Skip to content
אתר זה לא תומך בגרסאות ישנות של אינטרנט אקספלורר
מומלץ להשתמש בדפדפן גוגל כרום או פיירפוקס מוזילה
(או באינטרנט אקספלורר / edge עדכני)
Enjoy Learning Sanskrit tips, tools, resources and more...

महाभारतः       mahābhārataḥ - book-14, chapter-2

Use the following checkboxes to set the display options for this chapter (You can also control the display of each verse separately):
what would you like to see in each verse:
वैशंपायन उवाच ।
एवमुक्तस्तु राज्ञा स धृतराष्ट्रेण धीमता ।
तूष्णीं बभूव मेधावी तमुवाचाथ केशवः ॥१॥
1. vaiśaṁpāyana uvāca ,
evamuktastu rājñā sa dhṛtarāṣṭreṇa dhīmatā ,
tūṣṇīṁ babhūva medhāvī tamuvācātha keśavaḥ.
अतीव मनसा शोकः क्रियमाणो जनाधिप ।
संतापयति वैतस्य पूर्वप्रेतान्पितामहान् ॥२॥
2. atīva manasā śokaḥ kriyamāṇo janādhipa ,
saṁtāpayati vaitasya pūrvapretānpitāmahān.
यजस्व विविधैर्यज्ञैर्बहुभिः स्वाप्तदक्षिणैः ।
देवांस्तर्पय सोमेन स्वधया च पितॄनपि ॥३॥
3. yajasva vividhairyajñairbahubhiḥ svāptadakṣiṇaiḥ ,
devāṁstarpaya somena svadhayā ca pitṝnapi.
त्वद्विधस्य महाबुद्धे नैतदद्योपपद्यते ।
विदितं वेदितव्यं ते कर्तव्यमपि ते कृतम् ॥४॥
4. tvadvidhasya mahābuddhe naitadadyopapadyate ,
viditaṁ veditavyaṁ te kartavyamapi te kṛtam.
श्रुताश्च राजधर्मास्ते भीष्माद्भागीरथीसुतात् ।
कृष्णद्वैपायनाच्चैव नारदाद्विदुरात्तथा ॥५॥
5. śrutāśca rājadharmāste bhīṣmādbhāgīrathīsutāt ,
kṛṣṇadvaipāyanāccaiva nāradādvidurāttathā.
नेमामर्हसि मूढानां वृत्तिं त्वमनुवर्तितुम् ।
पितृपैतामहीं वृत्तिमास्थाय धुरमुद्वह ॥६॥
6. nemāmarhasi mūḍhānāṁ vṛttiṁ tvamanuvartitum ,
pitṛpaitāmahīṁ vṛttimāsthāya dhuramudvaha.
युक्तं हि यशसा क्षत्रं स्वर्गं प्राप्तुमसंशयम् ।
न हि कश्चन शूराणां निहतोऽत्र पराङ्मुखः ॥७॥
7. yuktaṁ hi yaśasā kṣatraṁ svargaṁ prāptumasaṁśayam ,
na hi kaścana śūrāṇāṁ nihato'tra parāṅmukhaḥ.
त्यज शोकं महाराज भवितव्यं हि तत्तथा ।
न शक्यास्ते पुनर्द्रष्टुं त्वया ह्यस्मिन्रणे हताः ॥८॥
8. tyaja śokaṁ mahārāja bhavitavyaṁ hi tattathā ,
na śakyāste punardraṣṭuṁ tvayā hyasminraṇe hatāḥ.
एतावदुक्त्वा गोविन्दो धर्मराजं युधिष्ठिरम् ।
विरराम महातेजास्तमुवाच युधिष्ठिरः ॥९॥
9. etāvaduktvā govindo dharmarājaṁ yudhiṣṭhiram ,
virarāma mahātejāstamuvāca yudhiṣṭhiraḥ.
गोविन्द मयि या प्रीतिस्तव सा विदिता मम ।
सौहृदेन तथा प्रेम्णा सदा मामनुकम्पसे ॥१०॥
10. govinda mayi yā prītistava sā viditā mama ,
sauhṛdena tathā premṇā sadā māmanukampase.
प्रियं तु मे स्यात्सुमहत्कृतं चक्रगदाधर ।
श्रीमन्प्रीतेन मनसा सर्वं यादवनन्दन ॥११॥
11. priyaṁ tu me syātsumahatkṛtaṁ cakragadādhara ,
śrīmanprītena manasā sarvaṁ yādavanandana.
यदि मामनुजानीयाद्भवान्गन्तुं तपोवनम् ।
न हि शान्तिं प्रपश्यामि घातयित्वा पितामहम् ।
कर्णं च पुरुषव्याघ्रं संग्रामेष्वपलायिनम् ॥१२॥
12. yadi māmanujānīyādbhavāngantuṁ tapovanam ,
na hi śāntiṁ prapaśyāmi ghātayitvā pitāmaham ,
karṇaṁ ca puruṣavyāghraṁ saṁgrāmeṣvapalāyinam.
कर्मणा येन मुच्येयमस्मात्क्रूरादरिंदम ।
कर्मणस्तद्विधत्स्वेह येन शुध्यति मे मनः ॥१३॥
13. karmaṇā yena mucyeyamasmātkrūrādariṁdama ,
karmaṇastadvidhatsveha yena śudhyati me manaḥ.
तमेवंवादिनं व्यासस्ततः प्रोवाच धर्मवित् ।
सान्त्वयन्सुमहातेजाः शुभं वचनमर्थवत् ॥१४॥
14. tamevaṁvādinaṁ vyāsastataḥ provāca dharmavit ,
sāntvayansumahātejāḥ śubhaṁ vacanamarthavat.
अकृता ते मतिस्तात पुनर्बाल्येन मुह्यसे ।
किमाकाशे वयं सर्वे प्रलपाम मुहुर्मुहुः ॥१५॥
15. akṛtā te matistāta punarbālyena muhyase ,
kimākāśe vayaṁ sarve pralapāma muhurmuhuḥ.
विदिताः क्षत्रधर्मास्ते येषां युद्धेन जीविका ।
यथा प्रवृत्तो नृपतिर्नाधिबन्धेन युज्यते ॥१६॥
16. viditāḥ kṣatradharmāste yeṣāṁ yuddhena jīvikā ,
yathā pravṛtto nṛpatirnādhibandhena yujyate.
मोक्षधर्माश्च निखिला याथातथ्येन ते श्रुताः ।
असकृच्चैव संदेहाश्छिन्नास्ते कामजा मया ॥१७॥
17. mokṣadharmāśca nikhilā yāthātathyena te śrutāḥ ,
asakṛccaiva saṁdehāśchinnāste kāmajā mayā.
अश्रद्दधानो दुर्मेधा लुप्तस्मृतिरसि ध्रुवम् ।
मैवं भव न ते युक्तमिदमज्ञानमीदृशम् ॥१८॥
18. aśraddadhāno durmedhā luptasmṛtirasi dhruvam ,
maivaṁ bhava na te yuktamidamajñānamīdṛśam.
प्रायश्चित्तानि सर्वाणि विदितानि च तेऽनघ ।
युद्धधर्माश्च ते सर्वे दानधर्माश्च ते श्रुताः ॥१९॥
19. prāyaścittāni sarvāṇi viditāni ca te'nagha ,
yuddhadharmāśca te sarve dānadharmāśca te śrutāḥ.
स कथं सर्वधर्मज्ञः सर्वागमविशारदः ।
परिमुह्यसि भूयस्त्वमज्ञानादिव भारत ॥२०॥
20. sa kathaṁ sarvadharmajñaḥ sarvāgamaviśāradaḥ ,
parimuhyasi bhūyastvamajñānādiva bhārata.