महाभारतः
mahābhārataḥ
-
book-8, chapter-60
संजय उवाच ।
ततः कर्णः कुरुषु प्रद्रुतेषु वरूथिना श्वेतहयेन राजन् ।
पाञ्चालपुत्रान्व्यधमत्सूतपुत्रो महेषुभिर्वात इवाभ्रसंघान् ॥१॥
ततः कर्णः कुरुषु प्रद्रुतेषु वरूथिना श्वेतहयेन राजन् ।
पाञ्चालपुत्रान्व्यधमत्सूतपुत्रो महेषुभिर्वात इवाभ्रसंघान् ॥१॥
1. saṁjaya uvāca ,
tataḥ karṇaḥ kuruṣu pradruteṣu; varūthinā śvetahayena rājan ,
pāñcālaputrānvyadhamatsūtaputro; maheṣubhirvāta ivābhrasaṁghān.
tataḥ karṇaḥ kuruṣu pradruteṣu; varūthinā śvetahayena rājan ,
pāñcālaputrānvyadhamatsūtaputro; maheṣubhirvāta ivābhrasaṁghān.
1.
saṃjaya uvāca tataḥ karṇaḥ kuruṣu
pradruteṣu varūthinā śvetahayena rājan
pāñcālaputrān vyadhamat sūtaputraḥ
maheṣubhiḥ vātaḥ iva abhrasaṅghān
pradruteṣu varūthinā śvetahayena rājan
pāñcālaputrān vyadhamat sūtaputraḥ
maheṣubhiḥ vātaḥ iva abhrasaṅghān
1.
saṃjaya uvāca rājan tataḥ varūthinā śvetahayena kuruṣu pradruteṣu,
sūtaputraḥ karṇaḥ maheṣubhiḥ pāñcālaputrān vyadhamat vātaḥ iva abhrasaṅghān.
sūtaputraḥ karṇaḥ maheṣubhiḥ pāñcālaputrān vyadhamat vātaḥ iva abhrasaṅghān.
1.
Saṃjaya said: "Then, O King, when the Kauravas were put to flight by the charioteer with white horses (Arjuna), Karṇa, the son of the charioteer, scattered the sons of Pañcāla with his great arrows, just as the wind disperses masses of clouds."
सूतं रथादञ्जलिकेन पात्य जघान चाश्वाञ्जनमेजयस्य ।
शतानीकं सुतसोमं च भल्लैरवाकिरद्धनुषी चाप्यकृन्तत् ॥२॥
शतानीकं सुतसोमं च भल्लैरवाकिरद्धनुषी चाप्यकृन्तत् ॥२॥
2. sūtaṁ rathādañjalikena pātya; jaghāna cāśvāñjanamejayasya ,
śatānīkaṁ sutasomaṁ ca bhallai;ravākiraddhanuṣī cāpyakṛntat.
śatānīkaṁ sutasomaṁ ca bhallai;ravākiraddhanuṣī cāpyakṛntat.
2.
sūtaṃ rathāt añjalikena pātya
jaghāna ca aśvān janamejayasya
śatānīkaṃ sutasomaṃ ca bhallaiḥ
avākirat dhanuṣī ca api akṛntat
jaghāna ca aśvān janamejayasya
śatānīkaṃ sutasomaṃ ca bhallaiḥ
avākirat dhanuṣī ca api akṛntat
2.
añjalikena (karṇaḥ) sūtaṃ rathāt pātya janamejayasya aśvān ca jaghāna bhallaiḥ śatānīkaṃ sutasomaṃ ca avākirat dhanuṣī ca api akṛntat.
2.
With an Añjalika arrow, he struck down (Janamejaya's) charioteer from his chariot and killed Janamejaya's horses. He then overwhelmed Śatānīka and Sutasoma with bhalla arrows and also severed their two bows.
धृष्टद्युम्नं निर्बिभेदाथ षड्भिर्जघान चाश्वं दक्षिणं तस्य संख्ये ।
हत्वा चाश्वान्सात्यकेः सूतपुत्रः कैकेयपुत्रं न्यवधीद्विशोकम् ॥३॥
हत्वा चाश्वान्सात्यकेः सूतपुत्रः कैकेयपुत्रं न्यवधीद्विशोकम् ॥३॥
3. dhṛṣṭadyumnaṁ nirbibhedātha ṣaḍbhi;rjaghāna cāśvaṁ dakṣiṇaṁ tasya saṁkhye ,
hatvā cāśvānsātyakeḥ sūtaputraḥ; kaikeyaputraṁ nyavadhīdviśokam.
hatvā cāśvānsātyakeḥ sūtaputraḥ; kaikeyaputraṁ nyavadhīdviśokam.
3.
dhṛṣṭadyumnaṃ nirbibheda atha ṣaḍbhiḥ
jaghāna ca aśvaṃ dakṣiṇaṃ tasya
saṃkhye hatvā ca aśvān sātyakeḥ sūtaputraḥ
kaikeyaputraṃ nyavadhīt viśokam
jaghāna ca aśvaṃ dakṣiṇaṃ tasya
saṃkhye hatvā ca aśvān sātyakeḥ sūtaputraḥ
kaikeyaputraṃ nyavadhīt viśokam
3.
atha (karṇaḥ) ṣaḍbhiḥ dhṛṣṭadyumnaṃ nirbibheda,
tasya dakṣiṇaṃ aśvaṃ ca saṃkhye jaghāna sūtaputraḥ (karṇaḥ) sātyakeḥ aśvān hatvā,
kaikeyaputraṃ viśokam ca nyavadhīt.
tasya dakṣiṇaṃ aśvaṃ ca saṃkhye jaghāna sūtaputraḥ (karṇaḥ) sātyakeḥ aśvān hatvā,
kaikeyaputraṃ viśokam ca nyavadhīt.
3.
Then, with six (arrows), he pierced Dhṛṣṭadyumna and killed his right horse in battle. After killing Sātyaki's horses, Karṇa, the son of the charioteer, then struck down Viśoka, the son of Kaikeya.
तमभ्यधावन्निहते कुमारे कैकेयसेनापतिरुग्रधन्वा ।
शरैर्विभिन्नं भृशमुग्रवेगैः कर्णात्मजं सोऽभ्यहनत्सुषेणम् ॥४॥
शरैर्विभिन्नं भृशमुग्रवेगैः कर्णात्मजं सोऽभ्यहनत्सुषेणम् ॥४॥
4. tamabhyadhāvannihate kumāre; kaikeyasenāpatirugradhanvā ,
śarairvibhinnaṁ bhṛśamugravegaiḥ; karṇātmajaṁ so'bhyahanatsuṣeṇam.
śarairvibhinnaṁ bhṛśamugravegaiḥ; karṇātmajaṁ so'bhyahanatsuṣeṇam.
4.
tam abhyadhāvan nihate kumāre
kaikeyasenāpatiḥ ugradhanvā śaraiḥ
vibhinnaṃ bhṛśam ugravegaiḥ
karṇātmajaṃ saḥ abhyahanat suṣeṇam
kaikeyasenāpatiḥ ugradhanvā śaraiḥ
vibhinnaṃ bhṛśam ugravegaiḥ
karṇātmajaṃ saḥ abhyahanat suṣeṇam
4.
कुमारे निहते (सति),
उग्रधन्वा कैकेयसेनापतिः तं (कर्णं) अभ्यधावन् सः भृशं उग्रवेगैः शरैः विभिन्नं कर्णात्मजं सुषेणम् अभ्यहनत् ।
उग्रधन्वा कैकेयसेनापतिः तं (कर्णं) अभ्यधावन् सः भृशं उग्रवेगैः शरैः विभिन्नं कर्णात्मजं सुषेणम् अभ्यहनत् ।
4.
When that prince (Viśoka) was killed, the fierce-bowed commander of the Kekaya army, along with his forces, rushed towards him (Karṇa). He then struck Karṇa's son, Suṣeṇa, who was greatly pierced by fiercely swift arrows.
तस्यार्धचन्द्रैस्त्रिभिरुच्चकर्त प्रसह्य बाहू च शिरश्च कर्णः ।
स स्यन्दनाद्गामपतद्गतासुः परश्वधैः शाल इवावरुग्णः ॥५॥
स स्यन्दनाद्गामपतद्गतासुः परश्वधैः शाल इवावरुग्णः ॥५॥
5. tasyārdhacandraistribhiruccakarta; prasahya bāhū ca śiraśca karṇaḥ ,
sa syandanādgāmapatadgatāsuḥ; paraśvadhaiḥ śāla ivāvarugṇaḥ.
sa syandanādgāmapatadgatāsuḥ; paraśvadhaiḥ śāla ivāvarugṇaḥ.
5.
tasya ardha-candraiḥ tribhiḥ uccakart
prasahya bāhū ca śiraḥ ca
karṇaḥ saḥ syandanāt gām apatat
gatāsuḥ paraśvadaiḥ śālaḥ iva avarugṇaḥ
prasahya bāhū ca śiraḥ ca
karṇaḥ saḥ syandanāt gām apatat
gatāsuḥ paraśvadaiḥ śālaḥ iva avarugṇaḥ
5.
karṇaḥ tribhiḥ ardha-candraiḥ prasahya tasya bāhū ca śiraḥ ca uccakart.
saḥ gatāsuḥ syandanāt gām apatat paraśvadaiḥ avarugṇaḥ śālaḥ iva.
saḥ gatāsuḥ syandanāt gām apatat paraśvadaiḥ avarugṇaḥ śālaḥ iva.
5.
Karna, with three crescent-shaped arrows, forcefully severed his (Suṣeṇa's) arms and head. Lifeless, he (Suṣeṇa) fell from his chariot to the ground, like a Sal tree cut down by axes.
हताश्वमञ्जोगतिभिः सुषेणः शिनिप्रवीरं निशितैः पृषत्कैः ।
प्रच्छाद्य नृत्यन्निव सौतिपुत्रः शैनेयबाणाभिहतः पपात ॥६॥
प्रच्छाद्य नृत्यन्निव सौतिपुत्रः शैनेयबाणाभिहतः पपात ॥६॥
6. hatāśvamañjogatibhiḥ suṣeṇaḥ; śinipravīraṁ niśitaiḥ pṛṣatkaiḥ ,
pracchādya nṛtyanniva sautiputraḥ; śaineyabāṇābhihataḥ papāta.
pracchādya nṛtyanniva sautiputraḥ; śaineyabāṇābhihataḥ papāta.
6.
hatāśvam añjo-gatibhiḥ suṣeṇaḥ
śini-pravīram niśitaiḥ pṛṣatkaiḥ
pracchādya nṛtyan iva sauti-putraḥ
śaineya-bāṇābhihataḥ papāta
śini-pravīram niśitaiḥ pṛṣatkaiḥ
pracchādya nṛtyan iva sauti-putraḥ
śaineya-bāṇābhihataḥ papāta
6.
sauti-putraḥ hatāśvam śini-pravīram suṣeṇam añjo-gatibhiḥ niśitaiḥ pṛṣatkaiḥ pracchādya,
śaineya-bāṇābhihataḥ nṛtyan iva papāta.
śaineya-bāṇābhihataḥ nṛtyan iva papāta.
6.
The son of Suta (Karna), having overwhelmed Suṣeṇa - the hero of the Śinis, whose horses had been slain - with sharp, swiftly-moving arrows; then, struck by Śaineya's arrows, he (Karna) fell as if dancing.
पुत्रे हते क्रोधपरीतचेताः कर्णः शिनीनामृषभं जिघांसुः ।
हतोऽसि शैनेय इति ब्रुवन्स व्यवासृजद्बाणममित्रसाहम् ॥७॥
हतोऽसि शैनेय इति ब्रुवन्स व्यवासृजद्बाणममित्रसाहम् ॥७॥
7. putre hate krodhaparītacetāḥ; karṇaḥ śinīnāmṛṣabhaṁ jighāṁsuḥ ,
hato'si śaineya iti bruvansa; vyavāsṛjadbāṇamamitrasāham.
hato'si śaineya iti bruvansa; vyavāsṛjadbāṇamamitrasāham.
7.
putre hate krodha-parīta-cetāḥ
karṇaḥ śinīnām ṛṣabham jighāṃsuḥ
hataḥ asi śaineya iti bruvan
saḥ vyavāsṛjat bāṇam amitra-sāham
karṇaḥ śinīnām ṛṣabham jighāṃsuḥ
hataḥ asi śaineya iti bruvan
saḥ vyavāsṛjat bāṇam amitra-sāham
7.
putre hate,
krodha-parīta-cetāḥ karṇaḥ śinīnām ṛṣabham jighāṃsuḥ,
"śaineya,
hataḥ asi iti" bruvan,
saḥ amitra-sāham bāṇam vyavāsṛjat.
krodha-parīta-cetāḥ karṇaḥ śinīnām ṛṣabham jighāṃsuḥ,
"śaineya,
hataḥ asi iti" bruvan,
saḥ amitra-sāham bāṇam vyavāsṛjat.
7.
With his son slain, Karna's mind was overcome with rage. Desiring to kill Satyaki, the foremost of the Śinis, he exclaimed, "O Śaineya, you are dead!" and unleashed an arrow capable of conquering enemies.
स तस्य चिच्छेद शरं शिखण्डी त्रिभिस्त्रिभिश्च प्रतुतोद कर्णम् ।
शिखण्डिनः कार्मुकं स ध्वजं च च्छित्त्वा शराभ्यामहनत्सुजातम् ॥८॥
शिखण्डिनः कार्मुकं स ध्वजं च च्छित्त्वा शराभ्यामहनत्सुजातम् ॥८॥
8. sa tasya ciccheda śaraṁ śikhaṇḍī; tribhistribhiśca pratutoda karṇam ,
śikhaṇḍinaḥ kārmukaṁ sa dhvajaṁ ca; cchittvā śarābhyāmahanatsujātam.
śikhaṇḍinaḥ kārmukaṁ sa dhvajaṁ ca; cchittvā śarābhyāmahanatsujātam.
8.
saḥ tasya ciccheda śaram śikhaṇḍī
tribhiḥ tribhiḥ ca pratutoda karṇam
śikhaṇḍinaḥ kārmukam saḥ dhvajam
ca chittvā śarābhyām ahanat sujātam
tribhiḥ tribhiḥ ca pratutoda karṇam
śikhaṇḍinaḥ kārmukam saḥ dhvajam
ca chittvā śarābhyām ahanat sujātam
8.
śikhaṇḍī saḥ tasya śaram ciccheda.
tribhiḥ tribhiḥ ca (śikhaṇḍī) karṇam pratutoda.
saḥ (karṇaḥ) śikhaṇḍinaḥ kārmukam dhvajam ca śarābhyām chittvā sujātam ahanat.
tribhiḥ tribhiḥ ca (śikhaṇḍī) karṇam pratutoda.
saḥ (karṇaḥ) śikhaṇḍinaḥ kārmukam dhvajam ca śarābhyām chittvā sujātam ahanat.
8.
Shikhaṇḍī cut his (Karna's) arrow, and with three arrows, and then three more, he pierced Karna. He (Karna), having severed Shikhaṇḍī's bow and (his) banner with two arrows, struck the well-born (Shikhaṇḍī).
शिखण्डिनं षड्भिरविध्यदुग्रो दान्तो धार्ष्टद्युम्नशिरश्चकर्त ।
अथाभिनत्सुतसोमं शरेण स संशितेनाधिरथिर्महात्मा ॥९॥
अथाभिनत्सुतसोमं शरेण स संशितेनाधिरथिर्महात्मा ॥९॥
9. śikhaṇḍinaṁ ṣaḍbhiravidhyadugro; dānto dhārṣṭadyumnaśiraścakarta ,
athābhinatsutasomaṁ śareṇa; sa saṁśitenādhirathirmahātmā.
athābhinatsutasomaṁ śareṇa; sa saṁśitenādhirathirmahātmā.
9.
śikhaṇḍinam ṣaḍbhiḥ avidhyat ugraḥ
dāntaḥ dhārṣṭadyumnaśiraḥ
cakarta atha abhinat sutasomam śareṇa
saḥ saṃśitena adhirathiḥ mahātmā
dāntaḥ dhārṣṭadyumnaśiraḥ
cakarta atha abhinat sutasomam śareṇa
saḥ saṃśitena adhirathiḥ mahātmā
9.
ugraḥ dāntaḥ mahātmā adhirathiḥ
saḥ ṣaḍbhiḥ śikhaṇḍinam avidhyat
dhārṣṭadyumnaśiraḥ cakarta atha saḥ
saṃśitena śareṇa sutasomam abhinat
saḥ ṣaḍbhiḥ śikhaṇḍinam avidhyat
dhārṣṭadyumnaśiraḥ cakarta atha saḥ
saṃśitena śareṇa sutasomam abhinat
9.
The mighty (ugraḥ) and self-controlled (dāntaḥ) great-souled (mahātmā) Adhirathi (Karna) pierced Shikhandin with six [arrows] and severed Dhrishtadyumna's head. Then, he struck Sutasoma with a sharpened arrow.
अथाक्रन्दे तुमुले वर्तमाने धार्ष्टद्युम्ने निहते तत्र कृष्णः ।
अपाञ्चाल्यं क्रियते याहि पार्थ कर्णं जहीत्यब्रवीद्राजसिंह ॥१०॥
अपाञ्चाल्यं क्रियते याहि पार्थ कर्णं जहीत्यब्रवीद्राजसिंह ॥१०॥
10. athākrande tumule vartamāne; dhārṣṭadyumne nihate tatra kṛṣṇaḥ ,
apāñcālyaṁ kriyate yāhi pārtha; karṇaṁ jahītyabravīdrājasiṁha.
apāñcālyaṁ kriyate yāhi pārtha; karṇaṁ jahītyabravīdrājasiṁha.
10.
atha ākrande tumule vartamāne
dhārṣṭadyumne nihate tatra kṛṣṇaḥ
apāñcālyam kriyate yāhi pārtha
karṇam jahi iti abravīt rājasiṃhaḥ
dhārṣṭadyumne nihate tatra kṛṣṇaḥ
apāñcālyam kriyate yāhi pārtha
karṇam jahi iti abravīt rājasiṃhaḥ
10.
atha tumule ākrande vartamāne
tatra dhārṣṭadyumne nihate kṛṣṇaḥ
rājasiṃhaḥ iti abravīt apāñcālyam
kriyate pārtha yāhi karṇam jahi
tatra dhārṣṭadyumne nihate kṛṣṇaḥ
rājasiṃhaḥ iti abravīt apāñcālyam
kriyate pārtha yāhi karṇam jahi
10.
Then, while a tumultuous uproar was ongoing and Dhrishtadyumna had been killed there, Krishna, that lion among kings, said: 'The extermination of the Panchalas is being carried out! Go, Partha, and kill Karna!'
ततः प्रहस्याशु नरप्रवीरो रथं रथेनाधिरथेर्जगाम ।
भये तेषां त्राणमिच्छन्सुबाहुरभ्याहतानां रथयूथपेन ॥११॥
भये तेषां त्राणमिच्छन्सुबाहुरभ्याहतानां रथयूथपेन ॥११॥
11. tataḥ prahasyāśu narapravīro; rathaṁ rathenādhiratherjagāma ,
bhaye teṣāṁ trāṇamicchansubāhu;rabhyāhatānāṁ rathayūthapena.
bhaye teṣāṁ trāṇamicchansubāhu;rabhyāhatānāṁ rathayūthapena.
11.
tataḥ prahasya āśu narapravīraḥ
ratham rathena adhiratheḥ jagāma
bhaye teṣām trāṇam icchan
subāhuḥ abhyāhatānām rathayūthapena
ratham rathena adhiratheḥ jagāma
bhaye teṣām trāṇam icchan
subāhuḥ abhyāhatānām rathayūthapena
11.
tataḥ narapravīraḥ subāhuḥ āśu
prahasya bhaye rathayūthapena
abhyāhatānām teṣām trāṇam icchan
rathena adhiratheḥ ratham jagāma
prahasya bhaye rathayūthapena
abhyāhatānām teṣām trāṇam icchan
rathena adhiratheḥ ratham jagāma
11.
Then, that hero among men, the mighty-armed (Arjuna), quickly laughed and, desiring protection for those who were assailed in fear by the commander of the chariot division (Karna), he advanced with his chariot toward Adhirathi's (Karna's) chariot.
विस्फार्य गाण्डीवमथोग्रघोषं ज्यया समाहत्य तले भृशं च ।
बाणान्धकारं सहसैव कृत्वा जघान नागाश्वरथान्नरांश्च ॥१२॥
बाणान्धकारं सहसैव कृत्वा जघान नागाश्वरथान्नरांश्च ॥१२॥
12. visphārya gāṇḍīvamathograghoṣaṁ; jyayā samāhatya tale bhṛśaṁ ca ,
bāṇāndhakāraṁ sahasaiva kṛtvā; jaghāna nāgāśvarathānnarāṁśca.
bāṇāndhakāraṁ sahasaiva kṛtvā; jaghāna nāgāśvarathānnarāṁśca.
12.
visphārya gāṇḍīvam atha ugraghoṣam
jyayā samāhatya tale bhṛśam
ca bāṇāndhakāram sahasā eva
kṛtvā jaghāna nāgāśvarathān narān ca
jyayā samāhatya tale bhṛśam
ca bāṇāndhakāram sahasā eva
kṛtvā jaghāna nāgāśvarathān narān ca
12.
saḥ gāṇḍīvam visphārya atha
ugraghoṣam jyayā tale bhṛśam samāhatya
ca sahasā eva bāṇāndhakāram
kṛtvā jaghāna nāgāśvarathān narān ca
ugraghoṣam jyayā tale bhṛśam samāhatya
ca sahasā eva bāṇāndhakāram
kṛtvā jaghāna nāgāśvarathān narān ca
12.
Having stretched the terrible-sounding Gandiva bow, and then fiercely striking the bowstring against his palm, and suddenly creating a darkness of arrows, he slew elephants, horses, chariots, and men.
तं भीमसेनोऽनु ययौ रथेन पृष्ठे रक्षन्पाण्डवमेकवीरम् ।
तौ राजपुत्रौ त्वरितौ रथाभ्यां कर्णाय यातावरिभिर्विमुक्तौ ॥१३॥
तौ राजपुत्रौ त्वरितौ रथाभ्यां कर्णाय यातावरिभिर्विमुक्तौ ॥१३॥
13. taṁ bhīmaseno'nu yayau rathena; pṛṣṭhe rakṣanpāṇḍavamekavīram ,
tau rājaputrau tvaritau rathābhyāṁ; karṇāya yātāvaribhirvimuktau.
tau rājaputrau tvaritau rathābhyāṁ; karṇāya yātāvaribhirvimuktau.
13.
tam bhīmasenaḥ anu yayau rathena
pṛṣṭhe rakṣan pāṇḍavam ekavīram |
tau rājaputrau tvaritau rathābhyām
karṇāya yātau aribhiḥ vimuktau
pṛṣṭhe rakṣan pāṇḍavam ekavīram |
tau rājaputrau tvaritau rathābhyām
karṇāya yātau aribhiḥ vimuktau
13.
bhīmasenaḥ tam ekavīram pāṇḍavam
pṛṣṭhe rathena rakṣan anu yayau
tau tvaritau rājaputrau rathābhyām
karṇāya yātau aribhiḥ vimuktau
pṛṣṭhe rathena rakṣan anu yayau
tau tvaritau rājaputrau rathābhyām
karṇāya yātau aribhiḥ vimuktau
13.
Bhīmasena followed him (Arjuna), protecting that lone hero, the Pāṇḍava, from behind on his chariot. Meanwhile, those two swift princes, having departed in their chariots towards Karṇa, were left unhindered by their enemies.
अत्रान्तरे सुमहत्सूतपुत्रश्चक्रे युद्धं सोमकान्संप्रमृद्नन् ।
रथाश्वमातङ्गगणाञ्जघान प्रच्छादयामास दिशः शरैश्च ॥१४॥
रथाश्वमातङ्गगणाञ्जघान प्रच्छादयामास दिशः शरैश्च ॥१४॥
14. atrāntare sumahatsūtaputra;ścakre yuddhaṁ somakānsaṁpramṛdnan ,
rathāśvamātaṅgagaṇāñjaghāna; pracchādayāmāsa diśaḥ śaraiśca.
rathāśvamātaṅgagaṇāñjaghāna; pracchādayāmāsa diśaḥ śaraiśca.
14.
atra antare sumahat sūtaputraḥ
cakre yuddham somakān sampramṛdnan
| rathāśvamātaṅgagaṇān jaghāna
pracchādayāmāsa diśaḥ śaraiḥ ca
cakre yuddham somakān sampramṛdnan
| rathāśvamātaṅgagaṇān jaghāna
pracchādayāmāsa diśaḥ śaraiḥ ca
14.
atra antare sūtaputraḥ sumahat yuddham cakre,
somakān sampramṛdnan rathāśvamātaṅgagaṇān jaghāna ca śaraiḥ diśaḥ pracchādayāmāsa
somakān sampramṛdnan rathāśvamātaṅgagaṇān jaghāna ca śaraiḥ diśaḥ pracchādayāmāsa
14.
In the interim, the son of Sūta (Karṇa) engaged in a very intense battle, utterly crushing the Somakas. He destroyed hosts of chariots, horses, and elephants, and moreover, completely obscured the directions with his arrows.
तमुत्तमौजा जनमेजयश्च क्रुद्धौ युधामन्युशिखण्डिनौ च ।
कर्णं विनेदुः सहिताः पृषत्कैः संमर्दमानाः सह पार्षतेन ॥१५॥
कर्णं विनेदुः सहिताः पृषत्कैः संमर्दमानाः सह पार्षतेन ॥१५॥
15. tamuttamaujā janamejayaśca; kruddhau yudhāmanyuśikhaṇḍinau ca ,
karṇaṁ vineduḥ sahitāḥ pṛṣatkaiḥ; saṁmardamānāḥ saha pārṣatena.
karṇaṁ vineduḥ sahitāḥ pṛṣatkaiḥ; saṁmardamānāḥ saha pārṣatena.
15.
tam uttamaujā janamejayaḥ ca
kruddhau yudhāmanyuśikhaṇḍinau ca
| karṇam vineduḥ sahitāḥ pṛṣatkaiḥ
saṃmardamānāḥ saha pārṣatena
kruddhau yudhāmanyuśikhaṇḍinau ca
| karṇam vineduḥ sahitāḥ pṛṣatkaiḥ
saṃmardamānāḥ saha pārṣatena
15.
uttamaujā ca janamejayaḥ ca,
kruddhau yudhāmanyuśikhaṇḍinau ca,
saha pārṣatena sahitāḥ,
pṛṣatkaiḥ saṃmardamānāḥ tam karṇam vineduḥ
kruddhau yudhāmanyuśikhaṇḍinau ca,
saha pārṣatena sahitāḥ,
pṛṣatkaiḥ saṃmardamānāḥ tam karṇam vineduḥ
15.
Uttamaujas and Janamejaya, along with the enraged Yudhamanyu and Śikhaṇḍin, united with the son of Pṛṣata (Dhṛṣṭadyumna), attacked Karṇa with arrows, causing great agitation.
ते पञ्च पाञ्चालरथाः सुरूपैर्वैकर्तनं कर्णमभिद्रवन्तः ।
तस्माद्रथाच्च्यावयितुं न शेकुर्धैर्यात्कृतात्मानमिवेन्द्रियाणि ॥१६॥
तस्माद्रथाच्च्यावयितुं न शेकुर्धैर्यात्कृतात्मानमिवेन्द्रियाणि ॥१६॥
16. te pañca pāñcālarathāḥ surūpai;rvaikartanaṁ karṇamabhidravantaḥ ,
tasmādrathāccyāvayituṁ na śeku;rdhairyātkṛtātmānamivendriyāṇi.
tasmādrathāccyāvayituṁ na śeku;rdhairyātkṛtātmānamivendriyāṇi.
16.
te pañca pāñcālarathāḥ surūpaiḥ
vaikartanam karṇam abhidravantaḥ |
tasmāt rathāt cyāvayitum na śekuḥ
dhairyāt kṛtātmānam iva indriyāṇi
vaikartanam karṇam abhidravantaḥ |
tasmāt rathāt cyāvayitum na śekuḥ
dhairyāt kṛtātmānam iva indriyāṇi
16.
te pañca pāñcālarathāḥ surūpaiḥ vaikartanam karṇam abhidravantaḥ tasmāt rathāt cyāvayitum na śekuḥ,
indriyāṇi dhairyāt kṛtātmānam iva
indriyāṇi dhairyāt kṛtātmānam iva
16.
Those five charioteers of the Pañcālas, appearing splendidly, charged at Karṇa, the son of Vikartana. They were unable to dislodge him from his chariot, just as the senses cannot dislodge a resolute (kṛtātman) person from their courage.
तेषां धनूंषि ध्वजवाजिसूतांस्तूणं पताकाश्च निकृत्य बाणैः ।
तान्पञ्चभिः स त्वहनत्पृषत्कैः कर्णस्ततः सिंह इवोन्ननाद ॥१७॥
तान्पञ्चभिः स त्वहनत्पृषत्कैः कर्णस्ततः सिंह इवोन्ननाद ॥१७॥
17. teṣāṁ dhanūṁṣi dhvajavājisūtāṁ;stūṇaṁ patākāśca nikṛtya bāṇaiḥ ,
tānpañcabhiḥ sa tvahanatpṛṣatkaiḥ; karṇastataḥ siṁha ivonnanāda.
tānpañcabhiḥ sa tvahanatpṛṣatkaiḥ; karṇastataḥ siṁha ivonnanāda.
17.
teṣām dhanūṃṣi dhvajavājisūtān
tūṇam patākāḥ ca nikṛtya bāṇaiḥ tān
pañcabhiḥ sa tu ahanat pṛṣatkaiḥ
karṇaḥ tataḥ siṃhaḥ iva unnanaāda
tūṇam patākāḥ ca nikṛtya bāṇaiḥ tān
pañcabhiḥ sa tu ahanat pṛṣatkaiḥ
karṇaḥ tataḥ siṃhaḥ iva unnanaāda
17.
karṇaḥ bāṇaiḥ teṣām dhanūṃṣi dhvajavājisūtān tūṇam patākāḥ ca nikṛtya,
saḥ pañcabhiḥ pṛṣatkaiḥ tān tu ahanat.
tataḥ (karṇaḥ) siṃhaḥ iva unnanaāda.
saḥ pañcabhiḥ pṛṣatkaiḥ tān tu ahanat.
tataḥ (karṇaḥ) siṃhaḥ iva unnanaāda.
17.
Cutting down their bows, flags, horses, charioteers, quivers, and banners with his arrows, Karna then struck those warriors with five more arrows. Following this, Karna roared like a lion (siṃha).
तस्यास्यतस्तानभिनिघ्नतश्च ज्याबाणहस्तस्य धनुःस्वनेन ।
साद्रिद्रुमा स्यात्पृथिवी विशीर्णा इत्येव मत्वा जनता व्यषीदत् ॥१८॥
साद्रिद्रुमा स्यात्पृथिवी विशीर्णा इत्येव मत्वा जनता व्यषीदत् ॥१८॥
18. tasyāsyatastānabhinighnataśca; jyābāṇahastasya dhanuḥsvanena ,
sādridrumā syātpṛthivī viśīrṇā; ityeva matvā janatā vyaṣīdat.
sādridrumā syātpṛthivī viśīrṇā; ityeva matvā janatā vyaṣīdat.
18.
tasya āsyataḥ tān abhinighnataḥ
ca jyābāṇahastasya dhanuḥsvanena
sa-adridrumā syāt pṛthivī viśīrṇā
iti eva matvā janatā vyasīdat
ca jyābāṇahastasya dhanuḥsvanena
sa-adridrumā syāt pṛthivī viśīrṇā
iti eva matvā janatā vyasīdat
18.
janatā,
tasya jyābāṇahastasya āsyataḥ tān abhinighnataḥ ca dhanuḥsvanena,
"sā-adridrumā pṛthivī viśīrṇā syāt iti eva" matvā,
vyasīdat.
tasya jyābāṇahastasya āsyataḥ tān abhinighnataḥ ca dhanuḥsvanena,
"sā-adridrumā pṛthivī viśīrṇā syāt iti eva" matvā,
vyasīdat.
18.
As he (Karna) shot and struck them with arrows held in his hands, and from the sound of his bow, the people became dejected, thinking, 'The earth (pṛthivī), along with its mountains and trees, will surely be shattered!'
स शक्रचापप्रतिमेन धन्वना भृशाततेनाधिरथिः शरान्सृजन् ।
बभौ रणे दीप्तमरीचिमण्डलो यथांशुमाली परिवेषवांस्तथा ॥१९॥
बभौ रणे दीप्तमरीचिमण्डलो यथांशुमाली परिवेषवांस्तथा ॥१९॥
19. sa śakracāpapratimena dhanvanā; bhṛśātatenādhirathiḥ śarānsṛjan ,
babhau raṇe dīptamarīcimaṇḍalo; yathāṁśumālī pariveṣavāṁstathā.
babhau raṇe dīptamarīcimaṇḍalo; yathāṁśumālī pariveṣavāṁstathā.
19.
saḥ śakracāpapratimena dhanvanā
bhṛśātatena adhirathiḥ śarān sṛjan
babhau raṇe dīptamarīcimaṇḍalaḥ
yathā aṃśumālī pariveṣavān tathā
bhṛśātatena adhirathiḥ śarān sṛjan
babhau raṇe dīptamarīcimaṇḍalaḥ
yathā aṃśumālī pariveṣavān tathā
19.
saḥ adhirathiḥ,
śakracāpapratimena bhṛśātatena dhanvanā śarān sṛjan,
raṇe dīptamarīcimaṇḍalaḥ babhau.
yathā pariveṣavān aṃśumālī (babhau) tathā.
śakracāpapratimena bhṛśātatena dhanvanā śarān sṛjan,
raṇe dīptamarīcimaṇḍalaḥ babhau.
yathā pariveṣavān aṃśumālī (babhau) tathā.
19.
As Adhirathi (Karna), releasing arrows with his greatly drawn bow that resembled Indra's bow, he shone in battle like the sun (aṃśumālī) enveloped in a halo, with a brilliant circle of rays around him.
शिखण्डिनं द्वादशभिः पराभिनच्छितैः शरैः षड्भिरथोत्तमौजसम् ।
त्रिभिर्युधामन्युमविध्यदाशुगैस्त्रिभिस्त्रिभिः सोमकपार्षतात्मजौ ॥२०॥
त्रिभिर्युधामन्युमविध्यदाशुगैस्त्रिभिस्त्रिभिः सोमकपार्षतात्मजौ ॥२०॥
20. śikhaṇḍinaṁ dvādaśabhiḥ parābhina;cchitaiḥ śaraiḥ ṣaḍbhirathottamaujasam ,
tribhiryudhāmanyumavidhyadāśugai;stribhistribhiḥ somakapārṣatātmajau.
tribhiryudhāmanyumavidhyadāśugai;stribhistribhiḥ somakapārṣatātmajau.
20.
śikhaṇḍinam dvādaśabhiḥ parābhinat
chitaiḥ śaraiḥ ṣaḍbhiḥ atha uttamaujasam
tribhiḥ yudhāmanyum avidhyat āśugaiḥ
tribhiḥ tribhiḥ somakapārṣatātmajau
chitaiḥ śaraiḥ ṣaḍbhiḥ atha uttamaujasam
tribhiḥ yudhāmanyum avidhyat āśugaiḥ
tribhiḥ tribhiḥ somakapārṣatātmajau
20.
saḥ śikhaṇḍinam dvādaśabhiḥ chitaiḥ śaraiḥ parābhinat.
atha uttamaujasam ṣaḍbhiḥ (śaraiḥ) (parābhinat).
yudhāmanyum tribhiḥ āśugaiḥ avidhyat.
somakapārṣatātmajau tribhiḥ tribhiḥ (śaraiḥ) (avidhyat).
atha uttamaujasam ṣaḍbhiḥ (śaraiḥ) (parābhinat).
yudhāmanyum tribhiḥ āśugaiḥ avidhyat.
somakapārṣatātmajau tribhiḥ tribhiḥ (śaraiḥ) (avidhyat).
20.
Then, he struck Shikhaṇḍin with twelve sharp arrows, and Uttamaujas with six. He pierced Yudhamanyu with three swift arrows. And with three arrows each, (he struck) the two sons of Somaka and Pārṣata.
पराजिताः पञ्च महारथास्तु ते महाहवे सूतसुतेन मारिष ।
निरुद्यमास्तस्थुरमित्रमर्दना यथेन्द्रियार्थात्मवता पराजिताः ॥२१॥
निरुद्यमास्तस्थुरमित्रमर्दना यथेन्द्रियार्थात्मवता पराजिताः ॥२१॥
21. parājitāḥ pañca mahārathāstu te; mahāhave sūtasutena māriṣa ,
nirudyamāstasthuramitramardanā; yathendriyārthātmavatā parājitāḥ.
nirudyamāstasthuramitramardanā; yathendriyārthātmavatā parājitāḥ.
21.
parājitāḥ pañca mahārathāḥ tu te
mahāhave sūtasutena māriṣa
nirudyamāḥ tasthuḥ amitramardanāḥ
yathā indriyārthāḥ ātmavatā parājitāḥ
mahāhave sūtasutena māriṣa
nirudyamāḥ tasthuḥ amitramardanāḥ
yathā indriyārthāḥ ātmavatā parājitāḥ
21.
māriṣa te pañca mahārathāḥ
amitramardanāḥ mahāhave sūtasutena
parājitāḥ nirudyamāḥ tasthuḥ yathā
ātmavatā indriyārthāḥ parājitāḥ
amitramardanāḥ mahāhave sūtasutena
parājitāḥ nirudyamāḥ tasthuḥ yathā
ātmavatā indriyārthāḥ parājitāḥ
21.
O venerable one, those five great charioteers, though they were crushers of enemies, were defeated in that great battle by the son of the charioteer (Karṇa). They stood there without spirit, just as sense objects are overcome by a self-controlled person (ātman).
निमज्जतस्तानथ कर्णसागरे विपन्ननावो वणिजो यथार्णवे ।
उद्दध्रिरे नौभिरिवार्णवाद्रथैः सुकल्पितैर्द्रौपदिजाः स्वमातुलान् ॥२२॥
उद्दध्रिरे नौभिरिवार्णवाद्रथैः सुकल्पितैर्द्रौपदिजाः स्वमातुलान् ॥२२॥
22. nimajjatastānatha karṇasāgare; vipannanāvo vaṇijo yathārṇave ,
uddadhrire naubhirivārṇavādrathaiḥ; sukalpitairdraupadijāḥ svamātulān.
uddadhrire naubhirivārṇavādrathaiḥ; sukalpitairdraupadijāḥ svamātulān.
22.
nimajjataḥ tān atha karṇasāgare
vipannanāvāḥ vaṇijaḥ yathā arṇave
uddadhrire naubhiḥ iva arṇavāt rathaiḥ
sukalpitaiḥ draupadijāḥ svamātulān
vipannanāvāḥ vaṇijaḥ yathā arṇave
uddadhrire naubhiḥ iva arṇavāt rathaiḥ
sukalpitaiḥ draupadijāḥ svamātulān
22.
atha draupadijāḥ sukalpitaiḥ rathaiḥ
naubhiḥ iva arṇavāt vipannanāvāḥ
vaṇijaḥ yathā arṇave tān svamātulān
karṇasāgare nimajjataḥ uddadhrire
naubhiḥ iva arṇavāt vipannanāvāḥ
vaṇijaḥ yathā arṇave tān svamātulān
karṇasāgare nimajjataḥ uddadhrire
22.
Then, Draupadī's sons, using their well-equipped chariots like boats, rescued their maternal uncles, who were sinking in the ocean of Karṇa's assault, just as merchants whose ships have capsized in the ocean are rescued from the sea.
ततः शिनीनामृषभः शितैः शरैर्निकृत्य कर्णप्रहितानिषून्बहून् ।
विदार्य कर्णं निशितैरयस्मयैस्तवात्मजं ज्येष्ठमविध्यदष्टभिः ॥२३॥
विदार्य कर्णं निशितैरयस्मयैस्तवात्मजं ज्येष्ठमविध्यदष्टभिः ॥२३॥
23. tataḥ śinīnāmṛṣabhaḥ śitaiḥ śarai;rnikṛtya karṇaprahitāniṣūnbahūn ,
vidārya karṇaṁ niśitairayasmayai;stavātmajaṁ jyeṣṭhamavidhyadaṣṭabhiḥ.
vidārya karṇaṁ niśitairayasmayai;stavātmajaṁ jyeṣṭhamavidhyadaṣṭabhiḥ.
23.
tataḥ śinīnām ṛṣabhaḥ śitaiḥ śaraiḥ
nikṛtya karṇaprahitān iṣūn bahūn
vidārya karṇam niśitaiḥ ayasmayaiḥ
tava ātmajam jyeṣṭham avidhyat aṣṭabhiḥ
nikṛtya karṇaprahitān iṣūn bahūn
vidārya karṇam niśitaiḥ ayasmayaiḥ
tava ātmajam jyeṣṭham avidhyat aṣṭabhiḥ
23.
tataḥ śinīnām ṛṣabhaḥ śitaiḥ śaraiḥ
karṇaprahitān bahūn iṣūn nikṛtya
karṇam vidārya niśitaiḥ ayasmayaiḥ
tava jyeṣṭham ātmajam aṣṭabhiḥ avidhyat
karṇaprahitān bahūn iṣūn nikṛtya
karṇam vidārya niśitaiḥ ayasmayaiḥ
tava jyeṣṭham ātmajam aṣṭabhiḥ avidhyat
23.
Then, the foremost warrior of the Śini clan (Sātyaki), after cutting down many arrows that Karṇa had launched with his sharp arrows, pierced Karṇa and then struck your eldest son (Duryodhana) with eight keen, iron arrows.
कृपोऽथ भोजश्च तवात्मजस्तथा स्वयं च कर्णो निशितैरताडयत् ।
स तैश्चतुर्भिर्युयुधे यदूत्तमो दिगीश्वरैर्दैत्यपतिर्यथा तथा ॥२४॥
स तैश्चतुर्भिर्युयुधे यदूत्तमो दिगीश्वरैर्दैत्यपतिर्यथा तथा ॥२४॥
24. kṛpo'tha bhojaśca tavātmajastathā; svayaṁ ca karṇo niśitairatāḍayat ,
sa taiścaturbhiryuyudhe yadūttamo; digīśvarairdaityapatiryathā tathā.
sa taiścaturbhiryuyudhe yadūttamo; digīśvarairdaityapatiryathā tathā.
24.
kṛpaḥ atha bhojaḥ ca tava ātmajaḥ tathā
svayam ca karṇaḥ niśitaiḥ atāḍayat
saḥ taiḥ caturbhiḥ yuyudhe yadūttamaḥ
digīśvaraiḥ daityapatiḥ yathā tathā
svayam ca karṇaḥ niśitaiḥ atāḍayat
saḥ taiḥ caturbhiḥ yuyudhe yadūttamaḥ
digīśvaraiḥ daityapatiḥ yathā tathā
24.
atha kṛpaḥ bhojaḥ ca tava ātmajaḥ tathā
svayam ca karṇaḥ niśitaiḥ atāḍayat
saḥ yadūttamaḥ taiḥ caturbhiḥ yuyudhe
yathā daityapatiḥ digīśvaraiḥ tathā
svayam ca karṇaḥ niśitaiḥ atāḍayat
saḥ yadūttamaḥ taiḥ caturbhiḥ yuyudhe
yathā daityapatiḥ digīśvaraiḥ tathā
24.
Then, Kṛpa, Bhoja (Kṛtavarman), your son (Duryodhana), and Karṇa himself attacked him (Sātyaki) with sharp weapons. That excellent warrior of the Yadu clan (Sātyaki) fought with those four, just as a lord of demons might contend with the guardians of the directions.
समानतेनेष्वसनेन कूजता भृशाततेनामितबाणवर्षिणा ।
बभूव दुर्धर्षतरः स सात्यकिः शरन्नभोमध्यगतो यथा रविः ॥२५॥
बभूव दुर्धर्षतरः स सात्यकिः शरन्नभोमध्यगतो यथा रविः ॥२५॥
25. samānateneṣvasanena kūjatā; bhṛśātatenāmitabāṇavarṣiṇā ,
babhūva durdharṣataraḥ sa sātyakiḥ; śarannabhomadhyagato yathā raviḥ.
babhūva durdharṣataraḥ sa sātyakiḥ; śarannabhomadhyagato yathā raviḥ.
25.
samānatena iṣvasanena kūjatā
bhṛśātatena amita-bāṇa-varṣiṇā babhūva
durdharṣataraḥ sa sātyakiḥ
śarat-nabhas-madhya-gataḥ yathā raviḥ
bhṛśātatena amita-bāṇa-varṣiṇā babhūva
durdharṣataraḥ sa sātyakiḥ
śarat-nabhas-madhya-gataḥ yathā raviḥ
25.
sa sātyakiḥ samānatena kūjatā
bhṛśātatena amita-bāṇa-varṣiṇā iṣvasanena
durdharṣataraḥ babhūva yathā
śarat-nabhas-madhya-gataḥ raviḥ
bhṛśātatena amita-bāṇa-varṣiṇā iṣvasanena
durdharṣataraḥ babhūva yathā
śarat-nabhas-madhya-gataḥ raviḥ
25.
That Satyaki, with his greatly taut bow equally stretched, twanging and showering countless arrows, became even more formidable, just like the sun positioned in the middle of the autumn sky.
पुनः समासाद्य रथान्सुदंशिताः शिनिप्रवीरं जुगुपुः परंतपाः ।
समेत्य पाञ्चालरथा महारणे मरुद्गणाः शक्रमिवारिनिग्रहे ॥२६॥
समेत्य पाञ्चालरथा महारणे मरुद्गणाः शक्रमिवारिनिग्रहे ॥२६॥
26. punaḥ samāsādya rathānsudaṁśitāḥ; śinipravīraṁ jugupuḥ paraṁtapāḥ ,
sametya pāñcālarathā mahāraṇe; marudgaṇāḥ śakramivārinigrahe.
sametya pāñcālarathā mahāraṇe; marudgaṇāḥ śakramivārinigrahe.
26.
punaḥ samāsādya rathān sudaṃśitāḥ
śini-pravīram jugupuḥ paraṃtapāḥ
sametya pāñcāla-rathāḥ mahāraṇe
marudgaṇāḥ śakram iva ari-nigrahe
śini-pravīram jugupuḥ paraṃtapāḥ
sametya pāñcāla-rathāḥ mahāraṇe
marudgaṇāḥ śakram iva ari-nigrahe
26.
punaḥ sametya mahāraṇe rathān
samāsādya sudaṃśitāḥ paraṃtapāḥ
pāñcāla-rathāḥ śini-pravīram jugupuḥ
marudgaṇāḥ iva ari-nigrahe śakram
samāsādya sudaṃśitāḥ paraṃtapāḥ
pāñcāla-rathāḥ śini-pravīram jugupuḥ
marudgaṇāḥ iva ari-nigrahe śakram
26.
Again, the well-armored vanquishers of foes, the charioteers of the Panchalas, having assembled and regained their chariots in the great battle, protected the great hero of the Shinis (Satyaki), just as the hosts of Maruts protect Indra in the destruction of enemies.
ततोऽभवद्युद्धमतीव दारुणं तवाहितानां तव सैनिकैः सह ।
रथाश्वमातङ्गविनाशनं तथा यथा सुराणामसुरैः पुराभवत् ॥२७॥
रथाश्वमातङ्गविनाशनं तथा यथा सुराणामसुरैः पुराभवत् ॥२७॥
27. tato'bhavadyuddhamatīva dāruṇaṁ; tavāhitānāṁ tava sainikaiḥ saha ,
rathāśvamātaṅgavināśanaṁ tathā; yathā surāṇāmasuraiḥ purābhavat.
rathāśvamātaṅgavināśanaṁ tathā; yathā surāṇāmasuraiḥ purābhavat.
27.
tataḥ abhavat yuddham atīva dāruṇam
tava ahitānām tava sainikaiḥ saha
ratha-aśva-mātaṅga-vināśanam tathā
yathā surāṇām asuraiḥ purā abhavat
tava ahitānām tava sainikaiḥ saha
ratha-aśva-mātaṅga-vināśanam tathā
yathā surāṇām asuraiḥ purā abhavat
27.
tataḥ tava ahitānām tava sainikaiḥ
saha atīva dāruṇam
ratha-aśva-mātaṅga-vināśanam yuddham abhavat
yathā purā surāṇām asuraiḥ abhavat
saha atīva dāruṇam
ratha-aśva-mātaṅga-vināśanam yuddham abhavat
yathā purā surāṇām asuraiḥ abhavat
27.
Then, an extremely dreadful battle took place between your enemies and your soldiers, a battle that caused the destruction of chariots, horses, and elephants, just as such a battle occurred formerly between the gods and the asuras.
रथद्विपा वाजिपदातयोऽपि वा भ्रमन्ति नानाविधशस्त्रवेष्टिताः ।
परस्परेणाभिहताश्च चस्खलुर्विनेदुरार्ता व्यसवोऽपतन्त च ॥२८॥
परस्परेणाभिहताश्च चस्खलुर्विनेदुरार्ता व्यसवोऽपतन्त च ॥२८॥
28. rathadvipā vājipadātayo'pi vā; bhramanti nānāvidhaśastraveṣṭitāḥ ,
paraspareṇābhihatāśca caskhalu;rvinedurārtā vyasavo'patanta ca.
paraspareṇābhihatāśca caskhalu;rvinedurārtā vyasavo'patanta ca.
28.
ratha-dvipāḥ vāji-padātayaḥ api vā
bhramanti nānāvidha-śastra-veṣṭitāḥ
paraspareṇa abhihatāḥ ca caskhaluḥ
vineduḥ ārtāḥ vyasavaḥ apatanta ca
bhramanti nānāvidha-śastra-veṣṭitāḥ
paraspareṇa abhihatāḥ ca caskhaluḥ
vineduḥ ārtāḥ vyasavaḥ apatanta ca
28.
ratha-dvipāḥ vāji-padātayaḥ api vā
nānāvidha-śastra-veṣṭitāḥ bhramanti
ca paraspareṇa abhihatāḥ caskhaluḥ
ca ārtāḥ vineduḥ ca vyasavaḥ apatanta
nānāvidha-śastra-veṣṭitāḥ bhramanti
ca paraspareṇa abhihatāḥ caskhaluḥ
ca ārtāḥ vineduḥ ca vyasavaḥ apatanta
28.
Chariots, elephants, horses, and foot soldiers, surrounded by various kinds of weapons, reeled. Struck by one another, they stumbled and cried out in distress; and then, lifeless, they fell.
तथा गते भीममभीस्तवात्मजः ससार राजावरजः किरञ्शरैः ।
तमभ्यधावत्त्वरितो वृकोदरो महारुरुं सिंह इवाभिपेतिवान् ॥२९॥
तमभ्यधावत्त्वरितो वृकोदरो महारुरुं सिंह इवाभिपेतिवान् ॥२९॥
29. tathā gate bhīmamabhīstavātmajaḥ; sasāra rājāvarajaḥ kirañśaraiḥ ,
tamabhyadhāvattvarito vṛkodaro; mahāruruṁ siṁha ivābhipetivān.
tamabhyadhāvattvarito vṛkodaro; mahāruruṁ siṁha ivābhipetivān.
29.
tathā gate bhīmam abhīḥ tava ātmajaḥ
sasāra rājāvarajaḥ kiran śaraiḥ
tam abhyadhāvat tvaritaḥ vṛkodaraḥ
mahāruruṃ siṃhaḥ iva abhipepitavān
sasāra rājāvarajaḥ kiran śaraiḥ
tam abhyadhāvat tvaritaḥ vṛkodaraḥ
mahāruruṃ siṃhaḥ iva abhipepitavān
29.
tathā gate tava ātmajaḥ abhīḥ bhīmam
sasāra rājāvarajaḥ śaraiḥ kiran
tvaritaḥ vṛkodaraḥ siṃhaḥ mahāruruṃ
iva tam abhyadhāvat abhipepitavān
sasāra rājāvarajaḥ śaraiḥ kiran
tvaritaḥ vṛkodaraḥ siṃhaḥ mahāruruṃ
iva tam abhyadhāvat abhipepitavān
29.
When that happened, your son (Duryodhana), fearless, rushed towards Bhima. Meanwhile, the king's younger brother (Bhima) was showering arrows. Then, Vṛkodara (Bhima) swiftly charged at him (Duryodhana), like a lion pouncing upon a great deer.
ततस्तयोर्युद्धमतीतमानुषं प्रदीव्यतोः प्राणदुरोदरेऽभवत् ।
परस्परेणाभिनिविष्टरोषयोरुदग्रयोः शम्बरशक्रयोर्यथा ॥३०॥
परस्परेणाभिनिविष्टरोषयोरुदग्रयोः शम्बरशक्रयोर्यथा ॥३०॥
30. tatastayoryuddhamatītamānuṣaṁ; pradīvyatoḥ prāṇadurodare'bhavat ,
paraspareṇābhiniviṣṭaroṣayo;rudagrayoḥ śambaraśakrayoryathā.
paraspareṇābhiniviṣṭaroṣayo;rudagrayoḥ śambaraśakrayoryathā.
30.
tataḥ tayoḥ yuddham atītamānuṣaṃ
pradīvyatoḥ prāṇa dur-udare abhavat
paraspareṇa abhiniviṣṭaroṣayoḥ
udagrayoḥ śambara śakrayoḥ yathā
pradīvyatoḥ prāṇa dur-udare abhavat
paraspareṇa abhiniviṣṭaroṣayoḥ
udagrayoḥ śambara śakrayoḥ yathā
30.
tataḥ tayoḥ atītamānuṣaṃ yuddham prāṇa
dur-udare pradīvyatoḥ abhavat yathā
udagrayoḥ paraspareṇa abhiniviṣṭaroṣayoḥ
śambara śakrayoḥ (yuddham abhavat)
dur-udare pradīvyatoḥ abhavat yathā
udagrayoḥ paraspareṇa abhiniviṣṭaroṣayoḥ
śambara śakrayoḥ (yuddham abhavat)
30.
Then, a battle surpassing human (limits) occurred between the two (Duryodhana and Bhima), who were gambling their lives as if in a game of dice. It was like the battle between Śambara and Śakra (Indra), both fiercely resolute and filled with mutual anger.
शरैः शरीरान्तकरैः सुतेजनैर्निजघ्नतुस्तावितरेतरं भृशम् ।
सकृत्प्रभिन्नाविव वाशितान्तरे महागजौ मन्मथसक्तचेतसौ ॥३१॥
सकृत्प्रभिन्नाविव वाशितान्तरे महागजौ मन्मथसक्तचेतसौ ॥३१॥
31. śaraiḥ śarīrāntakaraiḥ sutejanai;rnijaghnatustāvitaretaraṁ bhṛśam ,
sakṛtprabhinnāviva vāśitāntare; mahāgajau manmathasaktacetasau.
sakṛtprabhinnāviva vāśitāntare; mahāgajau manmathasaktacetasau.
31.
śaraiḥ śarīrāntakaraiḥ sutejanaiḥ
nijaghṇatuḥ tau itaretaram bhṛśam
sakṛt prabhinnau iva vāśitā antare
mahāgajau manmathasaktacetasau
nijaghṇatuḥ tau itaretaram bhṛśam
sakṛt prabhinnau iva vāśitā antare
mahāgajau manmathasaktacetasau
31.
tau śarīrāntakaraiḥ sutejanaiḥ
śaraiḥ itaretaram bhṛśam nijaghṇatuḥ
iva sakṛt prabhinnau manmathasaktacetasau
mahāgajau vāśitā antare
śaraiḥ itaretaram bhṛśam nijaghṇatuḥ
iva sakṛt prabhinnau manmathasaktacetasau
mahāgajau vāśitā antare
31.
With lethal and very sharp arrows, those two (Bhima and Duryodhana) fiercely struck each other, just like two great elephants, once in rut and with their minds captivated by the god of love (manmatha), in the presence of a female elephant.
तवात्मजस्याथ वृकोदरस्त्वरन्धनुः क्षुराभ्यां ध्वजमेव चाच्छिनत् ।
ललाटमप्यस्य बिभेद पत्रिणा शिरश्च कायात्प्रजहार सारथेः ॥३२॥
ललाटमप्यस्य बिभेद पत्रिणा शिरश्च कायात्प्रजहार सारथेः ॥३२॥
32. tavātmajasyātha vṛkodarastvara;ndhanuḥ kṣurābhyāṁ dhvajameva cācchinat ,
lalāṭamapyasya bibheda patriṇā; śiraśca kāyātprajahāra sāratheḥ.
lalāṭamapyasya bibheda patriṇā; śiraśca kāyātprajahāra sāratheḥ.
32.
tava ātmajasya atha vṛkodaraḥ tvaran
dhanuḥ kṣurābhyām dhvajam eva ca
acchinat lalāṭam api asya bibheda patriṇā
śiraḥ ca kāyāt prajahāra sāratheḥ
dhanuḥ kṣurābhyām dhvajam eva ca
acchinat lalāṭam api asya bibheda patriṇā
śiraḥ ca kāyāt prajahāra sāratheḥ
32.
atha tvaran vṛkodaraḥ kṣurābhyām tava
ātmajasya dhanuḥ ca dhvajam eva
acchinat api patriṇā asya lalāṭam bibheda
ca sāratheḥ śiraḥ kāyāt prajahāra
ātmajasya dhanuḥ ca dhvajam eva
acchinat api patriṇā asya lalāṭam bibheda
ca sāratheḥ śiraḥ kāyāt prajahāra
32.
Then, Vṛkodara (Bhima), swiftly, severed your son's (Duryodhana's) bow and banner with two razor-sharp arrows. He also pierced Duryodhana's forehead with a feathered arrow and struck the charioteer's head from his body.
स राजपुत्रोऽन्यदवाप्य कार्मुकं वृकोदरं द्वादशभिः पराभिनत् ।
स्वयं नियच्छंस्तुरगानजिह्मगैः शरैश्च भीमं पुनरभ्यवीवृषत् ॥३३॥
स्वयं नियच्छंस्तुरगानजिह्मगैः शरैश्च भीमं पुनरभ्यवीवृषत् ॥३३॥
33. sa rājaputro'nyadavāpya kārmukaṁ; vṛkodaraṁ dvādaśabhiḥ parābhinat ,
svayaṁ niyacchaṁsturagānajihmagaiḥ; śaraiśca bhīmaṁ punarabhyavīvṛṣat.
svayaṁ niyacchaṁsturagānajihmagaiḥ; śaraiśca bhīmaṁ punarabhyavīvṛṣat.
33.
saḥ rājaputraḥ anyat avāpya kārmukam
vṛkodaram dvādaśabhiḥ parābhinat
svayam niyacchan turagān ajihmagaiḥ
śaraiḥ ca bhīmam punaḥ abhyavīvṛṣat
vṛkodaram dvādaśabhiḥ parābhinat
svayam niyacchan turagān ajihmagaiḥ
śaraiḥ ca bhīmam punaḥ abhyavīvṛṣat
33.
saḥ rājaputraḥ anyat kārmukam avāpya
dvādaśabhiḥ (śaraiḥ) vṛkodaram parābhinat
svayam turagān niyacchan ca
ajihmagaiḥ śaraiḥ punaḥ bhīmam abhyavīvṛṣat
dvādaśabhiḥ (śaraiḥ) vṛkodaram parābhinat
svayam turagān niyacchan ca
ajihmagaiḥ śaraiḥ punaḥ bhīmam abhyavīvṛṣat
33.
Having obtained another bow, that prince struck Bhima (Vṛkodara) with twelve arrows. While personally controlling his horses, he again showered Bhima with straight-flying arrows.
Links to all chapters:
ādi parva
Chapter 1
Chapter 2
Chapter 3
Chapter 4
Chapter 5
Chapter 6
Chapter 7
Chapter 8
Chapter 9
Chapter 10
Chapter 11
Chapter 12
Chapter 13
Chapter 14
Chapter 15
Chapter 16
Chapter 17
Chapter 18
Chapter 19
Chapter 20
Chapter 21
Chapter 22
Chapter 23
Chapter 24
Chapter 25
Chapter 26
Chapter 27
Chapter 28
Chapter 29
Chapter 30
Chapter 31
Chapter 32
Chapter 33
Chapter 34
Chapter 35
Chapter 36
Chapter 37
Chapter 38
Chapter 39
Chapter 40
Chapter 41
Chapter 42
Chapter 43
Chapter 44
Chapter 45
Chapter 46
Chapter 47
Chapter 48
Chapter 49
Chapter 50
Chapter 51
Chapter 52
Chapter 53
Chapter 54
Chapter 55
Chapter 56
Chapter 57
Chapter 58
Chapter 59
Chapter 60
Chapter 61
Chapter 62
Chapter 63
Chapter 64
Chapter 65
Chapter 66
Chapter 67
Chapter 68
Chapter 69
Chapter 70
Chapter 71
Chapter 72
Chapter 73
Chapter 74
Chapter 75
Chapter 76
Chapter 77
Chapter 78
Chapter 79
Chapter 80
Chapter 81
Chapter 82
Chapter 83
Chapter 84
Chapter 85
Chapter 86
Chapter 87
Chapter 88
Chapter 89
Chapter 90
Chapter 91
Chapter 92
Chapter 93
Chapter 94
Chapter 95
Chapter 96
Chapter 97
Chapter 98
Chapter 99
Chapter 100
Chapter 101
Chapter 102
Chapter 103
Chapter 104
Chapter 105
Chapter 106
Chapter 107
Chapter 108
Chapter 109
Chapter 110
Chapter 111
Chapter 112
Chapter 113
Chapter 114
Chapter 115
Chapter 116
Chapter 117
Chapter 118
Chapter 119
Chapter 120
Chapter 121
Chapter 122
Chapter 123
Chapter 124
Chapter 125
Chapter 126
Chapter 127
Chapter 128
Chapter 129
Chapter 130
Chapter 131
Chapter 132
Chapter 133
Chapter 134
Chapter 135
Chapter 136
Chapter 137
Chapter 138
Chapter 139
Chapter 140
Chapter 141
Chapter 142
Chapter 143
Chapter 144
Chapter 145
Chapter 146
Chapter 147
Chapter 148
Chapter 149
Chapter 150
Chapter 151
Chapter 152
Chapter 153
Chapter 154
Chapter 155
Chapter 156
Chapter 157
Chapter 158
Chapter 159
Chapter 160
Chapter 161
Chapter 162
Chapter 163
Chapter 164
Chapter 165
Chapter 166
Chapter 167
Chapter 168
Chapter 169
Chapter 170
Chapter 171
Chapter 172
Chapter 173
Chapter 174
Chapter 175
Chapter 176
Chapter 177
Chapter 178
Chapter 179
Chapter 180
Chapter 181
Chapter 182
Chapter 183
Chapter 184
Chapter 185
Chapter 186
Chapter 187
Chapter 188
Chapter 189
Chapter 190
Chapter 191
Chapter 192
Chapter 193
Chapter 194
Chapter 195
Chapter 196
Chapter 197
Chapter 198
Chapter 199
Chapter 200
Chapter 201
Chapter 202
Chapter 203
Chapter 204
Chapter 205
Chapter 206
Chapter 207
Chapter 208
Chapter 209
Chapter 210
Chapter 211
Chapter 212
Chapter 213
Chapter 214
Chapter 215
Chapter 216
Chapter 217
Chapter 218
Chapter 219
Chapter 220
Chapter 221
Chapter 222
Chapter 223
Chapter 224
Chapter 225
sabhā parva
Chapter 1
Chapter 2
Chapter 3
Chapter 4
Chapter 5
Chapter 6
Chapter 7
Chapter 8
Chapter 9
Chapter 10
Chapter 11
Chapter 12
Chapter 13
Chapter 14
Chapter 15
Chapter 16
Chapter 17
Chapter 18
Chapter 19
Chapter 20
Chapter 21
Chapter 22
Chapter 23
Chapter 24
Chapter 25
Chapter 26
Chapter 27
Chapter 28
Chapter 29
Chapter 30
Chapter 31
Chapter 32
Chapter 33
Chapter 34
Chapter 35
Chapter 36
Chapter 37
Chapter 38
Chapter 39
Chapter 40
Chapter 41
Chapter 42
Chapter 43
Chapter 44
Chapter 45
Chapter 46
Chapter 47
Chapter 48
Chapter 49
Chapter 50
Chapter 51
Chapter 52
Chapter 53
Chapter 54
Chapter 55
Chapter 56
Chapter 57
Chapter 58
Chapter 59
Chapter 60
Chapter 61
Chapter 62
Chapter 63
Chapter 64
Chapter 65
Chapter 66
Chapter 67
Chapter 68
Chapter 69
Chapter 70
Chapter 71
Chapter 72
vana parva
Chapter 1
Chapter 2
Chapter 3
Chapter 4
Chapter 5
Chapter 6
Chapter 7
Chapter 8
Chapter 9
Chapter 10
Chapter 11
Chapter 12
Chapter 13
Chapter 14
Chapter 15
Chapter 16
Chapter 17
Chapter 18
Chapter 19
Chapter 20
Chapter 21
Chapter 22
Chapter 23
Chapter 24
Chapter 25
Chapter 26
Chapter 27
Chapter 28
Chapter 29
Chapter 30
Chapter 31
Chapter 32
Chapter 33
Chapter 34
Chapter 35
Chapter 36
Chapter 37
Chapter 38
Chapter 39
Chapter 40
Chapter 41
Chapter 42
Chapter 43
Chapter 44
Chapter 45
Chapter 46
Chapter 47
Chapter 48
Chapter 49
Chapter 50
Chapter 51
Chapter 52
Chapter 53
Chapter 54
Chapter 55
Chapter 56
Chapter 57
Chapter 58
Chapter 59
Chapter 60
Chapter 61
Chapter 62
Chapter 63
Chapter 64
Chapter 65
Chapter 66
Chapter 67
Chapter 68
Chapter 69
Chapter 70
Chapter 71
Chapter 72
Chapter 73
Chapter 74
Chapter 75
Chapter 76
Chapter 77
Chapter 78
Chapter 79
Chapter 80
Chapter 81
Chapter 82
Chapter 83
Chapter 84
Chapter 85
Chapter 86
Chapter 87
Chapter 88
Chapter 89
Chapter 90
Chapter 91
Chapter 92
Chapter 93
Chapter 94
Chapter 95
Chapter 96
Chapter 97
Chapter 98
Chapter 99
Chapter 100
Chapter 101
Chapter 102
Chapter 103
Chapter 104
Chapter 105
Chapter 106
Chapter 107
Chapter 108
Chapter 109
Chapter 110
Chapter 111
Chapter 112
Chapter 113
Chapter 114
Chapter 115
Chapter 116
Chapter 117
Chapter 118
Chapter 119
Chapter 120
Chapter 121
Chapter 122
Chapter 123
Chapter 124
Chapter 125
Chapter 126
Chapter 127
Chapter 128
Chapter 129
Chapter 130
Chapter 131
Chapter 132
Chapter 133
Chapter 134
Chapter 135
Chapter 136
Chapter 137
Chapter 138
Chapter 139
Chapter 140
Chapter 141
Chapter 142
Chapter 143
Chapter 144
Chapter 145
Chapter 146
Chapter 147
Chapter 148
Chapter 149
Chapter 150
Chapter 151
Chapter 152
Chapter 153
Chapter 154
Chapter 155
Chapter 156
Chapter 157
Chapter 158
Chapter 159
Chapter 160
Chapter 161
Chapter 162
Chapter 163
Chapter 164
Chapter 165
Chapter 166
Chapter 167
Chapter 168
Chapter 169
Chapter 170
Chapter 171
Chapter 172
Chapter 173
Chapter 174
Chapter 175
Chapter 176
Chapter 177
Chapter 178
Chapter 179
Chapter 180
Chapter 181
Chapter 182
Chapter 183
Chapter 184
Chapter 185
Chapter 186
Chapter 187
Chapter 188
Chapter 189
Chapter 190
Chapter 191
Chapter 192
Chapter 193
Chapter 194
Chapter 195
Chapter 196
Chapter 197
Chapter 198
Chapter 199
Chapter 200
Chapter 201
Chapter 202
Chapter 203
Chapter 204
Chapter 205
Chapter 206
Chapter 207
Chapter 208
Chapter 209
Chapter 210
Chapter 211
Chapter 212
Chapter 213
Chapter 214
Chapter 215
Chapter 216
Chapter 217
Chapter 218
Chapter 219
Chapter 220
Chapter 221
Chapter 222
Chapter 223
Chapter 224
Chapter 225
Chapter 226
Chapter 227
Chapter 228
Chapter 229
Chapter 230
Chapter 231
Chapter 232
Chapter 233
Chapter 234
Chapter 235
Chapter 236
Chapter 237
Chapter 238
Chapter 239
Chapter 240
Chapter 241
Chapter 242
Chapter 243
Chapter 244
Chapter 245
Chapter 246
Chapter 247
Chapter 248
Chapter 249
Chapter 250
Chapter 251
Chapter 252
Chapter 253
Chapter 254
Chapter 255
Chapter 256
Chapter 257
Chapter 258
Chapter 259
Chapter 260
Chapter 261
Chapter 262
Chapter 263
Chapter 264
Chapter 265
Chapter 266
Chapter 267
Chapter 268
Chapter 269
Chapter 270
Chapter 271
Chapter 272
Chapter 273
Chapter 274
Chapter 275
Chapter 276
Chapter 277
Chapter 278
Chapter 279
Chapter 280
Chapter 281
Chapter 282
Chapter 283
Chapter 284
Chapter 285
Chapter 286
Chapter 287
Chapter 288
Chapter 289
Chapter 290
Chapter 291
Chapter 292
Chapter 293
Chapter 294
Chapter 295
Chapter 296
Chapter 297
Chapter 298
Chapter 299
virāṭa parva
Chapter 1
Chapter 2
Chapter 3
Chapter 4
Chapter 5
Chapter 6
Chapter 7
Chapter 8
Chapter 9
Chapter 10
Chapter 11
Chapter 12
Chapter 13
Chapter 14
Chapter 15
Chapter 16
Chapter 17
Chapter 18
Chapter 19
Chapter 20
Chapter 21
Chapter 22
Chapter 23
Chapter 24
Chapter 25
Chapter 26
Chapter 27
Chapter 28
Chapter 29
Chapter 30
Chapter 31
Chapter 32
Chapter 33
Chapter 34
Chapter 35
Chapter 36
Chapter 37
Chapter 38
Chapter 39
Chapter 40
Chapter 41
Chapter 42
Chapter 43
Chapter 44
Chapter 45
Chapter 46
Chapter 47
Chapter 48
Chapter 49
Chapter 50
Chapter 51
Chapter 52
Chapter 53
Chapter 54
Chapter 55
Chapter 56
Chapter 57
Chapter 58
Chapter 59
Chapter 60
Chapter 61
Chapter 62
Chapter 63
Chapter 64
Chapter 65
Chapter 66
Chapter 67
udyoga parva
Chapter 1
Chapter 2
Chapter 3
Chapter 4
Chapter 5
Chapter 6
Chapter 7
Chapter 8
Chapter 9
Chapter 10
Chapter 11
Chapter 12
Chapter 13
Chapter 14
Chapter 15
Chapter 16
Chapter 17
Chapter 18
Chapter 19
Chapter 20
Chapter 21
Chapter 22
Chapter 23
Chapter 24
Chapter 25
Chapter 26
Chapter 27
Chapter 28
Chapter 29
Chapter 30
Chapter 31
Chapter 32
Chapter 33
Chapter 34
Chapter 35
Chapter 36
Chapter 37
Chapter 38
Chapter 39
Chapter 40
Chapter 41
Chapter 42
Chapter 43
Chapter 44
Chapter 45
Chapter 46
Chapter 47
Chapter 48
Chapter 49
Chapter 50
Chapter 51
Chapter 52
Chapter 53
Chapter 54
Chapter 55
Chapter 56
Chapter 57
Chapter 58
Chapter 59
Chapter 60
Chapter 61
Chapter 62
Chapter 63
Chapter 64
Chapter 65
Chapter 66
Chapter 67
Chapter 68
Chapter 69
Chapter 70
Chapter 71
Chapter 72
Chapter 73
Chapter 74
Chapter 75
Chapter 76
Chapter 77
Chapter 78
Chapter 79
Chapter 80
Chapter 81
Chapter 82
Chapter 83
Chapter 84
Chapter 85
Chapter 86
Chapter 87
Chapter 88
Chapter 89
Chapter 90
Chapter 91
Chapter 92
Chapter 93
Chapter 94
Chapter 95
Chapter 96
Chapter 97
Chapter 98
Chapter 99
Chapter 100
Chapter 101
Chapter 102
Chapter 103
Chapter 104
Chapter 105
Chapter 106
Chapter 107
Chapter 108
Chapter 109
Chapter 110
Chapter 111
Chapter 112
Chapter 113
Chapter 114
Chapter 115
Chapter 116
Chapter 117
Chapter 118
Chapter 119
Chapter 120
Chapter 121
Chapter 122
Chapter 123
Chapter 124
Chapter 125
Chapter 126
Chapter 127
Chapter 128
Chapter 129
Chapter 130
Chapter 131
Chapter 132
Chapter 133
Chapter 134
Chapter 135
Chapter 136
Chapter 137
Chapter 138
Chapter 139
Chapter 140
Chapter 141
Chapter 142
Chapter 143
Chapter 144
Chapter 145
Chapter 146
Chapter 147
Chapter 148
Chapter 149
Chapter 150
Chapter 151
Chapter 152
Chapter 153
Chapter 154
Chapter 155
Chapter 156
Chapter 157
Chapter 158
Chapter 159
Chapter 160
Chapter 161
Chapter 162
Chapter 163
Chapter 164
Chapter 165
Chapter 166
Chapter 167
Chapter 168
Chapter 169
Chapter 170
Chapter 171
Chapter 172
Chapter 173
Chapter 174
Chapter 175
Chapter 176
Chapter 177
Chapter 178
Chapter 179
Chapter 180
Chapter 181
Chapter 182
Chapter 183
Chapter 184
Chapter 185
Chapter 186
Chapter 187
Chapter 188
Chapter 189
Chapter 190
Chapter 191
Chapter 192
Chapter 193
Chapter 194
Chapter 195
Chapter 196
Chapter 197
bhīṣma parva
Chapter 1
Chapter 2
Chapter 3
Chapter 4
Chapter 5
Chapter 6
Chapter 7
Chapter 8
Chapter 9
Chapter 10
Chapter 11
Chapter 12
Chapter 13
Chapter 14
Chapter 15
Chapter 16
Chapter 17
Chapter 18
Chapter 19
Chapter 20
Chapter 21
Chapter 22
Chapter 23
Chapter 24
Chapter 25
Chapter 26
Chapter 27
Chapter 28
Chapter 29
Chapter 30
Chapter 31
Chapter 32
Chapter 33
Chapter 34
Chapter 35
Chapter 36
Chapter 37
Chapter 38
Chapter 39
Chapter 40
Chapter 41
Chapter 42
Chapter 43
Chapter 44
Chapter 45
Chapter 46
Chapter 47
Chapter 48
Chapter 49
Chapter 50
Chapter 51
Chapter 52
Chapter 53
Chapter 54
Chapter 55
Chapter 56
Chapter 57
Chapter 58
Chapter 59
Chapter 60
Chapter 61
Chapter 62
Chapter 63
Chapter 64
Chapter 65
Chapter 66
Chapter 67
Chapter 68
Chapter 69
Chapter 70
Chapter 71
Chapter 72
Chapter 73
Chapter 74
Chapter 75
Chapter 76
Chapter 77
Chapter 78
Chapter 79
Chapter 80
Chapter 81
Chapter 82
Chapter 83
Chapter 84
Chapter 85
Chapter 86
Chapter 87
Chapter 88
Chapter 89
Chapter 90
Chapter 91
Chapter 92
Chapter 93
Chapter 94
Chapter 95
Chapter 96
Chapter 97
Chapter 98
Chapter 99
Chapter 100
Chapter 101
Chapter 102
Chapter 103
Chapter 104
Chapter 105
Chapter 106
Chapter 107
Chapter 108
Chapter 109
Chapter 110
Chapter 111
Chapter 112
Chapter 113
Chapter 114
Chapter 115
Chapter 116
Chapter 117
droṇa parva
Chapter 1
Chapter 2
Chapter 3
Chapter 4
Chapter 5
Chapter 6
Chapter 7
Chapter 8
Chapter 9
Chapter 10
Chapter 11
Chapter 12
Chapter 13
Chapter 14
Chapter 15
Chapter 16
Chapter 17
Chapter 18
Chapter 19
Chapter 20
Chapter 21
Chapter 22
Chapter 23
Chapter 24
Chapter 25
Chapter 26
Chapter 27
Chapter 28
Chapter 29
Chapter 30
Chapter 31
Chapter 32
Chapter 33
Chapter 34
Chapter 35
Chapter 36
Chapter 37
Chapter 38
Chapter 39
Chapter 40
Chapter 41
Chapter 42
Chapter 43
Chapter 44
Chapter 45
Chapter 46
Chapter 47
Chapter 48
Chapter 49
Chapter 50
Chapter 51
Chapter 52
Chapter 53
Chapter 54
Chapter 55
Chapter 56
Chapter 57
Chapter 58
Chapter 59
Chapter 60
Chapter 61
Chapter 62
Chapter 63
Chapter 64
Chapter 65
Chapter 66
Chapter 67
Chapter 68
Chapter 69
Chapter 70
Chapter 71
Chapter 72
Chapter 73
Chapter 74
Chapter 75
Chapter 76
Chapter 77
Chapter 78
Chapter 79
Chapter 80
Chapter 81
Chapter 82
Chapter 83
Chapter 84
Chapter 85
Chapter 86
Chapter 87
Chapter 88
Chapter 89
Chapter 90
Chapter 91
Chapter 92
Chapter 93
Chapter 94
Chapter 95
Chapter 96
Chapter 97
Chapter 98
Chapter 99
Chapter 100
Chapter 101
Chapter 102
Chapter 103
Chapter 104
Chapter 105
Chapter 106
Chapter 107
Chapter 108
Chapter 109
Chapter 110
Chapter 111
Chapter 112
Chapter 113
Chapter 114
Chapter 115
Chapter 116
Chapter 117
Chapter 118
Chapter 119
Chapter 120
Chapter 121
Chapter 122
Chapter 123
Chapter 124
Chapter 125
Chapter 126
Chapter 127
Chapter 128
Chapter 129
Chapter 130
Chapter 131
Chapter 132
Chapter 133
Chapter 134
Chapter 135
Chapter 136
Chapter 137
Chapter 138
Chapter 139
Chapter 140
Chapter 141
Chapter 142
Chapter 143
Chapter 144
Chapter 145
Chapter 146
Chapter 147
Chapter 148
Chapter 149
Chapter 150
Chapter 151
Chapter 152
Chapter 153
Chapter 154
Chapter 155
Chapter 156
Chapter 157
Chapter 158
Chapter 159
Chapter 160
Chapter 161
Chapter 162
Chapter 163
Chapter 164
Chapter 165
Chapter 166
Chapter 167
Chapter 168
Chapter 169
Chapter 170
Chapter 171
Chapter 172
Chapter 173
karṇa parva (current book)
Chapter 1
Chapter 2
Chapter 3
Chapter 4
Chapter 5
Chapter 6
Chapter 7
Chapter 8
Chapter 9
Chapter 10
Chapter 11
Chapter 12
Chapter 13
Chapter 14
Chapter 15
Chapter 16
Chapter 17
Chapter 18
Chapter 19
Chapter 20
Chapter 21
Chapter 22
Chapter 23
Chapter 24
Chapter 25
Chapter 26
Chapter 27
Chapter 28
Chapter 29
Chapter 30
Chapter 31
Chapter 32
Chapter 33
Chapter 34
Chapter 35
Chapter 36
Chapter 37
Chapter 38
Chapter 39
Chapter 40
Chapter 41
Chapter 42
Chapter 43
Chapter 44
Chapter 45
Chapter 46
Chapter 47
Chapter 48
Chapter 49
Chapter 50
Chapter 51
Chapter 52
Chapter 53
Chapter 54
Chapter 55
Chapter 56
Chapter 57
Chapter 58
Chapter 59
Chapter 60 (current chapter)
Chapter 61
Chapter 62
Chapter 63
Chapter 64
Chapter 65
Chapter 66
Chapter 67
Chapter 68
Chapter 69
śalya parva
Chapter 1
Chapter 2
Chapter 3
Chapter 4
Chapter 5
Chapter 6
Chapter 7
Chapter 8
Chapter 9
Chapter 10
Chapter 11
Chapter 12
Chapter 13
Chapter 14
Chapter 15
Chapter 16
Chapter 17
Chapter 18
Chapter 19
Chapter 20
Chapter 21
Chapter 22
Chapter 23
Chapter 24
Chapter 25
Chapter 26
Chapter 27
Chapter 28
Chapter 29
Chapter 30
Chapter 31
Chapter 32
Chapter 33
Chapter 34
Chapter 35
Chapter 36
Chapter 37
Chapter 38
Chapter 39
Chapter 40
Chapter 41
Chapter 42
Chapter 43
Chapter 44
Chapter 45
Chapter 46
Chapter 47
Chapter 48
Chapter 49
Chapter 50
Chapter 51
Chapter 52
Chapter 53
Chapter 54
Chapter 55
Chapter 56
Chapter 57
Chapter 58
Chapter 59
Chapter 60
Chapter 61
Chapter 62
Chapter 63
Chapter 64
sauptika parva
strī parva
śānti parva
Chapter 1
Chapter 2
Chapter 3
Chapter 4
Chapter 5
Chapter 6
Chapter 7
Chapter 8
Chapter 9
Chapter 10
Chapter 11
Chapter 12
Chapter 13
Chapter 14
Chapter 15
Chapter 16
Chapter 17
Chapter 18
Chapter 19
Chapter 20
Chapter 21
Chapter 22
Chapter 23
Chapter 24
Chapter 25
Chapter 26
Chapter 27
Chapter 28
Chapter 29
Chapter 30
Chapter 31
Chapter 32
Chapter 33
Chapter 34
Chapter 35
Chapter 36
Chapter 37
Chapter 38
Chapter 39
Chapter 40
Chapter 41
Chapter 42
Chapter 43
Chapter 44
Chapter 45
Chapter 46
Chapter 47
Chapter 48
Chapter 49
Chapter 50
Chapter 51
Chapter 52
Chapter 53
Chapter 54
Chapter 55
Chapter 56
Chapter 57
Chapter 58
Chapter 59
Chapter 60
Chapter 61
Chapter 62
Chapter 63
Chapter 64
Chapter 65
Chapter 66
Chapter 67
Chapter 68
Chapter 69
Chapter 70
Chapter 71
Chapter 72
Chapter 73
Chapter 74
Chapter 75
Chapter 76
Chapter 77
Chapter 78
Chapter 79
Chapter 80
Chapter 81
Chapter 82
Chapter 83
Chapter 84
Chapter 85
Chapter 86
Chapter 87
Chapter 88
Chapter 89
Chapter 90
Chapter 91
Chapter 92
Chapter 93
Chapter 94
Chapter 95
Chapter 96
Chapter 97
Chapter 98
Chapter 99
Chapter 100
Chapter 101
Chapter 102
Chapter 103
Chapter 104
Chapter 105
Chapter 106
Chapter 107
Chapter 108
Chapter 109
Chapter 110
Chapter 111
Chapter 112
Chapter 113
Chapter 114
Chapter 115
Chapter 116
Chapter 117
Chapter 118
Chapter 119
Chapter 120
Chapter 121
Chapter 122
Chapter 123
Chapter 124
Chapter 125
Chapter 126
Chapter 127
Chapter 128
Chapter 129
Chapter 130
Chapter 131
Chapter 132
Chapter 133
Chapter 134
Chapter 135
Chapter 136
Chapter 137
Chapter 138
Chapter 139
Chapter 140
Chapter 141
Chapter 142
Chapter 143
Chapter 144
Chapter 145
Chapter 146
Chapter 147
Chapter 148
Chapter 149
Chapter 150
Chapter 151
Chapter 152
Chapter 153
Chapter 154
Chapter 155
Chapter 156
Chapter 157
Chapter 158
Chapter 159
Chapter 160
Chapter 161
Chapter 162
Chapter 163
Chapter 164
Chapter 165
Chapter 166
Chapter 167
Chapter 168
Chapter 169
Chapter 170
Chapter 171
Chapter 172
Chapter 173
Chapter 174
Chapter 175
Chapter 176
Chapter 177
Chapter 178
Chapter 179
Chapter 180
Chapter 181
Chapter 182
Chapter 183
Chapter 184
Chapter 185
Chapter 186
Chapter 187
Chapter 188
Chapter 189
Chapter 190
Chapter 191
Chapter 192
Chapter 193
Chapter 194
Chapter 195
Chapter 196
Chapter 197
Chapter 198
Chapter 199
Chapter 200
Chapter 201
Chapter 202
Chapter 203
Chapter 204
Chapter 205
Chapter 206
Chapter 207
Chapter 208
Chapter 209
Chapter 210
Chapter 211
Chapter 212
Chapter 213
Chapter 214
Chapter 215
Chapter 216
Chapter 217
Chapter 218
Chapter 219
Chapter 220
Chapter 221
Chapter 222
Chapter 223
Chapter 224
Chapter 225
Chapter 226
Chapter 227
Chapter 228
Chapter 229
Chapter 230
Chapter 231
Chapter 232
Chapter 233
Chapter 234
Chapter 235
Chapter 236
Chapter 237
Chapter 238
Chapter 239
Chapter 240
Chapter 241
Chapter 242
Chapter 243
Chapter 244
Chapter 245
Chapter 246
Chapter 247
Chapter 248
Chapter 249
Chapter 250
Chapter 251
Chapter 252
Chapter 253
Chapter 254
Chapter 255
Chapter 256
Chapter 257
Chapter 258
Chapter 259
Chapter 260
Chapter 261
Chapter 262
Chapter 263
Chapter 264
Chapter 265
Chapter 266
Chapter 267
Chapter 268
Chapter 269
Chapter 270
Chapter 271
Chapter 272
Chapter 273
Chapter 274
Chapter 275
Chapter 276
Chapter 277
Chapter 278
Chapter 279
Chapter 280
Chapter 281
Chapter 282
Chapter 283
Chapter 284
Chapter 285
Chapter 286
Chapter 287
Chapter 288
Chapter 289
Chapter 290
Chapter 291
Chapter 292
Chapter 293
Chapter 294
Chapter 295
Chapter 296
Chapter 297
Chapter 298
Chapter 299
Chapter 300
Chapter 301
Chapter 302
Chapter 303
Chapter 304
Chapter 305
Chapter 306
Chapter 307
Chapter 308
Chapter 309
Chapter 310
Chapter 311
Chapter 312
Chapter 313
Chapter 314
Chapter 315
Chapter 316
Chapter 317
Chapter 318
Chapter 319
Chapter 320
Chapter 321
Chapter 322
Chapter 323
Chapter 324
Chapter 325
Chapter 326
Chapter 327
Chapter 328
Chapter 329
Chapter 330
Chapter 331
Chapter 332
Chapter 333
Chapter 334
Chapter 335
Chapter 336
Chapter 337
Chapter 338
Chapter 339
Chapter 340
Chapter 341
Chapter 342
Chapter 343
Chapter 344
Chapter 345
Chapter 346
Chapter 347
Chapter 348
Chapter 349
Chapter 350
Chapter 351
Chapter 352
Chapter 353
anuśāsana parva
Chapter 1
Chapter 2
Chapter 3
Chapter 4
Chapter 5
Chapter 6
Chapter 7
Chapter 8
Chapter 9
Chapter 10
Chapter 11
Chapter 12
Chapter 13
Chapter 14
Chapter 15
Chapter 16
Chapter 17
Chapter 18
Chapter 19
Chapter 20
Chapter 21
Chapter 22
Chapter 23
Chapter 24
Chapter 25
Chapter 26
Chapter 27
Chapter 28
Chapter 29
Chapter 30
Chapter 31
Chapter 32
Chapter 33
Chapter 34
Chapter 35
Chapter 36
Chapter 37
Chapter 38
Chapter 39
Chapter 40
Chapter 41
Chapter 42
Chapter 43
Chapter 44
Chapter 45
Chapter 46
Chapter 47
Chapter 48
Chapter 49
Chapter 50
Chapter 51
Chapter 52
Chapter 53
Chapter 54
Chapter 55
Chapter 56
Chapter 57
Chapter 58
Chapter 59
Chapter 60
Chapter 61
Chapter 62
Chapter 63
Chapter 64
Chapter 65
Chapter 66
Chapter 67
Chapter 68
Chapter 69
Chapter 70
Chapter 71
Chapter 72
Chapter 73
Chapter 74
Chapter 75
Chapter 76
Chapter 77
Chapter 78
Chapter 79
Chapter 80
Chapter 81
Chapter 82
Chapter 83
Chapter 84
Chapter 85
Chapter 86
Chapter 87
Chapter 88
Chapter 89
Chapter 90
Chapter 91
Chapter 92
Chapter 93
Chapter 94
Chapter 95
Chapter 96
Chapter 97
Chapter 98
Chapter 99
Chapter 100
Chapter 101
Chapter 102
Chapter 103
Chapter 104
Chapter 105
Chapter 106
Chapter 107
Chapter 108
Chapter 109
Chapter 110
Chapter 111
Chapter 112
Chapter 113
Chapter 114
Chapter 115
Chapter 116
Chapter 117
Chapter 118
Chapter 119
Chapter 120
Chapter 121
Chapter 122
Chapter 123
Chapter 124
Chapter 125
Chapter 126
Chapter 127
Chapter 128
Chapter 129
Chapter 130
Chapter 131
Chapter 132
Chapter 133
Chapter 134
Chapter 135
Chapter 136
Chapter 137
Chapter 138
Chapter 139
Chapter 140
Chapter 141
Chapter 142
Chapter 143
Chapter 144
Chapter 145
Chapter 146
Chapter 147
Chapter 148
Chapter 149
Chapter 150
Chapter 151
Chapter 152
Chapter 153
Chapter 154
aśvamedhika parva
Chapter 1
Chapter 2
Chapter 3
Chapter 4
Chapter 5
Chapter 6
Chapter 7
Chapter 8
Chapter 9
Chapter 10
Chapter 11
Chapter 12
Chapter 13
Chapter 14
Chapter 15
Chapter 16
Chapter 17
Chapter 18
Chapter 19
Chapter 20
Chapter 21
Chapter 22
Chapter 23
Chapter 24
Chapter 25
Chapter 26
Chapter 27
Chapter 28
Chapter 29
Chapter 30
Chapter 31
Chapter 32
Chapter 33
Chapter 34
Chapter 35
Chapter 36
Chapter 37
Chapter 38
Chapter 39
Chapter 40
Chapter 41
Chapter 42
Chapter 43
Chapter 44
Chapter 45
Chapter 46
Chapter 47
Chapter 48
Chapter 49
Chapter 50
Chapter 51
Chapter 52
Chapter 53
Chapter 54
Chapter 55
Chapter 56
Chapter 57
Chapter 58
Chapter 59
Chapter 60
Chapter 61
Chapter 62
Chapter 63
Chapter 64
Chapter 65
Chapter 66
Chapter 67
Chapter 68
Chapter 69
Chapter 70
Chapter 71
Chapter 72
Chapter 73
Chapter 74
Chapter 75
Chapter 76
Chapter 77
Chapter 78
Chapter 79
Chapter 80
Chapter 81
Chapter 82
Chapter 83
Chapter 84
Chapter 85
Chapter 86
Chapter 87
Chapter 88
Chapter 89
Chapter 90
Chapter 91
Chapter 92
Chapter 93
Chapter 94
Chapter 95
Chapter 96
āśramavāsika parva
Chapter 1
Chapter 2
Chapter 3
Chapter 4
Chapter 5
Chapter 6
Chapter 7
Chapter 8
Chapter 9
Chapter 10
Chapter 11
Chapter 12
Chapter 13
Chapter 14
Chapter 15
Chapter 16
Chapter 17
Chapter 18
Chapter 19
Chapter 20
Chapter 21
Chapter 22
Chapter 23
Chapter 24
Chapter 25
Chapter 26
Chapter 27
Chapter 28
Chapter 29
Chapter 30
Chapter 31
Chapter 32
Chapter 33
Chapter 34
Chapter 35
Chapter 36
Chapter 37
Chapter 38
Chapter 39
Chapter 40
Chapter 41
Chapter 42
Chapter 43
Chapter 44
Chapter 45
Chapter 46
Chapter 47