Skip to content
אתר זה לא תומך בגרסאות ישנות של אינטרנט אקספלורר
מומלץ להשתמש בדפדפן גוגל כרום או פיירפוקס מוזילה
(או באינטרנט אקספלורר / edge עדכני)
Enjoy Learning Sanskrit tips, tools, resources and more...

महाभारतः       mahābhārataḥ - book-1, chapter-177

Use the following checkboxes to set the display options for this chapter (You can also control the display of each verse separately):
what would you like to see in each verse:
धृष्टद्युम्न उवाच ।
दुर्योधनो दुर्विषहो दुर्मुखो दुष्प्रधर्षणः ।
विविंशतिर्विकर्णश्च सहो दुःशासनः समः ॥१॥
1. dhṛṣṭadyumna uvāca ,
duryodhano durviṣaho durmukho duṣpradharṣaṇaḥ ,
viviṁśatirvikarṇaśca saho duḥśāsanaḥ samaḥ.
1. dhṛṣṭadyumnaḥ uvāca duryodhanaḥ durviṣahaḥ durmukhaḥ
duṣpradharṣaṇaḥ viviṃśatiḥ vikarṇaḥ ca sahaḥ duḥśāsanaḥ samaḥ
1. Dhṛṣṭadyumna said: Duryodhana, Durviṣaha, Durmukha, Duṣpradharṣaṇa, Viviṃśati, Vikarṇa, Saha, Duḥśāsana, and Sama.
युयुत्सुर्वातवेगश्च भीमवेगधरस्तथा ।
उग्रायुधो बलाकी च कनकायुर्विरोचनः ॥२॥
2. yuyutsurvātavegaśca bhīmavegadharastathā ,
ugrāyudho balākī ca kanakāyurvirocanaḥ.
2. yuyutsuḥ vātavegaḥ ca bhīmavegadharaḥ tathā
ugrāyudhaḥ balākī ca kanakāyuḥ virocanaḥ
2. Yuyutsu, Vātavega, Bhīmavegadhara, Ugrāyudha, Balākī, Kanakāyu, and Virocana.
सुकुण्डलश्चित्रसेनः सुवर्चाः कनकध्वजः ।
नन्दको बाहुशाली च कुण्डजो विकटस्तथा ॥३॥
3. sukuṇḍalaścitrasenaḥ suvarcāḥ kanakadhvajaḥ ,
nandako bāhuśālī ca kuṇḍajo vikaṭastathā.
3. sukuṇḍalaḥ citrasenaḥ suvarcāḥ kanakadhvajaḥ
nandakaḥ bāhuśālī ca kuṇḍajaḥ vikaṭaḥ tathā
3. Sukuṇḍala, Citrasena, Suvarcā, Kanakadhvaja, Nandaka, Bāhuśālī, Kuṇḍaja, and Vikaṭa.
एते चान्ये च बहवो धार्तराष्ट्रा महाबलाः ।
कर्णेन सहिता वीरास्त्वदर्थं समुपागताः ।
शतसंख्या महात्मानः प्रथिताः क्षत्रियर्षभाः ॥४॥
4. ete cānye ca bahavo dhārtarāṣṭrā mahābalāḥ ,
karṇena sahitā vīrāstvadarthaṁ samupāgatāḥ ,
śatasaṁkhyā mahātmānaḥ prathitāḥ kṣatriyarṣabhāḥ.
4. ete ca anye ca bahavaḥ dhārtarāṣṭrāḥ
mahābalāḥ karṇena sahitāḥ vīrāḥ
tvad artham samupāgatāḥ śatasaṃkhyāḥ
mahātmānaḥ prathitāḥ kṣatriyarṣabhāḥ
4. These and many other powerful sons of Dhṛtarāṣṭra (Dhārtarāṣṭras) – great-souled heroes numbering a hundred, famous and foremost among kṣatriyas – have assembled here for your sake, accompanied by Karṇa.
शकुनिश्च बलश्चैव वृषकोऽथ बृहद्बलः ।
एते गान्धारराजस्य सुताः सर्वे समागताः ॥५॥
5. śakuniśca balaścaiva vṛṣako'tha bṛhadbalaḥ ,
ete gāndhārarājasya sutāḥ sarve samāgatāḥ.
5. śakuniḥ ca balaḥ ca eva vṛṣakaḥ atha bṛhadbalaḥ
ete gāndhārarājasya sutāḥ sarve samāgatāḥ
5. Śakuni, Bala, Vṛṣaka, and Bṛhadbala - these are all the sons of the Gandhara king who have assembled here.
अश्वत्थामा च भोजश्च सर्वशस्त्रभृतां वरौ ।
समवेतौ महात्मानौ त्वदर्थे समलंकृतौ ॥६॥
6. aśvatthāmā ca bhojaśca sarvaśastrabhṛtāṁ varau ,
samavetau mahātmānau tvadarthe samalaṁkṛtau.
6. aśvatthāmā ca bhojaḥ ca sarva śastrabhṛtām varau
samavetau mahātmānau tvad arthe samalaṅkṛtau
6. Aśvatthāmā and Bhoja, both great-souled individuals and the foremost among all weapon-wielders, have assembled here, fully prepared for your sake.
बृहन्तो मणिमांश्चैव दण्डधारश्च वीर्यवान् ।
सहदेवो जयत्सेनो मेघसंधिश्च मागधः ॥७॥
7. bṛhanto maṇimāṁścaiva daṇḍadhāraśca vīryavān ,
sahadevo jayatseno meghasaṁdhiśca māgadhaḥ.
7. bṛhantaḥ maṇimān ca eva daṇḍadhāraḥ ca vīryavān
sahadevaḥ jayatsenaḥ meghasaṃdhiḥ ca māgadhaḥ
7. Bṛhanta, Maṇimān, Daṇḍadhāra the valiant, Sahadeva, Jayatsena, and Meghaśāndhi, the ruler of Magadha, are also present.
विराटः सह पुत्राभ्यां शङ्खेनैवोत्तरेण च ।
वार्धक्षेमिः सुवर्चाश्च सेनाबिन्दुश्च पार्थिवः ॥८॥
8. virāṭaḥ saha putrābhyāṁ śaṅkhenaivottareṇa ca ,
vārdhakṣemiḥ suvarcāśca senābinduśca pārthivaḥ.
8. virāṭaḥ saha putrābhyām śaṅkhena eva uttareṇa ca
vārdhakṣemiḥ suvarcāḥ ca senābinduḥ ca pārthivaḥ
8. Virāṭa, along with his two sons Śaṅkha and Uttara, Vārdhakṣemi, Suvarcā, and Senābindu, the king, are also present.
अभिभूः सह पुत्रेण सुदाम्ना च सुवर्चसा ।
सुमित्रः सुकुमारश्च वृकः सत्यधृतिस्तथा ॥९॥
9. abhibhūḥ saha putreṇa sudāmnā ca suvarcasā ,
sumitraḥ sukumāraśca vṛkaḥ satyadhṛtistathā.
9. abhibhūḥ saha putreṇa sudāmnā ca suvarcasā
sumitraḥ sukumāraḥ ca vṛkaḥ satyadhṛtiḥ tathā
9. Abhibhu, accompanied by his son Sudaman and Suvarcasa, was there. Also present were Sumitra, Sukumara, Vṛka, and Satyadhṛti.
सूर्यध्वजो रोचमानो नीलश्चित्रायुधस्तथा ।
अंशुमांश्चेकितानश्च श्रेणिमांश्च महाबलः ॥१०॥
10. sūryadhvajo rocamāno nīlaścitrāyudhastathā ,
aṁśumāṁścekitānaśca śreṇimāṁśca mahābalaḥ.
10. sūryadhvajaḥ rocamānaḥ nīlaḥ citrāyudhaḥ tathā
aṃśumān cekitānaḥ ca śreṇimān ca mahābalaḥ
10. Sūryadhvaja, Rocamāna, Nīla, and Citrāyudha; Aṃśumān, Cekitāna, and the mighty Śreṇimān.
समुद्रसेनपुत्रश्च चन्द्रसेनः प्रतापवान् ।
जलसंधः पितापुत्रौ सुदण्डो दण्ड एव च ॥११॥
11. samudrasenaputraśca candrasenaḥ pratāpavān ,
jalasaṁdhaḥ pitāputrau sudaṇḍo daṇḍa eva ca.
11. samudrasenaputraḥ ca candrasenaḥ pratāpavān
jalasaṃdhaḥ pitāputrau sudaṇḍaḥ daṇḍaḥ eva ca
11. The glorious Candrasena, who was the son of Samudrasena; Jalasandha, along with his father and son; and Sudanda and Danda himself.
पौण्ड्रको वासुदेवश्च भगदत्तश्च वीर्यवान् ।
कलिङ्गस्ताम्रलिप्तश्च पत्तनाधिपतिस्तथा ॥१२॥
12. pauṇḍrako vāsudevaśca bhagadattaśca vīryavān ,
kaliṅgastāmraliptaśca pattanādhipatistathā.
12. pauṇḍrakaḥ vāsudevaḥ ca bhagadattaḥ ca vīryavān
kaliṅgaḥ tāmraliptaḥ ca pattanādhipatiḥ tathā
12. Pauṇḍraka, Vāsudeva, and the valorous Bhagadatta; Kaliṅga, Tāmralipta, and the lord of Pattana.
मद्रराजस्तथा शल्यः सहपुत्रो महारथः ।
रुक्माङ्गदेन वीरेण तथा रुक्मरथेन च ॥१३॥
13. madrarājastathā śalyaḥ sahaputro mahārathaḥ ,
rukmāṅgadena vīreṇa tathā rukmarathena ca.
13. madrarājaḥ tathā śalyaḥ sahaputraḥ mahārathaḥ
rukmāṅgadena vīreṇa tathā rukmarathena ca
13. And Śalya, the king of Madra and a great chariot-warrior, was accompanied by his son. Additionally, the heroic Rukmāṅgada and Rukmaratha were also there.
कौरव्यः सोमदत्तश्च पुत्राश्चास्य महारथाः ।
समवेतास्त्रयः शूरा भूरिर्भूरिश्रवाः शलः ॥१४॥
14. kauravyaḥ somadattaśca putrāścāsya mahārathāḥ ,
samavetāstrayaḥ śūrā bhūrirbhūriśravāḥ śalaḥ.
14. kauravyaḥ somadattaḥ ca putrāḥ ca asya mahārathāḥ
samavetāḥ trayaḥ śūrāḥ bhūriḥ bhūriśravāḥ śalaḥ
14. Kauravya, along with Somadatta and his sons - the great charioteers, the three assembled heroes: Bhūri, Bhūriśravas, and Śala.
सुदक्षिणश्च काम्बोजो दृढधन्वा च कौरवः ।
बृहद्बलः सुषेणश्च शिबिरौशीनरस्तथा ॥१५॥
15. sudakṣiṇaśca kāmbojo dṛḍhadhanvā ca kauravaḥ ,
bṛhadbalaḥ suṣeṇaśca śibirauśīnarastathā.
15. sudakṣiṇaḥ ca kāmbojaḥ dṛḍhadhanvā ca kauravaḥ
bṛhadbalaḥ suṣeṇaḥ ca śibiḥ auśīnaraḥ tathā
15. Sudakṣiṇa, the Kāmboja; and Dṛḍhadhanvan, a Kuru warrior; Bṛhadbala; and Suṣeṇa; and Śibi, the son of Uśīnara.
संकर्षणो वासुदेवो रौक्मिणेयश्च वीर्यवान् ।
साम्बश्च चारुदेष्णश्च सारणोऽथ गदस्तथा ॥१६॥
16. saṁkarṣaṇo vāsudevo raukmiṇeyaśca vīryavān ,
sāmbaśca cārudeṣṇaśca sāraṇo'tha gadastathā.
16. saṃkarṣaṇaḥ vāsudevaḥ raukmiṇeyaḥ ca vīryavān
sāmbaḥ ca cārudeṣṇaḥ ca sāraṇaḥ atha gadaḥ tathā
16. Saṃkarṣaṇa (Balarāma), Vāsudeva (Kṛṣṇa), and the mighty son of Rukmiṇī (Pradyumna); Sāmba; and Cārudeṣṇa; then Sāraṇa; and Gadā.
अक्रूरः सात्यकिश्चैव उद्धवश्च महाबलः ।
कृतवर्मा च हार्दिक्यः पृथुर्विपृथुरेव च ॥१७॥
17. akrūraḥ sātyakiścaiva uddhavaśca mahābalaḥ ,
kṛtavarmā ca hārdikyaḥ pṛthurvipṛthureva ca.
17. akrūraḥ sātyakiḥ ca eva uddhavaḥ ca mahābalaḥ
kṛtavarmā ca hārdikyaḥ pṛthuḥ vipṛthuḥ eva ca
17. Akrūra; and Sātyaki; and the mighty Uddhava; and Kṛtavarmā, the son of Hṛdika; and Pṛthu; and Vipṛthu.
विडूरथश्च कङ्कश्च समीकः सारमेजयः ।
वीरो वातपतिश्चैव झिल्ली पिण्डारकस्तथा ।
उशीनरश्च विक्रान्तो वृष्णयस्ते प्रकीर्तिताः ॥१८॥
18. viḍūrathaśca kaṅkaśca samīkaḥ sāramejayaḥ ,
vīro vātapatiścaiva jhillī piṇḍārakastathā ,
uśīnaraśca vikrānto vṛṣṇayaste prakīrtitāḥ.
18. viḍūrathaḥ ca kaṅkaḥ ca samīkaḥ
sāramejayaḥ vīraḥ vātapatiḥ ca eva
jhillī piṇḍārakaḥ tathā uśīnaraḥ ca
vikrāntaḥ vṛṣṇayaḥ te prakīrtitāḥ
18. Viḍūratha; and Kaṅka; Samīka, son of Sārameja; and the heroic Vātapati; Jhillī; and Piṇḍāraka; and the valiant Uśīnara. These Vṛṣṇis have been enumerated.
भगीरथो बृहत्क्षत्रः सैन्धवश्च जयद्रथः ।
बृहद्रथो बाह्लिकश्च श्रुतायुश्च महारथः ॥१९॥
19. bhagīratho bṛhatkṣatraḥ saindhavaśca jayadrathaḥ ,
bṛhadratho bāhlikaśca śrutāyuśca mahārathaḥ.
19. bhagīrathaḥ bṛhatkṣatraḥ saindhavaḥ ca jayadrathaḥ
| bṛhadrathaḥ bāhlikaḥ ca śrutāyuḥ ca mahārathaḥ
19. Bhagīratha, Bṛhatkṣatra, and Saindhava Jayadratha; also Bṛhadratha, Bāhlika, and Śrutāyu, who is a great warrior.
उलूकः कैतवो राजा चित्राङ्गदशुभाङ्गदौ ।
वत्सराजश्च धृतिमान्कोसलाधिपतिस्तथा ॥२०॥
20. ulūkaḥ kaitavo rājā citrāṅgadaśubhāṅgadau ,
vatsarājaśca dhṛtimānkosalādhipatistathā.
20. ulūkaḥ kaitavaḥ rājā citrāṅgadaśubhāṅgadau |
vatsarājaḥ ca dhṛtimān kosalādhipatiḥ tathā
20. Ulūka, King Kaitava, Citrāṅgada and Śubhāṅgada; and also the resolute Vatsarāja, as well as the lord of Kosala.
एते चान्ये च बहवो नानाजनपदेश्वराः ।
त्वदर्थमागता भद्रे क्षत्रियाः प्रथिता भुवि ॥२१॥
21. ete cānye ca bahavo nānājanapadeśvarāḥ ,
tvadarthamāgatā bhadre kṣatriyāḥ prathitā bhuvi.
21. ete ca anye ca bahavaḥ nānājanapadeśvarāḥ |
tvadartham āgatāḥ bhadre kṣatriyāḥ prathitāḥ bhuvi
21. These, and many other rulers of various regions, O noble lady, are famous warriors (kṣatriyas) on earth who have come for your sake.
एते वेत्स्यन्ति विक्रान्तास्त्वदर्थं लक्ष्यमुत्तमम् ।
विध्येत य इमं लक्ष्यं वरयेथाः शुभेऽद्य तम् ॥२२॥
22. ete vetsyanti vikrāntāstvadarthaṁ lakṣyamuttamam ,
vidhyeta ya imaṁ lakṣyaṁ varayethāḥ śubhe'dya tam.
22. ete vetsyanti vikrāntāḥ tvadartham lakṣyam uttamam |
vidhyeta yaḥ imam lakṣyam varayethāḥ śubhe adya tam
22. These valiant warriors will understand the excellent target set for your sake. O beautiful one, you should choose him today who hits this target.