतद्दीप्यमाना च सनिर्घाता सकम्पना ।
उल्का ज्वलन्ती संग्रामे पुच्छेनावृत्य सर्वशः ॥२७॥
27. apataddīpyamānā ca sanirghātā sakampanā ,
ulkā jvalantī saṁgrāme pucchenāvṛtya sarvaśaḥ.
27. apatat dīpyamānā ca sa-nirghātā sa-kampanā ulkā
jvalantī saṃgrāme pūcchena āvṛtya sarvaśaḥ
27. saṃgrāme dīpyamānā ca sa-nirghātā sa-kampanā
jvalantī ulkā pūcchena sarvaśaḥ āvṛtya apatat
27. A blazing meteor, gleaming brightly, fell in the battle with thunder and trembling, completely obscuring everything with its tail.
परिवेषो महांश्चापि सविद्युत्स्तनयित्नुमान् ।
भास्करस्याभवद्राजन्प्रयाते वाहिनीपतौ ॥२८॥
28. pariveṣo mahāṁścāpi savidyutstanayitnumān ,
bhāskarasyābhavadrājanprayāte vāhinīpatau.
28. pariveṣaḥ mahān ca api sa-vidyut-stanayitnumān
bhāskarasya abhavat rājan prayāte vāhinīpatau
28. rājan vāhinīpatau prayāte bhāskarasya mahān ca
api sa-vidyut-stanayitnumān pariveṣaḥ abhavat
28. O King, as the commander of the army departed, a great halo, accompanied by lightning and thunder, appeared around the sun.
एते चान्ये च बहवः प्रादुरासन्सुदारुणाः ।
उत्पाता युधि वीराणां जीवितक्षयकारकाः ॥२९॥
29. ete cānye ca bahavaḥ prādurāsansudāruṇāḥ ,
utpātā yudhi vīrāṇāṁ jīvitakṣayakārakāḥ.
29. ete ca anye ca bahavaḥ prādurasan sudāruṇāḥ
utpātāḥ yudhi vīrāṇām jīvitakṣayakārakāḥ
29. yudhi ete ca anye ca bahavaḥ sudāruṇāḥ
vīrāṇām jīvitakṣayakārakāḥ utpātāḥ prādurasan
29. And these, along with many other extremely terrible omens (utpāta), appeared in the battle, causing the destruction of the heroes' lives.
ततः प्रववृते युद्धं परस्परवधैषिणाम् ।
कुरुपाण्डवसैन्यानां शब्देनानादयज्जगत् ॥३०॥
30. tataḥ pravavṛte yuddhaṁ parasparavadhaiṣiṇām ,
kurupāṇḍavasainyānāṁ śabdenānādayajjagat.
30. tataḥ pravavṛte yuddham parasparavadhaiṣiṇām
kurupāṇḍavasainyānām śabdena anādayat jagat
30. tataḥ parasparavadhaiṣiṇām kurupāṇḍavasainyānām
śabdena jagat anādayat yuddham pravavṛte
30. Then the battle (yuddha) commenced, as the armies of the Kurus and Pandavas, intent on mutual slaughter, filled the world with their noise.
ते त्वन्योन्यं सुसंरब्धाः पाण्डवाः कौरवैः सह ।
प्रत्यघ्नन्निशितैर्बाणैर्जयगृद्धाः प्रहारिणः ॥३१॥
31. te tvanyonyaṁ susaṁrabdhāḥ pāṇḍavāḥ kauravaiḥ saha ,
pratyaghnanniśitairbāṇairjayagṛddhāḥ prahāriṇaḥ.
31. te tu anyonyam susaṃrabdhāḥ pāṇḍavāḥ kauravaiḥ saha
pratyaghanan niśitaiḥ bāṇaiḥ jayagṛddhāḥ prahāriṇaḥ
31. te tu susaṃrabdhāḥ jayagṛddhāḥ prahāriṇaḥ pāṇḍavāḥ
kauravaiḥ saha anyonyam niśitaiḥ bāṇaiḥ pratyaghanan
31. Indeed, those attackers, the Pandavas and Kauravas, greatly enraged and eager for victory, struck each other with sharp arrows.
स पाण्डवानां महतीं महेष्वासो महाद्युतिः ।
वेगेनाभ्यद्रवत्सेनां किरञ्शरशतैः शितैः ॥३२॥
32. sa pāṇḍavānāṁ mahatīṁ maheṣvāso mahādyutiḥ ,
vegenābhyadravatsenāṁ kirañśaraśataiḥ śitaiḥ.
32. sa pāṇḍavānām mahatīm maheṣvāsaḥ mahādyutiḥ
vegena abhyadravat senām kiran śaraśataiḥ śitaiḥ
32. sa maheṣvāsaḥ mahādyutiḥ pāṇḍavānām mahatīm
senām vegena śitaiḥ śaraśataiḥ kiran abhyadravat
32. That great archer, resplendent and mighty, rapidly charged towards the vast army of the Pāṇḍavas, showering them with hundreds of sharp arrows.
द्रोणमभ्युद्यतं दृष्ट्वा पाण्डवाः सह सृञ्जयैः ।
प्रत्यगृह्णंस्तदा राजञ्शरवर्षैः पृथक्पृथक् ॥३३॥
33. droṇamabhyudyataṁ dṛṣṭvā pāṇḍavāḥ saha sṛñjayaiḥ ,
pratyagṛhṇaṁstadā rājañśaravarṣaiḥ pṛthakpṛthak.
33. droṇam abhyudyatam dṛṣṭvā pāṇḍavāḥ saha sṛñjayaiḥ
pratyagṛhṇan tadā rājan śaravarṣaiḥ pṛthakpṛthak
33. rājan tadā droṇam abhyudyatam dṛṣṭvā pāṇḍavāḥ
sṛñjayaiḥ saha pṛthakpṛthak śaravarṣaiḥ pratyagṛhṇan
33. O king, seeing Droṇa advance, the Pāṇḍavas, along with the Saṃjayas, then met him, each showering arrows.
संक्षोभ्यमाणा द्रोणेन भिद्यमाना महाचमूः ।
व्यशीर्यत सपाञ्चाला वातेनेव बलाहकाः ॥३४॥
34. saṁkṣobhyamāṇā droṇena bhidyamānā mahācamūḥ ,
vyaśīryata sapāñcālā vāteneva balāhakāḥ.
34. saṃkṣobhyamāṇā droṇena bhidyamānā mahācamūḥ
vyaśīryata sapāñcālāḥ vātena iva balāhakāḥ
34. droṇena saṃkṣobhyamāṇā bhidyamānā mahācamūḥ
sapāñcālāḥ vātena balāhakāḥ iva vyaśīryata
34. The vast army, including the Pāñcālas, was being greatly agitated and broken by Droṇa, scattering like clouds dispersed by the wind.
बहूनीह विकुर्वाणो दिव्यान्यस्त्राणि संयुगे ।
अपीडयत्क्षणेनैव द्रोणः पाण्डवसृञ्जयान् ॥३५॥
35. bahūnīha vikurvāṇo divyānyastrāṇi saṁyuge ,
apīḍayatkṣaṇenaiva droṇaḥ pāṇḍavasṛñjayān.
35. bahūni iha vikurvāṇaḥ divyāni astrāṇi saṃyuge
apīḍayat kṣaṇena eva droṇaḥ pāṇḍavasṛñjayān
35. iha saṃyuge bahūni divyāni astrāṇi vikurvāṇaḥ
droṇaḥ kṣaṇena eva pāṇḍavasṛñjayān apīḍayat
35. In that battle, Droṇa, manifesting many divine weapons, quickly oppressed the Pāṇḍavas and Saṃjayas.
ते वध्यमाना द्रोणेन वासवेनेव दानवाः ।
पाञ्चालाः समकम्पन्त धृष्टद्युम्नपुरोगमाः ॥३६॥
36. te vadhyamānā droṇena vāsaveneva dānavāḥ ,
pāñcālāḥ samakampanta dhṛṣṭadyumnapurogamāḥ.
36. te vadhyamānāḥ droṇena vāsavena iva dānavāḥ
pāñcālāḥ samakampanta dhṛṣṭadyumnapurrogamāḥ
36. dhṛṣṭadyumnapurrogamāḥ te pāñcālāḥ droṇena
vāsavena iva dānavāḥ vadhyamānāḥ samakampanta
36. Led by Dhṛṣṭadyumna, the Pāñcālas trembled as they were being struck down by Droṇa, just as the Dānavas were by Vāsava (Indra).
ततो दिव्यास्त्रविच्छूरो याज्ञसेनिर्महारथः ।
अभिनच्छरवर्षेण द्रोणानीकमनेकधा ॥३७॥
37. tato divyāstravicchūro yājñasenirmahārathaḥ ,
abhinaccharavarṣeṇa droṇānīkamanekadhā.
37. tataḥ divyāstravit śūraḥ yājñaseniḥ mahārathaḥ
abhinat śaravarṣeṇa droṇānīkam anekadhā
37. tataḥ divyāstravit śūraḥ mahārathaḥ yājñaseniḥ
śaravarṣeṇa droṇānīkam anekadhā abhinat
37. Then, the brave son of Yājñasena (Dhṛṣṭadyumna), a great warrior (mahāratha) skilled in divine weapons, shattered Droṇa's army into many parts with a shower of arrows.
द्रोणस्य शरवर्षैस्तु शरवर्षाणि भागशः ।
संनिवार्य ततः सेनां कुरूनप्यवधीद्बली ॥३८॥
38. droṇasya śaravarṣaistu śaravarṣāṇi bhāgaśaḥ ,
saṁnivārya tataḥ senāṁ kurūnapyavadhīdbalī.
38. droṇasya śaravarṣaiḥ tu śaravarṣāṇi bhāgaśaḥ
saṃnivārya tataḥ senām kurūn api avadhīt balī
38. balī tu droṇasya śaravarṣaiḥ śaravarṣāṇi bhāgaśaḥ
saṃnivārya tataḥ senām kurūn api avadhīt
38. But the powerful one (Dhṛṣṭadyumna), having completely repelled the rains of arrows from Droṇa, then annihilated the Kuru army and also struck down the Kurus (warriors) themselves.
संहृत्य तु ततो द्रोणः समवस्थाप्य चाहवे ।
स्वमनीकं महाबाहुः पार्षतं समुपाद्रवत् ॥३९॥
39. saṁhṛtya tu tato droṇaḥ samavasthāpya cāhave ,
svamanīkaṁ mahābāhuḥ pārṣataṁ samupādravat.
39. saṃhṛtya tu tataḥ droṇaḥ samavasthāpya ca āhave
svamanīkam mahābāhuḥ pārṣatam samupādravat
39. tu tataḥ mahābāhuḥ droṇaḥ svamanīkam saṃhṛtya
ca āhave samavasthāpya pārṣatam samupādravat
39. But then, the mighty-armed Droṇa, having rallied his own army and strategically positioned it in battle, attacked Pārṣata (Dhṛṣṭadyumna).
स बाणवर्षं सुमहदसृजत्पार्षतं प्रति ।
मघवान्समभिक्रुद्धः सहसा दानवेष्विव ॥४०॥
40. sa bāṇavarṣaṁ sumahadasṛjatpārṣataṁ prati ,
maghavānsamabhikruddhaḥ sahasā dānaveṣviva.
40. sa bāṇavarṣam sumahat asṛjat pārṣatam prati
maghavān samabhikruddhaḥ sahasā dānaveṣu iva
40. sa maghavān samabhikruddhaḥ sahasā dānaveṣu
iva pārṣatam prati sumahat bāṇavarṣam asṛjat
40. Greatly enraged, he suddenly unleashed a mighty shower of arrows against Pārṣata (Dhṛṣṭadyumna), just as Indra would against the Dānavas.
ते कम्प्यमाना द्रोणेन बाणैः पाण्डवसृञ्जयाः ।
पुनः पुनरभज्यन्त सिंहेनेवेतरे मृगाः ॥४१॥
41. te kampyamānā droṇena bāṇaiḥ pāṇḍavasṛñjayāḥ ,
punaḥ punarabhajyanta siṁhenevetare mṛgāḥ.
41. te kampyamānāḥ droṇena bāṇaiḥ pāṇḍavasṛñjayāḥ
punaḥ punaḥ abhajyanta siṃhena iva itare mṛgāḥ
41. droṇena bāṇaiḥ kampyamānāḥ te pāṇḍavasṛñjayāḥ
siṃhena itare mṛgāḥ iva punaḥ punaḥ abhajyanta
41. They, the Pāṇḍavas and Sṛñjayas, being shaken by Droṇa's arrows, were repeatedly routed, just as other deer are by a lion.
अथ पर्यपतद्द्रोणः पाण्डवानां बलं बली ।
अलातचक्रवद्राजंस्तदद्भुतमिवाभवत् ॥४२॥
42. atha paryapataddroṇaḥ pāṇḍavānāṁ balaṁ balī ,
alātacakravadrājaṁstadadbhutamivābhavat.
42. atha paryapatat droṇaḥ pāṇḍavānām balam balī
alātacakravat rājan tat adbhutam iva abhavat
42. atha rājan balī droṇaḥ pāṇḍavānām balam
alātacakravat paryapatat tat adbhutam iva abhavat
42. Then, O King, that powerful Droṇa fell upon the army of the Pāṇḍavas like a whirling firebrand; that was truly astonishing.
खचरनगरकल्पं कल्पितं शास्त्रदृष्ट्या चलदनिलपताकं ह्रादिनं वल्गिताश्वम् ।
स्फटिकविमलकेतुं तापनं शात्रवाणां रथवरमधिरूढः संजहारारिसेनाम् ॥४३॥
43. khacaranagarakalpaṁ kalpitaṁ śāstradṛṣṭyā; caladanilapatākaṁ hrādinaṁ valgitāśvam ,
sphaṭikavimalaketuṁ tāpanaṁ śātravāṇāṁ; rathavaramadhirūḍhaḥ saṁjahārārisenām.
43. khacaranagarakalpam kalpitam śāstradṛṣṭyā
caladanilapatākam hrādinam valgitāśvam
sphaṭikavimalaketum tāpanam śātravāṇām
rathavaram adhirūḍhaḥ saṃjahāra arisenām
43. rathavaram adhirūḍhaḥ śāstradṛṣṭyā kalpitam
khacaranagarakalpam caladanilapatākam
hrādinam valgitāśvam sphaṭikavimalaketum
śātravāṇām tāpanam arisenām saṃjahāra
43. Having mounted that supreme chariot - which was fashioned according to scriptural insights (śāstra), resembling a celestial city, with fluttering wind-driven banners, thundering, with prancing horses, and a pure crystal banner - he, tormenting the enemies, annihilated the enemy army.