महाभारतः
mahābhārataḥ
-
book-8, chapter-15
धृतराष्ट्र उवाच ।
प्रोक्तस्त्वया पूर्वमेव प्रवीरो लोकविश्रुतः ।
न त्वस्य कर्म संग्रामे त्वया संजय कीर्तितम् ॥१॥
प्रोक्तस्त्वया पूर्वमेव प्रवीरो लोकविश्रुतः ।
न त्वस्य कर्म संग्रामे त्वया संजय कीर्तितम् ॥१॥
1. dhṛtarāṣṭra uvāca ,
proktastvayā pūrvameva pravīro lokaviśrutaḥ ,
na tvasya karma saṁgrāme tvayā saṁjaya kīrtitam.
proktastvayā pūrvameva pravīro lokaviśrutaḥ ,
na tvasya karma saṁgrāme tvayā saṁjaya kīrtitam.
1.
dhṛtarāṣṭraḥ uvāca proktaḥ tvayā pūrvam eva pravīraḥ
lokaviśrutaḥ na tu asya karma saṅgrāme tvayā sañjaya kīrtitam
lokaviśrutaḥ na tu asya karma saṅgrāme tvayā sañjaya kīrtitam
1.
dhṛtarāṣṭraḥ uvāca: sañjaya,
tvayā lokaviśrutaḥ pravīraḥ pūrvam eva proktaḥ.
tu asya karma saṅgrāme tvayā na kīrtitam.
tvayā lokaviśrutaḥ pravīraḥ pūrvam eva proktaḥ.
tu asya karma saṅgrāme tvayā na kīrtitam.
1.
Dhṛtarāṣṭra said: "You have indeed already mentioned the world-renowned hero. But, O Sañjaya, his actions (karma) in battle have not been recounted by you."
तस्य विस्तरतो ब्रूहि प्रवीरस्याद्य विक्रमम् ।
शिक्षां प्रभावं वीर्यं च प्रमाणं दर्पमेव च ॥२॥
शिक्षां प्रभावं वीर्यं च प्रमाणं दर्पमेव च ॥२॥
2. tasya vistarato brūhi pravīrasyādya vikramam ,
śikṣāṁ prabhāvaṁ vīryaṁ ca pramāṇaṁ darpameva ca.
śikṣāṁ prabhāvaṁ vīryaṁ ca pramāṇaṁ darpameva ca.
2.
tasya vistaratas brūhi pravīrasya adya vikramam
śikṣām prabhāvam vīryam ca pramāṇam darpam eva ca
śikṣām prabhāvam vīryam ca pramāṇam darpam eva ca
2.
adya tasya pravīrasya vikramam śikṣām prabhāvam
vīryam pramāṇam ca darpam eva ca vistaratas brūhi
vīryam pramāṇam ca darpam eva ca vistaratas brūhi
2.
Tell me today, in detail, about the valor, training, influence, strength, authority, and pride of that great hero.
संजय उवाच ।
द्रोणभीष्मकृपद्रौणिकर्णार्जुनजनार्दनान् ।
समाप्तविद्यान्धनुषि श्रेष्ठान्यान्मन्यसे युधि ॥३॥
द्रोणभीष्मकृपद्रौणिकर्णार्जुनजनार्दनान् ।
समाप्तविद्यान्धनुषि श्रेष्ठान्यान्मन्यसे युधि ॥३॥
3. saṁjaya uvāca ,
droṇabhīṣmakṛpadrauṇikarṇārjunajanārdanān ,
samāptavidyāndhanuṣi śreṣṭhānyānmanyase yudhi.
droṇabhīṣmakṛpadrauṇikarṇārjunajanārdanān ,
samāptavidyāndhanuṣi śreṣṭhānyānmanyase yudhi.
3.
sañjaya uvāca droṇabhīṣmakṛpadrauṇikarṇārjunajanārdanān
samāptavidyān dhanuṣi śreṣṭhān yān manyase yudhi
samāptavidyān dhanuṣi śreṣṭhān yān manyase yudhi
3.
sañjaya uvāca yudhi yān droṇabhīṣmakṛpadrauṇikarṇārjunajanārdanān
samāptavidyān dhanuṣi śreṣṭhān manyase
samāptavidyān dhanuṣi śreṣṭhān manyase
3.
Sañjaya said: (I shall speak of) those, like Droṇa, Bhīṣma, Kṛpa, Drauṇi, Karṇa, Arjuna, and Janārdana (Kṛṣṇa), whom you consider supreme in archery, accomplished in knowledge, and (mighty) in battle.
तुल्यता कर्णभीष्माभ्यामात्मनो येन दृश्यते ।
वासुदेवार्जुनाभ्यां च न्यूनतां नात्मनीच्छति ॥४॥
वासुदेवार्जुनाभ्यां च न्यूनतां नात्मनीच्छति ॥४॥
4. tulyatā karṇabhīṣmābhyāmātmano yena dṛśyate ,
vāsudevārjunābhyāṁ ca nyūnatāṁ nātmanīcchati.
vāsudevārjunābhyāṁ ca nyūnatāṁ nātmanīcchati.
4.
tulyatā karṇabhīṣmābhyām ātmanaḥ yena dṛśyate
vāsudevārjunābhyām ca nyūnatām na ātmani icchati
vāsudevārjunābhyām ca nyūnatām na ātmani icchati
4.
yena ātmanaḥ karṇabhīṣmābhyām tulyatā dṛśyate ca
vāsudevārjunābhyām ātmani nyūnatām na icchati
vāsudevārjunābhyām ātmani nyūnatām na icchati
4.
He (the Pāṇḍya king) considers his own self (ātman) equal to Karṇa and Bhīṣma, and he does not wish for any inferiority for his own self (ātman) compared to Vāsudeva (Kṛṣṇa) and Arjuna.
स पाण्ड्यो नृपतिश्रेष्ठः सर्वशस्त्रभृतां वरः ।
कर्णस्यानीकमवधीत्परिभूत इवान्तकः ॥५॥
कर्णस्यानीकमवधीत्परिभूत इवान्तकः ॥५॥
5. sa pāṇḍyo nṛpatiśreṣṭhaḥ sarvaśastrabhṛtāṁ varaḥ ,
karṇasyānīkamavadhītparibhūta ivāntakaḥ.
karṇasyānīkamavadhītparibhūta ivāntakaḥ.
5.
sa pāṇḍyaḥ nṛpatiśreṣṭhaḥ sarvaśastrabhṛtām varaḥ
karṇasya anīkam avadhīt paribhūtaḥ iva antakaḥ
karṇasya anīkam avadhīt paribhūtaḥ iva antakaḥ
5.
sa pāṇḍyaḥ nṛpatiśreṣṭhaḥ sarvaśastrabhṛtām varaḥ
paribhūtaḥ iva antakaḥ karṇasya anīkam avadhīt
paribhūtaḥ iva antakaḥ karṇasya anīkam avadhīt
5.
That Pāṇḍya king, the foremost of rulers and the best among all weapon-bearers, indeed destroyed Karṇa's army, like Antaka (the god of death), having been insulted.
तदुदीर्णरथाश्वं च पत्तिप्रवरकुञ्जरम् ।
कुलालचक्रवद्भ्रान्तं पाण्ड्येनाधिष्ठितं बलम् ॥६॥
कुलालचक्रवद्भ्रान्तं पाण्ड्येनाधिष्ठितं बलम् ॥६॥
6. tadudīrṇarathāśvaṁ ca pattipravarakuñjaram ,
kulālacakravadbhrāntaṁ pāṇḍyenādhiṣṭhitaṁ balam.
kulālacakravadbhrāntaṁ pāṇḍyenādhiṣṭhitaṁ balam.
6.
tat udīrṇarathāśvam ca pattipravarakuñjaram
kulālacakravat bhrāntam pāṇḍyena adhiṣṭhitam balam
kulālacakravat bhrāntam pāṇḍyena adhiṣṭhitam balam
6.
pāṇḍyena adhiṣṭhitam balam tat udīrṇarathāśvam
ca pattipravarakuñjaram kulālacakravat bhrāntam
ca pattipravarakuñjaram kulālacakravat bhrāntam
6.
The army, commanded by the Pāṇḍya, which was stirred with chariots, horses, and excellent infantry and elephants, whirled like a potter's wheel.
व्यश्वसूतध्वजरथान्विप्रविद्धायुधान्रिपून् ।
सम्यगस्तैः शरैः पाण्ड्यो वायुर्मेघानिवाक्षिपत् ॥७॥
सम्यगस्तैः शरैः पाण्ड्यो वायुर्मेघानिवाक्षिपत् ॥७॥
7. vyaśvasūtadhvajarathānvipraviddhāyudhānripūn ,
samyagastaiḥ śaraiḥ pāṇḍyo vāyurmeghānivākṣipat.
samyagastaiḥ śaraiḥ pāṇḍyo vāyurmeghānivākṣipat.
7.
vyaśvasūtadhvajarathān vipraviddhāyudhān ripūn
samyagastaiḥ śaraiḥ pāṇḍyaḥ vāyuḥ meghān iva akṣipat
samyagastaiḥ śaraiḥ pāṇḍyaḥ vāyuḥ meghān iva akṣipat
7.
pāṇḍyaḥ samyagastaiḥ śaraiḥ ripūn vyaśvasūtadhvajarathān
vipraviddhāyudhān ākṣipat vāyuḥ meghān iva
vipraviddhāyudhān ākṣipat vāyuḥ meghān iva
7.
With accurately shot arrows, the Pāṇḍya king scattered his enemies—who had lost their horses, charioteers, banners, and chariots, and whose weapons lay discarded—just as the wind scatters clouds.
द्विरदान्प्रहतप्रोथान्विपताकध्वजायुधान् ।
सपादरक्षानवधीद्वज्रेणारीनिवारिहा ॥८॥
सपादरक्षानवधीद्वज्रेणारीनिवारिहा ॥८॥
8. dviradānprahataprothānvipatākadhvajāyudhān ,
sapādarakṣānavadhīdvajreṇārīnivārihā.
sapādarakṣānavadhīdvajreṇārīnivārihā.
8.
dvīradān prahataprothān vipatākadhvajāyudhān
sapādarākṣān avadhīt vajreṇa arīn iva arihā
sapādarākṣān avadhīt vajreṇa arīn iva arihā
8.
dvīradān prahataprothān vipatākadhvajāyudhān
sapādarākṣān avadhīt arihā vajreṇa arīn iva
sapādarākṣān avadhīt arihā vajreṇa arīn iva
8.
He (the Pāṇḍya king) slew the elephants—whose coverings were struck down, whose banners, flags, and weapons were lost, along with their foot-guards—just as Indra, the slayer of enemies, kills his foes with a thunderbolt.
सशक्तिप्रासतूणीरानश्वारोहान्हयानपि ।
पुलिन्दखशबाह्लीकान्निषादान्ध्रकतङ्गणान् ॥९॥
पुलिन्दखशबाह्लीकान्निषादान्ध्रकतङ्गणान् ॥९॥
9. saśaktiprāsatūṇīrānaśvārohānhayānapi ,
pulindakhaśabāhlīkānniṣādāndhrakataṅgaṇān.
pulindakhaśabāhlīkānniṣādāndhrakataṅgaṇān.
9.
saśaktiprāsatūṇīrān aśvārohān hayān api
pulindakhaśabāhlīkān niṣādāndhrakataṅgaṇān
pulindakhaśabāhlīkān niṣādāndhrakataṅgaṇān
9.
aśvārohān saśaktiprāsatūṇīrān api hayān
pulindakhaśabāhlīkān niṣādāndhrakataṅgaṇān
pulindakhaśabāhlīkān niṣādāndhrakataṅgaṇān
9.
He also slew the horsemen—equipped with their spears, javelins, and quivers—and their horses. Similarly, he killed the Pulindas, Khaśas, Bāhlīkas, Niṣādas, Andhras, and Tangaṇas.
दाक्षिणात्यांश्च भोजांश्च क्रूरान्संग्रामकर्कशान् ।
विशस्त्रकवचान्बाणैः कृत्वा पाण्ड्योऽकरोद्व्यसून् ॥१०॥
विशस्त्रकवचान्बाणैः कृत्वा पाण्ड्योऽकरोद्व्यसून् ॥१०॥
10. dākṣiṇātyāṁśca bhojāṁśca krūrānsaṁgrāmakarkaśān ,
viśastrakavacānbāṇaiḥ kṛtvā pāṇḍyo'karodvyasūn.
viśastrakavacānbāṇaiḥ kṛtvā pāṇḍyo'karodvyasūn.
10.
dākṣiṇātyān ca bhojān ca krūrān saṅgrāmakarkaśān
viśastrakavacān bāṇaiḥ kṛtvā pāṇḍyaḥ akarot vyasūn
viśastrakavacān bāṇaiḥ kṛtvā pāṇḍyaḥ akarot vyasūn
10.
pāṇḍyaḥ dākṣiṇātyān ca bhojān ca krūrān saṅgrāmakarkaśān
bāṇaiḥ viśastrakavacān kṛtvā vyasūn akarot
bāṇaiḥ viśastrakavacān kṛtvā vyasūn akarot
10.
The Pandyan king, using his arrows, rendered the Southerners and the Bhojas—who were cruel and unyielding in battle—weaponless and armorless, and then deprived them of life.
चतुरङ्गं बलं बाणैर्निघ्नन्तं पाण्ड्यमाहवे ।
दृष्ट्वा द्रौणिरसंभ्रान्तमसंभ्रान्ततरोऽभ्ययात् ॥११॥
दृष्ट्वा द्रौणिरसंभ्रान्तमसंभ्रान्ततरोऽभ्ययात् ॥११॥
11. caturaṅgaṁ balaṁ bāṇairnighnantaṁ pāṇḍyamāhave ,
dṛṣṭvā drauṇirasaṁbhrāntamasaṁbhrāntataro'bhyayāt.
dṛṣṭvā drauṇirasaṁbhrāntamasaṁbhrāntataro'bhyayāt.
11.
caturaṅgam balam bāṇaiḥ nighnantam pāṇḍyam āhave
dṛṣṭvā drauṇiḥ asaṃbhrāntam asaṃbhrāntataraḥ abhyayāt
dṛṣṭvā drauṇiḥ asaṃbhrāntam asaṃbhrāntataraḥ abhyayāt
11.
drauṇiḥ āhave bāṇaiḥ caturaṅgam balam nighnantam
asaṃbhrāntam pāṇḍyam dṛṣṭvā asaṃbhrāntataraḥ abhyayāt
asaṃbhrāntam pāṇḍyam dṛṣṭvā asaṃbhrāntataraḥ abhyayāt
11.
Having observed the Pandyan king, who was calm and undisturbed, striking down the four-limbed army with his arrows in battle, Droṇi's son (Aśvatthāman) approached him with even greater composure.
आभाष्य चैनं मधुरमभि नृत्यन्नभीतवत् ।
प्राह प्रहरतां श्रेष्ठः स्मितपूर्वं समाह्वयन् ॥१२॥
प्राह प्रहरतां श्रेष्ठः स्मितपूर्वं समाह्वयन् ॥१२॥
12. ābhāṣya cainaṁ madhuramabhi nṛtyannabhītavat ,
prāha praharatāṁ śreṣṭhaḥ smitapūrvaṁ samāhvayan.
prāha praharatāṁ śreṣṭhaḥ smitapūrvaṁ samāhvayan.
12.
ābhāṣya ca enam madhuram abhi nṛtyan abhītavat
prāha praharatām śreṣṭhaḥ smitapūrvam samāhvayan
prāha praharatām śreṣṭhaḥ smitapūrvam samāhvayan
12.
ca praharatām śreṣṭhaḥ enam madhuram ābhāṣya abhi
nṛtyan abhītavat na smitapūrvam samāhvayan prāha
nṛtyan abhītavat na smitapūrvam samāhvayan prāha
12.
And, having addressed him sweetly, dancing on the battlefield as if fearless, the best among warriors spoke with a smile, challenging him (to combat).
राजन्कमलपत्राक्ष प्रधानायुधवाहन ।
वज्रसंहननप्रख्य प्रधानबलपौरुष ॥१३॥
वज्रसंहननप्रख्य प्रधानबलपौरुष ॥१३॥
13. rājankamalapatrākṣa pradhānāyudhavāhana ,
vajrasaṁhananaprakhya pradhānabalapauruṣa.
vajrasaṁhananaprakhya pradhānabalapauruṣa.
13.
rājan kamalapatrākṣa pradhānāyudhavāhana
vajrasaṃhananaprakhya pradhānabalapauruṣa
vajrasaṃhananaprakhya pradhānabalapauruṣa
13.
rājan kamalapatrākṣa pradhānāyudhavāhana
vajrasaṃhananaprakhya pradhānabalapauruṣa
vajrasaṃhananaprakhya pradhānabalapauruṣa
13.
O King, whose eyes are like lotus petals! O wielder of chief weapons and master of mounts! O one whose physique resembles the firmness of a thunderbolt! O you of supreme strength and valor!
मुष्टिश्लिष्टायुधाभ्यां च व्यायताभ्यां महद्धनुः ।
दोर्भ्यां विस्फारयन्भासि महाजलदवद्भृशम् ॥१४॥
दोर्भ्यां विस्फारयन्भासि महाजलदवद्भृशम् ॥१४॥
14. muṣṭiśliṣṭāyudhābhyāṁ ca vyāyatābhyāṁ mahaddhanuḥ ,
dorbhyāṁ visphārayanbhāsi mahājaladavadbhṛśam.
dorbhyāṁ visphārayanbhāsi mahājaladavadbhṛśam.
14.
muṣṭiśliṣṭāyudhābhyām ca vyāyatābhyām mahat dhanuḥ
dorbhyām visphārayan bhāsi mahājaladavat bhṛśam
dorbhyām visphārayan bhāsi mahājaladavat bhṛśam
14.
muṣṭiśliṣṭāyudhābhyām ca vyāyatābhyām dorbhyām
mahat dhanuḥ visphārayan mahājaladavat bhṛśam bhāsi
mahat dhanuḥ visphārayan mahājaladavat bhṛśam bhāsi
14.
With your two outstretched arms, firmly grasping your weapons in your fists, as you stretch your great bow, you shine intensely, like a vast rain cloud.
शरवर्षैर्महावेगैरमित्रानभिवर्षतः ।
मदन्यं नानुपश्यामि प्रतिवीरं तवाहवे ॥१५॥
मदन्यं नानुपश्यामि प्रतिवीरं तवाहवे ॥१५॥
15. śaravarṣairmahāvegairamitrānabhivarṣataḥ ,
madanyaṁ nānupaśyāmi prativīraṁ tavāhave.
madanyaṁ nānupaśyāmi prativīraṁ tavāhave.
15.
śaravarṣaiḥ mahāvegaiḥ amitrān abhivarṣataḥ
mat anyam na anupaśyāmi prativīram tava āhave
mat anyam na anupaśyāmi prativīram tava āhave
15.
mat anyam prativīram tava āhave na anupaśyāmi
śaravarṣaiḥ mahāvegaiḥ amitrān abhivarṣataḥ
śaravarṣaiḥ mahāvegaiḥ amitrān abhivarṣataḥ
15.
As you shower down arrows of great speed upon your enemies, I see no warrior who can match you in battle, other than myself.
रथद्विरदपत्त्यश्वानेकः प्रमथसे बहून् ।
मृगसंघानिवारण्ये विभीर्भीमबलो हरिः ॥१६॥
मृगसंघानिवारण्ये विभीर्भीमबलो हरिः ॥१६॥
16. rathadviradapattyaśvānekaḥ pramathase bahūn ,
mṛgasaṁghānivāraṇye vibhīrbhīmabalo hariḥ.
mṛgasaṁghānivāraṇye vibhīrbhīmabalo hariḥ.
16.
rathadviradapattayaśvān ekaḥ pramathase bahūn
mṛgasaṅghān iva araṇye vibhīḥ bhīmabalaḥ hariḥ
mṛgasaṅghān iva araṇye vibhīḥ bhīmabalaḥ hariḥ
16.
ekaḥ bahūn rathadviradapattayaśvān pramathase
iva araṇye vibhīḥ bhīmabalaḥ hariḥ mṛgasaṅghān
iva araṇye vibhīḥ bhīmabalaḥ hariḥ mṛgasaṅghān
16.
Alone, you crush many chariots, elephants, infantry, and horses, just as a fearless lion of tremendous strength destroys herds of deer in a forest.
महता रथघोषेण दिवं भूमिं च नादयन् ।
वर्षान्ते सस्यहा पीथो भाभिरापूरयन्निव ॥१७॥
वर्षान्ते सस्यहा पीथो भाभिरापूरयन्निव ॥१७॥
17. mahatā rathaghoṣeṇa divaṁ bhūmiṁ ca nādayan ,
varṣānte sasyahā pītho bhābhirāpūrayanniva.
varṣānte sasyahā pītho bhābhirāpūrayanniva.
17.
mahatā rathaghoṣeṇa divam bhūmim ca nādayan
varṣānte sasyahā pīthaḥ bhābhiḥ āpūrayan iva
varṣānte sasyahā pīthaḥ bhābhiḥ āpūrayan iva
17.
mahatā rathaghoṣeṇa divam bhūmim ca nādayan
iva varṣānte sasyahā pīthaḥ bhābhiḥ āpūrayan
iva varṣānte sasyahā pīthaḥ bhābhiḥ āpūrayan
17.
Causing the sky and earth to resound with the mighty roar of your chariots, just as the sun at the end of the rainy season, which dries up crops, seems to fill everything with its rays.
संस्पृशानः शरांस्तीक्ष्णांस्तूणादाशीविषोपमान् ।
मयैवैकेन युध्यस्व त्र्यम्बकेणान्धको यथा ॥१८॥
मयैवैकेन युध्यस्व त्र्यम्बकेणान्धको यथा ॥१८॥
18. saṁspṛśānaḥ śarāṁstīkṣṇāṁstūṇādāśīviṣopamān ,
mayaivaikena yudhyasva tryambakeṇāndhako yathā.
mayaivaikena yudhyasva tryambakeṇāndhako yathā.
18.
saṃspṛśānaḥ śarān tīkṣṇān tūṇāt āśīviṣopamān mayā
eva ekena yudhyasva tryambakeṇa andhakaḥ yathā
eva ekena yudhyasva tryambakeṇa andhakaḥ yathā
18.
ekena mayā eva yudhyasva saṃspṛśānaḥ tīkṣṇān
āśīviṣopamān śarān tūṇāt yathā andhakaḥ tryambakeṇa
āśīviṣopamān śarān tūṇāt yathā andhakaḥ tryambakeṇa
18.
Taking sharp arrows from the quiver, arrows that resemble venomous snakes, fight only with me, just as Andhaka fought with Tryambaka (Lord Shiva).
एवमुक्तस्तथेत्युक्त्वा प्रहरेति च ताडितः ।
कर्णिना द्रोणतनयं विव्याध मलयध्वजः ॥१९॥
कर्णिना द्रोणतनयं विव्याध मलयध्वजः ॥१९॥
19. evamuktastathetyuktvā prahareti ca tāḍitaḥ ,
karṇinā droṇatanayaṁ vivyādha malayadhvajaḥ.
karṇinā droṇatanayaṁ vivyādha malayadhvajaḥ.
19.
evam uktaḥ tathā iti uktvā prahara iti ca tāḍitaḥ
karṇinā droṇatanayam vivyādha malayadhvajaḥ
karṇinā droṇatanayam vivyādha malayadhvajaḥ
19.
malayadhvajaḥ evam uktaḥ tathā iti uktvā prahara
iti ca tāḍitaḥ karṇinā droṇatanayam vivyādha
iti ca tāḍitaḥ karṇinā droṇatanayam vivyādha
19.
Thus addressed, saying 'So be it' and 'Strike!', and though himself struck by arrows, Malayadhvaja pierced Drona's son (Aśvatthāmā) with his shafted arrows.
मर्मभेदिभिरत्युग्रैर्बाणैरग्निशिखोपमैः ।
स्मयन्नभ्यहनद्द्रौणिः पाण्ड्यमाचार्यसत्तमः ॥२०॥
स्मयन्नभ्यहनद्द्रौणिः पाण्ड्यमाचार्यसत्तमः ॥२०॥
20. marmabhedibhiratyugrairbāṇairagniśikhopamaiḥ ,
smayannabhyahanaddrauṇiḥ pāṇḍyamācāryasattamaḥ.
smayannabhyahanaddrauṇiḥ pāṇḍyamācāryasattamaḥ.
20.
marmabhedibhiḥ ati ugraiḥ bāṇaiḥ agniśikhopamaiḥ
smayan abhyahanat drauṇiḥ pāṇḍyam ācāryasattamaḥ
smayan abhyahanat drauṇiḥ pāṇḍyam ācāryasattamaḥ
20.
smayan ācāryasattamaḥ drauṇiḥ marmabhedibhiḥ ati
ugraiḥ agniśikhopamaiḥ bāṇaiḥ pāṇḍyam abhyahanat
ugraiḥ agniśikhopamaiḥ bāṇaiḥ pāṇḍyam abhyahanat
20.
Smiling, Droṇi (Aśvatthāmā), the foremost among teachers (guru), struck the Pandya king (Malayadhvaja) with arrows that pierced vital spots, were exceedingly terrible, and resembled flames of fire.
ततो नवापरांस्तीक्ष्णान्नाराचान्कङ्कवाससः ।
गत्या दशम्या संयुक्तानश्वत्थामा व्यवासृजत् ॥२१॥
गत्या दशम्या संयुक्तानश्वत्थामा व्यवासृजत् ॥२१॥
21. tato navāparāṁstīkṣṇānnārācānkaṅkavāsasaḥ ,
gatyā daśamyā saṁyuktānaśvatthāmā vyavāsṛjat.
gatyā daśamyā saṁyuktānaśvatthāmā vyavāsṛjat.
21.
tataḥ nava aparān tīkṣṇān nārācān kaṅkavāsasaḥ
gatyā daśamyā saṃyuktān aśvatthāmā vyavāsṛjat
gatyā daśamyā saṃyuktān aśvatthāmā vyavāsṛjat
21.
tataḥ aśvatthāmā nava aparān tīkṣṇān kaṅkavāsasaḥ
daśamyā gatyā saṃyuktān nārācān vyavāsṛjat
daśamyā gatyā saṃyuktān nārācān vyavāsṛjat
21.
Then Aśvatthāmā released nine other sharp, iron arrows, fletched with heron feathers, which flew with extreme speed.
तेषां पञ्चाच्छिनत्पाण्ड्यः पञ्चभिर्निशितैः शरैः ।
चत्वारोऽभ्याहनन्वाहानाशु ते व्यसवोऽभवन् ॥२२॥
चत्वारोऽभ्याहनन्वाहानाशु ते व्यसवोऽभवन् ॥२२॥
22. teṣāṁ pañcācchinatpāṇḍyaḥ pañcabhirniśitaiḥ śaraiḥ ,
catvāro'bhyāhananvāhānāśu te vyasavo'bhavan.
catvāro'bhyāhananvāhānāśu te vyasavo'bhavan.
22.
teṣām pañca acchinat pāṇḍyaḥ pañcabhiḥ niśitaiḥ śaraiḥ
catvāraḥ abhyāhanan vāhān āśu te vyasavaḥ abhavan
catvāraḥ abhyāhanan vāhān āśu te vyasavaḥ abhavan
22.
pāṇḍyaḥ pañcabhiḥ niśitaiḥ śaraiḥ teṣām pañca acchinat (tataḥ)
catvāraḥ (śarāḥ) vāhān abhyāhanan te āśu vyasavaḥ abhavan
catvāraḥ (śarāḥ) vāhān abhyāhanan te āśu vyasavaḥ abhavan
22.
Pāṇḍya, with five sharp arrows, cut down five of his (opponent's) [arrows/weapons]. Four (of Pāṇḍya's arrows) struck the horses, and those (horses) immediately became lifeless.
अथ द्रोणसुतस्येषूंस्तांश्छित्त्वा निशितैः शरैः ।
धनुर्ज्यां विततां पाण्ड्यश्चिच्छेदादित्यवर्चसः ॥२३॥
धनुर्ज्यां विततां पाण्ड्यश्चिच्छेदादित्यवर्चसः ॥२३॥
23. atha droṇasutasyeṣūṁstāṁśchittvā niśitaiḥ śaraiḥ ,
dhanurjyāṁ vitatāṁ pāṇḍyaścicchedādityavarcasaḥ.
dhanurjyāṁ vitatāṁ pāṇḍyaścicchedādityavarcasaḥ.
23.
atha droṇasutasya iṣūn tān chittvā niśitaiḥ śaraiḥ
dhanurjyām vitatām pāṇḍyaḥ ciccheda ādityavarcasaḥ
dhanurjyām vitatām pāṇḍyaḥ ciccheda ādityavarcasaḥ
23.
atha ādityavarcasaḥ pāṇḍyaḥ niśitaiḥ śaraiḥ droṇasutasya tān iṣūn chittvā,
(tasya) vitatām dhanurjyām ciccheda
(tasya) vitatām dhanurjyām ciccheda
23.
Then, Pāṇḍya, brilliant as the sun, having severed those arrows of Droṇa's son (Ashvatthama) with sharp arrows, cut his (Ashvatthama's) strung bowstring.
विज्यं धनुरथाधिज्यं कृत्वा द्रौणिरमित्रहा ।
ततः शरसहस्राणि प्रेषयामास पाण्ड्यतः ।
इषुसंबाधमाकाशमकरोद्दिश एव च ॥२४॥
ततः शरसहस्राणि प्रेषयामास पाण्ड्यतः ।
इषुसंबाधमाकाशमकरोद्दिश एव च ॥२४॥
24. vijyaṁ dhanurathādhijyaṁ kṛtvā drauṇiramitrahā ,
tataḥ śarasahasrāṇi preṣayāmāsa pāṇḍyataḥ ,
iṣusaṁbādhamākāśamakaroddiśa eva ca.
tataḥ śarasahasrāṇi preṣayāmāsa pāṇḍyataḥ ,
iṣusaṁbādhamākāśamakaroddiśa eva ca.
24.
vijyam dhanuḥ atha adhijyam kṛtvā
drauṇiḥ amitrahā tataḥ śarasahasrāṇi
preṣayām āsa pāṇḍyataḥ
iṣusaṃbādham ākāśam akarot diśaḥ eva ca
drauṇiḥ amitrahā tataḥ śarasahasrāṇi
preṣayām āsa pāṇḍyataḥ
iṣusaṃbādham ākāśam akarot diśaḥ eva ca
24.
atha amitrahā drauṇiḥ (svasya) vijyam dhanuḥ adhijyam kṛtvā,
tataḥ pāṇḍyataḥ śarasahasrāṇi preṣayām āsa (saḥ) ākāśam diśaḥ eva ca iṣusaṃbādham akarot
tataḥ pāṇḍyataḥ śarasahasrāṇi preṣayām āsa (saḥ) ākāśam diśaḥ eva ca iṣusaṃbādham akarot
24.
Then, Droṇa's son (Ashvatthama), the slayer of enemies, having strung his bow that was without a string, thereafter dispatched thousands of arrows towards Pāṇḍya. He made the sky and all directions crowded with arrows.
ततस्तानस्यतः सर्वान्द्रौणेर्बाणान्महात्मनः ।
जानानोऽप्यक्षयान्पाण्ड्योऽशातयत्पुरुषर्षभः ॥२५॥
जानानोऽप्यक्षयान्पाण्ड्योऽशातयत्पुरुषर्षभः ॥२५॥
25. tatastānasyataḥ sarvāndrauṇerbāṇānmahātmanaḥ ,
jānāno'pyakṣayānpāṇḍyo'śātayatpuruṣarṣabhaḥ.
jānāno'pyakṣayānpāṇḍyo'śātayatpuruṣarṣabhaḥ.
25.
tataḥ tān asyataḥ sarvān drauṇeḥ bāṇān mahātmanaḥ
jānan api akṣayān pāṇḍyaḥ aśātayat puruṣarṣabhaḥ
jānan api akṣayān pāṇḍyaḥ aśātayat puruṣarṣabhaḥ
25.
tataḥ puruṣarṣabhaḥ pāṇḍyaḥ,
mahātmanaḥ drauṇeḥ tān sarvān asyataḥ akṣayān bāṇān api jānan,
aśātayat
mahātmanaḥ drauṇeḥ tān sarvān asyataḥ akṣayān bāṇān api jānan,
aśātayat
25.
Then, Pāṇḍya, the best among men (puruṣa), even though he knew those inexhaustible arrows being discharged by the great-souled Droṇa's son, struck them all down.
प्रहितांस्तान्प्रयत्नेन छित्त्वा द्रौणेरिषूनरिः ।
चक्ररक्षौ ततस्तस्य प्राणुदन्निशितैः शरैः ॥२६॥
चक्ररक्षौ ततस्तस्य प्राणुदन्निशितैः शरैः ॥२६॥
26. prahitāṁstānprayatnena chittvā drauṇeriṣūnariḥ ,
cakrarakṣau tatastasya prāṇudanniśitaiḥ śaraiḥ.
cakrarakṣau tatastasya prāṇudanniśitaiḥ śaraiḥ.
26.
prahitān tān prayatnena chittvā drauṇeḥ iṣūn ariḥ
cakrarakṣau tataḥ tasya prāṇudan niśitaiḥ śaraiḥ
cakrarakṣau tataḥ tasya prāṇudan niśitaiḥ śaraiḥ
26.
ariḥ prayatnena tān prahitān drauṇeḥ iṣūn chittvā
tataḥ tasya cakrarakṣau niśitaiḥ śaraiḥ prāṇudan
tataḥ tasya cakrarakṣau niśitaiḥ śaraiḥ prāṇudan
26.
The enemy, having diligently cut down those arrows shot by Droṇa's son, then struck his two chariot-wheel protectors with sharp arrows.
अथारेर्लाघवं दृष्ट्वा मण्डलीकृतकार्मुकः ।
प्रास्यद्द्रोणसुतो बाणान्वृष्टिं पूषानुजो यथा ॥२७॥
प्रास्यद्द्रोणसुतो बाणान्वृष्टिं पूषानुजो यथा ॥२७॥
27. athārerlāghavaṁ dṛṣṭvā maṇḍalīkṛtakārmukaḥ ,
prāsyaddroṇasuto bāṇānvṛṣṭiṁ pūṣānujo yathā.
prāsyaddroṇasuto bāṇānvṛṣṭiṁ pūṣānujo yathā.
27.
atha areḥ lāghavam dṛṣṭvā maṇḍalīkṛtakārmukaḥ
prāsyat droṇasutaḥ bāṇān vṛṣṭim pūṣānujaḥ yathā
prāsyat droṇasutaḥ bāṇān vṛṣṭim pūṣānujaḥ yathā
27.
atha droṇasutaḥ areḥ lāghavam dṛṣṭvā
maṇḍalīkṛtakārmukaḥ yathā pūṣānujaḥ bāṇān vṛṣṭim prāsyat
maṇḍalīkṛtakārmukaḥ yathā pūṣānujaḥ bāṇān vṛṣṭim prāsyat
27.
Then, having witnessed the enemy's swiftness, Droṇa's son, with his bow drawn into a circle, shot a shower of arrows, just as the younger brother of Pūṣan (Indra) sends forth rain.
अष्टावष्टगवान्यूहुः शकटानि यदायुधम् ।
अह्नस्तदष्टभागेन द्रौणिश्चिक्षेप मारिष ॥२८॥
अह्नस्तदष्टभागेन द्रौणिश्चिक्षेप मारिष ॥२८॥
28. aṣṭāvaṣṭagavānyūhuḥ śakaṭāni yadāyudham ,
ahnastadaṣṭabhāgena drauṇiścikṣepa māriṣa.
ahnastadaṣṭabhāgena drauṇiścikṣepa māriṣa.
28.
aṣṭau aṣṭagavān ūhuḥ śakaṭāni yat āyudham
ahnaḥ tat aṣṭabhāgena drauṇiḥ cikṣepa māriṣa
ahnaḥ tat aṣṭabhāgena drauṇiḥ cikṣepa māriṣa
28.
māriṣa drauṇiḥ tat ahnaḥ aṣṭabhāgena aṣṭau
aṣṭagavān śakaṭāni yat āyudham (āsīt) cikṣepa
aṣṭagavān śakaṭāni yat āyudham (āsīt) cikṣepa
28.
O venerable one, Droṇa's son (Drauṇi) fired off so many arrows that he emptied eight wagons, each drawn by eight oxen and laden with his weaponry, within just one-eighth part of that day.
तमन्तकमिव क्रुद्धमन्तकालान्तकोपमम् ।
ये ये ददृशिरे तत्र विसंज्ञाः प्रायशोऽभवन् ॥२९॥
ये ये ददृशिरे तत्र विसंज्ञाः प्रायशोऽभवन् ॥२९॥
29. tamantakamiva kruddhamantakālāntakopamam ,
ye ye dadṛśire tatra visaṁjñāḥ prāyaśo'bhavan.
ye ye dadṛśire tatra visaṁjñāḥ prāyaśo'bhavan.
29.
tam antakam iva kruddham antakālāntakopamam ye
ye dadṛśire tatra visaṃjñāḥ prāyaśaḥ abhavan
ye dadṛśire tatra visaṃjñāḥ prāyaśaḥ abhavan
29.
ye ye tatra tam antakam iva kruddham antakālāntakopamam dadṛśire,
te prāyaśaḥ visaṃjñāḥ abhavan
te prāyaśaḥ visaṃjñāḥ abhavan
29.
Those who saw him there, enraged like Yama, the Destroyer, and resembling the very destroyer of the Destroyer of Time (Shiva or Vishnu), mostly became senseless.
पर्जन्य इव घर्मान्ते वृष्ट्या साद्रिद्रुमां महीम् ।
आचार्यपुत्रस्तां सेनां बाणवृष्ट्याभ्यवीवृषत् ॥३०॥
आचार्यपुत्रस्तां सेनां बाणवृष्ट्याभ्यवीवृषत् ॥३०॥
30. parjanya iva gharmānte vṛṣṭyā sādridrumāṁ mahīm ,
ācāryaputrastāṁ senāṁ bāṇavṛṣṭyābhyavīvṛṣat.
ācāryaputrastāṁ senāṁ bāṇavṛṣṭyābhyavīvṛṣat.
30.
parjanyaḥ iva gharmānte vṛṣṭyā sādridrumām mahīm
ācāryaputraḥ tām senām bāṇavṛṣṭyā abhyavīvṛṣat
ācāryaputraḥ tām senām bāṇavṛṣṭyā abhyavīvṛṣat
30.
ācāryaputraḥ gharmānte parjanyaḥ iva vṛṣṭyā
sādridrumām mahīm tām senām bāṇavṛṣṭyā abhyavīvṛṣat
sādridrumām mahīm tām senām bāṇavṛṣṭyā abhyavīvṛṣat
30.
Just as a rain-cloud at the end of summer showers the earth, along with its mountains and trees, with rain, similarly, the preceptor's son showered that army with a torrent of arrows.
द्रौणिपर्जन्यमुक्तां तां बाणवृष्टिं सुदुःसहाम् ।
वायव्यास्त्रेण स क्षिप्रं रुद्ध्वा पाण्ड्यानिलोऽनदत् ॥३१॥
वायव्यास्त्रेण स क्षिप्रं रुद्ध्वा पाण्ड्यानिलोऽनदत् ॥३१॥
31. drauṇiparjanyamuktāṁ tāṁ bāṇavṛṣṭiṁ suduḥsahām ,
vāyavyāstreṇa sa kṣipraṁ ruddhvā pāṇḍyānilo'nadat.
vāyavyāstreṇa sa kṣipraṁ ruddhvā pāṇḍyānilo'nadat.
31.
drauṇiparjanyamuktām tām bāṇavṛṣṭim suduḥsahām
vāyavyāstreṇa sa kṣipram ruddhvā pāṇḍyānilaḥ anadat
vāyavyāstreṇa sa kṣipram ruddhvā pāṇḍyānilaḥ anadat
31.
sa pāṇḍyānilaḥ drauṇiparjanyamuktām tām suduḥsahām
bāṇavṛṣṭim vāyavyāstreṇa kṣipram ruddhvā anadat
bāṇavṛṣṭim vāyavyāstreṇa kṣipram ruddhvā anadat
31.
That exceedingly difficult-to-endure rain of arrows, released by Drauni (who was like a rain-cloud), was quickly blocked by him. Then, the Pāṇḍya king, like a wind, roared aloud.
तस्य नानदतः केतुं चन्दनागुरुभूषितम् ।
मलयप्रतिमं द्रौणिश्छित्त्वाश्वांश्चतुरोऽहनत् ॥३२॥
मलयप्रतिमं द्रौणिश्छित्त्वाश्वांश्चतुरोऽहनत् ॥३२॥
32. tasya nānadataḥ ketuṁ candanāgurubhūṣitam ,
malayapratimaṁ drauṇiśchittvāśvāṁścaturo'hanat.
malayapratimaṁ drauṇiśchittvāśvāṁścaturo'hanat.
32.
tasya nāṅadataḥ ketum candanāgarubhūṣitam
malayapratimam drauṇiḥ chittvā aśvān caturaḥ ahanat
malayapratimam drauṇiḥ chittvā aśvān caturaḥ ahanat
32.
drauṇiḥ tasya nāṅadataḥ candanāgarubhūṣitam
malayapratimam ketum chittvā caturaḥ aśvān ahanat
malayapratimam ketum chittvā caturaḥ aśvān ahanat
32.
While he (the Pāṇḍya) was roaring, Drauni cut down his banner – which was adorned with sandalwood and agallochum and resembled Mount Malaya – and then he killed his four horses.
सूतमेकेषुणा हत्वा महाजलदनिस्वनम् ।
धनुश्छित्त्वार्धचन्द्रेण व्यधमत्तिलशो रथम् ॥३३॥
धनुश्छित्त्वार्धचन्द्रेण व्यधमत्तिलशो रथम् ॥३३॥
33. sūtamekeṣuṇā hatvā mahājaladanisvanam ,
dhanuśchittvārdhacandreṇa vyadhamattilaśo ratham.
dhanuśchittvārdhacandreṇa vyadhamattilaśo ratham.
33.
sūtam ekeṣuṇā hatvā mahājaladanisvanam dhanuḥ
chittvā ardhacandreṇa vyadhamat tilaśaḥ ratham
chittvā ardhacandreṇa vyadhamat tilaśaḥ ratham
33.
ekeṣuṇā mahājaladanisvanam sūtam hatvā ardhacandreṇa
dhanuḥ chittvā ratham tilaśaḥ vyadhamat
dhanuḥ chittvā ratham tilaśaḥ vyadhamat
33.
Having killed the charioteer (whose battle cry was like a great thundercloud) with a single arrow, and having cut his bow with a crescent-shaped arrow, he then completely shattered the chariot into tiny pieces.
अस्त्रैरस्त्राणि संवार्य छित्त्वा सर्वायुधानि च ।
प्राप्तमप्यहितं द्रौणिर्न जघान रणेप्सया ॥३४॥
प्राप्तमप्यहितं द्रौणिर्न जघान रणेप्सया ॥३४॥
34. astrairastrāṇi saṁvārya chittvā sarvāyudhāni ca ,
prāptamapyahitaṁ drauṇirna jaghāna raṇepsayā.
prāptamapyahitaṁ drauṇirna jaghāna raṇepsayā.
34.
astraiḥ astrāṇi saṃvārya chittvā sarvāyudhāni ca
prāptam api ahitam Drauṇiḥ na jaghāna raṇepsayā
prāptam api ahitam Drauṇiḥ na jaghāna raṇepsayā
34.
Drauṇiḥ astraiḥ astrāṇi saṃvārya sarvāyudhāni ca
chittvā prāptam api ahitam raṇepsayā na jaghāna
chittvā prāptam api ahitam raṇepsayā na jaghāna
34.
Aśvatthāman, having parried weapons with his own and severed all of the enemy's armaments, did not kill the approaching foe, driven by his eagerness for battle.
हतेश्वरो दन्तिवरः सुकल्पितस्त्वराभिसृष्टः प्रतिशर्मगो बली ।
तमध्यतिष्ठन्मलयेश्वरो महान्यथाद्रिशृङ्गं हरिरुन्नदंस्तथा ॥३५॥
तमध्यतिष्ठन्मलयेश्वरो महान्यथाद्रिशृङ्गं हरिरुन्नदंस्तथा ॥३५॥
35. hateśvaro dantivaraḥ sukalpita;stvarābhisṛṣṭaḥ pratiśarmago balī ,
tamadhyatiṣṭhanmalayeśvaro mahā;nyathādriśṛṅgaṁ harirunnadaṁstathā.
tamadhyatiṣṭhanmalayeśvaro mahā;nyathādriśṛṅgaṁ harirunnadaṁstathā.
35.
hateśvaraḥ dantīvaraḥ sukalpitaḥ
tvarābhisṛṣṭaḥ pratiśarmagaḥ balī
tam adhyatiṣṭhat malayeśvaraḥ mahān
yathā adriśṛṅgam hariḥ unnadan tathā
tvarābhisṛṣṭaḥ pratiśarmagaḥ balī
tam adhyatiṣṭhat malayeśvaraḥ mahān
yathā adriśṛṅgam hariḥ unnadan tathā
35.
mahān balī malayeśvaraḥ hateśvaraḥ sukalpitaḥ tvarābhisṛṣṭaḥ pratiśarmagaḥ dantīvaraḥ tam adhyatiṣṭhat,
yathā unnadan hariḥ adriśṛṅgam tathā
yathā unnadan hariḥ adriśṛṅgam tathā
35.
The great and powerful lord of Malaya mounted that finest of elephants – an elephant whose master had been slain, which was well-trained, swiftly dispatched, and advancing against Śarma – just as a roaring lion ascends a mountain peak.
स तोमरं भास्कररश्मिसंनिभं बलास्त्रसर्गोत्तमयत्नमन्युभिः ।
ससर्ज शीघ्रं प्रतिपीडयन्गजं गुरोः सुतायाद्रिपतीश्वरो नदन् ॥३६॥
ससर्ज शीघ्रं प्रतिपीडयन्गजं गुरोः सुतायाद्रिपतीश्वरो नदन् ॥३६॥
36. sa tomaraṁ bhāskararaśmisaṁnibhaṁ; balāstrasargottamayatnamanyubhiḥ ,
sasarja śīghraṁ pratipīḍayangajaṁ; guroḥ sutāyādripatīśvaro nadan.
sasarja śīghraṁ pratipīḍayangajaṁ; guroḥ sutāyādripatīśvaro nadan.
36.
saḥ tomaram bhāskararaśmisaṃnibham
balāstrasargottamayantramanyubhiḥ
sasarja śīghram pratipīḍayan gajam
guroḥ sutāya adripatiśvaraḥ nadan
balāstrasargottamayantramanyubhiḥ
sasarja śīghram pratipīḍayan gajam
guroḥ sutāya adripatiśvaraḥ nadan
36.
saḥ nadan adripatiśvaraḥ guroḥ sutāya gajam pratipīḍayan,
bhāskararaśmisaṃnibham tomaram,
balāstrasargottamayantramanyubhiḥ śīghram sasarja
bhāskararaśmisaṃnibham tomaram,
balāstrasargottamayantramanyubhiḥ śīghram sasarja
36.
That great lord of the mountain (Malaya), roaring, swiftly launched a javelin, shining like the sun's rays, crushing the elephant, with his strength, supreme effort in weapon-release, and wrath, (targeting) the son of the preceptor (Aśvatthāman).
मणिप्रतानोत्तमवज्रहाटकैरलंकृतं चांशुकमाल्यमौक्तिकैः ।
हतोऽस्यसावित्यसकृन्मुदा नदन्पराभिनद्द्रौणिवराङ्गभूषणम् ॥३७॥
हतोऽस्यसावित्यसकृन्मुदा नदन्पराभिनद्द्रौणिवराङ्गभूषणम् ॥३७॥
37. maṇipratānottamavajrahāṭakai;ralaṁkṛtaṁ cāṁśukamālyamauktikaiḥ ,
hato'syasāvityasakṛnmudā nada;nparābhinaddrauṇivarāṅgabhūṣaṇam.
hato'syasāvityasakṛnmudā nada;nparābhinaddrauṇivarāṅgabhūṣaṇam.
37.
maṇipratānottamavajrahāṭakaiḥ
alaṃkṛtam ca aṃśukamālyamauktikaiḥ
hataḥ asya asau iti asakṛt mudā
nadan parābhinat Drauṇivarāṅgabhūṣaṇam
alaṃkṛtam ca aṃśukamālyamauktikaiḥ
hataḥ asya asau iti asakṛt mudā
nadan parābhinat Drauṇivarāṅgabhūṣaṇam
37.
nadan,
asakṛt mudā "hataḥ asya asau!" iti (vadan) (saḥ) maṇipratānottamavajrahāṭakaiḥ ca aṃśukamālyamauktikaiḥ alaṃkṛtam Drauṇivarāṅgabhūṣaṇam parābhinat
asakṛt mudā "hataḥ asya asau!" iti (vadan) (saḥ) maṇipratānottamavajrahāṭakaiḥ ca aṃśukamālyamauktikaiḥ alaṃkṛtam Drauṇivarāṅgabhūṣaṇam parābhinat
37.
And, repeatedly exclaiming with joy, 'His (elephant) is killed!', the roaring (lord of Malaya) shattered the splendid body ornament of Drauṇi (Aśvatthāman), an ornament adorned with excellent clusters of jewels, diamonds, gold, fine cloths, garlands, and pearls.
तदर्कचन्द्रग्रहपावकत्विषं भृशाभिघातात्पतितं विचूर्णितम् ।
महेन्द्रवज्राभिहतं महावनं यथाद्रिशृङ्गं धरणीतले तथा ॥३८॥
महेन्द्रवज्राभिहतं महावनं यथाद्रिशृङ्गं धरणीतले तथा ॥३८॥
38. tadarkacandragrahapāvakatviṣaṁ; bhṛśābhighātātpatitaṁ vicūrṇitam ,
mahendravajrābhihataṁ mahāvanaṁ; yathādriśṛṅgaṁ dharaṇītale tathā.
mahendravajrābhihataṁ mahāvanaṁ; yathādriśṛṅgaṁ dharaṇītale tathā.
38.
tadarkacandragrahapāvakatviṣam
bhṛśa abhighātāt patitam vicūrṇitam
mahendravajrābhihatam mahāvanam
yathā adriśṛṅgam dharaṇītale tathā
bhṛśa abhighātāt patitam vicūrṇitam
mahendravajrābhihatam mahāvanam
yathā adriśṛṅgam dharaṇītale tathā
38.
tadarkacandragrahapāvakatviṣam bhṛśa
abhighātāt patitam vicūrṇitam tathā
dharaṇītale (āste) yathā
mahendravajrābhihatam adriśṛṅgam mahāvanam (āste)
abhighātāt patitam vicūrṇitam tathā
dharaṇītale (āste) yathā
mahendravajrābhihatam adriśṛṅgam mahāvanam (āste)
38.
That being, brilliant with the splendor of the sun, moon, planets, and fire, fell from a mighty impact, completely crushed, just as a mountain peak struck by Indra's thunderbolt, or a great forest, lies shattered on the earth's surface.
ततः प्रजज्वाल परेण मन्युना पदाहतो नागपतिर्यथा तथा ।
समादधे चान्तकदण्डसंनिभानिषूनमित्रान्तकरांश्चतुर्दश ॥३९॥
समादधे चान्तकदण्डसंनिभानिषूनमित्रान्तकरांश्चतुर्दश ॥३९॥
39. tataḥ prajajvāla pareṇa manyunā; padāhato nāgapatiryathā tathā ,
samādadhe cāntakadaṇḍasaṁnibhā;niṣūnamitrāntakarāṁścaturdaśa.
samādadhe cāntakadaṇḍasaṁnibhā;niṣūnamitrāntakarāṁścaturdaśa.
39.
tataḥ prajajvāla pareṇa manyunā
padā hataḥ nāgapatiḥ yathā tathā
samādadhe ca antakadandasannibhān
iṣūn amitrāntakarān caturdaśa
padā hataḥ nāgapatiḥ yathā tathā
samādadhe ca antakadandasannibhān
iṣūn amitrāntakarān caturdaśa
39.
tataḥ nāgapatiḥ padā hataḥ yathā
pareṇa manyunā prajajvāla tathā
(saḥ) ca antakadandasannibhān
amitrāntakarān caturdaśa iṣūn samādadhe
pareṇa manyunā prajajvāla tathā
(saḥ) ca antakadandasannibhān
amitrāntakarān caturdaśa iṣūn samādadhe
39.
Then, just as a lord of elephants, when struck by a foot, flares up with extreme rage, so too did he blaze with intense anger. And he took up fourteen arrows, which resembled the staff of Death (Antaka) and were capable of ending his enemies.
द्विपस्य पादाग्रकरान्स पञ्चभिर्नृपस्य बाहू च शिरोऽथ च त्रिभिः ।
जघान षड्भिः षडृतूत्तमत्विषः स पाण्ड्यराजानुचरान्महारथान् ॥४०॥
जघान षड्भिः षडृतूत्तमत्विषः स पाण्ड्यराजानुचरान्महारथान् ॥४०॥
40. dvipasya pādāgrakarānsa pañcabhi;rnṛpasya bāhū ca śiro'tha ca tribhiḥ ,
jaghāna ṣaḍbhiḥ ṣaḍṛtūttamatviṣaḥ; sa pāṇḍyarājānucarānmahārathān.
jaghāna ṣaḍbhiḥ ṣaḍṛtūttamatviṣaḥ; sa pāṇḍyarājānucarānmahārathān.
40.
dvipasya pādāgrakarān saḥ pañcabhiḥ
nṛpasya bāhū ca śiraḥ atha ca tribhiḥ
jaghāna ṣaḍbhiḥ ṣaḍṛtūttamatviṣaḥ
saḥ pāṇḍyarājānucarān mahārathān
nṛpasya bāhū ca śiraḥ atha ca tribhiḥ
jaghāna ṣaḍbhiḥ ṣaḍṛtūttamatviṣaḥ
saḥ pāṇḍyarājānucarān mahārathān
40.
saḥ pañcabhiḥ (bāṇaiḥ) dvipasya pādāgrakarān
(jaghāna); ca tribhiḥ (bāṇaiḥ) nṛpasya bāhū atha
ca śiraḥ (jaghāna); saḥ ṣaḍbhiḥ (bāṇaiḥ)
ṣaḍṛtūttamatviṣaḥ pāṇḍyarājānucarān mahārathān jaghāna
(jaghāna); ca tribhiḥ (bāṇaiḥ) nṛpasya bāhū atha
ca śiraḥ (jaghāna); saḥ ṣaḍbhiḥ (bāṇaiḥ)
ṣaḍṛtūttamatviṣaḥ pāṇḍyarājānucarān mahārathān jaghāna
40.
He killed the elephant's four feet and trunk with five (arrows), and the king's two arms and head with three (arrows). With six (arrows), he struck down the Pāṇḍya king's great charioteer followers, who possessed a radiance like the finest of the six seasons.
सुदीर्घवृत्तौ वरचन्दनोक्षितौ सुवर्णमुक्तामणिवज्रभूषितौ ।
भुजौ धरायां पतितौ नृपस्य तौ विवेष्टतुस्तार्क्ष्यहताविवोरगौ ॥४१॥
भुजौ धरायां पतितौ नृपस्य तौ विवेष्टतुस्तार्क्ष्यहताविवोरगौ ॥४१॥
41. sudīrghavṛttau varacandanokṣitau; suvarṇamuktāmaṇivajrabhūṣitau ,
bhujau dharāyāṁ patitau nṛpasya tau; viveṣṭatustārkṣyahatāvivoragau.
bhujau dharāyāṁ patitau nṛpasya tau; viveṣṭatustārkṣyahatāvivoragau.
41.
sudīrghavṛttau varacandanokṣitau
suvarṇamuktāmaṇivajrabhūṣitau bhujau
dharāyām patitau nṛpasya tau
viveṣṭatuḥ tārkṣyahatau iva uragau
suvarṇamuktāmaṇivajrabhūṣitau bhujau
dharāyām patitau nṛpasya tau
viveṣṭatuḥ tārkṣyahatau iva uragau
41.
nṛpasya tau sudīrghavṛttau
varacandanokṣitau suvarṇamuktāmaṇivajrabhūṣitau
bhujau dharāyām patitau (āstām);
tārkṣyahatau uragau iva viveṣṭatuḥ
varacandanokṣitau suvarṇamuktāmaṇivajrabhūṣitau
bhujau dharāyām patitau (āstām);
tārkṣyahatau uragau iva viveṣṭatuḥ
41.
Those two arms of the king—very long, rounded, anointed with exquisite sandalwood paste, and adorned with gold, pearls, jewels, and diamonds—fell to the earth. There, they writhed like two snakes struck by Tārkṣya (Garuda).
शिरश्च तत्पूर्णशशिप्रभाननं सरोषताम्रायतनेत्रमुन्नसम् ।
क्षितौ विबभ्राज पतत्सकुण्डलं विशाखयोर्मध्यगतः शशी यथा ॥४२॥
क्षितौ विबभ्राज पतत्सकुण्डलं विशाखयोर्मध्यगतः शशी यथा ॥४२॥
42. śiraśca tatpūrṇaśaśiprabhānanaṁ; saroṣatāmrāyatanetramunnasam ,
kṣitau vibabhrāja patatsakuṇḍalaṁ; viśākhayormadhyagataḥ śaśī yathā.
kṣitau vibabhrāja patatsakuṇḍalaṁ; viśākhayormadhyagataḥ śaśī yathā.
42.
śiraḥ ca tat pūrṇaśaśiprabhānanam
saroṣatāmrāyatānetram unnasam
kṣitau vibabhrāja patat sakuṇḍalam
viśākhayoḥ madhyagataḥ śaśī yathā
saroṣatāmrāyatānetram unnasam
kṣitau vibabhrāja patat sakuṇḍalam
viśākhayoḥ madhyagataḥ śaśī yathā
42.
tat śiraḥ ca pūrṇaśaśiprabhānanam saroṣatāmrāyatānetram unnasam sakuṇḍalam patat kṣitau vibabhrāja,
yathā śaśī viśākhayoḥ madhyagataḥ
yathā śaśī viśākhayoḥ madhyagataḥ
42.
That head, with a face radiant like the full moon, angry, reddish, and wide eyes, and a prominent nose, lay fallen on the ground with its earrings, gleaming like the moon positioned between the two Viśākha stars.
समाप्तविद्यं तु गुरोः सुतं नृपः समाप्तकर्माणमुपेत्य ते सुतः ।
सुहृद्वृतोऽत्यर्थमपूजयन्मुदा जिते बलौ विष्णुमिवामरेश्वरः ॥४३॥
सुहृद्वृतोऽत्यर्थमपूजयन्मुदा जिते बलौ विष्णुमिवामरेश्वरः ॥४३॥
43. samāptavidyaṁ tu guroḥ sutaṁ nṛpaḥ; samāptakarmāṇamupetya te sutaḥ ,
suhṛdvṛto'tyarthamapūjayanmudā; jite balau viṣṇumivāmareśvaraḥ.
suhṛdvṛto'tyarthamapūjayanmudā; jite balau viṣṇumivāmareśvaraḥ.
43.
samāptavidyam tu guroḥ sutam nṛpaḥ
samāptakarmāṇam upetya te sutaḥ
suhṛdvṛtaḥ atyartham apūjayat mudā
jite balau viṣṇum iva amareśvaraḥ
samāptakarmāṇam upetya te sutaḥ
suhṛdvṛtaḥ atyartham apūjayat mudā
jite balau viṣṇum iva amareśvaraḥ
43.
tu nṛpaḥ te sutaḥ suhṛdvṛtaḥ samāptavidyam samāptakarmāṇam guroḥ sutam upetya mudā atyartham apūjayat,
yathā amareśvaraḥ balau jite viṣṇum iva (apūjayat)
yathā amareśvaraḥ balau jite viṣṇum iva (apūjayat)
43.
Your son, O King, surrounded by friends, having approached the guru's son—who had completed his education (vidyā) and duties (karma)—greatly honored him with joy, just as the lord of the gods (Indra) honored Viṣṇu when the demon Bala was conquered.
Links to all chapters:
ādi parva
Chapter 1
Chapter 2
Chapter 3
Chapter 4
Chapter 5
Chapter 6
Chapter 7
Chapter 8
Chapter 9
Chapter 10
Chapter 11
Chapter 12
Chapter 13
Chapter 14
Chapter 15
Chapter 16
Chapter 17
Chapter 18
Chapter 19
Chapter 20
Chapter 21
Chapter 22
Chapter 23
Chapter 24
Chapter 25
Chapter 26
Chapter 27
Chapter 28
Chapter 29
Chapter 30
Chapter 31
Chapter 32
Chapter 33
Chapter 34
Chapter 35
Chapter 36
Chapter 37
Chapter 38
Chapter 39
Chapter 40
Chapter 41
Chapter 42
Chapter 43
Chapter 44
Chapter 45
Chapter 46
Chapter 47
Chapter 48
Chapter 49
Chapter 50
Chapter 51
Chapter 52
Chapter 53
Chapter 54
Chapter 55
Chapter 56
Chapter 57
Chapter 58
Chapter 59
Chapter 60
Chapter 61
Chapter 62
Chapter 63
Chapter 64
Chapter 65
Chapter 66
Chapter 67
Chapter 68
Chapter 69
Chapter 70
Chapter 71
Chapter 72
Chapter 73
Chapter 74
Chapter 75
Chapter 76
Chapter 77
Chapter 78
Chapter 79
Chapter 80
Chapter 81
Chapter 82
Chapter 83
Chapter 84
Chapter 85
Chapter 86
Chapter 87
Chapter 88
Chapter 89
Chapter 90
Chapter 91
Chapter 92
Chapter 93
Chapter 94
Chapter 95
Chapter 96
Chapter 97
Chapter 98
Chapter 99
Chapter 100
Chapter 101
Chapter 102
Chapter 103
Chapter 104
Chapter 105
Chapter 106
Chapter 107
Chapter 108
Chapter 109
Chapter 110
Chapter 111
Chapter 112
Chapter 113
Chapter 114
Chapter 115
Chapter 116
Chapter 117
Chapter 118
Chapter 119
Chapter 120
Chapter 121
Chapter 122
Chapter 123
Chapter 124
Chapter 125
Chapter 126
Chapter 127
Chapter 128
Chapter 129
Chapter 130
Chapter 131
Chapter 132
Chapter 133
Chapter 134
Chapter 135
Chapter 136
Chapter 137
Chapter 138
Chapter 139
Chapter 140
Chapter 141
Chapter 142
Chapter 143
Chapter 144
Chapter 145
Chapter 146
Chapter 147
Chapter 148
Chapter 149
Chapter 150
Chapter 151
Chapter 152
Chapter 153
Chapter 154
Chapter 155
Chapter 156
Chapter 157
Chapter 158
Chapter 159
Chapter 160
Chapter 161
Chapter 162
Chapter 163
Chapter 164
Chapter 165
Chapter 166
Chapter 167
Chapter 168
Chapter 169
Chapter 170
Chapter 171
Chapter 172
Chapter 173
Chapter 174
Chapter 175
Chapter 176
Chapter 177
Chapter 178
Chapter 179
Chapter 180
Chapter 181
Chapter 182
Chapter 183
Chapter 184
Chapter 185
Chapter 186
Chapter 187
Chapter 188
Chapter 189
Chapter 190
Chapter 191
Chapter 192
Chapter 193
Chapter 194
Chapter 195
Chapter 196
Chapter 197
Chapter 198
Chapter 199
Chapter 200
Chapter 201
Chapter 202
Chapter 203
Chapter 204
Chapter 205
Chapter 206
Chapter 207
Chapter 208
Chapter 209
Chapter 210
Chapter 211
Chapter 212
Chapter 213
Chapter 214
Chapter 215
Chapter 216
Chapter 217
Chapter 218
Chapter 219
Chapter 220
Chapter 221
Chapter 222
Chapter 223
Chapter 224
Chapter 225
sabhā parva
Chapter 1
Chapter 2
Chapter 3
Chapter 4
Chapter 5
Chapter 6
Chapter 7
Chapter 8
Chapter 9
Chapter 10
Chapter 11
Chapter 12
Chapter 13
Chapter 14
Chapter 15
Chapter 16
Chapter 17
Chapter 18
Chapter 19
Chapter 20
Chapter 21
Chapter 22
Chapter 23
Chapter 24
Chapter 25
Chapter 26
Chapter 27
Chapter 28
Chapter 29
Chapter 30
Chapter 31
Chapter 32
Chapter 33
Chapter 34
Chapter 35
Chapter 36
Chapter 37
Chapter 38
Chapter 39
Chapter 40
Chapter 41
Chapter 42
Chapter 43
Chapter 44
Chapter 45
Chapter 46
Chapter 47
Chapter 48
Chapter 49
Chapter 50
Chapter 51
Chapter 52
Chapter 53
Chapter 54
Chapter 55
Chapter 56
Chapter 57
Chapter 58
Chapter 59
Chapter 60
Chapter 61
Chapter 62
Chapter 63
Chapter 64
Chapter 65
Chapter 66
Chapter 67
Chapter 68
Chapter 69
Chapter 70
Chapter 71
Chapter 72
vana parva
Chapter 1
Chapter 2
Chapter 3
Chapter 4
Chapter 5
Chapter 6
Chapter 7
Chapter 8
Chapter 9
Chapter 10
Chapter 11
Chapter 12
Chapter 13
Chapter 14
Chapter 15
Chapter 16
Chapter 17
Chapter 18
Chapter 19
Chapter 20
Chapter 21
Chapter 22
Chapter 23
Chapter 24
Chapter 25
Chapter 26
Chapter 27
Chapter 28
Chapter 29
Chapter 30
Chapter 31
Chapter 32
Chapter 33
Chapter 34
Chapter 35
Chapter 36
Chapter 37
Chapter 38
Chapter 39
Chapter 40
Chapter 41
Chapter 42
Chapter 43
Chapter 44
Chapter 45
Chapter 46
Chapter 47
Chapter 48
Chapter 49
Chapter 50
Chapter 51
Chapter 52
Chapter 53
Chapter 54
Chapter 55
Chapter 56
Chapter 57
Chapter 58
Chapter 59
Chapter 60
Chapter 61
Chapter 62
Chapter 63
Chapter 64
Chapter 65
Chapter 66
Chapter 67
Chapter 68
Chapter 69
Chapter 70
Chapter 71
Chapter 72
Chapter 73
Chapter 74
Chapter 75
Chapter 76
Chapter 77
Chapter 78
Chapter 79
Chapter 80
Chapter 81
Chapter 82
Chapter 83
Chapter 84
Chapter 85
Chapter 86
Chapter 87
Chapter 88
Chapter 89
Chapter 90
Chapter 91
Chapter 92
Chapter 93
Chapter 94
Chapter 95
Chapter 96
Chapter 97
Chapter 98
Chapter 99
Chapter 100
Chapter 101
Chapter 102
Chapter 103
Chapter 104
Chapter 105
Chapter 106
Chapter 107
Chapter 108
Chapter 109
Chapter 110
Chapter 111
Chapter 112
Chapter 113
Chapter 114
Chapter 115
Chapter 116
Chapter 117
Chapter 118
Chapter 119
Chapter 120
Chapter 121
Chapter 122
Chapter 123
Chapter 124
Chapter 125
Chapter 126
Chapter 127
Chapter 128
Chapter 129
Chapter 130
Chapter 131
Chapter 132
Chapter 133
Chapter 134
Chapter 135
Chapter 136
Chapter 137
Chapter 138
Chapter 139
Chapter 140
Chapter 141
Chapter 142
Chapter 143
Chapter 144
Chapter 145
Chapter 146
Chapter 147
Chapter 148
Chapter 149
Chapter 150
Chapter 151
Chapter 152
Chapter 153
Chapter 154
Chapter 155
Chapter 156
Chapter 157
Chapter 158
Chapter 159
Chapter 160
Chapter 161
Chapter 162
Chapter 163
Chapter 164
Chapter 165
Chapter 166
Chapter 167
Chapter 168
Chapter 169
Chapter 170
Chapter 171
Chapter 172
Chapter 173
Chapter 174
Chapter 175
Chapter 176
Chapter 177
Chapter 178
Chapter 179
Chapter 180
Chapter 181
Chapter 182
Chapter 183
Chapter 184
Chapter 185
Chapter 186
Chapter 187
Chapter 188
Chapter 189
Chapter 190
Chapter 191
Chapter 192
Chapter 193
Chapter 194
Chapter 195
Chapter 196
Chapter 197
Chapter 198
Chapter 199
Chapter 200
Chapter 201
Chapter 202
Chapter 203
Chapter 204
Chapter 205
Chapter 206
Chapter 207
Chapter 208
Chapter 209
Chapter 210
Chapter 211
Chapter 212
Chapter 213
Chapter 214
Chapter 215
Chapter 216
Chapter 217
Chapter 218
Chapter 219
Chapter 220
Chapter 221
Chapter 222
Chapter 223
Chapter 224
Chapter 225
Chapter 226
Chapter 227
Chapter 228
Chapter 229
Chapter 230
Chapter 231
Chapter 232
Chapter 233
Chapter 234
Chapter 235
Chapter 236
Chapter 237
Chapter 238
Chapter 239
Chapter 240
Chapter 241
Chapter 242
Chapter 243
Chapter 244
Chapter 245
Chapter 246
Chapter 247
Chapter 248
Chapter 249
Chapter 250
Chapter 251
Chapter 252
Chapter 253
Chapter 254
Chapter 255
Chapter 256
Chapter 257
Chapter 258
Chapter 259
Chapter 260
Chapter 261
Chapter 262
Chapter 263
Chapter 264
Chapter 265
Chapter 266
Chapter 267
Chapter 268
Chapter 269
Chapter 270
Chapter 271
Chapter 272
Chapter 273
Chapter 274
Chapter 275
Chapter 276
Chapter 277
Chapter 278
Chapter 279
Chapter 280
Chapter 281
Chapter 282
Chapter 283
Chapter 284
Chapter 285
Chapter 286
Chapter 287
Chapter 288
Chapter 289
Chapter 290
Chapter 291
Chapter 292
Chapter 293
Chapter 294
Chapter 295
Chapter 296
Chapter 297
Chapter 298
Chapter 299
virāṭa parva
Chapter 1
Chapter 2
Chapter 3
Chapter 4
Chapter 5
Chapter 6
Chapter 7
Chapter 8
Chapter 9
Chapter 10
Chapter 11
Chapter 12
Chapter 13
Chapter 14
Chapter 15
Chapter 16
Chapter 17
Chapter 18
Chapter 19
Chapter 20
Chapter 21
Chapter 22
Chapter 23
Chapter 24
Chapter 25
Chapter 26
Chapter 27
Chapter 28
Chapter 29
Chapter 30
Chapter 31
Chapter 32
Chapter 33
Chapter 34
Chapter 35
Chapter 36
Chapter 37
Chapter 38
Chapter 39
Chapter 40
Chapter 41
Chapter 42
Chapter 43
Chapter 44
Chapter 45
Chapter 46
Chapter 47
Chapter 48
Chapter 49
Chapter 50
Chapter 51
Chapter 52
Chapter 53
Chapter 54
Chapter 55
Chapter 56
Chapter 57
Chapter 58
Chapter 59
Chapter 60
Chapter 61
Chapter 62
Chapter 63
Chapter 64
Chapter 65
Chapter 66
Chapter 67
udyoga parva
Chapter 1
Chapter 2
Chapter 3
Chapter 4
Chapter 5
Chapter 6
Chapter 7
Chapter 8
Chapter 9
Chapter 10
Chapter 11
Chapter 12
Chapter 13
Chapter 14
Chapter 15
Chapter 16
Chapter 17
Chapter 18
Chapter 19
Chapter 20
Chapter 21
Chapter 22
Chapter 23
Chapter 24
Chapter 25
Chapter 26
Chapter 27
Chapter 28
Chapter 29
Chapter 30
Chapter 31
Chapter 32
Chapter 33
Chapter 34
Chapter 35
Chapter 36
Chapter 37
Chapter 38
Chapter 39
Chapter 40
Chapter 41
Chapter 42
Chapter 43
Chapter 44
Chapter 45
Chapter 46
Chapter 47
Chapter 48
Chapter 49
Chapter 50
Chapter 51
Chapter 52
Chapter 53
Chapter 54
Chapter 55
Chapter 56
Chapter 57
Chapter 58
Chapter 59
Chapter 60
Chapter 61
Chapter 62
Chapter 63
Chapter 64
Chapter 65
Chapter 66
Chapter 67
Chapter 68
Chapter 69
Chapter 70
Chapter 71
Chapter 72
Chapter 73
Chapter 74
Chapter 75
Chapter 76
Chapter 77
Chapter 78
Chapter 79
Chapter 80
Chapter 81
Chapter 82
Chapter 83
Chapter 84
Chapter 85
Chapter 86
Chapter 87
Chapter 88
Chapter 89
Chapter 90
Chapter 91
Chapter 92
Chapter 93
Chapter 94
Chapter 95
Chapter 96
Chapter 97
Chapter 98
Chapter 99
Chapter 100
Chapter 101
Chapter 102
Chapter 103
Chapter 104
Chapter 105
Chapter 106
Chapter 107
Chapter 108
Chapter 109
Chapter 110
Chapter 111
Chapter 112
Chapter 113
Chapter 114
Chapter 115
Chapter 116
Chapter 117
Chapter 118
Chapter 119
Chapter 120
Chapter 121
Chapter 122
Chapter 123
Chapter 124
Chapter 125
Chapter 126
Chapter 127
Chapter 128
Chapter 129
Chapter 130
Chapter 131
Chapter 132
Chapter 133
Chapter 134
Chapter 135
Chapter 136
Chapter 137
Chapter 138
Chapter 139
Chapter 140
Chapter 141
Chapter 142
Chapter 143
Chapter 144
Chapter 145
Chapter 146
Chapter 147
Chapter 148
Chapter 149
Chapter 150
Chapter 151
Chapter 152
Chapter 153
Chapter 154
Chapter 155
Chapter 156
Chapter 157
Chapter 158
Chapter 159
Chapter 160
Chapter 161
Chapter 162
Chapter 163
Chapter 164
Chapter 165
Chapter 166
Chapter 167
Chapter 168
Chapter 169
Chapter 170
Chapter 171
Chapter 172
Chapter 173
Chapter 174
Chapter 175
Chapter 176
Chapter 177
Chapter 178
Chapter 179
Chapter 180
Chapter 181
Chapter 182
Chapter 183
Chapter 184
Chapter 185
Chapter 186
Chapter 187
Chapter 188
Chapter 189
Chapter 190
Chapter 191
Chapter 192
Chapter 193
Chapter 194
Chapter 195
Chapter 196
Chapter 197
bhīṣma parva
Chapter 1
Chapter 2
Chapter 3
Chapter 4
Chapter 5
Chapter 6
Chapter 7
Chapter 8
Chapter 9
Chapter 10
Chapter 11
Chapter 12
Chapter 13
Chapter 14
Chapter 15
Chapter 16
Chapter 17
Chapter 18
Chapter 19
Chapter 20
Chapter 21
Chapter 22
Chapter 23
Chapter 24
Chapter 25
Chapter 26
Chapter 27
Chapter 28
Chapter 29
Chapter 30
Chapter 31
Chapter 32
Chapter 33
Chapter 34
Chapter 35
Chapter 36
Chapter 37
Chapter 38
Chapter 39
Chapter 40
Chapter 41
Chapter 42
Chapter 43
Chapter 44
Chapter 45
Chapter 46
Chapter 47
Chapter 48
Chapter 49
Chapter 50
Chapter 51
Chapter 52
Chapter 53
Chapter 54
Chapter 55
Chapter 56
Chapter 57
Chapter 58
Chapter 59
Chapter 60
Chapter 61
Chapter 62
Chapter 63
Chapter 64
Chapter 65
Chapter 66
Chapter 67
Chapter 68
Chapter 69
Chapter 70
Chapter 71
Chapter 72
Chapter 73
Chapter 74
Chapter 75
Chapter 76
Chapter 77
Chapter 78
Chapter 79
Chapter 80
Chapter 81
Chapter 82
Chapter 83
Chapter 84
Chapter 85
Chapter 86
Chapter 87
Chapter 88
Chapter 89
Chapter 90
Chapter 91
Chapter 92
Chapter 93
Chapter 94
Chapter 95
Chapter 96
Chapter 97
Chapter 98
Chapter 99
Chapter 100
Chapter 101
Chapter 102
Chapter 103
Chapter 104
Chapter 105
Chapter 106
Chapter 107
Chapter 108
Chapter 109
Chapter 110
Chapter 111
Chapter 112
Chapter 113
Chapter 114
Chapter 115
Chapter 116
Chapter 117
droṇa parva
Chapter 1
Chapter 2
Chapter 3
Chapter 4
Chapter 5
Chapter 6
Chapter 7
Chapter 8
Chapter 9
Chapter 10
Chapter 11
Chapter 12
Chapter 13
Chapter 14
Chapter 15
Chapter 16
Chapter 17
Chapter 18
Chapter 19
Chapter 20
Chapter 21
Chapter 22
Chapter 23
Chapter 24
Chapter 25
Chapter 26
Chapter 27
Chapter 28
Chapter 29
Chapter 30
Chapter 31
Chapter 32
Chapter 33
Chapter 34
Chapter 35
Chapter 36
Chapter 37
Chapter 38
Chapter 39
Chapter 40
Chapter 41
Chapter 42
Chapter 43
Chapter 44
Chapter 45
Chapter 46
Chapter 47
Chapter 48
Chapter 49
Chapter 50
Chapter 51
Chapter 52
Chapter 53
Chapter 54
Chapter 55
Chapter 56
Chapter 57
Chapter 58
Chapter 59
Chapter 60
Chapter 61
Chapter 62
Chapter 63
Chapter 64
Chapter 65
Chapter 66
Chapter 67
Chapter 68
Chapter 69
Chapter 70
Chapter 71
Chapter 72
Chapter 73
Chapter 74
Chapter 75
Chapter 76
Chapter 77
Chapter 78
Chapter 79
Chapter 80
Chapter 81
Chapter 82
Chapter 83
Chapter 84
Chapter 85
Chapter 86
Chapter 87
Chapter 88
Chapter 89
Chapter 90
Chapter 91
Chapter 92
Chapter 93
Chapter 94
Chapter 95
Chapter 96
Chapter 97
Chapter 98
Chapter 99
Chapter 100
Chapter 101
Chapter 102
Chapter 103
Chapter 104
Chapter 105
Chapter 106
Chapter 107
Chapter 108
Chapter 109
Chapter 110
Chapter 111
Chapter 112
Chapter 113
Chapter 114
Chapter 115
Chapter 116
Chapter 117
Chapter 118
Chapter 119
Chapter 120
Chapter 121
Chapter 122
Chapter 123
Chapter 124
Chapter 125
Chapter 126
Chapter 127
Chapter 128
Chapter 129
Chapter 130
Chapter 131
Chapter 132
Chapter 133
Chapter 134
Chapter 135
Chapter 136
Chapter 137
Chapter 138
Chapter 139
Chapter 140
Chapter 141
Chapter 142
Chapter 143
Chapter 144
Chapter 145
Chapter 146
Chapter 147
Chapter 148
Chapter 149
Chapter 150
Chapter 151
Chapter 152
Chapter 153
Chapter 154
Chapter 155
Chapter 156
Chapter 157
Chapter 158
Chapter 159
Chapter 160
Chapter 161
Chapter 162
Chapter 163
Chapter 164
Chapter 165
Chapter 166
Chapter 167
Chapter 168
Chapter 169
Chapter 170
Chapter 171
Chapter 172
Chapter 173
karṇa parva (current book)
Chapter 1
Chapter 2
Chapter 3
Chapter 4
Chapter 5
Chapter 6
Chapter 7
Chapter 8
Chapter 9
Chapter 10
Chapter 11
Chapter 12
Chapter 13
Chapter 14
Chapter 15 (current chapter)
Chapter 16
Chapter 17
Chapter 18
Chapter 19
Chapter 20
Chapter 21
Chapter 22
Chapter 23
Chapter 24
Chapter 25
Chapter 26
Chapter 27
Chapter 28
Chapter 29
Chapter 30
Chapter 31
Chapter 32
Chapter 33
Chapter 34
Chapter 35
Chapter 36
Chapter 37
Chapter 38
Chapter 39
Chapter 40
Chapter 41
Chapter 42
Chapter 43
Chapter 44
Chapter 45
Chapter 46
Chapter 47
Chapter 48
Chapter 49
Chapter 50
Chapter 51
Chapter 52
Chapter 53
Chapter 54
Chapter 55
Chapter 56
Chapter 57
Chapter 58
Chapter 59
Chapter 60
Chapter 61
Chapter 62
Chapter 63
Chapter 64
Chapter 65
Chapter 66
Chapter 67
Chapter 68
Chapter 69
śalya parva
Chapter 1
Chapter 2
Chapter 3
Chapter 4
Chapter 5
Chapter 6
Chapter 7
Chapter 8
Chapter 9
Chapter 10
Chapter 11
Chapter 12
Chapter 13
Chapter 14
Chapter 15
Chapter 16
Chapter 17
Chapter 18
Chapter 19
Chapter 20
Chapter 21
Chapter 22
Chapter 23
Chapter 24
Chapter 25
Chapter 26
Chapter 27
Chapter 28
Chapter 29
Chapter 30
Chapter 31
Chapter 32
Chapter 33
Chapter 34
Chapter 35
Chapter 36
Chapter 37
Chapter 38
Chapter 39
Chapter 40
Chapter 41
Chapter 42
Chapter 43
Chapter 44
Chapter 45
Chapter 46
Chapter 47
Chapter 48
Chapter 49
Chapter 50
Chapter 51
Chapter 52
Chapter 53
Chapter 54
Chapter 55
Chapter 56
Chapter 57
Chapter 58
Chapter 59
Chapter 60
Chapter 61
Chapter 62
Chapter 63
Chapter 64
sauptika parva
strī parva
śānti parva
Chapter 1
Chapter 2
Chapter 3
Chapter 4
Chapter 5
Chapter 6
Chapter 7
Chapter 8
Chapter 9
Chapter 10
Chapter 11
Chapter 12
Chapter 13
Chapter 14
Chapter 15
Chapter 16
Chapter 17
Chapter 18
Chapter 19
Chapter 20
Chapter 21
Chapter 22
Chapter 23
Chapter 24
Chapter 25
Chapter 26
Chapter 27
Chapter 28
Chapter 29
Chapter 30
Chapter 31
Chapter 32
Chapter 33
Chapter 34
Chapter 35
Chapter 36
Chapter 37
Chapter 38
Chapter 39
Chapter 40
Chapter 41
Chapter 42
Chapter 43
Chapter 44
Chapter 45
Chapter 46
Chapter 47
Chapter 48
Chapter 49
Chapter 50
Chapter 51
Chapter 52
Chapter 53
Chapter 54
Chapter 55
Chapter 56
Chapter 57
Chapter 58
Chapter 59
Chapter 60
Chapter 61
Chapter 62
Chapter 63
Chapter 64
Chapter 65
Chapter 66
Chapter 67
Chapter 68
Chapter 69
Chapter 70
Chapter 71
Chapter 72
Chapter 73
Chapter 74
Chapter 75
Chapter 76
Chapter 77
Chapter 78
Chapter 79
Chapter 80
Chapter 81
Chapter 82
Chapter 83
Chapter 84
Chapter 85
Chapter 86
Chapter 87
Chapter 88
Chapter 89
Chapter 90
Chapter 91
Chapter 92
Chapter 93
Chapter 94
Chapter 95
Chapter 96
Chapter 97
Chapter 98
Chapter 99
Chapter 100
Chapter 101
Chapter 102
Chapter 103
Chapter 104
Chapter 105
Chapter 106
Chapter 107
Chapter 108
Chapter 109
Chapter 110
Chapter 111
Chapter 112
Chapter 113
Chapter 114
Chapter 115
Chapter 116
Chapter 117
Chapter 118
Chapter 119
Chapter 120
Chapter 121
Chapter 122
Chapter 123
Chapter 124
Chapter 125
Chapter 126
Chapter 127
Chapter 128
Chapter 129
Chapter 130
Chapter 131
Chapter 132
Chapter 133
Chapter 134
Chapter 135
Chapter 136
Chapter 137
Chapter 138
Chapter 139
Chapter 140
Chapter 141
Chapter 142
Chapter 143
Chapter 144
Chapter 145
Chapter 146
Chapter 147
Chapter 148
Chapter 149
Chapter 150
Chapter 151
Chapter 152
Chapter 153
Chapter 154
Chapter 155
Chapter 156
Chapter 157
Chapter 158
Chapter 159
Chapter 160
Chapter 161
Chapter 162
Chapter 163
Chapter 164
Chapter 165
Chapter 166
Chapter 167
Chapter 168
Chapter 169
Chapter 170
Chapter 171
Chapter 172
Chapter 173
Chapter 174
Chapter 175
Chapter 176
Chapter 177
Chapter 178
Chapter 179
Chapter 180
Chapter 181
Chapter 182
Chapter 183
Chapter 184
Chapter 185
Chapter 186
Chapter 187
Chapter 188
Chapter 189
Chapter 190
Chapter 191
Chapter 192
Chapter 193
Chapter 194
Chapter 195
Chapter 196
Chapter 197
Chapter 198
Chapter 199
Chapter 200
Chapter 201
Chapter 202
Chapter 203
Chapter 204
Chapter 205
Chapter 206
Chapter 207
Chapter 208
Chapter 209
Chapter 210
Chapter 211
Chapter 212
Chapter 213
Chapter 214
Chapter 215
Chapter 216
Chapter 217
Chapter 218
Chapter 219
Chapter 220
Chapter 221
Chapter 222
Chapter 223
Chapter 224
Chapter 225
Chapter 226
Chapter 227
Chapter 228
Chapter 229
Chapter 230
Chapter 231
Chapter 232
Chapter 233
Chapter 234
Chapter 235
Chapter 236
Chapter 237
Chapter 238
Chapter 239
Chapter 240
Chapter 241
Chapter 242
Chapter 243
Chapter 244
Chapter 245
Chapter 246
Chapter 247
Chapter 248
Chapter 249
Chapter 250
Chapter 251
Chapter 252
Chapter 253
Chapter 254
Chapter 255
Chapter 256
Chapter 257
Chapter 258
Chapter 259
Chapter 260
Chapter 261
Chapter 262
Chapter 263
Chapter 264
Chapter 265
Chapter 266
Chapter 267
Chapter 268
Chapter 269
Chapter 270
Chapter 271
Chapter 272
Chapter 273
Chapter 274
Chapter 275
Chapter 276
Chapter 277
Chapter 278
Chapter 279
Chapter 280
Chapter 281
Chapter 282
Chapter 283
Chapter 284
Chapter 285
Chapter 286
Chapter 287
Chapter 288
Chapter 289
Chapter 290
Chapter 291
Chapter 292
Chapter 293
Chapter 294
Chapter 295
Chapter 296
Chapter 297
Chapter 298
Chapter 299
Chapter 300
Chapter 301
Chapter 302
Chapter 303
Chapter 304
Chapter 305
Chapter 306
Chapter 307
Chapter 308
Chapter 309
Chapter 310
Chapter 311
Chapter 312
Chapter 313
Chapter 314
Chapter 315
Chapter 316
Chapter 317
Chapter 318
Chapter 319
Chapter 320
Chapter 321
Chapter 322
Chapter 323
Chapter 324
Chapter 325
Chapter 326
Chapter 327
Chapter 328
Chapter 329
Chapter 330
Chapter 331
Chapter 332
Chapter 333
Chapter 334
Chapter 335
Chapter 336
Chapter 337
Chapter 338
Chapter 339
Chapter 340
Chapter 341
Chapter 342
Chapter 343
Chapter 344
Chapter 345
Chapter 346
Chapter 347
Chapter 348
Chapter 349
Chapter 350
Chapter 351
Chapter 352
Chapter 353
anuśāsana parva
Chapter 1
Chapter 2
Chapter 3
Chapter 4
Chapter 5
Chapter 6
Chapter 7
Chapter 8
Chapter 9
Chapter 10
Chapter 11
Chapter 12
Chapter 13
Chapter 14
Chapter 15
Chapter 16
Chapter 17
Chapter 18
Chapter 19
Chapter 20
Chapter 21
Chapter 22
Chapter 23
Chapter 24
Chapter 25
Chapter 26
Chapter 27
Chapter 28
Chapter 29
Chapter 30
Chapter 31
Chapter 32
Chapter 33
Chapter 34
Chapter 35
Chapter 36
Chapter 37
Chapter 38
Chapter 39
Chapter 40
Chapter 41
Chapter 42
Chapter 43
Chapter 44
Chapter 45
Chapter 46
Chapter 47
Chapter 48
Chapter 49
Chapter 50
Chapter 51
Chapter 52
Chapter 53
Chapter 54
Chapter 55
Chapter 56
Chapter 57
Chapter 58
Chapter 59
Chapter 60
Chapter 61
Chapter 62
Chapter 63
Chapter 64
Chapter 65
Chapter 66
Chapter 67
Chapter 68
Chapter 69
Chapter 70
Chapter 71
Chapter 72
Chapter 73
Chapter 74
Chapter 75
Chapter 76
Chapter 77
Chapter 78
Chapter 79
Chapter 80
Chapter 81
Chapter 82
Chapter 83
Chapter 84
Chapter 85
Chapter 86
Chapter 87
Chapter 88
Chapter 89
Chapter 90
Chapter 91
Chapter 92
Chapter 93
Chapter 94
Chapter 95
Chapter 96
Chapter 97
Chapter 98
Chapter 99
Chapter 100
Chapter 101
Chapter 102
Chapter 103
Chapter 104
Chapter 105
Chapter 106
Chapter 107
Chapter 108
Chapter 109
Chapter 110
Chapter 111
Chapter 112
Chapter 113
Chapter 114
Chapter 115
Chapter 116
Chapter 117
Chapter 118
Chapter 119
Chapter 120
Chapter 121
Chapter 122
Chapter 123
Chapter 124
Chapter 125
Chapter 126
Chapter 127
Chapter 128
Chapter 129
Chapter 130
Chapter 131
Chapter 132
Chapter 133
Chapter 134
Chapter 135
Chapter 136
Chapter 137
Chapter 138
Chapter 139
Chapter 140
Chapter 141
Chapter 142
Chapter 143
Chapter 144
Chapter 145
Chapter 146
Chapter 147
Chapter 148
Chapter 149
Chapter 150
Chapter 151
Chapter 152
Chapter 153
Chapter 154
aśvamedhika parva
Chapter 1
Chapter 2
Chapter 3
Chapter 4
Chapter 5
Chapter 6
Chapter 7
Chapter 8
Chapter 9
Chapter 10
Chapter 11
Chapter 12
Chapter 13
Chapter 14
Chapter 15
Chapter 16
Chapter 17
Chapter 18
Chapter 19
Chapter 20
Chapter 21
Chapter 22
Chapter 23
Chapter 24
Chapter 25
Chapter 26
Chapter 27
Chapter 28
Chapter 29
Chapter 30
Chapter 31
Chapter 32
Chapter 33
Chapter 34
Chapter 35
Chapter 36
Chapter 37
Chapter 38
Chapter 39
Chapter 40
Chapter 41
Chapter 42
Chapter 43
Chapter 44
Chapter 45
Chapter 46
Chapter 47
Chapter 48
Chapter 49
Chapter 50
Chapter 51
Chapter 52
Chapter 53
Chapter 54
Chapter 55
Chapter 56
Chapter 57
Chapter 58
Chapter 59
Chapter 60
Chapter 61
Chapter 62
Chapter 63
Chapter 64
Chapter 65
Chapter 66
Chapter 67
Chapter 68
Chapter 69
Chapter 70
Chapter 71
Chapter 72
Chapter 73
Chapter 74
Chapter 75
Chapter 76
Chapter 77
Chapter 78
Chapter 79
Chapter 80
Chapter 81
Chapter 82
Chapter 83
Chapter 84
Chapter 85
Chapter 86
Chapter 87
Chapter 88
Chapter 89
Chapter 90
Chapter 91
Chapter 92
Chapter 93
Chapter 94
Chapter 95
Chapter 96
āśramavāsika parva
Chapter 1
Chapter 2
Chapter 3
Chapter 4
Chapter 5
Chapter 6
Chapter 7
Chapter 8
Chapter 9
Chapter 10
Chapter 11
Chapter 12
Chapter 13
Chapter 14
Chapter 15
Chapter 16
Chapter 17
Chapter 18
Chapter 19
Chapter 20
Chapter 21
Chapter 22
Chapter 23
Chapter 24
Chapter 25
Chapter 26
Chapter 27
Chapter 28
Chapter 29
Chapter 30
Chapter 31
Chapter 32
Chapter 33
Chapter 34
Chapter 35
Chapter 36
Chapter 37
Chapter 38
Chapter 39
Chapter 40
Chapter 41
Chapter 42
Chapter 43
Chapter 44
Chapter 45
Chapter 46
Chapter 47