Skip to content
אתר זה לא תומך בגרסאות ישנות של אינטרנט אקספלורר
מומלץ להשתמש בדפדפן גוגל כרום או פיירפוקס מוזילה
(או באינטרנט אקספלורר / edge עדכני)
Enjoy Learning Sanskrit tips, tools, resources and more...

महाभारतः       mahābhārataḥ - book-14, chapter-45

Use the following checkboxes to set the display options for this chapter (You can also control the display of each verse separately):
what would you like to see in each verse:
ब्रह्मोवाच ।
बुद्धिसारं मनस्तम्भमिन्द्रियग्रामबन्धनम् ।
महाभूतारविष्कम्भं निमेषपरिवेष्टनम् ॥१॥
1. brahmovāca ,
buddhisāraṁ manastambhamindriyagrāmabandhanam ,
mahābhūtāraviṣkambhaṁ nimeṣapariveṣṭanam.
जराशोकसमाविष्टं व्याधिव्यसनसंचरम् ।
देशकालविचारीदं श्रमव्यायामनिस्वनम् ॥२॥
2. jarāśokasamāviṣṭaṁ vyādhivyasanasaṁcaram ,
deśakālavicārīdaṁ śramavyāyāmanisvanam.
अहोरात्रपरिक्षेपं शीतोष्णपरिमण्डलम् ।
सुखदुःखान्तसंक्लेशं क्षुत्पिपासावकीलनम् ॥३॥
3. ahorātraparikṣepaṁ śītoṣṇaparimaṇḍalam ,
sukhaduḥkhāntasaṁkleśaṁ kṣutpipāsāvakīlanam.
छायातपविलेखं च निमेषोन्मेषविह्वलम् ।
घोरमोहजनाकीर्णं वर्तमानमचेतनम् ॥४॥
4. chāyātapavilekhaṁ ca nimeṣonmeṣavihvalam ,
ghoramohajanākīrṇaṁ vartamānamacetanam.
मासार्धमासगणितं विषमं लोकसंचरम् ।
तमोनिचयपङ्कं च रजोवेगप्रवर्तकम् ॥५॥
5. māsārdhamāsagaṇitaṁ viṣamaṁ lokasaṁcaram ,
tamonicayapaṅkaṁ ca rajovegapravartakam.
सत्त्वालंकारदीप्तं च गुणसंघातमण्डलम् ।
स्वरविग्रहनाभीकं शोकसंघातवर्तनम् ॥६॥
6. sattvālaṁkāradīptaṁ ca guṇasaṁghātamaṇḍalam ,
svaravigrahanābhīkaṁ śokasaṁghātavartanam.
क्रियाकारणसंयुक्तं रागविस्तारमायतम् ।
लोभेप्सापरिसंख्यातं विविक्तज्ञानसंभवम् ॥७॥
7. kriyākāraṇasaṁyuktaṁ rāgavistāramāyatam ,
lobhepsāparisaṁkhyātaṁ viviktajñānasaṁbhavam.
भयमोहपरीवारं भूतसंमोहकारकम् ।
आनन्दप्रीतिधारं च कामक्रोधपरिग्रहम् ॥८॥
8. bhayamohaparīvāraṁ bhūtasaṁmohakārakam ,
ānandaprītidhāraṁ ca kāmakrodhaparigraham.
महदादिविशेषान्तमसक्तप्रभवाव्ययम् ।
मनोजवनमश्रान्तं कालचक्रं प्रवर्तते ॥९॥
9. mahadādiviśeṣāntamasaktaprabhavāvyayam ,
manojavanamaśrāntaṁ kālacakraṁ pravartate.
एतद्द्वंद्वसमायुक्तं कालचक्रमचेतनम् ।
विसृजेत्संक्षिपेच्चापि बोधयेत्सामरं जगत् ॥१०॥
10. etaddvaṁdvasamāyuktaṁ kālacakramacetanam ,
visṛjetsaṁkṣipeccāpi bodhayetsāmaraṁ jagat.
कालचक्रप्रवृत्तिं च निवृत्तिं चैव तत्त्वतः ।
यस्तु वेद नरो नित्यं न स भूतेषु मुह्यति ॥११॥
11. kālacakrapravṛttiṁ ca nivṛttiṁ caiva tattvataḥ ,
yastu veda naro nityaṁ na sa bhūteṣu muhyati.
विमुक्तः सर्वसंक्लेशैः सर्वद्वंद्वातिगो मुनिः ।
विमुक्तः सर्वपापेभ्यः प्राप्नोति परमां गतिम् ॥१२॥
12. vimuktaḥ sarvasaṁkleśaiḥ sarvadvaṁdvātigo muniḥ ,
vimuktaḥ sarvapāpebhyaḥ prāpnoti paramāṁ gatim.
गृहस्थो ब्रह्मचारी च वानप्रस्थोऽथ भिक्षुकः ।
चत्वार आश्रमाः प्रोक्ताः सर्वे गार्हस्थ्यमूलकाः ॥१३॥
13. gṛhastho brahmacārī ca vānaprastho'tha bhikṣukaḥ ,
catvāra āśramāḥ proktāḥ sarve gārhasthyamūlakāḥ.
यः कश्चिदिह लोके च ह्यागमः संप्रकीर्तितः ।
तस्यान्तगमनं श्रेयः कीर्तिरेषा सनातनी ॥१४॥
14. yaḥ kaścidiha loke ca hyāgamaḥ saṁprakīrtitaḥ ,
tasyāntagamanaṁ śreyaḥ kīrtireṣā sanātanī.
संस्कारैः संस्कृतः पूर्वं यथावच्चरितव्रतः ।
जातौ गुणविशिष्टायां समावर्तेत वेदवित् ॥१५॥
15. saṁskāraiḥ saṁskṛtaḥ pūrvaṁ yathāvaccaritavrataḥ ,
jātau guṇaviśiṣṭāyāṁ samāvarteta vedavit.
स्वदारनिरतो दान्तः शिष्टाचारो जितेन्द्रियः ।
पञ्चभिश्च महायज्ञैः श्रद्दधानो यजेत ह ॥१६॥
16. svadāranirato dāntaḥ śiṣṭācāro jitendriyaḥ ,
pañcabhiśca mahāyajñaiḥ śraddadhāno yajeta ha.
देवतातिथिशिष्टाशी निरतो वेदकर्मसु ।
इज्याप्रदानयुक्तश्च यथाशक्ति यथाविधि ॥१७॥
17. devatātithiśiṣṭāśī nirato vedakarmasu ,
ijyāpradānayuktaśca yathāśakti yathāvidhi.
न पाणिपादचपलो न नेत्रचपलो मुनिः ।
न च वागङ्गचपल इति शिष्टस्य गोचरः ॥१८॥
18. na pāṇipādacapalo na netracapalo muniḥ ,
na ca vāgaṅgacapala iti śiṣṭasya gocaraḥ.
नित्ययज्ञोपवीती स्याच्छुक्लवासाः शुचिव्रतः ।
नियतो दमदानाभ्यां सदा शिष्टैश्च संविशेत् ॥१९॥
19. nityayajñopavītī syācchuklavāsāḥ śucivrataḥ ,
niyato damadānābhyāṁ sadā śiṣṭaiśca saṁviśet.
जितशिश्नोदरो मैत्रः शिष्टाचारसमाहितः ।
वैणवीं धारयेद्यष्टिं सोदकं च कमण्डलुम् ॥२०॥
20. jitaśiśnodaro maitraḥ śiṣṭācārasamāhitaḥ ,
vaiṇavīṁ dhārayedyaṣṭiṁ sodakaṁ ca kamaṇḍalum.
अधीत्याध्यापनं कुर्यात्तथा यजनयाजने ।
दानं प्रतिग्रहं चैव षड्गुणां वृत्तिमाचरेत् ॥२१॥
21. adhītyādhyāpanaṁ kuryāttathā yajanayājane ,
dānaṁ pratigrahaṁ caiva ṣaḍguṇāṁ vṛttimācaret.
त्रीणि कर्माणि यानीह ब्राह्मणानां तु जीविका ।
याजनाध्यापने चोभे शुद्धाच्चापि प्रतिग्रहः ॥२२॥
22. trīṇi karmāṇi yānīha brāhmaṇānāṁ tu jīvikā ,
yājanādhyāpane cobhe śuddhāccāpi pratigrahaḥ.
अवशेषाणि चान्यानि त्रीणि कर्माणि यानि तु ।
दानमध्ययनं यज्ञो धर्मयुक्तानि तानि तु ॥२३॥
23. avaśeṣāṇi cānyāni trīṇi karmāṇi yāni tu ,
dānamadhyayanaṁ yajño dharmayuktāni tāni tu.
तेष्वप्रमादं कुर्वीत त्रिषु कर्मसु धर्मवित् ।
दान्तो मैत्रः क्षमायुक्तः सर्वभूतसमो मुनिः ॥२४॥
24. teṣvapramādaṁ kurvīta triṣu karmasu dharmavit ,
dānto maitraḥ kṣamāyuktaḥ sarvabhūtasamo muniḥ.
सर्वमेतद्यथाशक्ति विप्रो निर्वर्तयञ्शुचिः ।
एवं युक्तो जयेत्स्वर्गं गृहस्थः संशितव्रतः ॥२५॥
25. sarvametadyathāśakti vipro nirvartayañśuciḥ ,
evaṁ yukto jayetsvargaṁ gṛhasthaḥ saṁśitavrataḥ.