Skip to content
אתר זה לא תומך בגרסאות ישנות של אינטרנט אקספלורר
מומלץ להשתמש בדפדפן גוגל כרום או פיירפוקס מוזילה
(או באינטרנט אקספלורר / edge עדכני)
Enjoy Learning Sanskrit tips, tools, resources and more...

महाभारतः       mahābhārataḥ - book-8, chapter-1

Use the following checkboxes to set the display options for this chapter (You can also control the display of each verse separately):
what would you like to see in each verse:
वैशंपायन उवाच ।
ततो द्रोणे हते राजन्दुर्योधनमुखा नृपाः ।
भृशमुद्विग्नमनसो द्रोणपुत्रमुपागमन् ॥१॥
1. vaiśaṁpāyana uvāca ,
tato droṇe hate rājanduryodhanamukhā nṛpāḥ ,
bhṛśamudvignamanaso droṇaputramupāgaman.
1. vaiśaṃpāyana uvāca tataḥ droṇe hate rājan duryodhanamukhāḥ
nṛpāḥ bhṛśam udvignamanasaḥ droṇaputram upāgaman
1. vaiśaṃpāyana uvāca rājan tataḥ droṇe hate duryodhanamukhāḥ nṛpāḥ bhṛśam udvignamanasaḥ droṇaputram upāgaman.
1. Vaiśaṃpāyana said: Then, O King, after Droṇa had been slain, the kings, led by Duryodhana and with greatly agitated minds, approached Droṇa's son.
ते द्रोणमुपशोचन्तः कश्मलाभिहतौजसः ।
पर्युपासन्त शोकार्तास्ततः शारद्वतीसुतम् ॥२॥
2. te droṇamupaśocantaḥ kaśmalābhihataujasaḥ ,
paryupāsanta śokārtāstataḥ śāradvatīsutam.
2. te droṇam upaśocantaḥ kaśmalābhihataujasaḥ
paryupāsanta śokārtāḥ tataḥ śāradvatīsutam
2. te droṇam upaśocantaḥ kaśmalābhihataujasaḥ śokārtāḥ tataḥ śāradvatīsutam paryupāsanta.
2. They, lamenting Droṇa, with their energy overwhelmed by despair and distressed by sorrow, then gathered around the son of Śāradvatī (Aśvatthāman).
मुहूर्तं ते समाश्वास्य हेतुभिः शास्त्रसंमितैः ।
रात्र्यागमे महीपालाः स्वानि वेश्मानि भेजिरे ॥३॥
3. muhūrtaṁ te samāśvāsya hetubhiḥ śāstrasaṁmitaiḥ ,
rātryāgame mahīpālāḥ svāni veśmāni bhejire.
3. muhūrtam te samāśvāsya hetubhiḥ śāstrasaṃmitaiḥ
rātryāgame mahīpālāḥ svāni veśmāni bhejire
3. te mahīpālāḥ muhūrtam śāstrasaṃmitaiḥ hetubhiḥ samāśvāsya rātryāgame svāni veśmāni भेजिरे.
3. After they had consoled themselves for a moment with arguments supported by the scriptures, the kings returned to their own camps as night fell.
विशेषतः सूतपुत्रो राजा चैव सुयोधनः ।
दुःशासनोऽथ शकुनिर्न निद्रामुपलेभिरे ॥४॥
4. viśeṣataḥ sūtaputro rājā caiva suyodhanaḥ ,
duḥśāsano'tha śakunirna nidrāmupalebhire.
4. viśeṣataḥ sūtaputraḥ rājā ca eva suyodhanaḥ
duḥśāsanaḥ atha śakuniḥ na nidrām upalebhire
4. viśeṣataḥ sūtaputraḥ rājā suyodhanaḥ duḥśāsanaḥ
atha śakuniḥ ca eva nidrām na upalebhire
4. Especially Karna, along with King Suyodhana, Duḥśāsana, and Śakuni, could not get any sleep.
ते वेश्मस्वपि कौरव्य पृथ्वीशा नाप्नुवन्सुखम् ।
चिन्तयन्तः क्षयं तीव्रं निद्रां नैवोपलेभिरे ॥५॥
5. te veśmasvapi kauravya pṛthvīśā nāpnuvansukham ,
cintayantaḥ kṣayaṁ tīvraṁ nidrāṁ naivopalebhire.
5. te veśmasu api kauravya pṛthvīśāḥ na āpnuvan sukham
cintayantaḥ kṣayam tīvram nidrām na eva upalebhire
5. kauravya! te pṛthvīśāḥ api veśmasu sukham na āpnuvan.
tīvram kṣayam cintayantaḥ nidrām na eva upalebhire.
5. Even in their palaces, those lords of the earth did not find comfort. Pondering over the intense destruction, they could not obtain sleep.
सहितास्ते निशायां तु दुर्योधननिवेशने ।
अतिप्रचण्डाद्विद्वेषात्पाण्डवानां महात्मनाम् ॥६॥
6. sahitāste niśāyāṁ tu duryodhananiveśane ,
atipracaṇḍādvidveṣātpāṇḍavānāṁ mahātmanām.
6. sahitāḥ te niśāyām tu duryodhananiveśane
atipracaṇḍāt vidveṣāt pāṇḍavānām mahātmanām
6. te sahitāḥ tu niśāyām duryodhananiveśane
mahātmanām pāṇḍavānām atipracaṇḍāt vidveṣāt
6. They gathered at night in Duryodhana's dwelling, driven by their exceedingly fierce hatred for the great-souled (mahātman) Pāṇḍavas.
यत्तद्द्यूतपरिक्लिष्टां कृष्णामानिन्यिरे सभाम् ।
तत्स्मरन्तोऽन्वतप्यन्त भृशमुद्विग्नचेतसः ॥७॥
7. yattaddyūtaparikliṣṭāṁ kṛṣṇāmāninyire sabhām ,
tatsmaranto'nvatapyanta bhṛśamudvignacetasaḥ.
7. yat tat dyūtaparikliṣṭām kṛṣṇām āninire sabhām
tat smarantaḥ anvatapyanta bhṛśam udvignacetasaḥ
7. yat tat dyūtaparikliṣṭām kṛṣṇām sabhām āninire,
tat smarantaḥ,
udvignacetasaḥ bhṛśam anvatapyanta
7. Remembering how they had brought Kṛṣṇā (Draupadī), who was distressed by the dice game, to the assembly hall, they, with exceedingly agitated minds, greatly repented.
चिन्तयन्तश्च पार्थानां तान्क्लेशान्द्यूतकारितान् ।
कृच्छ्रेण क्षणदां राजन्निन्युरब्दशतोपमाम् ॥८॥
8. cintayantaśca pārthānāṁ tānkleśāndyūtakāritān ,
kṛcchreṇa kṣaṇadāṁ rājanninyurabdaśatopamām.
8. cintayantaḥ ca pārthānām tān kleśān dyūtakāritān
kṛcchreṇa kṣaṇadām rājan ninyuḥ abdaśatopamām
8. rājan (te) dyūtakāritān pārthānām tān kleśān
cintayantaḥ ca kṛcchreṇa abdaśatopamām kṣaṇadām ninyuḥ
8. O King, contemplating those afflictions of the Pāṇḍavas caused by gambling, they spent the night with great difficulty, finding it to be like a hundred years.
ततः प्रभाते विमले स्थिता दिष्टस्य शासने ।
चक्रुरावश्यकं सर्वे विधिदृष्टेन कर्मणा ॥९॥
9. tataḥ prabhāte vimale sthitā diṣṭasya śāsane ,
cakrurāvaśyakaṁ sarve vidhidṛṣṭena karmaṇā.
9. tataḥ prabhāte vimale sthitāḥ diṣṭasya śāsane
cakruḥ āvaśyakam sarve vidhidṛṣṭena karmaṇā
9. tataḥ vimale prabhāte diṣṭasya śāsane sthitāḥ
sarve vidhidṛṣṭena karmaṇā āvaśyakam cakruḥ
9. Then, in the clear morning, accepting the decree of destiny, they all performed the necessary rites according to what is prescribed by sacred law (dharma).
ते कृत्वावश्यकार्याणि समाश्वस्य च भारत ।
योगमाज्ञापयामासुर्युद्धाय च विनिर्ययुः ॥१०॥
10. te kṛtvāvaśyakāryāṇi samāśvasya ca bhārata ,
yogamājñāpayāmāsuryuddhāya ca viniryayuḥ.
10. te kṛtvā āvaśyakakāryāṇi samāśvasya ca bhārata
yogam ājñāpayāmāsuḥ yuddhāya ca viniryayuḥ
10. bhārata te āvaśyakakāryāṇi kṛtvā ca samāśvasya
yogam ājñāpayāmāsuḥ ca yuddhāya viniryayuḥ
10. O Bhārata, having performed their essential duties and having gathered their resolve, they ordered the battle formation (yoga) and then departed for battle.
कर्णं सेनापतिं कृत्वा कृतकौतुकमङ्गलाः ।
वाचयित्वा द्विजश्रेष्ठान्दधिपात्रघृताक्षतैः ॥११॥
11. karṇaṁ senāpatiṁ kṛtvā kṛtakautukamaṅgalāḥ ,
vācayitvā dvijaśreṣṭhāndadhipātraghṛtākṣataiḥ.
11. karṇam senāpatim kṛtvā kṛtakautukamaṅgalāḥ
vācayitvā dvijaśreṣṭhān dadhipātraghṛtākṣataiḥ
11. (te) karṇam senāpatim kṛtvā,
kṛtakautukamaṅgalāḥ,
dvijaśreṣṭhān dadhipātraghṛtākṣataiḥ vācayitvā
11. Having appointed Karṇa as commander and performed the auspicious rituals for good fortune, they caused the best of the brāhmaṇas (dvija) to recite blessings with curds, vessels, ghee, and unbroken rice grains.
निष्कैर्गोभिर्हिरण्येन वासोभिश्च महाधनैः ।
वर्ध्यमाना जयाशीर्भिः सूतमागधबन्दिभिः ॥१२॥
12. niṣkairgobhirhiraṇyena vāsobhiśca mahādhanaiḥ ,
vardhyamānā jayāśīrbhiḥ sūtamāgadhabandibhiḥ.
12. niṣkaiḥ gobhiḥ hiraṇyena vāsobhiḥ ca mahādhanaiḥ
vardhyamānāḥ jayāśīrbhiḥ sūtamāgadhabandibhiḥ
12. niṣkaiḥ gobhiḥ hiraṇyena vāsobhiḥ ca mahādhanaiḥ
vardhyamānāḥ jayāśīrbhiḥ sūtamāgadhabandibhiḥ
12. Being honored with gold coins, cows, gold, and very costly garments, and with blessings of victory by the charioteers, bards, and panegyrists.
तथैव पाण्डवा राजन्कृतसर्वाह्णिकक्रियाः ।
शिबिरान्निर्ययू राजन्युद्धाय कृतनिश्चयाः ॥१३॥
13. tathaiva pāṇḍavā rājankṛtasarvāhṇikakriyāḥ ,
śibirānniryayū rājanyuddhāya kṛtaniścayāḥ.
13. tathaiva pāṇḍavāḥ rājan kṛtasarvāhṇikakriyāḥ
śibirāt niryayū rājan yuddhāya kṛtaniścayāḥ
13. rājan tathaiva kṛtasarvāhṇikakriyāḥ
kṛtaniścayāḥ pāṇḍavāḥ yuddhāya śibirāt niryayū
13. Likewise, O king, the Pandavas, having completed all their daily rituals, set forth from the camp, determined for battle.
ततः प्रववृते युद्धं तुमुलं रोमहर्षणम् ।
कुरूणां पाण्डवानां च परस्परवधैषिणाम् ॥१४॥
14. tataḥ pravavṛte yuddhaṁ tumulaṁ romaharṣaṇam ,
kurūṇāṁ pāṇḍavānāṁ ca parasparavadhaiṣiṇām.
14. tataḥ pravavṛte yuddham tumulam romaharṣaṇam
kurūṇām pāṇḍavānām ca parasparavadheṣiṇām
14. tataḥ tumulam romaharṣaṇam yuddham pravavṛte
kurūṇām pāṇḍavānām ca parasparavadheṣiṇām
14. Then the tumultuous, hair-raising battle commenced between the Kurus and the Pandavas, who desired to kill one another.
तयोर्द्वे दिवसे युद्धं कुरुपाण्डवसेनयोः ।
कर्णे सेनापतौ राजन्नभूदद्भुतदर्शनम् ॥१५॥
15. tayordve divase yuddhaṁ kurupāṇḍavasenayoḥ ,
karṇe senāpatau rājannabhūdadbhutadarśanam.
15. tayoḥ dve divase yuddham kurupāṇḍavasenayoḥ
karṇe senāpatau rājan abhūt adbhutadarśanam
15. rājan karṇe senāpatau tayoḥ kurupāṇḍavasenayoḥ
dve divase yuddham adbhutadarśanam abhūt
15. O king, for two days, the battle between the armies of the Kurus and Pandavas was a marvelous sight, with Karna serving as commander-in-chief.
ततः शत्रुक्षयं कृत्वा सुमहान्तं रणे वृषः ।
पश्यतां धार्तराष्ट्राणां फल्गुनेन निपातितः ॥१६॥
16. tataḥ śatrukṣayaṁ kṛtvā sumahāntaṁ raṇe vṛṣaḥ ,
paśyatāṁ dhārtarāṣṭrāṇāṁ phalgunena nipātitaḥ.
16. tataḥ śatrukṣayam kṛtvā sumahāntam raṇe vṛṣaḥ
paśyatām dhārtarāṣṭrāṇām phalgunena nipātitaḥ
16. Then, having inflicted a very great destruction of enemies in battle, Vṛṣa (Karṇa) was struck down by Arjuna, as the sons of Dhṛtarāṣṭra watched.
ततस्तत्संजयः सर्वं गत्वा नागाह्वयं पुरम् ।
आचख्यौ धृतराष्ट्राय यद्वृत्तं कुरुजाङ्गले ॥१७॥
17. tatastatsaṁjayaḥ sarvaṁ gatvā nāgāhvayaṁ puram ,
ācakhyau dhṛtarāṣṭrāya yadvṛttaṁ kurujāṅgale.
17. tataḥ tat sañjayaḥ sarvam gatvā nāgāhvayam puram
ācakhyau dhṛtarāṣṭrāya yat vṛttam kurujāṅgale
17. Then, Sañjaya, having gone to the city named Nāgāhvaya (Hastinapura), recounted everything that had occurred in Kurujaṅgala to Dhṛtarāṣṭra.
जनमेजय उवाच ।
आपगेयं हतं श्रुत्वा द्रोणं च समरे परैः ।
यो जगाम परामार्तिं वृद्धो राजाम्बिकासुतः ॥१८॥
18. janamejaya uvāca ,
āpageyaṁ hataṁ śrutvā droṇaṁ ca samare paraiḥ ,
yo jagāma parāmārtiṁ vṛddho rājāmbikāsutaḥ.
18. janamejayaḥ uvāca āpageyam hatam śrutvā droṇam ca samare
paraiḥ yaḥ jagāma paramām ārtim vṛddhaḥ rājā ambikāsutaḥ
18. Janamejaya said: "Having heard that Bhīṣma (Āpageya) and Droṇa were killed in battle by enemies, the aged King, son of Ambikā (Dhṛtarāṣṭra), who experienced supreme sorrow..."
स श्रुत्वा निहतं कर्णं दुर्योधनहितैषिणम् ।
कथं द्विजवर प्राणानधारयत दुःखितः ॥१९॥
19. sa śrutvā nihataṁ karṇaṁ duryodhanahitaiṣiṇam ,
kathaṁ dvijavara prāṇānadhārayata duḥkhitaḥ.
19. saḥ śrutvā nihatam karṇam duryodhanahitaiṣiṇam
katham dvijavara prāṇān adhārayata duḥkhitaḥ
19. How, O best among the twice-born (dvija), did that distressed king, having heard that Karṇa, the well-wisher of Duryodhana, had been killed, manage to sustain his life (prāṇa)?
यस्मिञ्जयाशां पुत्राणाममन्यत स पार्थिवः ।
तस्मिन्हते स कौरव्यः कथं प्राणानधारयत् ॥२०॥
20. yasmiñjayāśāṁ putrāṇāmamanyata sa pārthivaḥ ,
tasminhate sa kauravyaḥ kathaṁ prāṇānadhārayat.
20. yasmin jayāśām putrāṇām amanyata saḥ pārthivaḥ
tasmin hate saḥ kauravyaḥ kathaṃ prāṇān adhārayat
20. saḥ pārthivaḥ yasmin putrāṇām jayāśām amanyata
tasmin hate saḥ kauravyaḥ kathaṃ prāṇān adhārayat
20. How did that king (Duryodhana), who had placed his hope for his sons' victory in him (Karṇa), sustain his life after he (Karṇa) was killed?
दुर्मरं बत मन्येऽहं नृणां कृच्छ्रेऽपि वर्तताम् ।
यत्र कर्णं हतं श्रुत्वा नात्यजज्जीवितं नृपः ॥२१॥
21. durmaraṁ bata manye'haṁ nṛṇāṁ kṛcchre'pi vartatām ,
yatra karṇaṁ hataṁ śrutvā nātyajajjīvitaṁ nṛpaḥ.
21. durmaram bata manye aham nṛṇām kṛcchre api vartatām
yatra karṇam hatam śrutvā na atyajat jīvitam nṛpaḥ
21. ahaṃ bata nṛṇām kṛcchre api vartatām durmaram manye
yatra nṛpaḥ karṇam hatam śrutvā jīvitam na atyajat
21. Alas, I consider it truly difficult for people to die, even when they are in distress, given that the king (Duryodhana), upon hearing that Karṇa was slain, did not give up his life.
तथा शांतनवं वृद्धं ब्रह्मन्बाह्लिकमेव च ।
द्रोणं च सोमदत्तं च भूरिश्रवसमेव च ॥२२॥
22. tathā śāṁtanavaṁ vṛddhaṁ brahmanbāhlikameva ca ,
droṇaṁ ca somadattaṁ ca bhūriśravasameva ca.
22. tathā śāntanavam vṛddham brahman bāhlikam eva
ca droṇam ca somadattam ca bhūriśravasam eva ca
22. brahman tathā vṛddham śāntanavam ca bāhlikam eva
ca droṇam ca somadattam ca bhūriśravasam eva ca
22. And, O Brahmin, similarly the aged son of Śantanu (Bhīṣma), and Bahlika, and Droṇa, and Somadatta, and Bhūriśravas too.
तथैव चान्यान्सुहृदः पुत्रपौत्रांश्च पातितान् ।
श्रुत्वा यन्नाजहात्प्राणांस्तन्मन्ये दुष्करं द्विज ॥२३॥
23. tathaiva cānyānsuhṛdaḥ putrapautrāṁśca pātitān ,
śrutvā yannājahātprāṇāṁstanmanye duṣkaraṁ dvija.
23. tathā eva ca anyān suhṛdaḥ putrapautrān ca pātitān
śrutvā yat na ajahāt prāṇān tat manye duṣkaram dvija
23. dvija tathā eva ca anyān suhṛdaḥ ca putrapautrān
pātitān śrutvā yat prāṇān na ajahāt tat duṣkaram manye
23. And similarly, O Brahmin (dvija), having heard that other friends, sons, and grandsons had fallen, the fact that he (Duryodhana) did not give up his life – that I consider extremely difficult (duṣkaram).
एतन्मे सर्वमाचक्ष्व विस्तरेण तपोधन ।
न हि तृप्यामि पूर्वेषां शृण्वानश्चरितं महत् ॥२४॥
24. etanme sarvamācakṣva vistareṇa tapodhana ,
na hi tṛpyāmi pūrveṣāṁ śṛṇvānaścaritaṁ mahat.
24. etat me sarvam ācakṣva vistareṇa tapodhana na
hi tṛpyāmi pūrveṣām śṛṇvānaḥ caritam mahat
24. tapodhana etat sarvam me vistareṇa ācakṣva hi
pūrveṣām mahat caritam śṛṇvānaḥ na tṛpyāmi
24. O ascetic (tapodhana), explain all this to me in detail. Indeed, I am not satisfied hearing the great deeds of the ancestors.
वैशंपायन उवाच ।
हते कर्णे महाराज निशि गावल्गणिस्तदा ।
दीनो ययौ नागपुरमश्वैर्वातसमैर्जवे ॥२५॥
25. vaiśaṁpāyana uvāca ,
hate karṇe mahārāja niśi gāvalgaṇistadā ,
dīno yayau nāgapuramaśvairvātasamairjave.
25. vaiśaṃpāyana uvāca hate karṇe mahārāja niśi gāvalgaṇiḥ
tadā dīnaḥ yayau nāgapuram aśvaiḥ vātasamaiḥ jave
25. vaiśaṃpāyana uvāca mahārāja tadā niśi karṇe hate
gāvalgaṇiḥ dīnaḥ vātasamaiḥ aśvaiḥ jave nāgapuram yayau
25. Vaiśampāyana said: O great king, then, with Karṇa having been slain (hate karṇe) that night, Saṃjaya, son of Gavalgala (gāvalgaṇi), distressed, went to Hastinapura on horses as swift as the wind.
स हास्तिनपुरं गत्वा भृशमुद्विग्नमानसः ।
जगाम धृतराष्ट्रस्य क्षयं प्रक्षीणबान्धवम् ॥२६॥
26. sa hāstinapuraṁ gatvā bhṛśamudvignamānasaḥ ,
jagāma dhṛtarāṣṭrasya kṣayaṁ prakṣīṇabāndhavam.
26. saḥ hāstinapuram gatvā bhṛśam udvignamānasaḥ
jagāma dhṛtarāṣṭrasya kṣayam prakṣīṇabāndhavam
26. saḥ hāstinapuram gatvā bhṛśam udvignamānasaḥ
dhṛtarāṣṭrasya prakṣīṇabāndhavam kṣayam jagāma
26. Having reached Hastinapura, he (Saṃjaya), with his mind greatly agitated, went to the abode of Dhṛtarāṣṭra, whose relatives were completely diminished.
स समुद्वीक्ष्य राजानं कश्मलाभिहतौजसम् ।
ववन्दे प्राञ्जलिर्भूत्वा मूर्ध्ना पादौ नृपस्य ह ॥२७॥
27. sa samudvīkṣya rājānaṁ kaśmalābhihataujasam ,
vavande prāñjalirbhūtvā mūrdhnā pādau nṛpasya ha.
27. saḥ samudvīkṣya rājānam kaśmalābhihataujasam
vavande prāñjaliḥ bhūtvā mūrdhnā pādau nṛpasya ha
27. saḥ kaśmalābhihataujasam rājānam samudvīkṣya
prāñjaliḥ bhūtvā nṛpasya pādau mūrdhnā ha vavande
27. Having thoroughly observed the king (Dhṛtarāṣṭra), whose vital energy had been struck down by a swoon, he (Saṃjaya), with folded hands, bowed his head to the king's two feet.
संपूज्य च यथान्यायं धृतराष्ट्रं महीपतिम् ।
हा कष्टमिति चोक्त्वा स ततो वचनमाददे ॥२८॥
28. saṁpūjya ca yathānyāyaṁ dhṛtarāṣṭraṁ mahīpatim ,
hā kaṣṭamiti coktvā sa tato vacanamādade.
28. sampūjya ca yathānyāyam dhṛtarāṣṭram mahīpatim
hā kaṣṭam iti ca uktvā saḥ tataḥ vacanam ādade
28. saḥ dhṛtarāṣṭram mahīpatim yathānyāyam sampūjya
ca hā kaṣṭam iti ca uktvā tataḥ vacanam ādade
28. After properly honoring King Dhritarashtra, and exclaiming, "Alas, what a misfortune!", he then spoke these words.
संजयोऽहं क्षितिपते कच्चिदास्ते सुखं भवान् ।
स्वदोषेणापदं प्राप्य कच्चिन्नाद्य विमुह्यसि ॥२९॥
29. saṁjayo'haṁ kṣitipate kaccidāste sukhaṁ bhavān ,
svadoṣeṇāpadaṁ prāpya kaccinnādya vimuhyasi.
29. saṃjayaḥ aham kṣitipate kaccit āste sukham bhavān
svadoṣeṇa āpadam prāpya kaccit na adya vimuhyasi
29. kṣitipate aham saṃjayaḥ bhavān kaccit sukham āste
svadoṣeṇa āpadam prāpya adya kaccit na vimuhyasi
29. "I am Sanjaya, O King. I hope you are well. Having incurred calamity through your own fault, I trust you are not now bewildered."
हितान्युक्तानि विदुरद्रोणगाङ्गेयकेशवैः ।
अगृहीतान्यनुस्मृत्य कच्चिन्न कुरुषे व्यथाम् ॥३०॥
30. hitānyuktāni viduradroṇagāṅgeyakeśavaiḥ ,
agṛhītānyanusmṛtya kaccinna kuruṣe vyathām.
30. hitāni uktāni vidura-droṇa-gāṅgeya-keśavaiḥ
agṛhītāni anusmṛtya kaccit na kuruṣe vyathām
30. vidura-droṇa-gāṅgeya-keśavaiḥ uktāni agṛhītāni
hitāni anusmṛtya kaccit na vyathām kuruṣe
30. Remembering the beneficial advice offered by Vidura, Drona, Bhishma (Gāṅgeya), and Krishna (Keśava) that you did not accept, I hope you are not causing yourself distress.
रामनारदकण्वैश्च हितमुक्तं सभातले ।
नगृहीतमनुस्मृत्य कच्चिन्न कुरुषे व्यथाम् ॥३१॥
31. rāmanāradakaṇvaiśca hitamuktaṁ sabhātale ,
nagṛhītamanusmṛtya kaccinna kuruṣe vyathām.
31. rāma-nārada-kaṇvaiḥ ca hitam uktam sabhātale
na gṛhītam anusmṛtya kaccit na kuruṣe vyathām
31. ca rāma-nārada-kaṇvaiḥ sabhātale uktam na
gṛhītam hitam anusmṛtya kaccit na vyathām kuruṣe
31. And remembering the beneficial advice spoken by Rama, Narada, and Kanva in the assembly hall, which you did not accept, I trust you are not causing yourself distress.
सुहृदस्त्वद्धिते युक्तान्भीष्मद्रोणमुखान्परैः ।
निहतान्युधि संस्मृत्य कच्चिन्न कुरुषे व्यथाम् ॥३२॥
32. suhṛdastvaddhite yuktānbhīṣmadroṇamukhānparaiḥ ,
nihatānyudhi saṁsmṛtya kaccinna kuruṣe vyathām.
32. suhṛdaḥ tu tvat hite yuktān bhīṣmadroṇamukhān paraiḥ
nihatān yudhi saṃsmṛtya kaccit na kuruṣe vyathām
32. (tvam) tvat hite yuktān bhīṣmadroṇamukhān paraiḥ yudhi
nihatān suhṛdaḥ saṃsmṛtya vyathām na kuruṣe kaccit
32. Remembering your devoted friends, led by Bhīṣma and Droṇa, who were engaged in your welfare and killed in battle by your enemies, surely you are not experiencing anguish?
तमेवंवादिनं राजा सूतपुत्रं कृताञ्जलिम् ।
सुदीर्घमभिनिःश्वस्य दुःखार्त इदमब्रवीत् ॥३३॥
33. tamevaṁvādinaṁ rājā sūtaputraṁ kṛtāñjalim ,
sudīrghamabhiniḥśvasya duḥkhārta idamabravīt.
33. tam evam vādinam rājā sūtaputram kṛta añjalim
sudīrgham abhiniḥśvasya duḥkha ārta idam abravīt
33. duḥkha ārta rājā sudīrgham abhiniḥśvasya evam
vādinam kṛta añjalim tam sūtaputram idam abravīt
33. The king, afflicted by sorrow (duḥkha), sighed very deeply and then spoke this to the son of Sūta (Sanjaya), who was speaking thus and had made an obeisance (kṛtāñjali).
गाङ्गेये निहते शूरे दिव्यास्त्रवति संजय ।
द्रोणे च परमेष्वासे भृशं मे व्यथितं मनः ॥३४॥
34. gāṅgeye nihate śūre divyāstravati saṁjaya ,
droṇe ca parameṣvāse bhṛśaṁ me vyathitaṁ manaḥ.
34. gāṅgeye nihate śūre divyāstravati sañjaya droṇe
ca parama iṣvāse bhṛśam me vyathitam manaḥ
34. sañjaya,
śūre divyāstravati gāṅgeye nihate ca parama iṣvāse droṇe (nihate sati),
me manaḥ bhṛśam vyathitam (asti).
34. O Sanjaya, when the heroic son of Gaṅgā (Bhīṣma), who possessed divine weapons, was slain, and also when Droṇa, the supreme archer (parameṣvāsa), was killed, my mind was greatly distressed.
यो रथानां सहस्राणि दंशितानां दशैव हि ।
अहन्यहनि तेजस्वी निजघ्ने वसुसंभवः ॥३५॥
35. yo rathānāṁ sahasrāṇi daṁśitānāṁ daśaiva hi ,
ahanyahani tejasvī nijaghne vasusaṁbhavaḥ.
35. yaḥ rathānām sahasrāṇi daṃśitānām daśa eva hi
ahani ahani tejasvī nijaghne vasusaṁbhavaḥ
35. yaḥ vasusaṁbhavaḥ tejasvī (san) ahani ahani
daṃśitānām rathānām daśa sahasrāṇi eva hi nijaghne
35. Who, born of the Vasu (Bhīṣma), radiant and powerful, indeed slew ten thousands of armored chariots day after day.
स हतो यज्ञसेनस्य पुत्रेणेह शिखण्डिना ।
पाण्डवेयाभिगुप्तेन भृशं मे व्यथितं मनः ॥३६॥
36. sa hato yajñasenasya putreṇeha śikhaṇḍinā ,
pāṇḍaveyābhiguptena bhṛśaṁ me vyathitaṁ manaḥ.
36. saḥ hataḥ yajñasenasya putreṇa iha śikhaṇḍinā
pāṇḍaveyābhiguptena bhṛśam me vyathitam manaḥ
36. saḥ iha yajñasenasya putreṇa pāṇḍaveyābhiguptena
śikhaṇḍinā hataḥ me manaḥ bhṛśam vyathitam
36. My mind is greatly distressed because he was killed here by Shikhaṇḍin, the son of Drupada (Yajñasena), who was protected by the Pāṇḍavas.
भार्गवः प्रददौ यस्मै परमास्त्रं महात्मने ।
साक्षाद्रामेण यो बाल्ये धनुर्वेद उपाकृतः ॥३७॥
37. bhārgavaḥ pradadau yasmai paramāstraṁ mahātmane ,
sākṣādrāmeṇa yo bālye dhanurveda upākṛtaḥ.
37. bhārgavaḥ pradadau yasmai paramāstram mahātmane
sākṣāt rāmeṇa yaḥ bālye dhanurvedaḥ upākṛtaḥ
37. bhārgavaḥ mahātmane yasmai paramāstram pradadau
yaḥ bālye sākṣāt rāmeṇa dhanurvedaḥ upākṛtaḥ
37. To that great soul (mahātman), Bhārgava (Paraśurāma) gave the supreme weapon (paramāstra), and to whom the science of archery (dhanurveda) was directly taught by Rāma in his childhood.
यस्य प्रसादात्कौन्तेया राजपुत्रा महाबलाः ।
महारथत्वं संप्राप्तास्तथान्ये वसुधाधिपाः ॥३८॥
38. yasya prasādātkaunteyā rājaputrā mahābalāḥ ,
mahārathatvaṁ saṁprāptāstathānye vasudhādhipāḥ.
38. yasya prasādāt kaunteyāḥ rājaputrāḥ mahābalāḥ
mahārathatvam samprāptāḥ tathā anye vasudhādhipāḥ
38. yasya prasādāt kaunteyāḥ mahābalāḥ rājaputrāḥ
mahārathatvam samprāptāḥ tathā anye vasudhādhipāḥ
38. By whose grace the Kaunteyas, those greatly powerful princes, attained the state of being great charioteers (mahāratha), and similarly, other kings (vasudhādhipa) too.
तं द्रोणं निहतं श्रुत्वा धृष्टद्युम्नेन संयुगे ।
सत्यसंधं महेष्वासं भृशं मे व्यथितं मनः ॥३९॥
39. taṁ droṇaṁ nihataṁ śrutvā dhṛṣṭadyumnena saṁyuge ,
satyasaṁdhaṁ maheṣvāsaṁ bhṛśaṁ me vyathitaṁ manaḥ.
39. tam droṇam nihatam śrutvā dhṛṣṭadyumnena saṃyuge
satyasaṃdham maheṣvāsam bhṛśam me vyathitam manaḥ
39. saṃyuge dhṛṣṭadyumnena satyasaṃdham maheṣvāsam tam
droṇam nihatam śrutvā me manaḥ bhṛśam vyathitam
39. Having heard that Droṇa, who was truthful (satyasaṃdha) and a great archer, was slain in battle by Dhṛṣṭadyumna, my mind is greatly distressed.
त्रैलोक्ये यस्य शास्त्रेषु न पुमान्विद्यते समः ।
तं द्रोणं निहतं श्रुत्वा किमकुर्वत मामकाः ॥४०॥
40. trailokye yasya śāstreṣu na pumānvidyate samaḥ ,
taṁ droṇaṁ nihataṁ śrutvā kimakurvata māmakāḥ.
40. trailokye yasya śāstreṣu na pumān vidyate samaḥ
tam droṇam nihatam śrutvā kim akurvata māmakāḥ
40. māmakāḥ yasya śāstreṣu trailokye na pumān samaḥ
vidyate tam droṇam nihatam śrutvā kim akurvata
40. In all three worlds, no man is found to be his equal in the sciences. Having heard that Drona was slain, what did my people do?
संशप्तकानां च बले पाण्डवेन महात्मना ।
धनंजयेन विक्रम्य गमिते यमसादनम् ॥४१॥
41. saṁśaptakānāṁ ca bale pāṇḍavena mahātmanā ,
dhanaṁjayena vikramya gamite yamasādanam.
41. saṃśaptakānām ca bale pāṇḍavena mahātmanā
dhanaṃjayena vikramya gamite yamasādanam
41. ca mahātmanā pāṇḍavena dhanaṃjayena vikramya
saṃśaptakānām bale yamasādanam gamite
41. And when the army of the Saṃśaptakas had been sent to the abode of Yama by the great-souled (mahātman) Pāṇḍava, Dhanañjaya, who displayed valor.
नारायणास्त्रे निहते द्रोणपुत्रस्य धीमतः ।
हतशेषेष्वनीकेषु किमकुर्वत मामकाः ॥४२॥
42. nārāyaṇāstre nihate droṇaputrasya dhīmataḥ ,
hataśeṣeṣvanīkeṣu kimakurvata māmakāḥ.
42. nārāyaṇāstre nihate droṇaputrasya dhīmataḥ
hataśeṣeṣu anīkeṣu kim akurvata māmakāḥ
42. māmakāḥ droṇaputrasya dhīmataḥ nārāyaṇāstre
nihate hataśeṣeṣu anīkeṣu kim akurvata
42. When the Nārāyaṇāstra of the intelligent son of Drona (Aśvatthāman) was rendered ineffective, what did my people do amidst the armies that remained after the slaughter?
विप्रद्रुतानहं मन्ये निमग्नः शोकसागरे ।
प्लवमानान्हते द्रोणे सन्ननौकानिवार्णवे ॥४३॥
43. vipradrutānahaṁ manye nimagnaḥ śokasāgare ,
plavamānānhate droṇe sannanaukānivārṇave.
43. vipradrutān aham manye nimagnaḥ śokasāgare
plavamānān hate droṇe sannanaokān iva arṇave
43. aham śokasāgare nimagnaḥ droṇe hate plavamānān
arṇave sannanaokān iva vipradrutān manye
43. I myself am submerged in an ocean of sorrow. I imagine my people, scattered and adrift when Drona was slain, like foundering ships in the ocean.
दुर्योधनस्य कर्णस्य भोजस्य कृतवर्मणः ।
मद्रराजस्य शल्यस्य द्रौणेश्चैव कृपस्य च ॥४४॥
44. duryodhanasya karṇasya bhojasya kṛtavarmaṇaḥ ,
madrarājasya śalyasya drauṇeścaiva kṛpasya ca.
44. duryodhanasya karṇasya bhojasya kṛtavarmaṇaḥ
madrarājasya śalyasya drauṇeḥ ca eva kṛpasya ca
44. duryodhanasya karṇasya bhojasya kṛtavarmaṇaḥ
madrarājasya śalyasya drauṇeḥ ca eva kṛpasya ca
44. Regarding Duryodhana, Karṇa, Bhoja, Kṛtavarman, Śalya (the king of Madra), Drauṇi, and Kṛpa.
मत्पुत्रशेषस्य तथा तथान्येषां च संजय ।
विप्रकीर्णेष्वनीकेषु मुखवर्णोऽभवत्कथम् ॥४५॥
45. matputraśeṣasya tathā tathānyeṣāṁ ca saṁjaya ,
viprakīrṇeṣvanīkeṣu mukhavarṇo'bhavatkatham.
45. matputraśeṣasya tathā tathā anyeṣām ca sañjaya
viprakīrṇeṣu anīkeṣu mukhavarṇaḥ abhavat katham
45. sañjaya matputraśeṣasya tathā anyeṣām ca
viprakīrṇeṣu anīkeṣu mukhavarṇaḥ katham abhavat
45. And how, O Sañjaya, was the complexion of my surviving sons and of others in the scattered ranks of the armies?
एतत्सर्वं यथा वृत्तं तत्त्वं गावल्गणे रणे ।
आचक्ष्व पाण्डवेयानां मामकानां च सर्वशः ॥४६॥
46. etatsarvaṁ yathā vṛttaṁ tattvaṁ gāvalgaṇe raṇe ,
ācakṣva pāṇḍaveyānāṁ māmakānāṁ ca sarvaśaḥ.
46. etat sarvam yathā vṛttam tattvam gāvalgaṇe raṇe
ācakṣva pāṇḍaveyānām māmakānām ca sarvaśaḥ
46. gāvalgaṇe raṇe etat sarvam yathā vṛttam tattvam
pāṇḍaveyānām māmakānām ca sarvaśaḥ ācakṣva
46. O Gāvalgaṇi (Sañjaya), relate to me fully the entire truth of all that transpired in the battle concerning both the Pāṇḍavas and my own sons.
संजय उवाच ।
पाण्डवेयैर्हि यद्वृत्तं कौरवेयेषु मारिष ।
तच्छ्रुत्वा मा व्यथां कार्षीर्दिष्टे न व्यथते मनः ॥४७॥
47. saṁjaya uvāca ,
pāṇḍaveyairhi yadvṛttaṁ kauraveyeṣu māriṣa ,
tacchrutvā mā vyathāṁ kārṣīrdiṣṭe na vyathate manaḥ.
47. sañjaya uvāca pāṇḍaveyaiḥ hi yat vṛttam kauraveyeṣu māriṣa
tat śrutvā mā vyathām kārṣīḥ diṣṭe na vyathate manaḥ
47. sañjaya uvāca māriṣa hi pāṇḍaveyaiḥ kauraveyeṣu yat vṛttam
tat śrutvā vyathām mā kārṣīḥ diṣṭe manaḥ na vyathate
47. Sañjaya said: "O respected one, having heard what indeed transpired concerning the Kauravas at the hands of the Pāṇḍavas, do not be distressed, for the mind does not grieve over what is destined."
यस्मादभावी भावी वा भवेदर्थो नरं प्रति ।
अप्राप्तौ तस्य वा प्राप्तौ न कश्चिद्व्यथते बुधः ॥४८॥
48. yasmādabhāvī bhāvī vā bhavedartho naraṁ prati ,
aprāptau tasya vā prāptau na kaścidvyathate budhaḥ.
48. yasmāt abhāvī bhāvī vā bhavet arthaḥ naram prati
aprāptau tasya vā prāptau na kaścit vyathate budhaḥ
48. yasmāt naram prati abhāvī vā bhāvī arthaḥ bhavet,
tasya aprāptau vā prāptau kaścit budhaḥ na vyathate.
48. A discerning person (budha) is never agitated or distressed regarding a matter, whether it concerns something that is destined not to be or something that is destined to be, nor does he become distressed over its non-attainment or attainment.
धृतराष्ट्र उवाच ।
न व्यथा शृण्वतः काचिद्विद्यते मम संजय ।
दिष्टमेतत्पुरा मन्ये कथयस्व यथेच्छकम् ॥४९॥
49. dhṛtarāṣṭra uvāca ,
na vyathā śṛṇvataḥ kācidvidyate mama saṁjaya ,
diṣṭametatpurā manye kathayasva yathecchakam.
49. dhṛtarāṣṭraḥ uvāca na vyathā śṛṇvataḥ kācit vidyate mama
saṃjaya diṣṭam etat purā manye kathayasva yathecchakam
49. dhṛtarāṣṭraḥ uvāca: saṃjaya,
śṛṇvataḥ mama kācit vyathā na vidyate.
etat purā diṣṭam manye.
yathecchakam kathayasva.
49. Dhritarashtra said: "O Sanjaya, I feel no distress (vyathā) while listening. I believe that this was all ordained by destiny (diṣṭa) long ago. Therefore, please narrate whatever you wish."