Skip to content
אתר זה לא תומך בגרסאות ישנות של אינטרנט אקספלורר
מומלץ להשתמש בדפדפן גוגל כרום או פיירפוקס מוזילה
(או באינטרנט אקספלורר / edge עדכני)
Enjoy Learning Sanskrit tips, tools, resources and more...

महाभारतः       mahābhārataḥ - book-3, chapter-151

Use the following checkboxes to set the display options for this chapter (You can also control the display of each verse separately):
what would you like to see in each verse:
वैशंपायन उवाच ।
स गत्वा नलिनीं रम्यां राक्षसैरभिरक्षिताम् ।
कैलासशिखरे रम्ये ददर्श शुभकानने ॥१॥
1. vaiśaṁpāyana uvāca ,
sa gatvā nalinīṁ ramyāṁ rākṣasairabhirakṣitām ,
kailāsaśikhare ramye dadarśa śubhakānane.
1. vaiśampāyana uvāca sa gatvā nalinīm ramyām rākṣasaiḥ
abhirakṣitām kailāsaśikhare ramye dadarśa śubhakanane
1. Vaiśampāyana said: Having reached a beautiful lotus pond, which was guarded by rākṣasas, he saw it situated on the charming peak of Mount Kailasa, within an auspicious forest.
कुबेरभवनाभ्याशे जातां पर्वतनिर्झरे ।
सुरम्यां विपुलच्छायां नानाद्रुमलतावृताम् ॥२॥
2. kuberabhavanābhyāśe jātāṁ parvatanirjhare ,
suramyāṁ vipulacchāyāṁ nānādrumalatāvṛtām.
2. kuberabhavana-abhyāśe jātām parvatanirjare
suramyām vipulacchāyām nānādrumalatāvṛtām
2. It was situated near Kubera's abode, having originated by a mountain stream, exceedingly charming, offering vast shade, and enveloped by various trees and creepers.
हरिताम्बुजसंछन्नां दिव्यां कनकपुष्कराम् ।
पवित्रभूतां लोकस्य शुभामद्भुतदर्शनाम् ॥३॥
3. haritāmbujasaṁchannāṁ divyāṁ kanakapuṣkarām ,
pavitrabhūtāṁ lokasya śubhāmadbhutadarśanām.
3. haritāmbuja-saṃchannām divyām kanakapuṣkarām
pavitrabhūtām lokasya śubhām adbhutadarśanām
3. It was covered with green lotuses, divine, adorned with golden lotuses, considered sacred to the world, auspicious, and possessed of a marvelous appearance.
तत्रामृतरसं शीतं लघु कुन्तीसुतः शुभम् ।
ददर्श विमलं तोयं शिवं बहु च पाण्डवः ॥४॥
4. tatrāmṛtarasaṁ śītaṁ laghu kuntīsutaḥ śubham ,
dadarśa vimalaṁ toyaṁ śivaṁ bahu ca pāṇḍavaḥ.
4. tatra amṛtarasam śītam laghu kuntīsutaḥ śubham
dadarśa vimalam toyam śivam bahu ca pāṇḍavaḥ
4. There, Kuntī's son (Kuntīsuta) and the Pāṇḍava (pāṇḍava) saw an abundance of cool, light, auspicious, pure, and wholesome water, possessing the taste of nectar.
तां तु पुष्करिणीं रम्यां पद्मसौगन्धिकायुताम् ।
जातरूपमयैः पद्मैश्छन्नां परमगन्धिभिः ॥५॥
5. tāṁ tu puṣkariṇīṁ ramyāṁ padmasaugandhikāyutām ,
jātarūpamayaiḥ padmaiśchannāṁ paramagandhibhiḥ.
5. tām tu puṣkariṇīm ramyām padmasaugandhikāyutām
jātarūpamayaiḥ padmaiḥ channām paramagandhibhiḥ
5. Indeed, that charming lotus pond, adorned with lotuses and fragrant water-lilies, was covered with golden, exquisitely fragrant lotuses.
वैडूर्यवरनालैश्च बहुचित्रैर्मनोहरैः ।
हंसकारण्डवोद्धूतैः सृजद्भिरमलं रजः ॥६॥
6. vaiḍūryavaranālaiśca bahucitrairmanoharaiḥ ,
haṁsakāraṇḍavoddhūtaiḥ sṛjadbhiramalaṁ rajaḥ.
6. vaiḍūryavaranālaiḥ ca bahucitraiḥ manoharaiḥ
haṃsakāraṇḍavoddhūtaiḥ sṛjadbhiḥ amalam rajaḥ
6. And (the pond was adorned) with delightful, multi-colored stems resembling excellent sapphires. (Its lotuses, which were) stirred by swans and "kāraṇḍava" ducks, emitted pure pollen.
आक्रीडं यक्षराजस्य कुबेरस्य महात्मनः ।
गन्धर्वैरप्सरोभिश्च देवैश्च परमार्चिताम् ॥७॥
7. ākrīḍaṁ yakṣarājasya kuberasya mahātmanaḥ ,
gandharvairapsarobhiśca devaiśca paramārcitām.
7. ākrīḍam yakṣarājasya kuberasya mahātmanaḥ
gandharvaiḥ apsarobhiḥ ca devaiḥ ca paramārcitām
7. It was the pleasure ground of the great-souled (mahātman) king of the Yakṣas, Kubera, and was supremely honored by Gandharvas, Apsaras, and gods.
सेवितामृषिभिर्दिव्यां यक्षैः किंपुरुषैस्तथा ।
राक्षसैः किंनरैश्चैव गुप्तां वैश्रवणेन च ॥८॥
8. sevitāmṛṣibhirdivyāṁ yakṣaiḥ kiṁpuruṣaistathā ,
rākṣasaiḥ kiṁnaraiścaiva guptāṁ vaiśravaṇena ca.
8. sevitām ṛṣibhiḥ divyām yakṣaiḥ kiṃpuruṣaiḥ tathā
rākṣasaiḥ kiṃnaraiḥ ca eva guptām vaiśravaṇena ca
8. It was frequented by sages, divine, and by Yakṣas, Kimpuruṣas (kiṃpuruṣa), Rākṣasas, and Kinnaras (kiṃnara), and indeed guarded by Vaiśravaṇa (Kubera).
तां च दृष्ट्वैव कौन्तेयो भीमसेनो महाबलः ।
बभूव परमप्रीतो दिव्यं संप्रेक्ष्य तत्सरः ॥९॥
9. tāṁ ca dṛṣṭvaiva kaunteyo bhīmaseno mahābalaḥ ,
babhūva paramaprīto divyaṁ saṁprekṣya tatsaraḥ.
9. tām ca dṛṣṭvā eva kaunteyaḥ bhīmasenaḥ mahābalaḥ
babhūva paramaprītaḥ divyam samprekṣya tat saraḥ
9. And immediately upon seeing that, Kunti's son, Bhimasena, the mighty one, became exceedingly pleased, gazing upon that divine lake.
तच्च क्रोधवशा नाम राक्षसा राजशासनात् ।
रक्षन्ति शतसाहस्राश्चित्रायुधपरिच्छदाः ॥१०॥
10. tacca krodhavaśā nāma rākṣasā rājaśāsanāt ,
rakṣanti śatasāhasrāścitrāyudhaparicchadāḥ.
10. tat ca krodhavaśā nāma rākṣasāḥ rājaśāsanāt
rakṣanti śatasāhasrāḥ citrāyudhapracchadāḥ
10. And that (lake) is protected by the Rākṣasas known as Krodhavaśā - a hundred thousand of them, equipped with various weapons - acting under royal command.
ते तु दृष्ट्वैव कौन्तेयमजिनैः परिवारितम् ।
रुक्माङ्गदधरं वीरं भीमं भीमपराक्रमम् ॥११॥
11. te tu dṛṣṭvaiva kaunteyamajinaiḥ parivāritam ,
rukmāṅgadadharaṁ vīraṁ bhīmaṁ bhīmaparākramam.
11. te tu dṛṣṭvā eva kaunteyam ajinaiḥ parivāritam
rukmāṅgadadharam vīram bhīmam bhīmaparākramam
11. But they, upon immediately seeing Kunti's son - Bhima, the hero of formidable valor, adorned with golden armlets and covered in deer skins...
सायुधं बद्धनिस्त्रिंशमशङ्कितमरिंदमम् ।
पुष्करेप्सुमुपायान्तमन्योन्यमभिचुक्रुशुः ॥१२॥
12. sāyudhaṁ baddhanistriṁśamaśaṅkitamariṁdamam ,
puṣkarepsumupāyāntamanyonyamabhicukruśuḥ.
12. sāyudham baddhanistriṃśam aśaṅkitam arimdamam
puṣkarepsum upāyāntam anyonyam abhicukruśuḥ
12. ...who was armed, whose sword was girt, who was fearless, the subduer of enemies, and who was approaching, desiring the lotuses (of the lake) - they shouted at each other.
अयं पुरुषशार्दूलः सायुधोऽजिनसंवृतः ।
यच्चिकीर्षुरिह प्राप्तस्तत्संप्रष्टुमिहार्हथ ॥१३॥
13. ayaṁ puruṣaśārdūlaḥ sāyudho'jinasaṁvṛtaḥ ,
yaccikīrṣuriha prāptastatsaṁpraṣṭumihārhatha.
13. ayam puruṣaśārdūlaḥ sa-āyudhaḥ ajina-saṃvṛtaḥ yat
cikīrṣuḥ iha prāptaḥ tat saṃpraṣṭum iha arhatha
13. This excellent man (puruṣaśārdūlaḥ), armed with weapons and clad in deerskin, has arrived here intending to accomplish something. You should inquire here about that very purpose.
ततः सर्वे महाबाहुं समासाद्य वृकोदरम् ।
तेजोयुक्तमपृच्छन्त कस्त्वमाख्यातुमर्हसि ॥१४॥
14. tataḥ sarve mahābāhuṁ samāsādya vṛkodaram ,
tejoyuktamapṛcchanta kastvamākhyātumarhasi.
14. tataḥ sarve mahābāhum sam-āsādya vṛkodaram
tejaḥ-yuktam apṛcchanta kaḥ tvam ākhyātum arhasi
14. Then, all of them, having approached the mighty-armed Vṛkodara, who was filled with splendor, asked, "Who are you? You should tell us."
मुनिवेषधरश्चासि चीरवासाश्च लक्ष्यसे ।
यदर्थमसि संप्राप्तस्तदाचक्ष्व महाद्युते ॥१५॥
15. muniveṣadharaścāsi cīravāsāśca lakṣyase ,
yadarthamasi saṁprāptastadācakṣva mahādyute.
15. muni-veṣa-dharaḥ ca asi cīra-vāsāḥ ca lakṣyase
yat-artham asi sam-prāptaḥ tat ācakṣva mahā-dyute
15. You appear to be wearing the garb of an ascetic (muni) and are clad in bark garments. O greatly radiant one, please tell us the purpose for which you have arrived!