महाभारतः
mahābhārataḥ
-
book-1, chapter-166
गन्धर्व उवाच ।
कल्माषपाद इत्यस्मिँल्लोके राजा बभूव ह ।
इक्ष्वाकुवंशजः पार्थ तेजसासदृशो भुवि ॥१॥
कल्माषपाद इत्यस्मिँल्लोके राजा बभूव ह ।
इक्ष्वाकुवंशजः पार्थ तेजसासदृशो भुवि ॥१॥
1. gandharva uvāca ,
kalmāṣapāda ityasmiँlloke rājā babhūva ha ,
ikṣvākuvaṁśajaḥ pārtha tejasāsadṛśo bhuvi.
kalmāṣapāda ityasmiँlloke rājā babhūva ha ,
ikṣvākuvaṁśajaḥ pārtha tejasāsadṛśo bhuvi.
1.
gandharvaḥ uvāca | kalmāṣapādaḥ iti asmin loke rājā
babhūva ha | ikṣvākuvaṃśajaḥ pārtha tejasā asadṛśaḥ bhuvi
babhūva ha | ikṣvākuvaṃśajaḥ pārtha tejasā asadṛśaḥ bhuvi
1.
The Gandharva said: 'In this world, O Pārtha, there was indeed a king named Kalmāṣapāda, born in the Ikṣvāku dynasty, who was incomparable in his radiance on earth.'
स कदाचिद्वनं राजा मृगयां निर्ययौ पुरात् ।
मृगान्विध्यन्वराहांश्च चचार रिपुमर्दनः ॥२॥
मृगान्विध्यन्वराहांश्च चचार रिपुमर्दनः ॥२॥
2. sa kadācidvanaṁ rājā mṛgayāṁ niryayau purāt ,
mṛgānvidhyanvarāhāṁśca cacāra ripumardanaḥ.
mṛgānvidhyanvarāhāṁśca cacāra ripumardanaḥ.
2.
saḥ kadācit vanam rājā mṛgayām niryayau purāt
| mṛgān vidhyan varāhān ca cacāra ripumardanaḥ
| mṛgān vidhyan varāhān ca cacāra ripumardanaḥ
2.
Once, the king, that suppressor of enemies, went out from the city into the forest for a hunt. He wandered, piercing (hunting) deer and boars.
स तु राजा महात्मानं वासिष्ठमृषिसत्तमम् ।
तृषार्तश्च क्षुधार्तश्च एकायनगतः पथि ॥३॥
तृषार्तश्च क्षुधार्तश्च एकायनगतः पथि ॥३॥
3. sa tu rājā mahātmānaṁ vāsiṣṭhamṛṣisattamam ,
tṛṣārtaśca kṣudhārtaśca ekāyanagataḥ pathi.
tṛṣārtaśca kṣudhārtaśca ekāyanagataḥ pathi.
3.
saḥ tu rājā mahātmānam vāsiṣṭham ṛṣisattamam
tṛṣārtaḥ ca kṣudhārtaḥ ca ekāyanagataḥ pathi
tṛṣārtaḥ ca kṣudhārtaḥ ca ekāyanagataḥ pathi
3.
That king, however, distressed by thirst and hunger, and proceeding on a single path,
अपश्यदजितः संख्ये मुनिं प्रतिमुखागतम् ।
शक्तिं नाम महाभागं वसिष्ठकुलनन्दनम् ।
ज्येष्ठं पुत्रशतात्पुत्रं वसिष्ठस्य महात्मनः ॥४॥
शक्तिं नाम महाभागं वसिष्ठकुलनन्दनम् ।
ज्येष्ठं पुत्रशतात्पुत्रं वसिष्ठस्य महात्मनः ॥४॥
4. apaśyadajitaḥ saṁkhye muniṁ pratimukhāgatam ,
śaktiṁ nāma mahābhāgaṁ vasiṣṭhakulanandanam ,
jyeṣṭhaṁ putraśatātputraṁ vasiṣṭhasya mahātmanaḥ.
śaktiṁ nāma mahābhāgaṁ vasiṣṭhakulanandanam ,
jyeṣṭhaṁ putraśatātputraṁ vasiṣṭhasya mahātmanaḥ.
4.
apaśyat ajitaḥ saṅkhye munim
pratimukhāgatam śaktim nāma mahābhāgam
vasiṣṭhakulanandanam jyeṣṭham
putraśatāt putram vasiṣṭhasya mahātmanaḥ
pratimukhāgatam śaktim nāma mahābhāgam
vasiṣṭhakulanandanam jyeṣṭham
putraśatāt putram vasiṣṭhasya mahātmanaḥ
4.
saw, unconquered in battle, a sage coming towards him on the path. This highly fortunate sage was named Shakti (śakti), the delight of Vasishtha's family, and the eldest son among the hundred sons of the noble-minded Vasishtha.
अपगच्छ पथोऽस्माकमित्येवं पार्थिवोऽब्रवीत् ।
तथा ऋषिरुवाचैनं सान्त्वयञ्श्लक्ष्णया गिरा ॥५॥
तथा ऋषिरुवाचैनं सान्त्वयञ्श्लक्ष्णया गिरा ॥५॥
5. apagaccha patho'smākamityevaṁ pārthivo'bravīt ,
tathā ṛṣiruvācainaṁ sāntvayañślakṣṇayā girā.
tathā ṛṣiruvācainaṁ sāntvayañślakṣṇayā girā.
5.
apagaccha pathaḥ asmākam iti evam pārthivaḥ abravīt
tathā ṛṣiḥ uvāca enam sāntvayan ślakṣṇayā girā
tathā ṛṣiḥ uvāca enam sāntvayan ślakṣṇayā girā
5.
"Go away from our path!" the king thus spoke. Then, consoling him with gentle words, the sage also spoke to him.
ऋषिस्तु नापचक्राम तस्मिन्धर्मपथे स्थितः ।
नापि राजा मुनेर्मानात्क्रोधाच्चापि जगाम ह ॥६॥
नापि राजा मुनेर्मानात्क्रोधाच्चापि जगाम ह ॥६॥
6. ṛṣistu nāpacakrāma tasmindharmapathe sthitaḥ ,
nāpi rājā munermānātkrodhāccāpi jagāma ha.
nāpi rājā munermānātkrodhāccāpi jagāma ha.
6.
ṛṣiḥ tu na apacakrāma tasmin dharmapathe sthitaḥ
na api rājā muneḥ mānāt krodhāt ca api jagāma ha
na api rājā muneḥ mānāt krodhāt ca api jagāma ha
6.
However, the sage, standing firm on that path of righteousness (dharma), did not move away. Nor did the king depart, due to his pride (māna) and anger (krodha).
अमुञ्चन्तं तु पन्थानं तमृषिं नृपसत्तमः ।
जघान कशया मोहात्तदा राक्षसवन्मुनिम् ॥७॥
जघान कशया मोहात्तदा राक्षसवन्मुनिम् ॥७॥
7. amuñcantaṁ tu panthānaṁ tamṛṣiṁ nṛpasattamaḥ ,
jaghāna kaśayā mohāttadā rākṣasavanmunim.
jaghāna kaśayā mohāttadā rākṣasavanmunim.
7.
amuñcantam tu panthānam tam ṛṣim nṛpasattamaḥ
jaghāna kaśayā mohāt tadā rākṣasavat munim
jaghāna kaśayā mohāt tadā rākṣasavat munim
7.
Then, the best of kings, out of delusion, struck that sage who would not leave the path, hitting him like a demon with a whip.
कशाप्रहाराभिहतस्ततः स मुनिसत्तमः ।
तं शशाप नृपश्रेष्ठं वासिष्ठः क्रोधमूर्च्छितः ॥८॥
तं शशाप नृपश्रेष्ठं वासिष्ठः क्रोधमूर्च्छितः ॥८॥
8. kaśāprahārābhihatastataḥ sa munisattamaḥ ,
taṁ śaśāpa nṛpaśreṣṭhaṁ vāsiṣṭhaḥ krodhamūrcchitaḥ.
taṁ śaśāpa nṛpaśreṣṭhaṁ vāsiṣṭhaḥ krodhamūrcchitaḥ.
8.
kaśāprahārābhihataḥ tataḥ sa munisattamaḥ tam
śaśāpa nṛpaśreṣṭham vāsiṣṭhaḥ krodhamūrcchitaḥ
śaśāpa nṛpaśreṣṭham vāsiṣṭhaḥ krodhamūrcchitaḥ
8.
Then, that preeminent sage (Vasiṣṭha), struck by whip blows and overwhelmed with anger, cursed that finest of kings.
हंसि राक्षसवद्यस्माद्राजापसद तापसम् ।
तस्मात्त्वमद्य प्रभृति पुरुषादो भविष्यसि ॥९॥
तस्मात्त्वमद्य प्रभृति पुरुषादो भविष्यसि ॥९॥
9. haṁsi rākṣasavadyasmādrājāpasada tāpasam ,
tasmāttvamadya prabhṛti puruṣādo bhaviṣyasi.
tasmāttvamadya prabhṛti puruṣādo bhaviṣyasi.
9.
haṃsi rākṣasavat yasmāt rājāpasada tāpasam
tasmāt tvam adya prabhṛti puruṣādas bhaviṣyasi
tasmāt tvam adya prabhṛti puruṣādas bhaviṣyasi
9.
Because you, O wicked king, kill a hermit like a demon, therefore, from today onwards, you shall become a man-eater.
मनुष्यपिशिते सक्तश्चरिष्यसि महीमिमाम् ।
गच्छ राजाधमेत्युक्तः शक्तिना वीर्यशक्तिना ॥१०॥
गच्छ राजाधमेत्युक्तः शक्तिना वीर्यशक्तिना ॥१०॥
10. manuṣyapiśite saktaścariṣyasi mahīmimām ,
gaccha rājādhametyuktaḥ śaktinā vīryaśaktinā.
gaccha rājādhametyuktaḥ śaktinā vīryaśaktinā.
10.
manuṣyapiśite saktaḥ cariṣyasi mahīm imām
gaccha rājādhama iti uktaḥ śaktinā vīryaśaktinā
gaccha rājādhama iti uktaḥ śaktinā vīryaśaktinā
10.
You will wander this earth, attached to human flesh. 'Go, vilest of kings!' — thus he was addressed by Śakti, who possessed great power.
ततो याज्यनिमित्तं तु विश्वामित्रवसिष्ठयोः ।
वैरमासीत्तदा तं तु विश्वामित्रोऽन्वपद्यत ॥११॥
वैरमासीत्तदा तं तु विश्वामित्रोऽन्वपद्यत ॥११॥
11. tato yājyanimittaṁ tu viśvāmitravasiṣṭhayoḥ ,
vairamāsīttadā taṁ tu viśvāmitro'nvapadyata.
vairamāsīttadā taṁ tu viśvāmitro'nvapadyata.
11.
tataḥ yājyanimittam tu viśvāmitravasiṣṭhayoḥ
vairam āsīt tadā tam tu viśvāmitraḥ anvapadyata
vairam āsīt tadā tam tu viśvāmitraḥ anvapadyata
11.
Then, indeed, on account of the issue of priesthood, enmity arose between Viśvāmitra and Vasiṣṭha. At that time, Viśvāmitra assailed him.
तयोर्विवदतोरेवं समीपमुपचक्रमे ।
ऋषिरुग्रतपाः पार्थ विश्वामित्रः प्रतापवान् ॥१२॥
ऋषिरुग्रतपाः पार्थ विश्वामित्रः प्रतापवान् ॥१२॥
12. tayorvivadatorevaṁ samīpamupacakrame ,
ṛṣirugratapāḥ pārtha viśvāmitraḥ pratāpavān.
ṛṣirugratapāḥ pārtha viśvāmitraḥ pratāpavān.
12.
tayoḥ vivadator evam samīpam upacakrame ṛṣiḥ
ugratapāḥ pārtha viśvāmitraḥ pratāpavān
ugratapāḥ pārtha viśvāmitraḥ pratāpavān
12.
As those two were thus disputing, the glorious sage Viśvāmitra, possessing fierce austerities (tapas), O Pārtha, approached them.
ततः स बुबुधे पश्चात्तमृषिं नृपसत्तमः ।
ऋषेः पुत्रं वसिष्ठस्य वसिष्ठमिव तेजसा ॥१३॥
ऋषेः पुत्रं वसिष्ठस्य वसिष्ठमिव तेजसा ॥१३॥
13. tataḥ sa bubudhe paścāttamṛṣiṁ nṛpasattamaḥ ,
ṛṣeḥ putraṁ vasiṣṭhasya vasiṣṭhamiva tejasā.
ṛṣeḥ putraṁ vasiṣṭhasya vasiṣṭhamiva tejasā.
13.
tataḥ saḥ bubudhe paścāt tam ṛṣim nṛpasattamaḥ
ṛṣeḥ putram vasiṣṭhasya vasiṣṭham iva tejasā
ṛṣeḥ putram vasiṣṭhasya vasiṣṭham iva tejasā
13.
Then, later, that excellent king understood that sage to be the son of the sage Vasiṣṭha, who was like Vasiṣṭha himself in splendor.
अन्तर्धाय तदात्मानं विश्वामित्रोऽपि भारत ।
तावुभावुपचक्राम चिकीर्षन्नात्मनः प्रियम् ॥१४॥
तावुभावुपचक्राम चिकीर्षन्नात्मनः प्रियम् ॥१४॥
14. antardhāya tadātmānaṁ viśvāmitro'pi bhārata ,
tāvubhāvupacakrāma cikīrṣannātmanaḥ priyam.
tāvubhāvupacakrāma cikīrṣannātmanaḥ priyam.
14.
antardhāya tadā ātmānam viśvāmitraḥ api bhārata
tau ubhau upacakrāma cikīrṣan ātmanaḥ priyam
tau ubhau upacakrāma cikīrṣan ātmanaḥ priyam
14.
O Bhārata, then Viśvāmitra, having hidden himself (ātman), approached those two, desiring to achieve his own desired outcome.
स तु शप्तस्तदा तेन शक्तिना वै नृपोत्तमः ।
जगाम शरणं शक्तिं प्रसादयितुमर्हयन् ॥१५॥
जगाम शरणं शक्तिं प्रसादयितुमर्हयन् ॥१५॥
15. sa tu śaptastadā tena śaktinā vai nṛpottamaḥ ,
jagāma śaraṇaṁ śaktiṁ prasādayitumarhayan.
jagāma śaraṇaṁ śaktiṁ prasādayitumarhayan.
15.
saḥ tu śaptaḥ tadā tena śaktinā vai nṛpottamaḥ
jagāma śaraṇam śaktim prasādayitum arhayan
jagāma śaraṇam śaktim prasādayitum arhayan
15.
But that excellent king, having been cursed by Śakti at that time, indeed went to Śakti for refuge, seeking to appease him with honor.
तस्य भावं विदित्वा स नृपतेः कुरुनन्दन ।
विश्वामित्रस्ततो रक्ष आदिदेश नृपं प्रति ॥१६॥
विश्वामित्रस्ततो रक्ष आदिदेश नृपं प्रति ॥१६॥
16. tasya bhāvaṁ viditvā sa nṛpateḥ kurunandana ,
viśvāmitrastato rakṣa ādideśa nṛpaṁ prati.
viśvāmitrastato rakṣa ādideśa nṛpaṁ prati.
16.
tasya bhāvam viditvā saḥ nṛpateḥ kurunandana
viśvāmitraḥ tataḥ rakṣaḥ ādideśa nṛpam prati
viśvāmitraḥ tataḥ rakṣaḥ ādideśa nṛpam prati
16.
O son of Kuru, Viśvāmitra, understanding the king's intention, then ordered a rākṣasa concerning the king.
स शापात्तस्य विप्रर्षेर्विश्वामित्रस्य चाज्ञया ।
राक्षसः किंकरो नाम विवेश नृपतिं तदा ॥१७॥
राक्षसः किंकरो नाम विवेश नृपतिं तदा ॥१७॥
17. sa śāpāttasya viprarṣerviśvāmitrasya cājñayā ,
rākṣasaḥ kiṁkaro nāma viveśa nṛpatiṁ tadā.
rākṣasaḥ kiṁkaro nāma viveśa nṛpatiṁ tadā.
17.
saḥ śāpāt tasya viprarṣeḥ viśvāmitrasya ca ājñayā
rākṣasaḥ kiṃkaraḥ nāma viveśa nṛpatim tadā
rākṣasaḥ kiṃkaraḥ nāma viveśa nṛpatim tadā
17.
Then, due to the curse of that Brahmin-sage and by the command of Viśvāmitra, the rākṣasa named Kiṃkara entered the king.
रक्षसा तु गृहीतं तं विदित्वा स मुनिस्तदा ।
विश्वामित्रोऽप्यपक्रामत्तस्माद्देशादरिंदम ॥१८॥
विश्वामित्रोऽप्यपक्रामत्तस्माद्देशादरिंदम ॥१८॥
18. rakṣasā tu gṛhītaṁ taṁ viditvā sa munistadā ,
viśvāmitro'pyapakrāmattasmāddeśādariṁdama.
viśvāmitro'pyapakrāmattasmāddeśādariṁdama.
18.
rakṣasā tu gṛhītam tam viditvā saḥ muniḥ tadā
viśvāmitraḥ api apakrāmat tasmāt deśāt arimdamā
viśvāmitraḥ api apakrāmat tasmāt deśāt arimdamā
18.
But when that (king) was seized by the demon (rākṣasa), that sage Viśvāmitra, realizing this, immediately departed from that place, O subduer of enemies.
ततः स नृपतिर्विद्वान्रक्षन्नात्मानमात्मना ।
बलवत्पीड्यमानोऽपि रक्षसान्तर्गतेन ह ॥१९॥
बलवत्पीड्यमानोऽपि रक्षसान्तर्गतेन ह ॥१९॥
19. tataḥ sa nṛpatirvidvānrakṣannātmānamātmanā ,
balavatpīḍyamāno'pi rakṣasāntargatena ha.
balavatpīḍyamāno'pi rakṣasāntargatena ha.
19.
tataḥ saḥ nṛpatiḥ vidvān rakṣan ātmānam ātmanā
balavat pīḍyamānaḥ api rakṣasā antargateṇa ha
balavat pīḍyamānaḥ api rakṣasā antargateṇa ha
19.
Then that wise king, even though being severely tormented by the demon (rākṣasa) that had entered inside, was protecting himself by his own efforts (ātman).
ददर्श तं द्विजः कश्चिद्राजानं प्रस्थितं पुनः ।
ययाचे क्षुधितश्चैनं समांसं भोजनं तदा ॥२०॥
ययाचे क्षुधितश्चैनं समांसं भोजनं तदा ॥२०॥
20. dadarśa taṁ dvijaḥ kaścidrājānaṁ prasthitaṁ punaḥ ,
yayāce kṣudhitaścainaṁ samāṁsaṁ bhojanaṁ tadā.
yayāce kṣudhitaścainaṁ samāṁsaṁ bhojanaṁ tadā.
20.
dadarśa tam dvijaḥ kaścit rājānam prasthitam punaḥ
yayāce kṣudhitaḥ ca enam samāṃsam bhojanam tadā
yayāce kṣudhitaḥ ca enam samāṃsam bhojanam tadā
20.
A certain Brahmin (dvija) saw that king, who had again set out. Being hungry, he then begged him for a meal that included meat.
तमुवाचाथ राजर्षिर्द्विजं मित्रसहस्तदा ।
आस्स्व ब्रह्मंस्त्वमत्रैव मुहूर्तमिति सान्त्वयन् ॥२१॥
आस्स्व ब्रह्मंस्त्वमत्रैव मुहूर्तमिति सान्त्वयन् ॥२१॥
21. tamuvācātha rājarṣirdvijaṁ mitrasahastadā ,
āssva brahmaṁstvamatraiva muhūrtamiti sāntvayan.
āssva brahmaṁstvamatraiva muhūrtamiti sāntvayan.
21.
tam uvāca atha rājarṣiḥ dvijam mitrasahaḥ tadā
āssva brahman tvam atra eva muhūrtam iti sāntvayan
āssva brahman tvam atra eva muhūrtam iti sāntvayan
21.
Then King Mitrasaha, that royal sage (rājarṣi), spoke to that Brahmin (dvija), consoling him: 'O Brahmin, you stay right here for a moment.'
निवृत्तः प्रतिदास्यामि भोजनं ते यथेप्सितम् ।
इत्युक्त्वा प्रययौ राजा तस्थौ च द्विजसत्तमः ॥२२॥
इत्युक्त्वा प्रययौ राजा तस्थौ च द्विजसत्तमः ॥२२॥
22. nivṛttaḥ pratidāsyāmi bhojanaṁ te yathepsitam ,
ityuktvā prayayau rājā tasthau ca dvijasattamaḥ.
ityuktvā prayayau rājā tasthau ca dvijasattamaḥ.
22.
nivṛttaḥ pratidāsyāmi bhojanam te yathā īpsitam
iti uktvā prayayau rājā tasthau ca dvijasattamaḥ
iti uktvā prayayau rājā tasthau ca dvijasattamaḥ
22.
'Having returned, I will give you the meal you desire.' Having said this, the king departed, and the excellent Brahmin (dvijasattama) remained there.
अन्तर्गतं तु तद्राज्ञस्तदा ब्राह्मणभाषितम् ।
सोऽन्तःपुरं प्रविश्याथ संविवेश नराधिपः ॥२३॥
सोऽन्तःपुरं प्रविश्याथ संविवेश नराधिपः ॥२३॥
23. antargataṁ tu tadrājñastadā brāhmaṇabhāṣitam ,
so'ntaḥpuraṁ praviśyātha saṁviveśa narādhipaḥ.
so'ntaḥpuraṁ praviśyātha saṁviveśa narādhipaḥ.
23.
antargatam tu tat rājñaḥ tadā brāhmaṇa-bhāṣitam
saḥ antaḥ-puram praviśya atha saṃviveśa narādhipaḥ
saḥ antaḥ-puram praviśya atha saṃviveśa narādhipaḥ
23.
That Brahmin's statement remained deeply ingrained in the king's mind. Then, having entered his inner chambers, the king lay down.
ततोऽर्धरात्र उत्थाय सूदमानाय्य सत्वरम् ।
उवाच राजा संस्मृत्य ब्राह्मणस्य प्रतिश्रुतम् ॥२४॥
उवाच राजा संस्मृत्य ब्राह्मणस्य प्रतिश्रुतम् ॥२४॥
24. tato'rdharātra utthāya sūdamānāyya satvaram ,
uvāca rājā saṁsmṛtya brāhmaṇasya pratiśrutam.
uvāca rājā saṁsmṛtya brāhmaṇasya pratiśrutam.
24.
tataḥ ardharātre utthāya sūdam ānāyya satvaram
uvāca rājā saṃsmṛtya brāhmaṇasya pratiśrutam
uvāca rājā saṃsmṛtya brāhmaṇasya pratiśrutam
24.
Then, having risen at midnight and quickly summoned the cook, the king spoke, remembering the Brahmin's promise.
गच्छामुष्मिन्नसौ देशे ब्राह्मणो मां प्रतीक्षते ।
अन्नार्थी त्वं तमन्नेन समांसेनोपपादय ॥२५॥
अन्नार्थी त्वं तमन्नेन समांसेनोपपादय ॥२५॥
25. gacchāmuṣminnasau deśe brāhmaṇo māṁ pratīkṣate ,
annārthī tvaṁ tamannena samāṁsenopapādaya.
annārthī tvaṁ tamannena samāṁsenopapādaya.
25.
gaccha amuṣmin asau deśe brāhmaṇaḥ mām pratīkṣate
annārthī tvam tam annena samāṃsena upapāday
annārthī tvam tam annena samāṃsena upapāday
25.
Go! In that specific region, that Brahmin is waiting for me, for he is seeking food. You must provide him with food, including meat.
एवमुक्तस्तदा सूदः सोऽनासाद्यामिषं क्वचित् ।
निवेदयामास तदा तस्मै राज्ञे व्यथान्वितः ॥२६॥
निवेदयामास तदा तस्मै राज्ञे व्यथान्वितः ॥२६॥
26. evamuktastadā sūdaḥ so'nāsādyāmiṣaṁ kvacit ,
nivedayāmāsa tadā tasmai rājñe vyathānvitaḥ.
nivedayāmāsa tadā tasmai rājñe vyathānvitaḥ.
26.
evam uktaḥ tadā sūdaḥ saḥ anāsādya āmiṣam kvacit
nivedayāmāsa tadā tasmai rājñe vyathānvitaḥ
nivedayāmāsa tadā tasmai rājñe vyathānvitaḥ
26.
Thus addressed, that cook, having failed to obtain meat anywhere, then reported to that king, feeling distressed.
राजा तु रक्षसाविष्टः सूदमाह गतव्यथः ।
अप्येनं नरमांसेन भोजयेति पुनः पुनः ॥२७॥
अप्येनं नरमांसेन भोजयेति पुनः पुनः ॥२७॥
27. rājā tu rakṣasāviṣṭaḥ sūdamāha gatavyathaḥ ,
apyenaṁ naramāṁsena bhojayeti punaḥ punaḥ.
apyenaṁ naramāṁsena bhojayeti punaḥ punaḥ.
27.
rājā tu rakṣasā āviṣṭaḥ sūdam āha gatavyathaḥ
api enam naramāṃsena bhojaya iti punaḥ punaḥ
api enam naramāṃsena bhojaya iti punaḥ punaḥ
27.
However, the king, now possessed by a demon (rakṣas) and no longer distressed, repeatedly told the cook, 'Feed him even with human flesh!'
तथेत्युक्त्वा ततः सूदः संस्थानं वध्यघातिनाम् ।
गत्वा जहार त्वरितो नरमांसमपेतभीः ॥२८॥
गत्वा जहार त्वरितो नरमांसमपेतभीः ॥२८॥
28. tathetyuktvā tataḥ sūdaḥ saṁsthānaṁ vadhyaghātinām ,
gatvā jahāra tvarito naramāṁsamapetabhīḥ.
gatvā jahāra tvarito naramāṁsamapetabhīḥ.
28.
tathā iti uktvā tataḥ sūdaḥ saṃsthānaṃ vadhyaghātinām
gatvā jahāra tvaritaḥ naramāṃsam apeta-bhīḥ
gatvā jahāra tvaritaḥ naramāṃsam apeta-bhīḥ
28.
Having assented, the fearless cook then quickly went to the executioners' quarter and fetched human flesh.
स तत्संस्कृत्य विधिवदन्नोपहितमाशु वै ।
तस्मै प्रादाद्ब्राह्मणाय क्षुधिताय तपस्विने ॥२९॥
तस्मै प्रादाद्ब्राह्मणाय क्षुधिताय तपस्विने ॥२९॥
29. sa tatsaṁskṛtya vidhivadannopahitamāśu vai ,
tasmai prādādbrāhmaṇāya kṣudhitāya tapasvine.
tasmai prādādbrāhmaṇāya kṣudhitāya tapasvine.
29.
saḥ tat saṃskṛtya vidhivat annopahitam āśu vai
tasmai prādāt brāhmaṇāya kṣudhitāya tapasvine
tasmai prādāt brāhmaṇāya kṣudhitāya tapasvine
29.
Having quickly and properly prepared that (human flesh) mixed with other food, he indeed gave it to that hungry ascetic (brāhmaṇa).
स सिद्धचक्षुषा दृष्ट्वा तदन्नं द्विजसत्तमः ।
अभोज्यमिदमित्याह क्रोधपर्याकुलेक्षणः ॥३०॥
अभोज्यमिदमित्याह क्रोधपर्याकुलेक्षणः ॥३०॥
30. sa siddhacakṣuṣā dṛṣṭvā tadannaṁ dvijasattamaḥ ,
abhojyamidamityāha krodhaparyākulekṣaṇaḥ.
abhojyamidamityāha krodhaparyākulekṣaṇaḥ.
30.
saḥ siddha-cakṣuṣā dṛṣṭvā tat annam dvijasattamaḥ
abhojyam idam iti āha krodhaparyākulekṣaṇaḥ
abhojyam idam iti āha krodhaparyākulekṣaṇaḥ
30.
The foremost among brāhmaṇas, seeing that food with his perfected spiritual vision, exclaimed, "This is unfit to be eaten!" His eyes were agitated with anger.
यस्मादभोज्यमन्नं मे ददाति स नराधिपः ।
तस्मात्तस्यैव मूढस्य भविष्यत्यत्र लोलुपा ॥३१॥
तस्मात्तस्यैव मूढस्य भविष्यत्यत्र लोलुपा ॥३१॥
31. yasmādabhojyamannaṁ me dadāti sa narādhipaḥ ,
tasmāttasyaiva mūḍhasya bhaviṣyatyatra lolupā.
tasmāttasyaiva mūḍhasya bhaviṣyatyatra lolupā.
31.
yasmāt abhojyam annam me dadāti saḥ narādhipaḥ
tasmāt tasya eva mūḍhasya bhaviṣyati atra lolupā
tasmāt tasya eva mūḍhasya bhaviṣyati atra lolupā
31.
Since that king gives me food that is unfit to be eaten, therefore, that foolish one himself will develop a craving (lolupā) for it.
सक्तो मानुषमांसेषु यथोक्तः शक्तिना पुरा ।
उद्वेजनीयो भूतानां चरिष्यति महीमिमाम् ॥३२॥
उद्वेजनीयो भूतानां चरिष्यति महीमिमाम् ॥३२॥
32. sakto mānuṣamāṁseṣu yathoktaḥ śaktinā purā ,
udvejanīyo bhūtānāṁ cariṣyati mahīmimām.
udvejanīyo bhūtānāṁ cariṣyati mahīmimām.
32.
saktaḥ mānuṣamāṃseṣu yathā uktaḥ śaktinā purā
udvejanīyaḥ bhūtānām cariṣyati mahīm imām
udvejanīyaḥ bhūtānām cariṣyati mahīm imām
32.
Attached to human flesh, as predicted by the goddess Shakti (śakti) in the past, he will wander this earth, causing distress to all creatures.
द्विरनुव्याहृते राज्ञः स शापो बलवानभूत् ।
रक्षोबलसमाविष्टो विसंज्ञश्चाभवत्तदा ॥३३॥
रक्षोबलसमाविष्टो विसंज्ञश्चाभवत्तदा ॥३३॥
33. dviranuvyāhṛte rājñaḥ sa śāpo balavānabhūt ,
rakṣobalasamāviṣṭo visaṁjñaścābhavattadā.
rakṣobalasamāviṣṭo visaṁjñaścābhavattadā.
33.
dvih anuvyāhṛte rājñah saḥ śāpaḥ balavān abhūt
rakṣobalasamāviṣṭaḥ visañjñaḥ ca abhuvat tadā
rakṣobalasamāviṣṭaḥ visañjñaḥ ca abhuvat tadā
33.
When the king uttered the curse a second time, it became powerful. Then, overwhelmed by the power of a demon (rakṣas), he became unconscious.
ततः स नृपतिश्रेष्ठो राक्षसोपहतेन्द्रियः ।
उवाच शक्तिं तं दृष्ट्वा नचिरादिव भारत ॥३४॥
उवाच शक्तिं तं दृष्ट्वा नचिरादिव भारत ॥३४॥
34. tataḥ sa nṛpatiśreṣṭho rākṣasopahatendriyaḥ ,
uvāca śaktiṁ taṁ dṛṣṭvā nacirādiva bhārata.
uvāca śaktiṁ taṁ dṛṣṭvā nacirādiva bhārata.
34.
tataḥ saḥ nṛpatiśreṣṭhaḥ rakṣasopahatendriyaḥ
uvāca śaktim tam dṛṣṭvā na cirāt iva bhārata
uvāca śaktim tam dṛṣṭvā na cirāt iva bhārata
34.
Then, that best of kings, whose senses were overpowered by a demon (rakṣas), seeing that Śakti, spoke these words, O Bhārata, as if not much time had passed.
यस्मादसदृशः शापः प्रयुक्तोऽयं त्वया मयि ।
तस्मात्त्वत्तः प्रवर्तिष्ये खादितुं मानुषानहम् ॥३५॥
तस्मात्त्वत्तः प्रवर्तिष्ये खादितुं मानुषानहम् ॥३५॥
35. yasmādasadṛśaḥ śāpaḥ prayukto'yaṁ tvayā mayi ,
tasmāttvattaḥ pravartiṣye khādituṁ mānuṣānaham.
tasmāttvattaḥ pravartiṣye khādituṁ mānuṣānaham.
35.
yasmāt asadṛśaḥ śāpaḥ prayuktaḥ ayam tvayā mayi
tasmāt tvattaḥ pravartiṣye khāditum mānuṣān aham
tasmāt tvattaḥ pravartiṣye khāditum mānuṣān aham
35.
“Because this inappropriate curse has been cast upon me by you, therefore, starting with you, I will proceed to devour human beings.”
एवमुक्त्वा ततः सद्यस्तं प्राणैर्विप्रयुज्य सः ।
शक्तिनं भक्षयामास व्याघ्रः पशुमिवेप्सितम् ॥३६॥
शक्तिनं भक्षयामास व्याघ्रः पशुमिवेप्सितम् ॥३६॥
36. evamuktvā tataḥ sadyastaṁ prāṇairviprayujya saḥ ,
śaktinaṁ bhakṣayāmāsa vyāghraḥ paśumivepsitam.
śaktinaṁ bhakṣayāmāsa vyāghraḥ paśumivepsitam.
36.
evam uktvā tataḥ sadyaḥ tam prāṇaiḥ viprayujya saḥ
śaktinam bhakṣayām āsa vyāghraḥ paśum iva īpsitam
śaktinam bhakṣayām āsa vyāghraḥ paśum iva īpsitam
36.
Having spoken thus, he immediately then separated him (Śakti) from his life-breaths and devoured Śaktin, just as a tiger devours a desired animal.
शक्तिनं तु हतं दृष्ट्वा विश्वामित्रस्ततः पुनः ।
वसिष्ठस्यैव पुत्रेषु तद्रक्षः संदिदेश ह ॥३७॥
वसिष्ठस्यैव पुत्रेषु तद्रक्षः संदिदेश ह ॥३७॥
37. śaktinaṁ tu hataṁ dṛṣṭvā viśvāmitrastataḥ punaḥ ,
vasiṣṭhasyaiva putreṣu tadrakṣaḥ saṁdideśa ha.
vasiṣṭhasyaiva putreṣu tadrakṣaḥ saṁdideśa ha.
37.
śaktinam tu hatam dṛṣṭvā viśvāmitraḥ tataḥ punaḥ
vasiṣṭhasya eva putreṣu tad rakṣaḥ sandideśa ha
vasiṣṭhasya eva putreṣu tad rakṣaḥ sandideśa ha
37.
But having seen Śaktin slain, Viśvāmitra then again directed that demon (rakṣas) towards the sons of Vasiṣṭha.
स ताञ्शतावरान्पुत्रान्वसिष्ठस्य महात्मनः ।
भक्षयामास संक्रुद्धः सिंहः क्षुद्रमृगानिव ॥३८॥
भक्षयामास संक्रुद्धः सिंहः क्षुद्रमृगानिव ॥३८॥
38. sa tāñśatāvarānputrānvasiṣṭhasya mahātmanaḥ ,
bhakṣayāmāsa saṁkruddhaḥ siṁhaḥ kṣudramṛgāniva.
bhakṣayāmāsa saṁkruddhaḥ siṁhaḥ kṣudramṛgāniva.
38.
saḥ tān śatāvarān putrān vasiṣṭhasya mahā-ātmanaḥ
bhakṣayāmāsa saṃkruddhaḥ siṃhaḥ kṣudra-mṛgān iva
bhakṣayāmāsa saṃkruddhaḥ siṃhaḥ kṣudra-mṛgān iva
38.
That one, greatly enraged, devoured those hundreds of sons of the great-souled Vasiṣṭha (ātman), just as a lion devours small deer.
वसिष्ठो घातिताञ्श्रुत्वा विश्वामित्रेण तान्सुतान् ।
धारयामास तं शोकं महाद्रिरिव मेदिनीम् ॥३९॥
धारयामास तं शोकं महाद्रिरिव मेदिनीम् ॥३९॥
39. vasiṣṭho ghātitāñśrutvā viśvāmitreṇa tānsutān ,
dhārayāmāsa taṁ śokaṁ mahādririva medinīm.
dhārayāmāsa taṁ śokaṁ mahādririva medinīm.
39.
vasiṣṭhaḥ ghātitān śrutvā viśvāmitreṇa tān sutān
dhārayāmāsa tam śokam mahā-adriḥ iva medinīm
dhārayāmāsa tam śokam mahā-adriḥ iva medinīm
39.
Having heard that those sons were killed by Viśvāmitra, Vasiṣṭha bore that grief, just as a great mountain supports the earth.
चक्रे चात्मविनाशाय बुद्धिं स मुनिसत्तमः ।
न त्वेव कुशिकोच्छेदं मेने मतिमतां वरः ॥४०॥
न त्वेव कुशिकोच्छेदं मेने मतिमतां वरः ॥४०॥
40. cakre cātmavināśāya buddhiṁ sa munisattamaḥ ,
na tveva kuśikocchedaṁ mene matimatāṁ varaḥ.
na tveva kuśikocchedaṁ mene matimatāṁ varaḥ.
40.
cakre ca ātma-vināśāya buddhim saḥ muni-sattamaḥ
na tu eva kuśika-ucchedam mene matimatām varaḥ
na tu eva kuśika-ucchedam mene matimatām varaḥ
40.
And that best of sages resolved for self-destruction (ātman), but that foremost among the wise did not consider the destruction of Kuśika's lineage.
स मेरुकूटादात्मानं मुमोच भगवानृषिः ।
शिरस्तस्य शिलायां च तूलराशाविवापतत् ॥४१॥
शिरस्तस्य शिलायां च तूलराशाविवापतत् ॥४१॥
41. sa merukūṭādātmānaṁ mumoca bhagavānṛṣiḥ ,
śirastasya śilāyāṁ ca tūlarāśāvivāpatat.
śirastasya śilāyāṁ ca tūlarāśāvivāpatat.
41.
saḥ meru-kūṭāt ātmānam mumoca bhagavān ṛṣiḥ
śiraḥ tasya śilāyām ca tūla-rāśau iva āpatat
śiraḥ tasya śilāyām ca tūla-rāśau iva āpatat
41.
That venerable sage hurled his own self (ātman) from the peak of Mount Meru, and his head fell upon a rock as if onto a pile of cotton.
न ममार च पातेन स यदा तेन पाण्डव ।
तदाग्निमिद्ध्वा भगवान्संविवेश महावने ॥४२॥
तदाग्निमिद्ध्वा भगवान्संविवेश महावने ॥४२॥
42. na mamāra ca pātena sa yadā tena pāṇḍava ,
tadāgnimiddhvā bhagavānsaṁviveśa mahāvane.
tadāgnimiddhvā bhagavānsaṁviveśa mahāvane.
42.
na mamāra ca pātena saḥ yadā tena pāṇḍava tadā
agnim iddhvā bhagavān saṃviveśa mahā-vane
agnim iddhvā bhagavān saṃviveśa mahā-vane
42.
When he did not die from that fall, O Pāṇḍava, then the venerable one ignited a fire and entered a great forest.
तं तदा सुसमिद्धोऽपि न ददाह हुताशनः ।
दीप्यमानोऽप्यमित्रघ्न शीतोऽग्निरभवत्ततः ॥४३॥
दीप्यमानोऽप्यमित्रघ्न शीतोऽग्निरभवत्ततः ॥४३॥
43. taṁ tadā susamiddho'pi na dadāha hutāśanaḥ ,
dīpyamāno'pyamitraghna śīto'gnirabhavattataḥ.
dīpyamāno'pyamitraghna śīto'gnirabhavattataḥ.
43.
taṃ tadā susamiddhaḥ api na dadāha hutāśanaḥ
dīpyamānaḥ api amitraghna śītaḥ agniḥ abhavat tataḥ
dīpyamānaḥ api amitraghna śītaḥ agniḥ abhavat tataḥ
43.
O slayer of enemies, even though the fire was well-kindled and blazing then, it did not burn him; instead, it became cool from that.
स समुद्रमभिप्रेत्य शोकाविष्टो महामुनिः ।
बद्ध्वा कण्ठे शिलां गुर्वीं निपपात तदम्भसि ॥४४॥
बद्ध्वा कण्ठे शिलां गुर्वीं निपपात तदम्भसि ॥४४॥
44. sa samudramabhipretya śokāviṣṭo mahāmuniḥ ,
baddhvā kaṇṭhe śilāṁ gurvīṁ nipapāta tadambhasi.
baddhvā kaṇṭhe śilāṁ gurvīṁ nipapāta tadambhasi.
44.
sa samudram abhipretya śokāviṣṭaḥ mahāmuniḥ
baddhvā kaṇṭhe śilām gurvīm nipapāta tat-ambhasi
baddhvā kaṇṭhe śilām gurvīm nipapāta tat-ambhasi
44.
Overcome by grief, that great sage went to the ocean, tied a heavy stone around his neck, and then plunged into its waters.
स समुद्रोर्मिवेगेन स्थले न्यस्तो महामुनिः ।
जगाम स ततः खिन्नः पुनरेवाश्रमं प्रति ॥४५॥
जगाम स ततः खिन्नः पुनरेवाश्रमं प्रति ॥४५॥
45. sa samudrormivegena sthale nyasto mahāmuniḥ ,
jagāma sa tataḥ khinnaḥ punarevāśramaṁ prati.
jagāma sa tataḥ khinnaḥ punarevāśramaṁ prati.
45.
sa samudra-ūrmi-vegena sthale nyastaḥ mahāmuniḥ
jagāma sa tataḥ khinnaḥ punar eva āśramam prati
jagāma sa tataḥ khinnaḥ punar eva āśramam prati
45.
That great sage, having been deposited onto the dry land by the force of the ocean's waves, then, distressed, he returned again to his hermitage (āśrama).
Links to all chapters:
ādi parva (current book)
Chapter 1
Chapter 2
Chapter 3
Chapter 4
Chapter 5
Chapter 6
Chapter 7
Chapter 8
Chapter 9
Chapter 10
Chapter 11
Chapter 12
Chapter 13
Chapter 14
Chapter 15
Chapter 16
Chapter 17
Chapter 18
Chapter 19
Chapter 20
Chapter 21
Chapter 22
Chapter 23
Chapter 24
Chapter 25
Chapter 26
Chapter 27
Chapter 28
Chapter 29
Chapter 30
Chapter 31
Chapter 32
Chapter 33
Chapter 34
Chapter 35
Chapter 36
Chapter 37
Chapter 38
Chapter 39
Chapter 40
Chapter 41
Chapter 42
Chapter 43
Chapter 44
Chapter 45
Chapter 46
Chapter 47
Chapter 48
Chapter 49
Chapter 50
Chapter 51
Chapter 52
Chapter 53
Chapter 54
Chapter 55
Chapter 56
Chapter 57
Chapter 58
Chapter 59
Chapter 60
Chapter 61
Chapter 62
Chapter 63
Chapter 64
Chapter 65
Chapter 66
Chapter 67
Chapter 68
Chapter 69
Chapter 70
Chapter 71
Chapter 72
Chapter 73
Chapter 74
Chapter 75
Chapter 76
Chapter 77
Chapter 78
Chapter 79
Chapter 80
Chapter 81
Chapter 82
Chapter 83
Chapter 84
Chapter 85
Chapter 86
Chapter 87
Chapter 88
Chapter 89
Chapter 90
Chapter 91
Chapter 92
Chapter 93
Chapter 94
Chapter 95
Chapter 96
Chapter 97
Chapter 98
Chapter 99
Chapter 100
Chapter 101
Chapter 102
Chapter 103
Chapter 104
Chapter 105
Chapter 106
Chapter 107
Chapter 108
Chapter 109
Chapter 110
Chapter 111
Chapter 112
Chapter 113
Chapter 114
Chapter 115
Chapter 116
Chapter 117
Chapter 118
Chapter 119
Chapter 120
Chapter 121
Chapter 122
Chapter 123
Chapter 124
Chapter 125
Chapter 126
Chapter 127
Chapter 128
Chapter 129
Chapter 130
Chapter 131
Chapter 132
Chapter 133
Chapter 134
Chapter 135
Chapter 136
Chapter 137
Chapter 138
Chapter 139
Chapter 140
Chapter 141
Chapter 142
Chapter 143
Chapter 144
Chapter 145
Chapter 146
Chapter 147
Chapter 148
Chapter 149
Chapter 150
Chapter 151
Chapter 152
Chapter 153
Chapter 154
Chapter 155
Chapter 156
Chapter 157
Chapter 158
Chapter 159
Chapter 160
Chapter 161
Chapter 162
Chapter 163
Chapter 164
Chapter 165
Chapter 166 (current chapter)
Chapter 167
Chapter 168
Chapter 169
Chapter 170
Chapter 171
Chapter 172
Chapter 173
Chapter 174
Chapter 175
Chapter 176
Chapter 177
Chapter 178
Chapter 179
Chapter 180
Chapter 181
Chapter 182
Chapter 183
Chapter 184
Chapter 185
Chapter 186
Chapter 187
Chapter 188
Chapter 189
Chapter 190
Chapter 191
Chapter 192
Chapter 193
Chapter 194
Chapter 195
Chapter 196
Chapter 197
Chapter 198
Chapter 199
Chapter 200
Chapter 201
Chapter 202
Chapter 203
Chapter 204
Chapter 205
Chapter 206
Chapter 207
Chapter 208
Chapter 209
Chapter 210
Chapter 211
Chapter 212
Chapter 213
Chapter 214
Chapter 215
Chapter 216
Chapter 217
Chapter 218
Chapter 219
Chapter 220
Chapter 221
Chapter 222
Chapter 223
Chapter 224
Chapter 225
sabhā parva
Chapter 1
Chapter 2
Chapter 3
Chapter 4
Chapter 5
Chapter 6
Chapter 7
Chapter 8
Chapter 9
Chapter 10
Chapter 11
Chapter 12
Chapter 13
Chapter 14
Chapter 15
Chapter 16
Chapter 17
Chapter 18
Chapter 19
Chapter 20
Chapter 21
Chapter 22
Chapter 23
Chapter 24
Chapter 25
Chapter 26
Chapter 27
Chapter 28
Chapter 29
Chapter 30
Chapter 31
Chapter 32
Chapter 33
Chapter 34
Chapter 35
Chapter 36
Chapter 37
Chapter 38
Chapter 39
Chapter 40
Chapter 41
Chapter 42
Chapter 43
Chapter 44
Chapter 45
Chapter 46
Chapter 47
Chapter 48
Chapter 49
Chapter 50
Chapter 51
Chapter 52
Chapter 53
Chapter 54
Chapter 55
Chapter 56
Chapter 57
Chapter 58
Chapter 59
Chapter 60
Chapter 61
Chapter 62
Chapter 63
Chapter 64
Chapter 65
Chapter 66
Chapter 67
Chapter 68
Chapter 69
Chapter 70
Chapter 71
Chapter 72
vana parva
Chapter 1
Chapter 2
Chapter 3
Chapter 4
Chapter 5
Chapter 6
Chapter 7
Chapter 8
Chapter 9
Chapter 10
Chapter 11
Chapter 12
Chapter 13
Chapter 14
Chapter 15
Chapter 16
Chapter 17
Chapter 18
Chapter 19
Chapter 20
Chapter 21
Chapter 22
Chapter 23
Chapter 24
Chapter 25
Chapter 26
Chapter 27
Chapter 28
Chapter 29
Chapter 30
Chapter 31
Chapter 32
Chapter 33
Chapter 34
Chapter 35
Chapter 36
Chapter 37
Chapter 38
Chapter 39
Chapter 40
Chapter 41
Chapter 42
Chapter 43
Chapter 44
Chapter 45
Chapter 46
Chapter 47
Chapter 48
Chapter 49
Chapter 50
Chapter 51
Chapter 52
Chapter 53
Chapter 54
Chapter 55
Chapter 56
Chapter 57
Chapter 58
Chapter 59
Chapter 60
Chapter 61
Chapter 62
Chapter 63
Chapter 64
Chapter 65
Chapter 66
Chapter 67
Chapter 68
Chapter 69
Chapter 70
Chapter 71
Chapter 72
Chapter 73
Chapter 74
Chapter 75
Chapter 76
Chapter 77
Chapter 78
Chapter 79
Chapter 80
Chapter 81
Chapter 82
Chapter 83
Chapter 84
Chapter 85
Chapter 86
Chapter 87
Chapter 88
Chapter 89
Chapter 90
Chapter 91
Chapter 92
Chapter 93
Chapter 94
Chapter 95
Chapter 96
Chapter 97
Chapter 98
Chapter 99
Chapter 100
Chapter 101
Chapter 102
Chapter 103
Chapter 104
Chapter 105
Chapter 106
Chapter 107
Chapter 108
Chapter 109
Chapter 110
Chapter 111
Chapter 112
Chapter 113
Chapter 114
Chapter 115
Chapter 116
Chapter 117
Chapter 118
Chapter 119
Chapter 120
Chapter 121
Chapter 122
Chapter 123
Chapter 124
Chapter 125
Chapter 126
Chapter 127
Chapter 128
Chapter 129
Chapter 130
Chapter 131
Chapter 132
Chapter 133
Chapter 134
Chapter 135
Chapter 136
Chapter 137
Chapter 138
Chapter 139
Chapter 140
Chapter 141
Chapter 142
Chapter 143
Chapter 144
Chapter 145
Chapter 146
Chapter 147
Chapter 148
Chapter 149
Chapter 150
Chapter 151
Chapter 152
Chapter 153
Chapter 154
Chapter 155
Chapter 156
Chapter 157
Chapter 158
Chapter 159
Chapter 160
Chapter 161
Chapter 162
Chapter 163
Chapter 164
Chapter 165
Chapter 166
Chapter 167
Chapter 168
Chapter 169
Chapter 170
Chapter 171
Chapter 172
Chapter 173
Chapter 174
Chapter 175
Chapter 176
Chapter 177
Chapter 178
Chapter 179
Chapter 180
Chapter 181
Chapter 182
Chapter 183
Chapter 184
Chapter 185
Chapter 186
Chapter 187
Chapter 188
Chapter 189
Chapter 190
Chapter 191
Chapter 192
Chapter 193
Chapter 194
Chapter 195
Chapter 196
Chapter 197
Chapter 198
Chapter 199
Chapter 200
Chapter 201
Chapter 202
Chapter 203
Chapter 204
Chapter 205
Chapter 206
Chapter 207
Chapter 208
Chapter 209
Chapter 210
Chapter 211
Chapter 212
Chapter 213
Chapter 214
Chapter 215
Chapter 216
Chapter 217
Chapter 218
Chapter 219
Chapter 220
Chapter 221
Chapter 222
Chapter 223
Chapter 224
Chapter 225
Chapter 226
Chapter 227
Chapter 228
Chapter 229
Chapter 230
Chapter 231
Chapter 232
Chapter 233
Chapter 234
Chapter 235
Chapter 236
Chapter 237
Chapter 238
Chapter 239
Chapter 240
Chapter 241
Chapter 242
Chapter 243
Chapter 244
Chapter 245
Chapter 246
Chapter 247
Chapter 248
Chapter 249
Chapter 250
Chapter 251
Chapter 252
Chapter 253
Chapter 254
Chapter 255
Chapter 256
Chapter 257
Chapter 258
Chapter 259
Chapter 260
Chapter 261
Chapter 262
Chapter 263
Chapter 264
Chapter 265
Chapter 266
Chapter 267
Chapter 268
Chapter 269
Chapter 270
Chapter 271
Chapter 272
Chapter 273
Chapter 274
Chapter 275
Chapter 276
Chapter 277
Chapter 278
Chapter 279
Chapter 280
Chapter 281
Chapter 282
Chapter 283
Chapter 284
Chapter 285
Chapter 286
Chapter 287
Chapter 288
Chapter 289
Chapter 290
Chapter 291
Chapter 292
Chapter 293
Chapter 294
Chapter 295
Chapter 296
Chapter 297
Chapter 298
Chapter 299
virāṭa parva
Chapter 1
Chapter 2
Chapter 3
Chapter 4
Chapter 5
Chapter 6
Chapter 7
Chapter 8
Chapter 9
Chapter 10
Chapter 11
Chapter 12
Chapter 13
Chapter 14
Chapter 15
Chapter 16
Chapter 17
Chapter 18
Chapter 19
Chapter 20
Chapter 21
Chapter 22
Chapter 23
Chapter 24
Chapter 25
Chapter 26
Chapter 27
Chapter 28
Chapter 29
Chapter 30
Chapter 31
Chapter 32
Chapter 33
Chapter 34
Chapter 35
Chapter 36
Chapter 37
Chapter 38
Chapter 39
Chapter 40
Chapter 41
Chapter 42
Chapter 43
Chapter 44
Chapter 45
Chapter 46
Chapter 47
Chapter 48
Chapter 49
Chapter 50
Chapter 51
Chapter 52
Chapter 53
Chapter 54
Chapter 55
Chapter 56
Chapter 57
Chapter 58
Chapter 59
Chapter 60
Chapter 61
Chapter 62
Chapter 63
Chapter 64
Chapter 65
Chapter 66
Chapter 67
udyoga parva
Chapter 1
Chapter 2
Chapter 3
Chapter 4
Chapter 5
Chapter 6
Chapter 7
Chapter 8
Chapter 9
Chapter 10
Chapter 11
Chapter 12
Chapter 13
Chapter 14
Chapter 15
Chapter 16
Chapter 17
Chapter 18
Chapter 19
Chapter 20
Chapter 21
Chapter 22
Chapter 23
Chapter 24
Chapter 25
Chapter 26
Chapter 27
Chapter 28
Chapter 29
Chapter 30
Chapter 31
Chapter 32
Chapter 33
Chapter 34
Chapter 35
Chapter 36
Chapter 37
Chapter 38
Chapter 39
Chapter 40
Chapter 41
Chapter 42
Chapter 43
Chapter 44
Chapter 45
Chapter 46
Chapter 47
Chapter 48
Chapter 49
Chapter 50
Chapter 51
Chapter 52
Chapter 53
Chapter 54
Chapter 55
Chapter 56
Chapter 57
Chapter 58
Chapter 59
Chapter 60
Chapter 61
Chapter 62
Chapter 63
Chapter 64
Chapter 65
Chapter 66
Chapter 67
Chapter 68
Chapter 69
Chapter 70
Chapter 71
Chapter 72
Chapter 73
Chapter 74
Chapter 75
Chapter 76
Chapter 77
Chapter 78
Chapter 79
Chapter 80
Chapter 81
Chapter 82
Chapter 83
Chapter 84
Chapter 85
Chapter 86
Chapter 87
Chapter 88
Chapter 89
Chapter 90
Chapter 91
Chapter 92
Chapter 93
Chapter 94
Chapter 95
Chapter 96
Chapter 97
Chapter 98
Chapter 99
Chapter 100
Chapter 101
Chapter 102
Chapter 103
Chapter 104
Chapter 105
Chapter 106
Chapter 107
Chapter 108
Chapter 109
Chapter 110
Chapter 111
Chapter 112
Chapter 113
Chapter 114
Chapter 115
Chapter 116
Chapter 117
Chapter 118
Chapter 119
Chapter 120
Chapter 121
Chapter 122
Chapter 123
Chapter 124
Chapter 125
Chapter 126
Chapter 127
Chapter 128
Chapter 129
Chapter 130
Chapter 131
Chapter 132
Chapter 133
Chapter 134
Chapter 135
Chapter 136
Chapter 137
Chapter 138
Chapter 139
Chapter 140
Chapter 141
Chapter 142
Chapter 143
Chapter 144
Chapter 145
Chapter 146
Chapter 147
Chapter 148
Chapter 149
Chapter 150
Chapter 151
Chapter 152
Chapter 153
Chapter 154
Chapter 155
Chapter 156
Chapter 157
Chapter 158
Chapter 159
Chapter 160
Chapter 161
Chapter 162
Chapter 163
Chapter 164
Chapter 165
Chapter 166
Chapter 167
Chapter 168
Chapter 169
Chapter 170
Chapter 171
Chapter 172
Chapter 173
Chapter 174
Chapter 175
Chapter 176
Chapter 177
Chapter 178
Chapter 179
Chapter 180
Chapter 181
Chapter 182
Chapter 183
Chapter 184
Chapter 185
Chapter 186
Chapter 187
Chapter 188
Chapter 189
Chapter 190
Chapter 191
Chapter 192
Chapter 193
Chapter 194
Chapter 195
Chapter 196
Chapter 197
bhīṣma parva
Chapter 1
Chapter 2
Chapter 3
Chapter 4
Chapter 5
Chapter 6
Chapter 7
Chapter 8
Chapter 9
Chapter 10
Chapter 11
Chapter 12
Chapter 13
Chapter 14
Chapter 15
Chapter 16
Chapter 17
Chapter 18
Chapter 19
Chapter 20
Chapter 21
Chapter 22
Chapter 23
Chapter 24
Chapter 25
Chapter 26
Chapter 27
Chapter 28
Chapter 29
Chapter 30
Chapter 31
Chapter 32
Chapter 33
Chapter 34
Chapter 35
Chapter 36
Chapter 37
Chapter 38
Chapter 39
Chapter 40
Chapter 41
Chapter 42
Chapter 43
Chapter 44
Chapter 45
Chapter 46
Chapter 47
Chapter 48
Chapter 49
Chapter 50
Chapter 51
Chapter 52
Chapter 53
Chapter 54
Chapter 55
Chapter 56
Chapter 57
Chapter 58
Chapter 59
Chapter 60
Chapter 61
Chapter 62
Chapter 63
Chapter 64
Chapter 65
Chapter 66
Chapter 67
Chapter 68
Chapter 69
Chapter 70
Chapter 71
Chapter 72
Chapter 73
Chapter 74
Chapter 75
Chapter 76
Chapter 77
Chapter 78
Chapter 79
Chapter 80
Chapter 81
Chapter 82
Chapter 83
Chapter 84
Chapter 85
Chapter 86
Chapter 87
Chapter 88
Chapter 89
Chapter 90
Chapter 91
Chapter 92
Chapter 93
Chapter 94
Chapter 95
Chapter 96
Chapter 97
Chapter 98
Chapter 99
Chapter 100
Chapter 101
Chapter 102
Chapter 103
Chapter 104
Chapter 105
Chapter 106
Chapter 107
Chapter 108
Chapter 109
Chapter 110
Chapter 111
Chapter 112
Chapter 113
Chapter 114
Chapter 115
Chapter 116
Chapter 117
droṇa parva
Chapter 1
Chapter 2
Chapter 3
Chapter 4
Chapter 5
Chapter 6
Chapter 7
Chapter 8
Chapter 9
Chapter 10
Chapter 11
Chapter 12
Chapter 13
Chapter 14
Chapter 15
Chapter 16
Chapter 17
Chapter 18
Chapter 19
Chapter 20
Chapter 21
Chapter 22
Chapter 23
Chapter 24
Chapter 25
Chapter 26
Chapter 27
Chapter 28
Chapter 29
Chapter 30
Chapter 31
Chapter 32
Chapter 33
Chapter 34
Chapter 35
Chapter 36
Chapter 37
Chapter 38
Chapter 39
Chapter 40
Chapter 41
Chapter 42
Chapter 43
Chapter 44
Chapter 45
Chapter 46
Chapter 47
Chapter 48
Chapter 49
Chapter 50
Chapter 51
Chapter 52
Chapter 53
Chapter 54
Chapter 55
Chapter 56
Chapter 57
Chapter 58
Chapter 59
Chapter 60
Chapter 61
Chapter 62
Chapter 63
Chapter 64
Chapter 65
Chapter 66
Chapter 67
Chapter 68
Chapter 69
Chapter 70
Chapter 71
Chapter 72
Chapter 73
Chapter 74
Chapter 75
Chapter 76
Chapter 77
Chapter 78
Chapter 79
Chapter 80
Chapter 81
Chapter 82
Chapter 83
Chapter 84
Chapter 85
Chapter 86
Chapter 87
Chapter 88
Chapter 89
Chapter 90
Chapter 91
Chapter 92
Chapter 93
Chapter 94
Chapter 95
Chapter 96
Chapter 97
Chapter 98
Chapter 99
Chapter 100
Chapter 101
Chapter 102
Chapter 103
Chapter 104
Chapter 105
Chapter 106
Chapter 107
Chapter 108
Chapter 109
Chapter 110
Chapter 111
Chapter 112
Chapter 113
Chapter 114
Chapter 115
Chapter 116
Chapter 117
Chapter 118
Chapter 119
Chapter 120
Chapter 121
Chapter 122
Chapter 123
Chapter 124
Chapter 125
Chapter 126
Chapter 127
Chapter 128
Chapter 129
Chapter 130
Chapter 131
Chapter 132
Chapter 133
Chapter 134
Chapter 135
Chapter 136
Chapter 137
Chapter 138
Chapter 139
Chapter 140
Chapter 141
Chapter 142
Chapter 143
Chapter 144
Chapter 145
Chapter 146
Chapter 147
Chapter 148
Chapter 149
Chapter 150
Chapter 151
Chapter 152
Chapter 153
Chapter 154
Chapter 155
Chapter 156
Chapter 157
Chapter 158
Chapter 159
Chapter 160
Chapter 161
Chapter 162
Chapter 163
Chapter 164
Chapter 165
Chapter 166
Chapter 167
Chapter 168
Chapter 169
Chapter 170
Chapter 171
Chapter 172
Chapter 173
karṇa parva
Chapter 1
Chapter 2
Chapter 3
Chapter 4
Chapter 5
Chapter 6
Chapter 7
Chapter 8
Chapter 9
Chapter 10
Chapter 11
Chapter 12
Chapter 13
Chapter 14
Chapter 15
Chapter 16
Chapter 17
Chapter 18
Chapter 19
Chapter 20
Chapter 21
Chapter 22
Chapter 23
Chapter 24
Chapter 25
Chapter 26
Chapter 27
Chapter 28
Chapter 29
Chapter 30
Chapter 31
Chapter 32
Chapter 33
Chapter 34
Chapter 35
Chapter 36
Chapter 37
Chapter 38
Chapter 39
Chapter 40
Chapter 41
Chapter 42
Chapter 43
Chapter 44
Chapter 45
Chapter 46
Chapter 47
Chapter 48
Chapter 49
Chapter 50
Chapter 51
Chapter 52
Chapter 53
Chapter 54
Chapter 55
Chapter 56
Chapter 57
Chapter 58
Chapter 59
Chapter 60
Chapter 61
Chapter 62
Chapter 63
Chapter 64
Chapter 65
Chapter 66
Chapter 67
Chapter 68
Chapter 69
śalya parva
Chapter 1
Chapter 2
Chapter 3
Chapter 4
Chapter 5
Chapter 6
Chapter 7
Chapter 8
Chapter 9
Chapter 10
Chapter 11
Chapter 12
Chapter 13
Chapter 14
Chapter 15
Chapter 16
Chapter 17
Chapter 18
Chapter 19
Chapter 20
Chapter 21
Chapter 22
Chapter 23
Chapter 24
Chapter 25
Chapter 26
Chapter 27
Chapter 28
Chapter 29
Chapter 30
Chapter 31
Chapter 32
Chapter 33
Chapter 34
Chapter 35
Chapter 36
Chapter 37
Chapter 38
Chapter 39
Chapter 40
Chapter 41
Chapter 42
Chapter 43
Chapter 44
Chapter 45
Chapter 46
Chapter 47
Chapter 48
Chapter 49
Chapter 50
Chapter 51
Chapter 52
Chapter 53
Chapter 54
Chapter 55
Chapter 56
Chapter 57
Chapter 58
Chapter 59
Chapter 60
Chapter 61
Chapter 62
Chapter 63
Chapter 64
sauptika parva
strī parva
śānti parva
Chapter 1
Chapter 2
Chapter 3
Chapter 4
Chapter 5
Chapter 6
Chapter 7
Chapter 8
Chapter 9
Chapter 10
Chapter 11
Chapter 12
Chapter 13
Chapter 14
Chapter 15
Chapter 16
Chapter 17
Chapter 18
Chapter 19
Chapter 20
Chapter 21
Chapter 22
Chapter 23
Chapter 24
Chapter 25
Chapter 26
Chapter 27
Chapter 28
Chapter 29
Chapter 30
Chapter 31
Chapter 32
Chapter 33
Chapter 34
Chapter 35
Chapter 36
Chapter 37
Chapter 38
Chapter 39
Chapter 40
Chapter 41
Chapter 42
Chapter 43
Chapter 44
Chapter 45
Chapter 46
Chapter 47
Chapter 48
Chapter 49
Chapter 50
Chapter 51
Chapter 52
Chapter 53
Chapter 54
Chapter 55
Chapter 56
Chapter 57
Chapter 58
Chapter 59
Chapter 60
Chapter 61
Chapter 62
Chapter 63
Chapter 64
Chapter 65
Chapter 66
Chapter 67
Chapter 68
Chapter 69
Chapter 70
Chapter 71
Chapter 72
Chapter 73
Chapter 74
Chapter 75
Chapter 76
Chapter 77
Chapter 78
Chapter 79
Chapter 80
Chapter 81
Chapter 82
Chapter 83
Chapter 84
Chapter 85
Chapter 86
Chapter 87
Chapter 88
Chapter 89
Chapter 90
Chapter 91
Chapter 92
Chapter 93
Chapter 94
Chapter 95
Chapter 96
Chapter 97
Chapter 98
Chapter 99
Chapter 100
Chapter 101
Chapter 102
Chapter 103
Chapter 104
Chapter 105
Chapter 106
Chapter 107
Chapter 108
Chapter 109
Chapter 110
Chapter 111
Chapter 112
Chapter 113
Chapter 114
Chapter 115
Chapter 116
Chapter 117
Chapter 118
Chapter 119
Chapter 120
Chapter 121
Chapter 122
Chapter 123
Chapter 124
Chapter 125
Chapter 126
Chapter 127
Chapter 128
Chapter 129
Chapter 130
Chapter 131
Chapter 132
Chapter 133
Chapter 134
Chapter 135
Chapter 136
Chapter 137
Chapter 138
Chapter 139
Chapter 140
Chapter 141
Chapter 142
Chapter 143
Chapter 144
Chapter 145
Chapter 146
Chapter 147
Chapter 148
Chapter 149
Chapter 150
Chapter 151
Chapter 152
Chapter 153
Chapter 154
Chapter 155
Chapter 156
Chapter 157
Chapter 158
Chapter 159
Chapter 160
Chapter 161
Chapter 162
Chapter 163
Chapter 164
Chapter 165
Chapter 166
Chapter 167
Chapter 168
Chapter 169
Chapter 170
Chapter 171
Chapter 172
Chapter 173
Chapter 174
Chapter 175
Chapter 176
Chapter 177
Chapter 178
Chapter 179
Chapter 180
Chapter 181
Chapter 182
Chapter 183
Chapter 184
Chapter 185
Chapter 186
Chapter 187
Chapter 188
Chapter 189
Chapter 190
Chapter 191
Chapter 192
Chapter 193
Chapter 194
Chapter 195
Chapter 196
Chapter 197
Chapter 198
Chapter 199
Chapter 200
Chapter 201
Chapter 202
Chapter 203
Chapter 204
Chapter 205
Chapter 206
Chapter 207
Chapter 208
Chapter 209
Chapter 210
Chapter 211
Chapter 212
Chapter 213
Chapter 214
Chapter 215
Chapter 216
Chapter 217
Chapter 218
Chapter 219
Chapter 220
Chapter 221
Chapter 222
Chapter 223
Chapter 224
Chapter 225
Chapter 226
Chapter 227
Chapter 228
Chapter 229
Chapter 230
Chapter 231
Chapter 232
Chapter 233
Chapter 234
Chapter 235
Chapter 236
Chapter 237
Chapter 238
Chapter 239
Chapter 240
Chapter 241
Chapter 242
Chapter 243
Chapter 244
Chapter 245
Chapter 246
Chapter 247
Chapter 248
Chapter 249
Chapter 250
Chapter 251
Chapter 252
Chapter 253
Chapter 254
Chapter 255
Chapter 256
Chapter 257
Chapter 258
Chapter 259
Chapter 260
Chapter 261
Chapter 262
Chapter 263
Chapter 264
Chapter 265
Chapter 266
Chapter 267
Chapter 268
Chapter 269
Chapter 270
Chapter 271
Chapter 272
Chapter 273
Chapter 274
Chapter 275
Chapter 276
Chapter 277
Chapter 278
Chapter 279
Chapter 280
Chapter 281
Chapter 282
Chapter 283
Chapter 284
Chapter 285
Chapter 286
Chapter 287
Chapter 288
Chapter 289
Chapter 290
Chapter 291
Chapter 292
Chapter 293
Chapter 294
Chapter 295
Chapter 296
Chapter 297
Chapter 298
Chapter 299
Chapter 300
Chapter 301
Chapter 302
Chapter 303
Chapter 304
Chapter 305
Chapter 306
Chapter 307
Chapter 308
Chapter 309
Chapter 310
Chapter 311
Chapter 312
Chapter 313
Chapter 314
Chapter 315
Chapter 316
Chapter 317
Chapter 318
Chapter 319
Chapter 320
Chapter 321
Chapter 322
Chapter 323
Chapter 324
Chapter 325
Chapter 326
Chapter 327
Chapter 328
Chapter 329
Chapter 330
Chapter 331
Chapter 332
Chapter 333
Chapter 334
Chapter 335
Chapter 336
Chapter 337
Chapter 338
Chapter 339
Chapter 340
Chapter 341
Chapter 342
Chapter 343
Chapter 344
Chapter 345
Chapter 346
Chapter 347
Chapter 348
Chapter 349
Chapter 350
Chapter 351
Chapter 352
Chapter 353
anuśāsana parva
Chapter 1
Chapter 2
Chapter 3
Chapter 4
Chapter 5
Chapter 6
Chapter 7
Chapter 8
Chapter 9
Chapter 10
Chapter 11
Chapter 12
Chapter 13
Chapter 14
Chapter 15
Chapter 16
Chapter 17
Chapter 18
Chapter 19
Chapter 20
Chapter 21
Chapter 22
Chapter 23
Chapter 24
Chapter 25
Chapter 26
Chapter 27
Chapter 28
Chapter 29
Chapter 30
Chapter 31
Chapter 32
Chapter 33
Chapter 34
Chapter 35
Chapter 36
Chapter 37
Chapter 38
Chapter 39
Chapter 40
Chapter 41
Chapter 42
Chapter 43
Chapter 44
Chapter 45
Chapter 46
Chapter 47
Chapter 48
Chapter 49
Chapter 50
Chapter 51
Chapter 52
Chapter 53
Chapter 54
Chapter 55
Chapter 56
Chapter 57
Chapter 58
Chapter 59
Chapter 60
Chapter 61
Chapter 62
Chapter 63
Chapter 64
Chapter 65
Chapter 66
Chapter 67
Chapter 68
Chapter 69
Chapter 70
Chapter 71
Chapter 72
Chapter 73
Chapter 74
Chapter 75
Chapter 76
Chapter 77
Chapter 78
Chapter 79
Chapter 80
Chapter 81
Chapter 82
Chapter 83
Chapter 84
Chapter 85
Chapter 86
Chapter 87
Chapter 88
Chapter 89
Chapter 90
Chapter 91
Chapter 92
Chapter 93
Chapter 94
Chapter 95
Chapter 96
Chapter 97
Chapter 98
Chapter 99
Chapter 100
Chapter 101
Chapter 102
Chapter 103
Chapter 104
Chapter 105
Chapter 106
Chapter 107
Chapter 108
Chapter 109
Chapter 110
Chapter 111
Chapter 112
Chapter 113
Chapter 114
Chapter 115
Chapter 116
Chapter 117
Chapter 118
Chapter 119
Chapter 120
Chapter 121
Chapter 122
Chapter 123
Chapter 124
Chapter 125
Chapter 126
Chapter 127
Chapter 128
Chapter 129
Chapter 130
Chapter 131
Chapter 132
Chapter 133
Chapter 134
Chapter 135
Chapter 136
Chapter 137
Chapter 138
Chapter 139
Chapter 140
Chapter 141
Chapter 142
Chapter 143
Chapter 144
Chapter 145
Chapter 146
Chapter 147
Chapter 148
Chapter 149
Chapter 150
Chapter 151
Chapter 152
Chapter 153
Chapter 154
aśvamedhika parva
Chapter 1
Chapter 2
Chapter 3
Chapter 4
Chapter 5
Chapter 6
Chapter 7
Chapter 8
Chapter 9
Chapter 10
Chapter 11
Chapter 12
Chapter 13
Chapter 14
Chapter 15
Chapter 16
Chapter 17
Chapter 18
Chapter 19
Chapter 20
Chapter 21
Chapter 22
Chapter 23
Chapter 24
Chapter 25
Chapter 26
Chapter 27
Chapter 28
Chapter 29
Chapter 30
Chapter 31
Chapter 32
Chapter 33
Chapter 34
Chapter 35
Chapter 36
Chapter 37
Chapter 38
Chapter 39
Chapter 40
Chapter 41
Chapter 42
Chapter 43
Chapter 44
Chapter 45
Chapter 46
Chapter 47
Chapter 48
Chapter 49
Chapter 50
Chapter 51
Chapter 52
Chapter 53
Chapter 54
Chapter 55
Chapter 56
Chapter 57
Chapter 58
Chapter 59
Chapter 60
Chapter 61
Chapter 62
Chapter 63
Chapter 64
Chapter 65
Chapter 66
Chapter 67
Chapter 68
Chapter 69
Chapter 70
Chapter 71
Chapter 72
Chapter 73
Chapter 74
Chapter 75
Chapter 76
Chapter 77
Chapter 78
Chapter 79
Chapter 80
Chapter 81
Chapter 82
Chapter 83
Chapter 84
Chapter 85
Chapter 86
Chapter 87
Chapter 88
Chapter 89
Chapter 90
Chapter 91
Chapter 92
Chapter 93
Chapter 94
Chapter 95
Chapter 96
āśramavāsika parva
Chapter 1
Chapter 2
Chapter 3
Chapter 4
Chapter 5
Chapter 6
Chapter 7
Chapter 8
Chapter 9
Chapter 10
Chapter 11
Chapter 12
Chapter 13
Chapter 14
Chapter 15
Chapter 16
Chapter 17
Chapter 18
Chapter 19
Chapter 20
Chapter 21
Chapter 22
Chapter 23
Chapter 24
Chapter 25
Chapter 26
Chapter 27
Chapter 28
Chapter 29
Chapter 30
Chapter 31
Chapter 32
Chapter 33
Chapter 34
Chapter 35
Chapter 36
Chapter 37
Chapter 38
Chapter 39
Chapter 40
Chapter 41
Chapter 42
Chapter 43
Chapter 44
Chapter 45
Chapter 46
Chapter 47