Skip to content
אתר זה לא תומך בגרסאות ישנות של אינטרנט אקספלורר
מומלץ להשתמש בדפדפן גוגל כרום או פיירפוקס מוזילה
(או באינטרנט אקספלורר / edge עדכני)
Enjoy Learning Sanskrit tips, tools, resources and more...

महाभारतः       mahābhārataḥ - book-3, chapter-59

Use the following checkboxes to set the display options for this chapter (You can also control the display of each verse separately):
what would you like to see in each verse:
नल उवाच ।
यथा राज्यं पितुस्ते तत्तथा मम न संशयः ।
न तु तत्र गमिष्यामि विषमस्थः कथंचन ॥१॥
1. nala uvāca ,
yathā rājyaṁ pituste tattathā mama na saṁśayaḥ ,
na tu tatra gamiṣyāmi viṣamasthaḥ kathaṁcana.
1. nalaḥ uvāca yathā rājyam pituḥ te tat tathā mama na
saṃśayaḥ na tu tatra gamiṣyāmi viṣamasthaḥ kathaṃcana
1. Nala said: 'Just as that kingdom belongs to your father, so it belongs to me; there is no doubt about it. However, I will certainly not go there while I am in a state of adversity.'
कथं समृद्धो गत्वाहं तव हर्षविवर्धनः ।
परिद्यूनो गमिष्यामि तव शोकविवर्धनः ॥२॥
2. kathaṁ samṛddho gatvāhaṁ tava harṣavivardhanaḥ ,
paridyūno gamiṣyāmi tava śokavivardhanaḥ.
2. katham samṛddhaḥ gatvā aham tava harṣavivardhanaḥ
paridyūnaḥ gamiṣyāmi tava śokavivardhanaḥ
2. How can I, having been prosperous, go there as one who enhances your joy? Instead, I will go greatly distressed, becoming one who increases your sorrow.
बृहदश्व उवाच ।
इति ब्रुवन्नलो राजा दमयन्तीं पुनः पुनः ।
सान्त्वयामास कल्याणीं वाससोऽर्धेन संवृताम् ॥३॥
3. bṛhadaśva uvāca ,
iti bruvannalo rājā damayantīṁ punaḥ punaḥ ,
sāntvayāmāsa kalyāṇīṁ vāsaso'rdhena saṁvṛtām.
3. bṛhadaśvaḥ uvāca iti bruvan nalaḥ rājā damayantīm punaḥ
punaḥ sāntvayāmāsa kalyāṇīm vāsasaḥ ardhena saṃvṛtām
3. Bṛhadaśva said: 'Speaking thus, King Nala repeatedly consoled the auspicious Damayantī, who was covered with half a garment.'
तावेकवस्त्रसंवीतावटमानावितस्ततः ।
क्षुत्पिपासापरिश्रान्तौ सभां कांचिदुपेयतुः ॥४॥
4. tāvekavastrasaṁvītāvaṭamānāvitastataḥ ,
kṣutpipāsāpariśrāntau sabhāṁ kāṁcidupeyatuḥ.
4. tau ekavastrasaṃvītau aṭamānau itaḥ tataḥ
kṣutpipāsāpariśrāntau sabhām kāṃcit upeyatuḥ
4. Covered by a single garment, and wandering here and there, they both, exhausted by hunger and thirst, approached a certain assembly hall.
तां सभामुपसंप्राप्य तदा स निषधाधिपः ।
वैदर्भ्या सहितो राजा निषसाद महीतले ॥५॥
5. tāṁ sabhāmupasaṁprāpya tadā sa niṣadhādhipaḥ ,
vaidarbhyā sahito rājā niṣasāda mahītale.
5. tām sabhām upasaṃprāpya tadā sa niṣadhādhipaḥ
vaidarbyā sahitaḥ rājā niṣasāda mahītale
5. Having reached that assembly hall, the king, the lord of Niṣadha, then sat down on the ground along with the princess of Vidarbha.
स वै विवस्त्रो मलिनो विकचः पांसुगुण्ठितः ।
दमयन्त्या सह श्रान्तः सुष्वाप धरणीतले ॥६॥
6. sa vai vivastro malino vikacaḥ pāṁsuguṇṭhitaḥ ,
damayantyā saha śrāntaḥ suṣvāpa dharaṇītale.
6. sa vai vivastraḥ malinaḥ vikacaḥ pāṃsuguṇṭhitaḥ
damayantyā saha śrāntaḥ suṣvāpa dharaṇītale
6. Indeed, he was naked, soiled, dishevelled, and covered in dust. Weary, he slept on the ground with Damayantī.
दमयन्त्यपि कल्याणी निद्रयापहृता ततः ।
सहसा दुःखमासाद्य सुकुमारी तपस्विनी ॥७॥
7. damayantyapi kalyāṇī nidrayāpahṛtā tataḥ ,
sahasā duḥkhamāsādya sukumārī tapasvinī.
7. damayantī api kalyāṇī nidrayā apahṛtā tataḥ
sahasā duḥkham āsādya sukumārī tapasvinī
7. The auspicious, delicate, and suffering Damayantī also, having suddenly encountered sorrow, was then overcome by sleep.
सुप्तायां दमयन्त्यां तु नलो राजा विशां पते ।
शोकोन्मथितचित्तात्मा न स्म शेते यथा पुरा ॥८॥
8. suptāyāṁ damayantyāṁ tu nalo rājā viśāṁ pate ,
śokonmathitacittātmā na sma śete yathā purā.
8. suptāyām damayantyām tu nalaḥ rājā viśām pate
śokounmathitacittātmā na sma śete yathā purā
8. O lord of men, while Damayanti was asleep, King Nala, whose mind and spirit (ātman) were tormented by sorrow, did not sleep as he used to before.
स तद्राज्यापहरणं सुहृत्त्यागं च सर्वशः ।
वने च तं परिध्वंसं प्रेक्ष्य चिन्तामुपेयिवान् ॥९॥
9. sa tadrājyāpaharaṇaṁ suhṛttyāgaṁ ca sarvaśaḥ ,
vane ca taṁ paridhvaṁsaṁ prekṣya cintāmupeyivān.
9. saḥ tadrājyāpaharaṇam suhṛttyāgam ca sarvaśaḥ
vane ca tam paridhvaṃsam prekṣya cintām upeyivān
9. Having witnessed that loss of his kingdom, the complete abandonment by his friends, and that ruin in the forest, he (Nala) fell into deep anxiety.
किं नु मे स्यादिदं कृत्वा किं नु मे स्यादकुर्वतः ।
किं नु मे मरणं श्रेयः परित्यागो जनस्य वा ॥१०॥
10. kiṁ nu me syādidaṁ kṛtvā kiṁ nu me syādakurvataḥ ,
kiṁ nu me maraṇaṁ śreyaḥ parityāgo janasya vā.
10. kim nu me syāt idam kṛtvā kim nu me syāt akurvataḥ
kim nu me maraṇam śreyaḥ parityāgaḥ janasya vā
10. What would become of me if I were to do this? And what if I were not to do it? Indeed, what is better for me: death, or the abandonment of (my) wife?
मामियं ह्यनुरक्तेदं दुःखमाप्नोति मत्कृते ।
मद्विहीना त्वियं गच्छेत्कदाचित्स्वजनं प्रति ॥११॥
11. māmiyaṁ hyanuraktedaṁ duḥkhamāpnoti matkṛte ,
madvihīnā tviyaṁ gacchetkadācitsvajanaṁ prati.
11. mām iyam hi anuraktā idam duḥkham āpnoti matkṛte
mat vihīnā tu iyam gacchet kadācit svajanam prati
11. Indeed, this devoted wife of mine suffers this sorrow because of me. If she were separated from me, however, she might perhaps return to her own family.
मया निःसंशयं दुःखमियं प्राप्स्यत्यनुत्तमा ।
उत्सर्गे संशयः स्यात्तु विन्देतापि सुखं क्वचित् ॥१२॥
12. mayā niḥsaṁśayaṁ duḥkhamiyaṁ prāpsyatyanuttamā ,
utsarge saṁśayaḥ syāttu vindetāpi sukhaṁ kvacit.
12. mayā niḥsaṃśayaṃ duḥkham iyam prāpsyati anuttamā
utsarge saṃśayaḥ syāt tu vindeta api sukham kvacit
12. This peerless woman will undoubtedly experience sorrow because of me. However, if she were to be abandoned, there might be a chance she would find happiness somewhere.
स विनिश्चित्य बहुधा विचार्य च पुनः पुनः ।
उत्सर्गेऽमन्यत श्रेयो दमयन्त्या नराधिपः ॥१३॥
13. sa viniścitya bahudhā vicārya ca punaḥ punaḥ ,
utsarge'manyata śreyo damayantyā narādhipaḥ.
13. sa viniścitya bahudhā vicārya ca punaḥ punaḥ
utsarge amanyata śreyaḥ damayantyā narādhipaḥ
13. Having thus resolved, and having repeatedly considered the matter in many ways, the king (Nala) believed that abandoning Damayantī was the best course of action for her welfare.
सोऽवस्त्रतामात्मनश्च तस्याश्चाप्येकवस्त्रताम् ।
चिन्तयित्वाध्यगाद्राजा वस्त्रार्धस्यावकर्तनम् ॥१४॥
14. so'vastratāmātmanaśca tasyāścāpyekavastratām ,
cintayitvādhyagādrājā vastrārdhasyāvakartanam.
14. saḥ avastratām ātmanaḥ ca tasyāḥ ca api ekavastratām
cintayitvā adhyagāt rājā vastrārdhasya avakartanam
14. Considering his own state of being without clothes and her state of having only a single garment, the king (Nala) decided upon cutting off half of her garment.
कथं वासो विकर्तेयं न च बुध्येत मे प्रिया ।
चिन्त्यैवं नैषधो राजा सभां पर्यचरत्तदा ॥१५॥
15. kathaṁ vāso vikarteyaṁ na ca budhyeta me priyā ,
cintyaivaṁ naiṣadho rājā sabhāṁ paryacarattadā.
15. katham vāsaḥ vikarteyam na ca budhyeta me priyā
cintya evam naiṣadhaḥ rājā sabhām paryacarat tadā
15. "How can I cut this garment without my beloved (Damayantī) realizing it?" Pondering this, King Nala then moved around (her sleeping place).
परिधावन्नथ नल इतश्चेतश्च भारत ।
आससाद सभोद्देशे विकोशं खड्गमुत्तमम् ॥१६॥
16. paridhāvannatha nala itaścetaśca bhārata ,
āsasāda sabhoddeśe vikośaṁ khaḍgamuttamam.
16. paridhāvan atha nala itaḥ ca itaḥ ca bhārata
āsasāda sabhoddeśe vikośam khaḍgam uttamam
16. Then, O Bhārata, Nala, running here and there, found an excellent unsheathed sword in the area of the assembly hall.
तेनार्धं वाससश्छित्त्वा निवस्य च परंतपः ।
सुप्तामुत्सृज्य वैदर्भीं प्राद्रवद्गतचेतनः ॥१७॥
17. tenārdhaṁ vāsasaśchittvā nivasya ca paraṁtapaḥ ,
suptāmutsṛjya vaidarbhīṁ prādravadgatacetanaḥ.
17. tena ardham vāsasaḥ chittvā nivasya ca paraṃtapaḥ
suptām utsṛjya vaidarbhīm prādravat gatacetanaḥ
17. With that (sword), Nala, the tormentor of foes, cut half of his garment, wore it, and abandoning the sleeping Vaidarbhī (Damayantī), he ran away, as if deprived of his senses.
ततो निबद्धहृदयः पुनरागम्य तां सभाम् ।
दमयन्तीं तथा दृष्ट्वा रुरोद निषधाधिपः ॥१८॥
18. tato nibaddhahṛdayaḥ punarāgamya tāṁ sabhām ,
damayantīṁ tathā dṛṣṭvā ruroda niṣadhādhipaḥ.
18. tataḥ nibaddhahṛdayaḥ punaḥ āgamya tām sabhām
damayantīm tathā dṛṣṭvā ruroda niṣadhādhipaḥ
18. Then, with a heavy heart, the lord of Niṣadha (Nala), having returned to that assembly hall and seeing Damayantī in such a state, wept.
यां न वायुर्न चादित्यः पुरा पश्यति मे प्रियाम् ।
सेयमद्य सभामध्ये शेते भूमावनाथवत् ॥१९॥
19. yāṁ na vāyurna cādityaḥ purā paśyati me priyām ,
seyamadya sabhāmadhye śete bhūmāvanāthavat.
19. yām na vāyuḥ na ca ādityaḥ purā paśyati me priyām
sā iyam adya sabhāmadhye śete bhūmau anāthavat
19. My beloved (Damayantī), whom neither the wind nor the sun god formerly beheld, she now lies today on the ground in the middle of the assembly hall, like an orphan.
इयं वस्त्रावकर्तेन संवीता चारुहासिनी ।
उन्मत्तेव वरारोहा कथं बुद्ध्वा भविष्यति ॥२०॥
20. iyaṁ vastrāvakartena saṁvītā cāruhāsinī ,
unmatteva varārohā kathaṁ buddhvā bhaviṣyati.
20. iyam vastrāvakartena saṃvītā cāruhāsinī
unmatte iva varārohā kathaṃ buddhvā bhaviṣyati
20. How will this beautifully smiling, slender-hipped woman, clad in torn garments and appearing like a madwoman, cope after she realizes (her plight)?
कथमेका सती भैमी मया विरहिता शुभा ।
चरिष्यति वने घोरे मृगव्यालनिषेविते ॥२१॥
21. kathamekā satī bhaimī mayā virahitā śubhā ,
cariṣyati vane ghore mṛgavyālaniṣevite.
21. katham ekā satī bhaimī mayā virahitā śubhā
cariṣyati vane ghore mṛgavyālaniṣevite
21. How will Damayanti (bhaimī), this beautiful woman, being alone and separated from me, wander in a dreadful forest infested with wild animals and snakes?
गत्वा गत्वा नलो राजा पुनरेति सभां मुहुः ।
आकृष्यमाणः कलिना सौहृदेनापकृष्यते ॥२२॥
22. gatvā gatvā nalo rājā punareti sabhāṁ muhuḥ ,
ākṛṣyamāṇaḥ kalinā sauhṛdenāpakṛṣyate.
22. gatvā gatvā nalaḥ rājā punar eti sabhāṃ
muhuḥ ākṛṣyamāṇaḥ kalinā sauhṛdena apakṛṣyate
22. King Nala repeatedly goes and then returns to the assembly hall again and again. While being dragged by Kali (kali), he is simultaneously pulled away by his affection (sauhṛdena).
द्विधेव हृदयं तस्य दुःखितस्याभवत्तदा ।
दोलेव मुहुरायाति याति चैव सभां मुहुः ॥२३॥
23. dvidheva hṛdayaṁ tasya duḥkhitasyābhavattadā ,
doleva muhurāyāti yāti caiva sabhāṁ muhuḥ.
23. dvidhā iva hṛdayaṃ tasya duḥkhitasya abhavat tadā
dolā iva muhuḥ āyāti yāti ca eva sabhāṃ muhuḥ
23. Then, his distressed heart became as if split in two. Like a swing, it repeatedly went to and came from the assembly hall.
सोऽपकृष्टस्तु कलिना मोहितः प्राद्रवन्नलः ।
सुप्तामुत्सृज्य तां भार्यां विलप्य करुणं बहु ॥२४॥
24. so'pakṛṣṭastu kalinā mohitaḥ prādravannalaḥ ,
suptāmutsṛjya tāṁ bhāryāṁ vilapya karuṇaṁ bahu.
24. saḥ apakṛṣṭaḥ tu kalinā mohitaḥ prādravat nalaḥ
suptām utsṛjya tām bhāryām vilapya karuṇam bahu
24. But Nala, afflicted and deluded by Kali, ran away after abandoning his sleeping wife and lamenting greatly and piteously.
नष्टात्मा कलिना स्पृष्टस्तत्तद्विगणयन्नृपः ।
जगामैव वने शून्ये भार्यामुत्सृज्य दुःखितः ॥२५॥
25. naṣṭātmā kalinā spṛṣṭastattadvigaṇayannṛpaḥ ,
jagāmaiva vane śūnye bhāryāmutsṛjya duḥkhitaḥ.
25. naṣṭātmā kalinā spṛṣṭaḥ tat tat vigaṇayan nṛpaḥ
jagāma eva vane śūnye bhāryām utsṛjya duḥkhitaḥ
25. The king, with his mind distraught and afflicted by Kali, went into the deserted forest, considering various things, abandoning his wife and filled with sorrow.