महाभारतः
mahābhārataḥ
-
book-12, chapter-200
युधिष्ठिर उवाच ।
पितामह महाप्राज्ञ पुण्डरीकाक्षमच्युतम् ।
कर्तारमकृतं विष्णुं भूतानां प्रभवाप्ययम् ॥१॥
पितामह महाप्राज्ञ पुण्डरीकाक्षमच्युतम् ।
कर्तारमकृतं विष्णुं भूतानां प्रभवाप्ययम् ॥१॥
1. yudhiṣṭhira uvāca ,
pitāmaha mahāprājña puṇḍarīkākṣamacyutam ,
kartāramakṛtaṁ viṣṇuṁ bhūtānāṁ prabhavāpyayam.
pitāmaha mahāprājña puṇḍarīkākṣamacyutam ,
kartāramakṛtaṁ viṣṇuṁ bhūtānāṁ prabhavāpyayam.
1.
yudhiṣṭhiraḥ uvāca pitāmaha mahāprājña puṇḍarīkākṣam
acyutam kartāram akṛtam viṣṇum bhūtānām prabhavāpyayam
acyutam kartāram akṛtam viṣṇum bhūtānām prabhavāpyayam
1.
yudhiṣṭhiraḥ uvāca pitāmaha mahāprājña puṇḍarīkākṣam
acyutam akṛtam kartāram bhūtānām prabhavāpyayam viṣṇum
acyutam akṛtam kartāram bhūtānām prabhavāpyayam viṣṇum
1.
Yudhishthira said: 'O Grandfather, O greatly wise one, (I salute/ask you about) Vishnu, who is the lotus-eyed (Puṇḍarīkākṣa), the infallible (Acyuta), the uncreated creator, and the origin and dissolution (prabhavāpyaya) of all beings.'
नारायणं हृषीकेशं गोविन्दमपराजितम् ।
तत्त्वेन भरतश्रेष्ठ श्रोतुमिच्छामि केशवम् ॥२॥
तत्त्वेन भरतश्रेष्ठ श्रोतुमिच्छामि केशवम् ॥२॥
2. nārāyaṇaṁ hṛṣīkeśaṁ govindamaparājitam ,
tattvena bharataśreṣṭha śrotumicchāmi keśavam.
tattvena bharataśreṣṭha śrotumicchāmi keśavam.
2.
nārāyaṇam hṛṣīkeśam govindam aparājitam
tattvena bharataśreṣṭha śrotum icchāmi keśavam
tattvena bharataśreṣṭha śrotum icchāmi keśavam
2.
bharataśreṣṭha tattvena nārāyaṇam hṛṣīkeśam
govindam aparājitam keśavam śrotum icchāmi
govindam aparājitam keśavam śrotum icchāmi
2.
O best among the Bhāratas (bharataśreṣṭha), I truly wish to hear about Nārāyaṇa, Hṛṣīkeśa, Govinda, the unconquered (aparājita), and Keśava.
भीष्म उवाच ।
श्रुतोऽयमर्थो रामस्य जामदग्न्यस्य जल्पतः ।
नारदस्य च देवर्षेः कृष्णद्वैपायनस्य च ॥३॥
श्रुतोऽयमर्थो रामस्य जामदग्न्यस्य जल्पतः ।
नारदस्य च देवर्षेः कृष्णद्वैपायनस्य च ॥३॥
3. bhīṣma uvāca ,
śruto'yamartho rāmasya jāmadagnyasya jalpataḥ ,
nāradasya ca devarṣeḥ kṛṣṇadvaipāyanasya ca.
śruto'yamartho rāmasya jāmadagnyasya jalpataḥ ,
nāradasya ca devarṣeḥ kṛṣṇadvaipāyanasya ca.
3.
bhīṣmaḥ uvāca śrutaḥ ayam arthaḥ rāmasya jāmadagnyasya
jalpataḥ nāradasya ca devarṣeḥ kṛṣṇadvaipāyanasya ca
jalpataḥ nāradasya ca devarṣeḥ kṛṣṇadvaipāyanasya ca
3.
bhīṣmaḥ uvāca ayam arthaḥ rāmasya jāmadagnyasya jalpataḥ
nāradasya devarṣeḥ ca kṛṣṇadvaipāyanasya ca śrutaḥ
nāradasya devarṣeḥ ca kṛṣṇadvaipāyanasya ca śrutaḥ
3.
Bhīṣma said: This matter (artha) has been heard from Rāma Jāmadagnya (Paraśurāma) as he was speaking, and from the divine sage (devarṣi) Nārada, and from Kṛṣṇa Dvaipāyana (Vyāsa).
असितो देवलस्तात वाल्मीकिश्च महातपाः ।
मार्कण्डेयश्च गोविन्दे कथयत्यद्भुतं महत् ॥४॥
मार्कण्डेयश्च गोविन्दे कथयत्यद्भुतं महत् ॥४॥
4. asito devalastāta vālmīkiśca mahātapāḥ ,
mārkaṇḍeyaśca govinde kathayatyadbhutaṁ mahat.
mārkaṇḍeyaśca govinde kathayatyadbhutaṁ mahat.
4.
asitaḥ devalaḥ tāta vālmīkiḥ ca mahātapaḥ
mārkaṇḍeyaḥ ca govinde kathayati adbhutam mahat
mārkaṇḍeyaḥ ca govinde kathayati adbhutam mahat
4.
tāta asitaḥ devalaḥ ca mahātapaḥ vālmīkiḥ ca
mārkaṇḍeyaḥ govinde adbhutam mahat kathayati
mārkaṇḍeyaḥ govinde adbhutam mahat kathayati
4.
O dear one (tāta), Asita Devala, and Vālmīki, the great ascetic (mahātapas), and Mārkaṇḍeya also recount a great wonder concerning Govinda.
केशवो भरतश्रेष्ठ भगवानीश्वरः प्रभुः ।
पुरुषः सर्वमित्येव श्रूयते बहुधा विभुः ॥५॥
पुरुषः सर्वमित्येव श्रूयते बहुधा विभुः ॥५॥
5. keśavo bharataśreṣṭha bhagavānīśvaraḥ prabhuḥ ,
puruṣaḥ sarvamityeva śrūyate bahudhā vibhuḥ.
puruṣaḥ sarvamityeva śrūyate bahudhā vibhuḥ.
5.
keśavaḥ bharataśreṣṭha bhagavān īśvaraḥ prabhuḥ
puruṣaḥ sarvam iti eva śrūyate bahudhā vibhuḥ
puruṣaḥ sarvam iti eva śrūyate bahudhā vibhuḥ
5.
bharataśreṣṭha keśavaḥ bhagavān īśvaraḥ prabhuḥ
puruṣaḥ vibhuḥ sarvam iti eva bahudhā śrūyate
puruṣaḥ vibhuḥ sarvam iti eva bahudhā śrūyate
5.
O best of the Bhāratas (bharataśreṣṭha), it is indeed heard in many ways that Keśava is the Lord (bhagavān), the Controller (īśvara), the Master (prabhu), the supreme cosmic person (puruṣa), and the all-pervading (vibhu); He is everything.
किं तु यानि विदुर्लोके ब्राह्मणाः शार्ङ्गधन्वनः ।
माहात्म्यानि महाबाहो शृणु तानि युधिष्ठिर ॥६॥
माहात्म्यानि महाबाहो शृणु तानि युधिष्ठिर ॥६॥
6. kiṁ tu yāni vidurloke brāhmaṇāḥ śārṅgadhanvanaḥ ,
māhātmyāni mahābāho śṛṇu tāni yudhiṣṭhira.
māhātmyāni mahābāho śṛṇu tāni yudhiṣṭhira.
6.
kim tu yāni viduḥ loke brāhmaṇāḥ śārṅgadhanvanaḥ
māhātmyāni mahābāho śṛṇu tāni yudhiṣṭhira
māhātmyāni mahābāho śṛṇu tāni yudhiṣṭhira
6.
kim tu mahābāho yudhiṣṭhira tāni māhātmyāni
śārṅgadhanvanaḥ yāni brāhmaṇāḥ loke viduḥ śṛṇu
śārṅgadhanvanaḥ yāni brāhmaṇāḥ loke viduḥ śṛṇu
6.
But, O mighty-armed Yudhiṣṭhira, listen to those glories (māhātmya) of Viṣṇu, the wielder of the Śārṅga bow, which the Brahmins in the world know.
यानि चाहुर्मनुष्येन्द्र ये पुराणविदो जनाः ।
अशेषेण हि गोविन्दे कीर्तयिष्यामि तान्यहम् ॥७॥
अशेषेण हि गोविन्दे कीर्तयिष्यामि तान्यहम् ॥७॥
7. yāni cāhurmanuṣyendra ye purāṇavido janāḥ ,
aśeṣeṇa hi govinde kīrtayiṣyāmi tānyaham.
aśeṣeṇa hi govinde kīrtayiṣyāmi tānyaham.
7.
yāni ca āhuḥ manuṣyendra ye purāṇavidaḥ janāḥ
aśeṣeṇa hi govinde kīrtayiṣyāmi tāni aham
aśeṣeṇa hi govinde kīrtayiṣyāmi tāni aham
7.
ca manuṣyendra aham hi aśeṣeṇa tāni yāni ye
purāṇavidaḥ janāḥ govinde āhuḥ kīrtayiṣyāmi
purāṇavidaḥ janāḥ govinde āhuḥ kīrtayiṣyāmi
7.
And, O lord of men, I shall indeed fully narrate those (glories) regarding Govinda, which the people who know the Purāṇas speak of.
महाभूतानि भूतात्मा महात्मा पुरुषोत्तमः ।
वायुर्ज्योतिस्तथा चापः खं गां चैवान्वकल्पयत् ॥८॥
वायुर्ज्योतिस्तथा चापः खं गां चैवान्वकल्पयत् ॥८॥
8. mahābhūtāni bhūtātmā mahātmā puruṣottamaḥ ,
vāyurjyotistathā cāpaḥ khaṁ gāṁ caivānvakalpayat.
vāyurjyotistathā cāpaḥ khaṁ gāṁ caivānvakalpayat.
8.
mahābhūtāni bhūtātmā mahātmā puruṣottamaḥ vāyuḥ
jyotiḥ tathā ca āpaḥ kham gām ca eva anvakalpayat
jyotiḥ tathā ca āpaḥ kham gām ca eva anvakalpayat
8.
bhūtātmā mahātmā puruṣottamaḥ eva mahābhūtāni
vāyuḥ jyotiḥ ca tathā āpaḥ kham ca gām anvakalpayat
vāyuḥ jyotiḥ ca tathā āpaḥ kham ca gām anvakalpayat
8.
The Soul of all beings (bhūtātman), the Great-Souled (mahātman) and Supreme Person (puruṣottama), indeed created the great elements (mahābhūta): air, light (or fire), water, space, and earth.
स दृष्ट्वा पृथिवीं चैव सर्वभूतेश्वरः प्रभुः ।
अप्स्वेव शयनं चक्रे महात्मा पुरुषोत्तमः ॥९॥
अप्स्वेव शयनं चक्रे महात्मा पुरुषोत्तमः ॥९॥
9. sa dṛṣṭvā pṛthivīṁ caiva sarvabhūteśvaraḥ prabhuḥ ,
apsveva śayanaṁ cakre mahātmā puruṣottamaḥ.
apsveva śayanaṁ cakre mahātmā puruṣottamaḥ.
9.
saḥ dṛṣṭvā pṛthivīm ca eva sarvabhūteśvaraḥ
prabhuḥ apsu eva śayanam cakre mahātmā puruṣottamaḥ
prabhuḥ apsu eva śayanam cakre mahātmā puruṣottamaḥ
9.
saḥ ca eva pṛthivīm dṛṣṭvā prabhuḥ sarvabhūteśvaraḥ
mahātmā puruṣottamaḥ eva apsu śayanam cakre
mahātmā puruṣottamaḥ eva apsu śayanam cakre
9.
And having indeed seen the earth, that Lord (prabhu), the sovereign of all beings (sarvabhūteśvara), the Great-Souled (mahātman) and Supreme Person (puruṣottama), made His repose in the waters.
सर्वतेजोमयस्तस्मिञ्शयानः शयने शुभे ।
सोऽग्रजं सर्वभूतानां संकर्षणमचिन्तयत् ॥१०॥
सोऽग्रजं सर्वभूतानां संकर्षणमचिन्तयत् ॥१०॥
10. sarvatejomayastasmiñśayānaḥ śayane śubhe ,
so'grajaṁ sarvabhūtānāṁ saṁkarṣaṇamacintayat.
so'grajaṁ sarvabhūtānāṁ saṁkarṣaṇamacintayat.
10.
sarvatejomayaḥ tasmin śayānaḥ śayane śubhe saḥ
agrajam sarvabhūtānām saṃkarṣaṇam acintayat
agrajam sarvabhūtānām saṃkarṣaṇam acintayat
10.
saḥ sarvatejomayaḥ śubhe śayane śayānaḥ tasmin
sarvabhūtānām agrajam saṃkarṣaṇam acintayat
sarvabhūtānām agrajam saṃkarṣaṇam acintayat
10.
He, who was full of all splendor, lay on that auspicious couch and meditated upon Saṃkarṣaṇa, the elder brother of all beings.
आश्रयं सर्वभूतानां मनसेति विशुश्रुम ।
स धारयति भूतात्मा उभे भूतभविष्यती ॥११॥
स धारयति भूतात्मा उभे भूतभविष्यती ॥११॥
11. āśrayaṁ sarvabhūtānāṁ manaseti viśuśruma ,
sa dhārayati bhūtātmā ubhe bhūtabhaviṣyatī.
sa dhārayati bhūtātmā ubhe bhūtabhaviṣyatī.
11.
āśrayam sarvabhūtānām manasā iti viśuśruma
saḥ dhārayati bhūtātmā ubhe bhūtabhaviṣyatī
saḥ dhārayati bhūtātmā ubhe bhūtabhaviṣyatī
11.
manasā iti viśuśruma saḥ bhūtātmā sarvabhūtānām
āśrayam saḥ ubhe bhūtabhaviṣyatī dhārayati
āśrayam saḥ ubhe bhūtabhaviṣyatī dhārayati
11.
It is thus we have heard mentally that he is the refuge of all beings. That cosmic self (bhūtātmā) sustains both what has been and what is to come.
ततस्तस्मिन्महाबाहो प्रादुर्भूते महात्मनि ।
भास्करप्रतिमं दिव्यं नाभ्यां पद्ममजायत ॥१२॥
भास्करप्रतिमं दिव्यं नाभ्यां पद्ममजायत ॥१२॥
12. tatastasminmahābāho prādurbhūte mahātmani ,
bhāskarapratimaṁ divyaṁ nābhyāṁ padmamajāyata.
bhāskarapratimaṁ divyaṁ nābhyāṁ padmamajāyata.
12.
tataḥ tasmin mahābāho prādurbhūte mahātmani
bhāskarapratimam divyam nābhyām padmam ajāyata
bhāskarapratimam divyam nābhyām padmam ajāyata
12.
tataḥ mahābāho tasmin mahātmani prādurbhūte (sati),
nābhyām bhāskarapratimam divyam padmam ajāyata
nābhyām bhāskarapratimam divyam padmam ajāyata
12.
Then, O mighty-armed one, when that great soul (mahātman) had appeared, a divine lotus, brilliant like the sun, was born from his navel.
स तत्र भगवान्देवः पुष्करे भासयन्दिशः ।
ब्रह्मा समभवत्तात सर्वभूतपितामहः ॥१३॥
ब्रह्मा समभवत्तात सर्वभूतपितामहः ॥१३॥
13. sa tatra bhagavāndevaḥ puṣkare bhāsayandiśaḥ ,
brahmā samabhavattāta sarvabhūtapitāmahaḥ.
brahmā samabhavattāta sarvabhūtapitāmahaḥ.
13.
saḥ tatra bhagavān devaḥ puṣkare bhāsayān diśaḥ
brahmā samabhavat tāta sarvabhūtapitāmahaḥ
brahmā samabhavat tāta sarvabhūtapitāmahaḥ
13.
tāta,
saḥ bhagavān devaḥ brahmā sarvabhūtapitāmahaḥ tatra puṣkare diśaḥ bhāsayān samabhavat
saḥ bhagavān devaḥ brahmā sarvabhūtapitāmahaḥ tatra puṣkare diśaḥ bhāsayān samabhavat
13.
There, upon that lotus, the divine Lord (Bhagavān), Brahmā, the grandfather of all beings, was born, illuminating all directions, O dear one (tāta).
तस्मिन्नपि महाबाहो प्रादुर्भूते महात्मनि ।
तमसः पूर्वजो जज्ञे मधुर्नाम महासुरः ॥१४॥
तमसः पूर्वजो जज्ञे मधुर्नाम महासुरः ॥१४॥
14. tasminnapi mahābāho prādurbhūte mahātmani ,
tamasaḥ pūrvajo jajñe madhurnāma mahāsuraḥ.
tamasaḥ pūrvajo jajñe madhurnāma mahāsuraḥ.
14.
tasmin api mahābāho prādurbhūte mahātmani
tamasaḥ pūrvajaḥ jajñe madhuḥ nāma mahāsuraḥ
tamasaḥ pūrvajaḥ jajñe madhuḥ nāma mahāsuraḥ
14.
mahābāho,
tasmin mahātmani api prādurbhūte,
tamasaḥ pūrvajaḥ madhuḥ nāma mahāsuraḥ jajñe.
tasmin mahātmani api prādurbhūte,
tamasaḥ pūrvajaḥ madhuḥ nāma mahāsuraḥ jajñe.
14.
O mighty-armed one, even when that great being (mahātman) had manifested, a great demon named Madhu, who was born from primordial darkness (tamas), originated.
तमुग्रमुग्रकर्माणमुग्रां बुद्धिं समास्थितम् ।
ब्रह्मणोपचितिं कुर्वञ्जघान पुरुषोत्तमः ॥१५॥
ब्रह्मणोपचितिं कुर्वञ्जघान पुरुषोत्तमः ॥१५॥
15. tamugramugrakarmāṇamugrāṁ buddhiṁ samāsthitam ,
brahmaṇopacitiṁ kurvañjaghāna puruṣottamaḥ.
brahmaṇopacitiṁ kurvañjaghāna puruṣottamaḥ.
15.
tam ugram ugrakarmāṇam ugrām buddhim samāsthitam
brahmaṇaḥ upacitim kurvan jaghāna puruṣottamaḥ
brahmaṇaḥ upacitim kurvan jaghāna puruṣottamaḥ
15.
puruṣottamaḥ brahmaṇaḥ upacitim kurvan,
tam ugram ugrakarmāṇam ugrām buddhim samāsthitam jaghāna.
tam ugram ugrakarmāṇam ugrām buddhim samāsthitam jaghāna.
15.
The Supreme Person (Puruṣottama), doing a favor for Brahmā, slew that fierce one, who engaged in terrible deeds and was established in a fierce intellect.
तस्य तात वधात्सर्वे देवदानवमानवाः ।
मधुसूदनमित्याहुर्वृषभं सर्वसात्वताम् ॥१६॥
मधुसूदनमित्याहुर्वृषभं सर्वसात्वताम् ॥१६॥
16. tasya tāta vadhātsarve devadānavamānavāḥ ,
madhusūdanamityāhurvṛṣabhaṁ sarvasātvatām.
madhusūdanamityāhurvṛṣabhaṁ sarvasātvatām.
16.
tasya tāta vadhāt sarve devadānavamānavāḥ
madhusūdanam iti āhuḥ vṛṣabham sarvasātvatām
madhusūdanam iti āhuḥ vṛṣabham sarvasātvatām
16.
tāta,
tasya vadhāt sarve devadānavamānavāḥ madhusūdanam iti,
sarvasātvatām vṛṣabham āhuḥ.
tasya vadhāt sarve devadānavamānavāḥ madhusūdanam iti,
sarvasātvatām vṛṣabham āhuḥ.
16.
O dear one (tāta), on account of his slaying, all the gods, demons, and humans called him Madhusūdana (the slayer of Madhu) and the foremost (vṛṣabha) among all the Sātvatas.
ब्रह्मा तु ससृजे पुत्रान्मानसान्दक्षसप्तमान् ।
मरीचिमत्र्यङ्गिरसौ पुलस्त्यं पुलहं क्रतुम् ॥१७॥
मरीचिमत्र्यङ्गिरसौ पुलस्त्यं पुलहं क्रतुम् ॥१७॥
17. brahmā tu sasṛje putrānmānasāndakṣasaptamān ,
marīcimatryaṅgirasau pulastyaṁ pulahaṁ kratum.
marīcimatryaṅgirasau pulastyaṁ pulahaṁ kratum.
17.
brahmā tu sasṛje putrān mānasān dakṣasaptamān
marīcim atri aṅgirasau pulastyam pulaham kratum
marīcim atri aṅgirasau pulastyam pulaham kratum
17.
brahmā tu dakṣasaptamān mānasān putrān sasṛje: marīcim,
atri,
aṅgirasau,
pulastyam,
pulaham,
kratum.
atri,
aṅgirasau,
pulastyam,
pulaham,
kratum.
17.
But Brahmā created mind-born (mānasa) sons, with Dakṣa as the seventh among them: Marīci, Atri, Aṅgiras, Pulastya, Pulaha, and Kratu.
मरीचिः कश्यपं तात पुत्रं चासृजदग्रजम् ।
मानसं जनयामास तैजसं ब्रह्मसत्तमम् ॥१८॥
मानसं जनयामास तैजसं ब्रह्मसत्तमम् ॥१८॥
18. marīciḥ kaśyapaṁ tāta putraṁ cāsṛjadagrajam ,
mānasaṁ janayāmāsa taijasaṁ brahmasattamam.
mānasaṁ janayāmāsa taijasaṁ brahmasattamam.
18.
marīciḥ kaśyapam tāta putram ca asṛjat agrajam
mānasam janayāmāsa taijasam brahmasattamam
mānasam janayāmāsa taijasam brahmasattamam
18.
tāta marīciḥ kaśyapam agrajam putram ca asṛjat
mānasaṃ taijasaṃ brahmasattamam janayāmāsa
mānasaṃ taijasaṃ brahmasattamam janayāmāsa
18.
O dear one, Marīci begot Kaśyapa, his elder son, causing him to be born as mind-born, brilliant, and the most excellent among Brahmins.
अङ्गुष्ठादसृजद्ब्रह्मा मरीचेरपि पूर्वजम् ।
सोऽभवद्भरतश्रेष्ठ दक्षो नाम प्रजापतिः ॥१९॥
सोऽभवद्भरतश्रेष्ठ दक्षो नाम प्रजापतिः ॥१९॥
19. aṅguṣṭhādasṛjadbrahmā marīcerapi pūrvajam ,
so'bhavadbharataśreṣṭha dakṣo nāma prajāpatiḥ.
so'bhavadbharataśreṣṭha dakṣo nāma prajāpatiḥ.
19.
aṅguṣṭhāt asṛjat brahmā marīceḥ api pūrvajam saḥ
abhavat bharataśreṣṭha dakṣaḥ nāma prajāpatiḥ
abhavat bharataśreṣṭha dakṣaḥ nāma prajāpatiḥ
19.
bharataśreṣṭha brahmā aṅguṣṭhāt marīceḥ api pūrvajam
[dakṣam] asṛjat saḥ nāma dakṣaḥ prajāpatiḥ abhavat
[dakṣam] asṛjat saḥ nāma dakṣaḥ prajāpatiḥ abhavat
19.
O best among Bhāratas (bharataśreṣṭha), Brahmā created from his thumb Dakṣa, who was the first-born (pūrvaja) even before Marīci. He became known as Prajāpati Dakṣa.
तस्य पूर्वमजायन्त दश तिस्रश्च भारत ।
प्रजापतेर्दुहितरस्तासां ज्येष्ठाभवद्दितिः ॥२०॥
प्रजापतेर्दुहितरस्तासां ज्येष्ठाभवद्दितिः ॥२०॥
20. tasya pūrvamajāyanta daśa tisraśca bhārata ,
prajāpaterduhitarastāsāṁ jyeṣṭhābhavadditiḥ.
prajāpaterduhitarastāsāṁ jyeṣṭhābhavadditiḥ.
20.
tasya pūrvam ajāyanta daśa tisraḥ ca bhārata
prajāpateḥ duhitarah tāsām jyeṣṭhā abhavat ditiḥ
prajāpateḥ duhitarah tāsām jyeṣṭhā abhavat ditiḥ
20.
bhārata tasya prajāpateḥ pūrvam daśa tisraḥ ca
duhitarah ajāyanta tāsām ditiḥ jyeṣṭhā abhavat
duhitarah ajāyanta tāsām ditiḥ jyeṣṭhā abhavat
20.
O Bhārata, formerly, thirteen daughters of that Prajāpati were born. Among them, Diti was the eldest.
सर्वधर्मविशेषज्ञः पुण्यकीर्तिर्महायशाः ।
मारीचः कश्यपस्तात सर्वासामभवत्पतिः ॥२१॥
मारीचः कश्यपस्तात सर्वासामभवत्पतिः ॥२१॥
21. sarvadharmaviśeṣajñaḥ puṇyakīrtirmahāyaśāḥ ,
mārīcaḥ kaśyapastāta sarvāsāmabhavatpatiḥ.
mārīcaḥ kaśyapastāta sarvāsāmabhavatpatiḥ.
21.
sarvadharmaviśeṣajñaḥ puṇyakīrtiḥ mahāyaśāḥ
mārīcaḥ kaśyapaḥ tāta sarvāsām abhavat patiḥ
mārīcaḥ kaśyapaḥ tāta sarvāsām abhavat patiḥ
21.
tāta mārīcaḥ kaśyapaḥ sarvadharmaviśeṣajñaḥ
puṇyakīrtiḥ mahāyaśāḥ sarvāsām patiḥ abhavat
puṇyakīrtiḥ mahāyaśāḥ sarvāsām patiḥ abhavat
21.
O dear one, Kaśyapa, the descendant of Marīci, who was expert in all particular aspects of (natural) law (dharma), of sacred fame (puṇyakīrti), and of great renown, became the husband of all those (daughters).
उत्पाद्य तु महाभागस्तासामवरजा दश ।
ददौ धर्माय धर्मज्ञो दक्ष एव प्रजापतिः ॥२२॥
ददौ धर्माय धर्मज्ञो दक्ष एव प्रजापतिः ॥२२॥
22. utpādya tu mahābhāgastāsāmavarajā daśa ,
dadau dharmāya dharmajño dakṣa eva prajāpatiḥ.
dadau dharmāya dharmajño dakṣa eva prajāpatiḥ.
22.
utpādya tu mahābhāgaḥ tāsām avarajāḥ daśa
dadau dharmāya dharmajñaḥ dakṣaḥ eva prajāpatiḥ
dadau dharmāya dharmajñaḥ dakṣaḥ eva prajāpatiḥ
22.
mahābhāgaḥ tu dharmajñaḥ prajāpatiḥ eva dakṣaḥ
tāsām daśa avarajāḥ utpādya dharmāya dadau
tāsām daśa avarajāḥ utpādya dharmāya dadau
22.
O illustrious one, Dakṣa (Prajāpati), the wise lord of creation who knew natural law (dharma), having produced ten younger daughters from among them, gave them to the deity Dharma.
धर्मस्य वसवः पुत्रा रुद्राश्चामिततेजसः ।
विश्वेदेवाश्च साध्याश्च मरुत्वन्तश्च भारत ॥२३॥
विश्वेदेवाश्च साध्याश्च मरुत्वन्तश्च भारत ॥२३॥
23. dharmasya vasavaḥ putrā rudrāścāmitatejasaḥ ,
viśvedevāśca sādhyāśca marutvantaśca bhārata.
viśvedevāśca sādhyāśca marutvantaśca bhārata.
23.
dharmasya vasavaḥ putrāḥ rudrāḥ ca amitatejasaḥ
viśvedevāḥ ca sādhyāḥ ca marutvantaḥ ca bhārata
viśvedevāḥ ca sādhyāḥ ca marutvantaḥ ca bhārata
23.
bhārata dharmasya vasavaḥ putrāḥ
(santi) ca amitatejasaḥ rudrāḥ ca
viśvedevāḥ ca sādhyāḥ ca marutvantaḥ
(api dharmasya putrāḥ santi)
(santi) ca amitatejasaḥ rudrāḥ ca
viśvedevāḥ ca sādhyāḥ ca marutvantaḥ
(api dharmasya putrāḥ santi)
23.
O Bhārata, the Vasus are the sons of Dharma, as are the Rudras of immeasurable splendor, and the Viśvedevas, and the Sādhyas, and the Maruts.
अपरास्तु यवीयस्यस्ताभ्योऽन्याः सप्तविंशतिः ।
सोमस्तासां महाभागः सर्वासामभवत्पतिः ॥२४॥
सोमस्तासां महाभागः सर्वासामभवत्पतिः ॥२४॥
24. aparāstu yavīyasyastābhyo'nyāḥ saptaviṁśatiḥ ,
somastāsāṁ mahābhāgaḥ sarvāsāmabhavatpatiḥ.
somastāsāṁ mahābhāgaḥ sarvāsāmabhavatpatiḥ.
24.
aparāḥ tu yavīyasyas tābhyaḥ anyāḥ saptaviṃśatiḥ
somaḥ tāsām mahābhāgaḥ sarvāsām abhavat patiḥ
somaḥ tāsām mahābhāgaḥ sarvāsām abhavat patiḥ
24.
tu tābhyaḥ anyāḥ aparāḥ yavīyasyas saptaviṃśatiḥ (āsan).
mahābhāgaḥ somaḥ tāsam sarvāsām patiḥ abhavat
mahābhāgaḥ somaḥ tāsam sarvāsām patiḥ abhavat
24.
But twenty-seven other, younger daughters, distinct from those mentioned, the illustrious Soma became the husband of all of them.
इतरास्तु व्यजायन्त गन्धर्वांस्तुरगान्द्विजान् ।
गाश्च किंपुरुषान्मत्स्यानौद्भिदांश्च वनस्पतीन् ॥२५॥
गाश्च किंपुरुषान्मत्स्यानौद्भिदांश्च वनस्पतीन् ॥२५॥
25. itarāstu vyajāyanta gandharvāṁsturagāndvijān ,
gāśca kiṁpuruṣānmatsyānaudbhidāṁśca vanaspatīn.
gāśca kiṁpuruṣānmatsyānaudbhidāṁśca vanaspatīn.
25.
itarāḥ tu vyajāyanta gandharvān turagān dvijān
gāḥ ca kiṃpuruṣān matsyān audbhidān ca vanaspatīn
gāḥ ca kiṃpuruṣān matsyān audbhidān ca vanaspatīn
25.
tu itarāḥ (duhitaraḥ) gandharvān turagān dvijān gāḥ ca
kiṃpuruṣān matsyān ca audbhidān vanaspatīn ca vyajāyanta
kiṃpuruṣān matsyān ca audbhidān vanaspatīn ca vyajāyanta
25.
But the other (daughters) gave birth to Gandharvas, horses, twice-born creatures (dvija), cows, Kiṃpuruṣas, fish, and various plants (audbhida) and trees (vanaspati).
आदित्यानदितिर्जज्ञे देवश्रेष्ठान्महाबलान् ।
तेषां विष्णुर्वामनोऽभूद्गोविन्दश्चाभवत्प्रभुः ॥२६॥
तेषां विष्णुर्वामनोऽभूद्गोविन्दश्चाभवत्प्रभुः ॥२६॥
26. ādityānaditirjajñe devaśreṣṭhānmahābalān ,
teṣāṁ viṣṇurvāmano'bhūdgovindaścābhavatprabhuḥ.
teṣāṁ viṣṇurvāmano'bhūdgovindaścābhavatprabhuḥ.
26.
ādityān aditiḥ jajñe devaśreṣṭhān mahābalān teṣām
viṣṇuḥ vāmanaḥ abhūt govindaḥ ca abhavat prabhuḥ
viṣṇuḥ vāmanaḥ abhūt govindaḥ ca abhavat prabhuḥ
26.
aditiḥ devaśreṣṭhān mahābalān ādityān jajñe.
teṣām viṣṇuḥ vāmanaḥ abhūt,
ca govindaḥ prabhuḥ abhavat.
teṣām viṣṇuḥ vāmanaḥ abhūt,
ca govindaḥ prabhuḥ abhavat.
26.
Aditi gave birth to the Ādityas, who were the most excellent and mighty among the gods. Among them, Vishnu became Vāmana, and Govinda also became the supreme Lord.
तस्य विक्रमणादेव देवानां श्रीर्व्यवर्धत ।
दानवाश्च पराभूता दैतेयी चासुरी प्रजा ॥२७॥
दानवाश्च पराभूता दैतेयी चासुरी प्रजा ॥२७॥
27. tasya vikramaṇādeva devānāṁ śrīrvyavardhata ,
dānavāśca parābhūtā daiteyī cāsurī prajā.
dānavāśca parābhūtā daiteyī cāsurī prajā.
27.
tasya vikramaṇāt eva devānām śrīḥ vyavardhata
dānavāḥ ca parābhūtāḥ daiteyī ca āsurī prajā
dānavāḥ ca parābhūtāḥ daiteyī ca āsurī prajā
27.
tasya vikramaṇāt eva devānām śrīḥ vyavardhata.
ca dānavāḥ parābhūtāḥ,
ca daiteyī āsurī prajā.
ca dānavāḥ parābhūtāḥ,
ca daiteyī āsurī prajā.
27.
Simply by his (Vāmana's) stride, the prosperity of the gods increased, while the Dānavas were defeated, as was the demonic progeny (prajā) of the Daityas.
विप्रचित्तिप्रधानांश्च दानवानसृजद्दनुः ।
दितिस्तु सर्वानसुरान्महासत्त्वान्व्यजायत ॥२८॥
दितिस्तु सर्वानसुरान्महासत्त्वान्व्यजायत ॥२८॥
28. vipracittipradhānāṁśca dānavānasṛjaddanuḥ ,
ditistu sarvānasurānmahāsattvānvyajāyata.
ditistu sarvānasurānmahāsattvānvyajāyata.
28.
vipracittipradhānān ca dānavān asṛjat danuḥ
ditiḥ tu sarvān asurān mahāsattvān vyajāyata
ditiḥ tu sarvān asurān mahāsattvān vyajāyata
28.
ca danuḥ vipracittipradhānān dānavān asṛjat.
tu ditiḥ sarvān mahāsattvān asurān vyajāyata.
tu ditiḥ sarvān mahāsattvān asurān vyajāyata.
28.
Danu gave birth to the Dānavas, led by Vipracitti. But Diti, on the other hand, brought forth all the Asuras, who were mighty beings.
अहोरात्रं च कालं च यथर्तु मधुसूदनः ।
पूर्वाह्णं चापराह्णं च सर्वमेवान्वकल्पयत् ॥२९॥
पूर्वाह्णं चापराह्णं च सर्वमेवान्वकल्पयत् ॥२९॥
29. ahorātraṁ ca kālaṁ ca yathartu madhusūdanaḥ ,
pūrvāhṇaṁ cāparāhṇaṁ ca sarvamevānvakalpayat.
pūrvāhṇaṁ cāparāhṇaṁ ca sarvamevānvakalpayat.
29.
ahorātram ca kālam ca yathartu madhusūdanaḥ
pūrvāhṇam ca aparāhṇam ca sarvam eva anvakalpayat
pūrvāhṇam ca aparāhṇam ca sarvam eva anvakalpayat
29.
madhusūdanaḥ ahorātram ca kālam ca yathartu ca pūrvāhṇam ca aparāhṇam ca sarvam eva anvakalpayat.
29.
Madhusūdana (Vishnu) arranged day and night, time, the seasons, the forenoon, and the afternoon; indeed, He ordained all of it.
बुद्ध्यापः सोऽसृजन्मेघांस्तथा स्थावरजङ्गमान् ।
पृथिवीं सोऽसृजद्विश्वां सहितां भूरितेजसा ॥३०॥
पृथिवीं सोऽसृजद्विश्वां सहितां भूरितेजसा ॥३०॥
30. buddhyāpaḥ so'sṛjanmeghāṁstathā sthāvarajaṅgamān ,
pṛthivīṁ so'sṛjadviśvāṁ sahitāṁ bhūritejasā.
pṛthivīṁ so'sṛjadviśvāṁ sahitāṁ bhūritejasā.
30.
buddhyā apaḥ saḥ asṛjat meghān tathā sthāvara-jaṅgamān
pṛthivīm saḥ asṛjat viśvām sahitām bhūri-tejasā
pṛthivīm saḥ asṛjat viśvām sahitām bhūri-tejasā
30.
saḥ buddhyā apaḥ meghān tathā sthāvara-jaṅgamān asṛjat
saḥ bhūri-tejasā sahitām viśvām pṛthivīm asṛjat
saḥ bhūri-tejasā sahitām viśvām pṛthivīm asṛjat
30.
He, by his intellect (buddhi), created the waters, the clouds, and likewise all stationary and moving beings. He created the entire earth, endowed with great splendor.
ततः कृष्णो महाबाहुः पुनरेव युधिष्ठिर ।
ब्राह्मणानां शतं श्रेष्ठं मुखादसृजत प्रभुः ॥३१॥
ब्राह्मणानां शतं श्रेष्ठं मुखादसृजत प्रभुः ॥३१॥
31. tataḥ kṛṣṇo mahābāhuḥ punareva yudhiṣṭhira ,
brāhmaṇānāṁ śataṁ śreṣṭhaṁ mukhādasṛjata prabhuḥ.
brāhmaṇānāṁ śataṁ śreṣṭhaṁ mukhādasṛjata prabhuḥ.
31.
tataḥ kṛṣṇaḥ mahābāhuḥ punar eva yudhiṣṭhira
brāhmaṇānām śatam śreṣṭham mukhāt asṛjat prabhuḥ
brāhmaṇānām śatam śreṣṭham mukhāt asṛjat prabhuḥ
31.
tataḥ yudhiṣṭhira mahābāhuḥ prabhuḥ kṛṣṇaḥ punar
eva mukhāt śreṣṭham śatam brāhmaṇānām asṛjat
eva mukhāt śreṣṭham śatam brāhmaṇānām asṛjat
31.
Then, O Yudhiṣṭhira, Kṛṣṇa, the mighty-armed Lord, again created a hundred excellent Brahmins from his mouth.
बाहुभ्यां क्षत्रियशतं वैश्यानामूरुतः शतम् ।
पद्भ्यां शूद्रशतं चैव केशवो भरतर्षभ ॥३२॥
पद्भ्यां शूद्रशतं चैव केशवो भरतर्षभ ॥३२॥
32. bāhubhyāṁ kṣatriyaśataṁ vaiśyānāmūrutaḥ śatam ,
padbhyāṁ śūdraśataṁ caiva keśavo bharatarṣabha.
padbhyāṁ śūdraśataṁ caiva keśavo bharatarṣabha.
32.
bāhubhyām kṣatriya-śatam vaiśyānām ūrutaḥ śatam
padbhyām śūdra-śatam ca eva keśavaḥ bharatarṣabha
padbhyām śūdra-śatam ca eva keśavaḥ bharatarṣabha
32.
bharatarṣabha keśavaḥ bāhubhyām kṣatriya-śatam,
ūrutaḥ vaiśyānām śatam,
ca eva padbhyām śūdra-śatam (asṛjat,
implied)
ūrutaḥ vaiśyānām śatam,
ca eva padbhyām śūdra-śatam (asṛjat,
implied)
32.
O best of the Bhāratas, Keśava (Kṛṣṇa) created a hundred Kṣatriyas from his arms, a hundred Vaiśyas from his thighs, and indeed a hundred Śūdras from his feet.
स एवं चतुरो वर्णान्समुत्पाद्य महायशाः ।
अध्यक्षं सर्वभूतानां धातारमकरोत्प्रभुः ॥३३॥
अध्यक्षं सर्वभूतानां धातारमकरोत्प्रभुः ॥३३॥
33. sa evaṁ caturo varṇānsamutpādya mahāyaśāḥ ,
adhyakṣaṁ sarvabhūtānāṁ dhātāramakarotprabhuḥ.
adhyakṣaṁ sarvabhūtānāṁ dhātāramakarotprabhuḥ.
33.
saḥ evam caturaḥ varṇān samutpādya mahāyaśāḥ
adhyakṣam sarva-bhūtānām dhātāram akarot prabhuḥ
adhyakṣam sarva-bhūtānām dhātāram akarot prabhuḥ
33.
saḥ mahāyaśāḥ prabhuḥ evam caturaḥ varṇān
samutpādya sarva-bhūtānām adhyakṣam dhātāram akarot
samutpādya sarva-bhūtānām adhyakṣam dhātāram akarot
33.
Having thus created the four social classes (varṇas), that glorious Lord made Dhātā the overseer of all beings.
यावद्यावदभूच्छ्रद्धा देहं धारयितुं नृणाम् ।
तावत्तावदजीवंस्ते नासीद्यमकृतं भयम् ॥३४॥
तावत्तावदजीवंस्ते नासीद्यमकृतं भयम् ॥३४॥
34. yāvadyāvadabhūcchraddhā dehaṁ dhārayituṁ nṛṇām ,
tāvattāvadajīvaṁste nāsīdyamakṛtaṁ bhayam.
tāvattāvadajīvaṁste nāsīdyamakṛtaṁ bhayam.
34.
yāvat yāvat abhūt śraddhā deham dhārayitum nṛṇām
tāvat tāvat ajīvan te na āsīt yamakṛtam bhayam
tāvat tāvat ajīvan te na āsīt yamakṛtam bhayam
34.
nṛṇām deham dhārayitum yāvat yāvat śraddhā abhūt
tāvat tāvat te ajīvan yamakṛtam bhayam na āsīt
tāvat tāvat te ajīvan yamakṛtam bhayam na āsīt
34.
As long as humans had the earnest desire (śraddhā) to sustain their bodies, for that long they lived. There was no fear of death (Yama) for them.
न चैषां मैथुनो धर्मो बभूव भरतर्षभ ।
संकल्पादेव चैतेषामपत्यमुदपद्यत ॥३५॥
संकल्पादेव चैतेषामपत्यमुदपद्यत ॥३५॥
35. na caiṣāṁ maithuno dharmo babhūva bharatarṣabha ,
saṁkalpādeva caiteṣāmapatyamudapadyata.
saṁkalpādeva caiteṣāmapatyamudapadyata.
35.
na ca eṣām maithunaḥ dharmaḥ babhūva bharatarṣabha
saṅkalpāt eva ca eteṣām apatyam udapadyata
saṅkalpāt eva ca eteṣām apatyam udapadyata
35.
bharatarṣabha eṣām maithunaḥ dharmaḥ na ca
babhūva ca eteṣām apatyam saṅkalpāt eva udapadyata
babhūva ca eteṣām apatyam saṅkalpāt eva udapadyata
35.
And for them, O best of Bharatas, the procreative practice (dharma) of sexual union did not exist. Their offspring were produced merely from their will (saṅkalpa).
तत्र त्रेतायुगे काले संकल्पाज्जायते प्रजा ।
न ह्यभून्मैथुनो धर्मस्तेषामपि जनाधिप ॥३६॥
न ह्यभून्मैथुनो धर्मस्तेषामपि जनाधिप ॥३६॥
36. tatra tretāyuge kāle saṁkalpājjāyate prajā ,
na hyabhūnmaithuno dharmasteṣāmapi janādhipa.
na hyabhūnmaithuno dharmasteṣāmapi janādhipa.
36.
tatra tretāyuge kāle saṅkalpāt jāyate prajā na
hi abhūt maithunaḥ dharmaḥ teṣām api janādhipa
hi abhūt maithunaḥ dharmaḥ teṣām api janādhipa
36.
janādhipa tatra tretāyuge kāle prajā saṅkalpāt
jāyate teṣām api maithunaḥ dharmaḥ hi na abhūt
jāyate teṣām api maithunaḥ dharmaḥ hi na abhūt
36.
O ruler of men, at that time, in the Tretā Yuga, progeny were born from mere will (saṅkalpa). Indeed, for them too, the procreative practice (dharma) of sexual union did not exist.
द्वापरे मैथुनो धर्मः प्रजानामभवन्नृप ।
तथा कलियुगे राजन्द्वंद्वमापेदिरे जनाः ॥३७॥
तथा कलियुगे राजन्द्वंद्वमापेदिरे जनाः ॥३७॥
37. dvāpare maithuno dharmaḥ prajānāmabhavannṛpa ,
tathā kaliyuge rājandvaṁdvamāpedire janāḥ.
tathā kaliyuge rājandvaṁdvamāpedire janāḥ.
37.
dvāpare maithunaḥ dharmaḥ prajānām abhavat nṛpa
tathā kaliyuge rājan dvandvam āpedire janāḥ
tathā kaliyuge rājan dvandvam āpedire janāḥ
37.
nṛpa dvāpare prajānām maithunaḥ dharmaḥ abhavat
rājan tathā kaliyuge janāḥ dvandvam āpedire
rājan tathā kaliyuge janāḥ dvandvam āpedire
37.
O king, in the Dvāpara Yuga, the practice (dharma) of sexual union became the norm for progeny. Similarly, O king, in the Kali Yuga, people experienced duality (dvandva).
एष भूतपतिस्तात स्वध्यक्षश्च प्रकीर्तितः ।
निरध्यक्षांस्तु कौन्तेय कीर्तयिष्यामि तानपि ॥३८॥
निरध्यक्षांस्तु कौन्तेय कीर्तयिष्यामि तानपि ॥३८॥
38. eṣa bhūtapatistāta svadhyakṣaśca prakīrtitaḥ ,
niradhyakṣāṁstu kaunteya kīrtayiṣyāmi tānapi.
niradhyakṣāṁstu kaunteya kīrtayiṣyāmi tānapi.
38.
eṣa bhūtapatiḥ tāta svadhyakṣaḥ ca prakīrtitaḥ
| niradhyakṣān tu kaunteya kīrtayiṣyāmi tān api
| niradhyakṣān tu kaunteya kīrtayiṣyāmi tān api
38.
tāta eṣaḥ bhūtapatiḥ svadhyakṣaḥ ca prakīrtitaḥ
kaunteya tu tān niradhyakṣān api kīrtayiṣyāmi
kaunteya tu tān niradhyakṣān api kīrtayiṣyāmi
38.
This lord of creatures (bhūtapati), dear son, is said to be self-governing. But, O Kaunteya, I will also enumerate those who are without a ruler.
दक्षिणापथजन्मानः सर्वे तलवरान्ध्रकाः ।
उत्साः पुलिन्दाः शबराश्चूचुपा मण्डपैः सह ॥३९॥
उत्साः पुलिन्दाः शबराश्चूचुपा मण्डपैः सह ॥३९॥
39. dakṣiṇāpathajanmānaḥ sarve talavarāndhrakāḥ ,
utsāḥ pulindāḥ śabarāścūcupā maṇḍapaiḥ saha.
utsāḥ pulindāḥ śabarāścūcupā maṇḍapaiḥ saha.
39.
dakṣiṇāpathajanmānaḥ sarve talavarāndhrakāḥ |
utsāḥ pulindāḥ śabarāḥ cūcupāḥ maṇḍapaiḥ saha
utsāḥ pulindāḥ śabarāḥ cūcupāḥ maṇḍapaiḥ saha
39.
dakṣiṇāpathajanmānaḥ sarve talavarāndhrakāḥ
utsāḥ pulindāḥ śabarāḥ cūcupāḥ maṇḍapaiḥ saha
utsāḥ pulindāḥ śabarāḥ cūcupāḥ maṇḍapaiḥ saha
39.
All those born in the southern region are the Talavaras and Andhrakas, as well as the Utsas, Pulindas, Śabaras, and Cūcupas, along with the Maṇḍapas.
उत्तरापथजन्मानः कीर्तयिष्यामि तानपि ।
यौनकाम्बोजगान्धाराः किराता बर्बरैः सह ॥४०॥
यौनकाम्बोजगान्धाराः किराता बर्बरैः सह ॥४०॥
40. uttarāpathajanmānaḥ kīrtayiṣyāmi tānapi ,
yaunakāmbojagāndhārāḥ kirātā barbaraiḥ saha.
yaunakāmbojagāndhārāḥ kirātā barbaraiḥ saha.
40.
uttarāpathajanmānaḥ kīrtayiṣyāmi tān api |
yaunakāmbojāgāndhārāḥ kirātāḥ barbaraiḥ saha
yaunakāmbojāgāndhārāḥ kirātāḥ barbaraiḥ saha
40.
tān uttarāpathajanmānaḥ api kīrtayiṣyāmi
yaunakāmbojāgāndhārāḥ kirātāḥ barbaraiḥ saha
yaunakāmbojāgāndhārāḥ kirātāḥ barbaraiḥ saha
40.
I shall also enumerate those born in the northern region: the Yaunas, Kambojas, and Gāndhāras, as well as the Kirātas and the Barbaras.
एते पापकृतस्तात चरन्ति पृथिवीमिमाम् ।
श्वकाकबलगृध्राणां सधर्माणो नराधिप ॥४१॥
श्वकाकबलगृध्राणां सधर्माणो नराधिप ॥४१॥
41. ete pāpakṛtastāta caranti pṛthivīmimām ,
śvakākabalagṛdhrāṇāṁ sadharmāṇo narādhipa.
śvakākabalagṛdhrāṇāṁ sadharmāṇo narādhipa.
41.
ete pāpakṛtaḥ tāta caranti pṛthivīm imām |
śvakākabalagṛdhrāṇām sadharmāṇaḥ narādhipa
śvakākabalagṛdhrāṇām sadharmāṇaḥ narādhipa
41.
tāta narādhipa ete pāpakṛtaḥ imām pṛthivīm
caranti śvakākabalagṛdhrāṇām sadharmāṇaḥ
caranti śvakākabalagṛdhrāṇām sadharmāṇaḥ
41.
These evildoers, dear son, roam this earth. O king, they share the same intrinsic nature (dharma) as dogs, crows, and powerful vultures.
नैते कृतयुगे तात चरन्ति पृथिवीमिमाम् ।
त्रेताप्रभृति वर्तन्ते ते जना भरतर्षभ ॥४२॥
त्रेताप्रभृति वर्तन्ते ते जना भरतर्षभ ॥४२॥
42. naite kṛtayuge tāta caranti pṛthivīmimām ,
tretāprabhṛti vartante te janā bharatarṣabha.
tretāprabhṛti vartante te janā bharatarṣabha.
42.
na ete kṛtayuge tāta caranti pṛthivīm imām |
tretā-prabhṛti vartante te janāḥ bharatarṣabha
tretā-prabhṛti vartante te janāḥ bharatarṣabha
42.
tāta bharatarṣabha ete janāḥ kṛtayuge imām
pṛthivīm na caranti te tretā-prabhṛti vartante
pṛthivīm na caranti te tretā-prabhṛti vartante
42.
O dear one, these people do not roam this earth during the Kṛta age. O best among Bharatas, those people manifest from the Tretā age onwards.
ततस्तस्मिन्महाघोरे संध्याकाले युगान्तिके ।
राजानः समसज्जन्त समासाद्येतरेतरम् ॥४३॥
राजानः समसज्जन्त समासाद्येतरेतरम् ॥४३॥
43. tatastasminmahāghore saṁdhyākāle yugāntike ,
rājānaḥ samasajjanta samāsādyetaretaram.
rājānaḥ samasajjanta samāsādyetaretaram.
43.
tataḥ tasmin mahāghore sandhyākāle yugāntike
| rājānaḥ samasajjanta samāsādya itaretaram
| rājānaḥ samasajjanta samāsādya itaretaram
43.
tataḥ tasmin mahāghore yugāntike sandhyākāle
rājānaḥ itaretaram samāsādya samasajjanta
rājānaḥ itaretaram samāsādya samasajjanta
43.
Then, in that exceedingly dreadful twilight period (sandhyākāla) at the end of the age (yugāntika), the kings clashed, having encountered one another.
एवमेष कुरुश्रेष्ठ प्रादुर्भावो महात्मनः ।
देवदेवर्षिराचष्ट नारदः सर्वलोकदृक् ॥४४॥
देवदेवर्षिराचष्ट नारदः सर्वलोकदृक् ॥४४॥
44. evameṣa kuruśreṣṭha prādurbhāvo mahātmanaḥ ,
devadevarṣirācaṣṭa nāradaḥ sarvalokadṛk.
devadevarṣirācaṣṭa nāradaḥ sarvalokadṛk.
44.
evam eṣa kuruśreṣṭha prādurbhāvaḥ mahātmanaḥ
| devadevarṣiḥ ācaṣṭa nāradaḥ sarvalokadṛk
| devadevarṣiḥ ācaṣṭa nāradaḥ sarvalokadṛk
44.
kuruśreṣṭha evam eṣa mahātmanaḥ prādurbhāvaḥ
sarvalokadṛk devadevarṣiḥ nāradaḥ ācaṣṭa
sarvalokadṛk devadevarṣiḥ nāradaḥ ācaṣṭa
44.
Thus, O best among the Kurus (kuruśreṣṭha), this is the manifestation of the great soul (mahātman). The divine sage (devarṣi) Nārada, the seer of all worlds, narrated this.
नारदोऽप्यथ कृष्णस्य परं मेने नराधिप ।
शाश्वतत्वं महाबाहो यथावद्भरतर्षभ ॥४५॥
शाश्वतत्वं महाबाहो यथावद्भरतर्षभ ॥४५॥
45. nārado'pyatha kṛṣṇasya paraṁ mene narādhipa ,
śāśvatatvaṁ mahābāho yathāvadbharatarṣabha.
śāśvatatvaṁ mahābāho yathāvadbharatarṣabha.
45.
nāradaḥ api atha kṛṣṇasya param mene narādhipa
| śāśvatatvam mahābāho yathāvat bharatarṣabha
| śāśvatatvam mahābāho yathāvat bharatarṣabha
45.
narādhipa mahābāho bharatarṣabha atha nāradaḥ
api kṛṣṇasya param śāśvatatvam yathāvat mene
api kṛṣṇasya param śāśvatatvam yathāvat mene
45.
Moreover, O ruler of men (narādhipa), O mighty-armed one (mahābāho), O best among Bharatas (bharatarṣabha), Nārada also truly recognized Kṛṣṇa's supreme and eternal nature.
एवमेष महाबाहुः केशवः सत्यविक्रमः ।
अचिन्त्यः पुण्डरीकाक्षो नैष केवलमानुषः ॥४६॥
अचिन्त्यः पुण्डरीकाक्षो नैष केवलमानुषः ॥४६॥
46. evameṣa mahābāhuḥ keśavaḥ satyavikramaḥ ,
acintyaḥ puṇḍarīkākṣo naiṣa kevalamānuṣaḥ.
acintyaḥ puṇḍarīkākṣo naiṣa kevalamānuṣaḥ.
46.
evam eṣaḥ mahābāhuḥ keśavaḥ satyavikramaḥ
acintyaḥ puṇḍarīkākṣaḥ na eṣaḥ kevalamānuṣaḥ
acintyaḥ puṇḍarīkākṣaḥ na eṣaḥ kevalamānuṣaḥ
46.
eṣaḥ mahābāhuḥ satyavikramaḥ acintyaḥ
puṇḍarīkākṣaḥ keśavaḥ evam eṣaḥ kevalamānuṣaḥ na
puṇḍarīkākṣaḥ keśavaḥ evam eṣaḥ kevalamānuṣaḥ na
46.
This Keśava (Keśava), who is mighty-armed, whose valor is true, who is inconceivable, and lotus-eyed, is certainly not a mere human being.
Links to all chapters:
ādi parva
Chapter 1
Chapter 2
Chapter 3
Chapter 4
Chapter 5
Chapter 6
Chapter 7
Chapter 8
Chapter 9
Chapter 10
Chapter 11
Chapter 12
Chapter 13
Chapter 14
Chapter 15
Chapter 16
Chapter 17
Chapter 18
Chapter 19
Chapter 20
Chapter 21
Chapter 22
Chapter 23
Chapter 24
Chapter 25
Chapter 26
Chapter 27
Chapter 28
Chapter 29
Chapter 30
Chapter 31
Chapter 32
Chapter 33
Chapter 34
Chapter 35
Chapter 36
Chapter 37
Chapter 38
Chapter 39
Chapter 40
Chapter 41
Chapter 42
Chapter 43
Chapter 44
Chapter 45
Chapter 46
Chapter 47
Chapter 48
Chapter 49
Chapter 50
Chapter 51
Chapter 52
Chapter 53
Chapter 54
Chapter 55
Chapter 56
Chapter 57
Chapter 58
Chapter 59
Chapter 60
Chapter 61
Chapter 62
Chapter 63
Chapter 64
Chapter 65
Chapter 66
Chapter 67
Chapter 68
Chapter 69
Chapter 70
Chapter 71
Chapter 72
Chapter 73
Chapter 74
Chapter 75
Chapter 76
Chapter 77
Chapter 78
Chapter 79
Chapter 80
Chapter 81
Chapter 82
Chapter 83
Chapter 84
Chapter 85
Chapter 86
Chapter 87
Chapter 88
Chapter 89
Chapter 90
Chapter 91
Chapter 92
Chapter 93
Chapter 94
Chapter 95
Chapter 96
Chapter 97
Chapter 98
Chapter 99
Chapter 100
Chapter 101
Chapter 102
Chapter 103
Chapter 104
Chapter 105
Chapter 106
Chapter 107
Chapter 108
Chapter 109
Chapter 110
Chapter 111
Chapter 112
Chapter 113
Chapter 114
Chapter 115
Chapter 116
Chapter 117
Chapter 118
Chapter 119
Chapter 120
Chapter 121
Chapter 122
Chapter 123
Chapter 124
Chapter 125
Chapter 126
Chapter 127
Chapter 128
Chapter 129
Chapter 130
Chapter 131
Chapter 132
Chapter 133
Chapter 134
Chapter 135
Chapter 136
Chapter 137
Chapter 138
Chapter 139
Chapter 140
Chapter 141
Chapter 142
Chapter 143
Chapter 144
Chapter 145
Chapter 146
Chapter 147
Chapter 148
Chapter 149
Chapter 150
Chapter 151
Chapter 152
Chapter 153
Chapter 154
Chapter 155
Chapter 156
Chapter 157
Chapter 158
Chapter 159
Chapter 160
Chapter 161
Chapter 162
Chapter 163
Chapter 164
Chapter 165
Chapter 166
Chapter 167
Chapter 168
Chapter 169
Chapter 170
Chapter 171
Chapter 172
Chapter 173
Chapter 174
Chapter 175
Chapter 176
Chapter 177
Chapter 178
Chapter 179
Chapter 180
Chapter 181
Chapter 182
Chapter 183
Chapter 184
Chapter 185
Chapter 186
Chapter 187
Chapter 188
Chapter 189
Chapter 190
Chapter 191
Chapter 192
Chapter 193
Chapter 194
Chapter 195
Chapter 196
Chapter 197
Chapter 198
Chapter 199
Chapter 200
Chapter 201
Chapter 202
Chapter 203
Chapter 204
Chapter 205
Chapter 206
Chapter 207
Chapter 208
Chapter 209
Chapter 210
Chapter 211
Chapter 212
Chapter 213
Chapter 214
Chapter 215
Chapter 216
Chapter 217
Chapter 218
Chapter 219
Chapter 220
Chapter 221
Chapter 222
Chapter 223
Chapter 224
Chapter 225
sabhā parva
Chapter 1
Chapter 2
Chapter 3
Chapter 4
Chapter 5
Chapter 6
Chapter 7
Chapter 8
Chapter 9
Chapter 10
Chapter 11
Chapter 12
Chapter 13
Chapter 14
Chapter 15
Chapter 16
Chapter 17
Chapter 18
Chapter 19
Chapter 20
Chapter 21
Chapter 22
Chapter 23
Chapter 24
Chapter 25
Chapter 26
Chapter 27
Chapter 28
Chapter 29
Chapter 30
Chapter 31
Chapter 32
Chapter 33
Chapter 34
Chapter 35
Chapter 36
Chapter 37
Chapter 38
Chapter 39
Chapter 40
Chapter 41
Chapter 42
Chapter 43
Chapter 44
Chapter 45
Chapter 46
Chapter 47
Chapter 48
Chapter 49
Chapter 50
Chapter 51
Chapter 52
Chapter 53
Chapter 54
Chapter 55
Chapter 56
Chapter 57
Chapter 58
Chapter 59
Chapter 60
Chapter 61
Chapter 62
Chapter 63
Chapter 64
Chapter 65
Chapter 66
Chapter 67
Chapter 68
Chapter 69
Chapter 70
Chapter 71
Chapter 72
vana parva
Chapter 1
Chapter 2
Chapter 3
Chapter 4
Chapter 5
Chapter 6
Chapter 7
Chapter 8
Chapter 9
Chapter 10
Chapter 11
Chapter 12
Chapter 13
Chapter 14
Chapter 15
Chapter 16
Chapter 17
Chapter 18
Chapter 19
Chapter 20
Chapter 21
Chapter 22
Chapter 23
Chapter 24
Chapter 25
Chapter 26
Chapter 27
Chapter 28
Chapter 29
Chapter 30
Chapter 31
Chapter 32
Chapter 33
Chapter 34
Chapter 35
Chapter 36
Chapter 37
Chapter 38
Chapter 39
Chapter 40
Chapter 41
Chapter 42
Chapter 43
Chapter 44
Chapter 45
Chapter 46
Chapter 47
Chapter 48
Chapter 49
Chapter 50
Chapter 51
Chapter 52
Chapter 53
Chapter 54
Chapter 55
Chapter 56
Chapter 57
Chapter 58
Chapter 59
Chapter 60
Chapter 61
Chapter 62
Chapter 63
Chapter 64
Chapter 65
Chapter 66
Chapter 67
Chapter 68
Chapter 69
Chapter 70
Chapter 71
Chapter 72
Chapter 73
Chapter 74
Chapter 75
Chapter 76
Chapter 77
Chapter 78
Chapter 79
Chapter 80
Chapter 81
Chapter 82
Chapter 83
Chapter 84
Chapter 85
Chapter 86
Chapter 87
Chapter 88
Chapter 89
Chapter 90
Chapter 91
Chapter 92
Chapter 93
Chapter 94
Chapter 95
Chapter 96
Chapter 97
Chapter 98
Chapter 99
Chapter 100
Chapter 101
Chapter 102
Chapter 103
Chapter 104
Chapter 105
Chapter 106
Chapter 107
Chapter 108
Chapter 109
Chapter 110
Chapter 111
Chapter 112
Chapter 113
Chapter 114
Chapter 115
Chapter 116
Chapter 117
Chapter 118
Chapter 119
Chapter 120
Chapter 121
Chapter 122
Chapter 123
Chapter 124
Chapter 125
Chapter 126
Chapter 127
Chapter 128
Chapter 129
Chapter 130
Chapter 131
Chapter 132
Chapter 133
Chapter 134
Chapter 135
Chapter 136
Chapter 137
Chapter 138
Chapter 139
Chapter 140
Chapter 141
Chapter 142
Chapter 143
Chapter 144
Chapter 145
Chapter 146
Chapter 147
Chapter 148
Chapter 149
Chapter 150
Chapter 151
Chapter 152
Chapter 153
Chapter 154
Chapter 155
Chapter 156
Chapter 157
Chapter 158
Chapter 159
Chapter 160
Chapter 161
Chapter 162
Chapter 163
Chapter 164
Chapter 165
Chapter 166
Chapter 167
Chapter 168
Chapter 169
Chapter 170
Chapter 171
Chapter 172
Chapter 173
Chapter 174
Chapter 175
Chapter 176
Chapter 177
Chapter 178
Chapter 179
Chapter 180
Chapter 181
Chapter 182
Chapter 183
Chapter 184
Chapter 185
Chapter 186
Chapter 187
Chapter 188
Chapter 189
Chapter 190
Chapter 191
Chapter 192
Chapter 193
Chapter 194
Chapter 195
Chapter 196
Chapter 197
Chapter 198
Chapter 199
Chapter 200
Chapter 201
Chapter 202
Chapter 203
Chapter 204
Chapter 205
Chapter 206
Chapter 207
Chapter 208
Chapter 209
Chapter 210
Chapter 211
Chapter 212
Chapter 213
Chapter 214
Chapter 215
Chapter 216
Chapter 217
Chapter 218
Chapter 219
Chapter 220
Chapter 221
Chapter 222
Chapter 223
Chapter 224
Chapter 225
Chapter 226
Chapter 227
Chapter 228
Chapter 229
Chapter 230
Chapter 231
Chapter 232
Chapter 233
Chapter 234
Chapter 235
Chapter 236
Chapter 237
Chapter 238
Chapter 239
Chapter 240
Chapter 241
Chapter 242
Chapter 243
Chapter 244
Chapter 245
Chapter 246
Chapter 247
Chapter 248
Chapter 249
Chapter 250
Chapter 251
Chapter 252
Chapter 253
Chapter 254
Chapter 255
Chapter 256
Chapter 257
Chapter 258
Chapter 259
Chapter 260
Chapter 261
Chapter 262
Chapter 263
Chapter 264
Chapter 265
Chapter 266
Chapter 267
Chapter 268
Chapter 269
Chapter 270
Chapter 271
Chapter 272
Chapter 273
Chapter 274
Chapter 275
Chapter 276
Chapter 277
Chapter 278
Chapter 279
Chapter 280
Chapter 281
Chapter 282
Chapter 283
Chapter 284
Chapter 285
Chapter 286
Chapter 287
Chapter 288
Chapter 289
Chapter 290
Chapter 291
Chapter 292
Chapter 293
Chapter 294
Chapter 295
Chapter 296
Chapter 297
Chapter 298
Chapter 299
virāṭa parva
Chapter 1
Chapter 2
Chapter 3
Chapter 4
Chapter 5
Chapter 6
Chapter 7
Chapter 8
Chapter 9
Chapter 10
Chapter 11
Chapter 12
Chapter 13
Chapter 14
Chapter 15
Chapter 16
Chapter 17
Chapter 18
Chapter 19
Chapter 20
Chapter 21
Chapter 22
Chapter 23
Chapter 24
Chapter 25
Chapter 26
Chapter 27
Chapter 28
Chapter 29
Chapter 30
Chapter 31
Chapter 32
Chapter 33
Chapter 34
Chapter 35
Chapter 36
Chapter 37
Chapter 38
Chapter 39
Chapter 40
Chapter 41
Chapter 42
Chapter 43
Chapter 44
Chapter 45
Chapter 46
Chapter 47
Chapter 48
Chapter 49
Chapter 50
Chapter 51
Chapter 52
Chapter 53
Chapter 54
Chapter 55
Chapter 56
Chapter 57
Chapter 58
Chapter 59
Chapter 60
Chapter 61
Chapter 62
Chapter 63
Chapter 64
Chapter 65
Chapter 66
Chapter 67
udyoga parva
Chapter 1
Chapter 2
Chapter 3
Chapter 4
Chapter 5
Chapter 6
Chapter 7
Chapter 8
Chapter 9
Chapter 10
Chapter 11
Chapter 12
Chapter 13
Chapter 14
Chapter 15
Chapter 16
Chapter 17
Chapter 18
Chapter 19
Chapter 20
Chapter 21
Chapter 22
Chapter 23
Chapter 24
Chapter 25
Chapter 26
Chapter 27
Chapter 28
Chapter 29
Chapter 30
Chapter 31
Chapter 32
Chapter 33
Chapter 34
Chapter 35
Chapter 36
Chapter 37
Chapter 38
Chapter 39
Chapter 40
Chapter 41
Chapter 42
Chapter 43
Chapter 44
Chapter 45
Chapter 46
Chapter 47
Chapter 48
Chapter 49
Chapter 50
Chapter 51
Chapter 52
Chapter 53
Chapter 54
Chapter 55
Chapter 56
Chapter 57
Chapter 58
Chapter 59
Chapter 60
Chapter 61
Chapter 62
Chapter 63
Chapter 64
Chapter 65
Chapter 66
Chapter 67
Chapter 68
Chapter 69
Chapter 70
Chapter 71
Chapter 72
Chapter 73
Chapter 74
Chapter 75
Chapter 76
Chapter 77
Chapter 78
Chapter 79
Chapter 80
Chapter 81
Chapter 82
Chapter 83
Chapter 84
Chapter 85
Chapter 86
Chapter 87
Chapter 88
Chapter 89
Chapter 90
Chapter 91
Chapter 92
Chapter 93
Chapter 94
Chapter 95
Chapter 96
Chapter 97
Chapter 98
Chapter 99
Chapter 100
Chapter 101
Chapter 102
Chapter 103
Chapter 104
Chapter 105
Chapter 106
Chapter 107
Chapter 108
Chapter 109
Chapter 110
Chapter 111
Chapter 112
Chapter 113
Chapter 114
Chapter 115
Chapter 116
Chapter 117
Chapter 118
Chapter 119
Chapter 120
Chapter 121
Chapter 122
Chapter 123
Chapter 124
Chapter 125
Chapter 126
Chapter 127
Chapter 128
Chapter 129
Chapter 130
Chapter 131
Chapter 132
Chapter 133
Chapter 134
Chapter 135
Chapter 136
Chapter 137
Chapter 138
Chapter 139
Chapter 140
Chapter 141
Chapter 142
Chapter 143
Chapter 144
Chapter 145
Chapter 146
Chapter 147
Chapter 148
Chapter 149
Chapter 150
Chapter 151
Chapter 152
Chapter 153
Chapter 154
Chapter 155
Chapter 156
Chapter 157
Chapter 158
Chapter 159
Chapter 160
Chapter 161
Chapter 162
Chapter 163
Chapter 164
Chapter 165
Chapter 166
Chapter 167
Chapter 168
Chapter 169
Chapter 170
Chapter 171
Chapter 172
Chapter 173
Chapter 174
Chapter 175
Chapter 176
Chapter 177
Chapter 178
Chapter 179
Chapter 180
Chapter 181
Chapter 182
Chapter 183
Chapter 184
Chapter 185
Chapter 186
Chapter 187
Chapter 188
Chapter 189
Chapter 190
Chapter 191
Chapter 192
Chapter 193
Chapter 194
Chapter 195
Chapter 196
Chapter 197
bhīṣma parva
Chapter 1
Chapter 2
Chapter 3
Chapter 4
Chapter 5
Chapter 6
Chapter 7
Chapter 8
Chapter 9
Chapter 10
Chapter 11
Chapter 12
Chapter 13
Chapter 14
Chapter 15
Chapter 16
Chapter 17
Chapter 18
Chapter 19
Chapter 20
Chapter 21
Chapter 22
Chapter 23
Chapter 24
Chapter 25
Chapter 26
Chapter 27
Chapter 28
Chapter 29
Chapter 30
Chapter 31
Chapter 32
Chapter 33
Chapter 34
Chapter 35
Chapter 36
Chapter 37
Chapter 38
Chapter 39
Chapter 40
Chapter 41
Chapter 42
Chapter 43
Chapter 44
Chapter 45
Chapter 46
Chapter 47
Chapter 48
Chapter 49
Chapter 50
Chapter 51
Chapter 52
Chapter 53
Chapter 54
Chapter 55
Chapter 56
Chapter 57
Chapter 58
Chapter 59
Chapter 60
Chapter 61
Chapter 62
Chapter 63
Chapter 64
Chapter 65
Chapter 66
Chapter 67
Chapter 68
Chapter 69
Chapter 70
Chapter 71
Chapter 72
Chapter 73
Chapter 74
Chapter 75
Chapter 76
Chapter 77
Chapter 78
Chapter 79
Chapter 80
Chapter 81
Chapter 82
Chapter 83
Chapter 84
Chapter 85
Chapter 86
Chapter 87
Chapter 88
Chapter 89
Chapter 90
Chapter 91
Chapter 92
Chapter 93
Chapter 94
Chapter 95
Chapter 96
Chapter 97
Chapter 98
Chapter 99
Chapter 100
Chapter 101
Chapter 102
Chapter 103
Chapter 104
Chapter 105
Chapter 106
Chapter 107
Chapter 108
Chapter 109
Chapter 110
Chapter 111
Chapter 112
Chapter 113
Chapter 114
Chapter 115
Chapter 116
Chapter 117
droṇa parva
Chapter 1
Chapter 2
Chapter 3
Chapter 4
Chapter 5
Chapter 6
Chapter 7
Chapter 8
Chapter 9
Chapter 10
Chapter 11
Chapter 12
Chapter 13
Chapter 14
Chapter 15
Chapter 16
Chapter 17
Chapter 18
Chapter 19
Chapter 20
Chapter 21
Chapter 22
Chapter 23
Chapter 24
Chapter 25
Chapter 26
Chapter 27
Chapter 28
Chapter 29
Chapter 30
Chapter 31
Chapter 32
Chapter 33
Chapter 34
Chapter 35
Chapter 36
Chapter 37
Chapter 38
Chapter 39
Chapter 40
Chapter 41
Chapter 42
Chapter 43
Chapter 44
Chapter 45
Chapter 46
Chapter 47
Chapter 48
Chapter 49
Chapter 50
Chapter 51
Chapter 52
Chapter 53
Chapter 54
Chapter 55
Chapter 56
Chapter 57
Chapter 58
Chapter 59
Chapter 60
Chapter 61
Chapter 62
Chapter 63
Chapter 64
Chapter 65
Chapter 66
Chapter 67
Chapter 68
Chapter 69
Chapter 70
Chapter 71
Chapter 72
Chapter 73
Chapter 74
Chapter 75
Chapter 76
Chapter 77
Chapter 78
Chapter 79
Chapter 80
Chapter 81
Chapter 82
Chapter 83
Chapter 84
Chapter 85
Chapter 86
Chapter 87
Chapter 88
Chapter 89
Chapter 90
Chapter 91
Chapter 92
Chapter 93
Chapter 94
Chapter 95
Chapter 96
Chapter 97
Chapter 98
Chapter 99
Chapter 100
Chapter 101
Chapter 102
Chapter 103
Chapter 104
Chapter 105
Chapter 106
Chapter 107
Chapter 108
Chapter 109
Chapter 110
Chapter 111
Chapter 112
Chapter 113
Chapter 114
Chapter 115
Chapter 116
Chapter 117
Chapter 118
Chapter 119
Chapter 120
Chapter 121
Chapter 122
Chapter 123
Chapter 124
Chapter 125
Chapter 126
Chapter 127
Chapter 128
Chapter 129
Chapter 130
Chapter 131
Chapter 132
Chapter 133
Chapter 134
Chapter 135
Chapter 136
Chapter 137
Chapter 138
Chapter 139
Chapter 140
Chapter 141
Chapter 142
Chapter 143
Chapter 144
Chapter 145
Chapter 146
Chapter 147
Chapter 148
Chapter 149
Chapter 150
Chapter 151
Chapter 152
Chapter 153
Chapter 154
Chapter 155
Chapter 156
Chapter 157
Chapter 158
Chapter 159
Chapter 160
Chapter 161
Chapter 162
Chapter 163
Chapter 164
Chapter 165
Chapter 166
Chapter 167
Chapter 168
Chapter 169
Chapter 170
Chapter 171
Chapter 172
Chapter 173
karṇa parva
Chapter 1
Chapter 2
Chapter 3
Chapter 4
Chapter 5
Chapter 6
Chapter 7
Chapter 8
Chapter 9
Chapter 10
Chapter 11
Chapter 12
Chapter 13
Chapter 14
Chapter 15
Chapter 16
Chapter 17
Chapter 18
Chapter 19
Chapter 20
Chapter 21
Chapter 22
Chapter 23
Chapter 24
Chapter 25
Chapter 26
Chapter 27
Chapter 28
Chapter 29
Chapter 30
Chapter 31
Chapter 32
Chapter 33
Chapter 34
Chapter 35
Chapter 36
Chapter 37
Chapter 38
Chapter 39
Chapter 40
Chapter 41
Chapter 42
Chapter 43
Chapter 44
Chapter 45
Chapter 46
Chapter 47
Chapter 48
Chapter 49
Chapter 50
Chapter 51
Chapter 52
Chapter 53
Chapter 54
Chapter 55
Chapter 56
Chapter 57
Chapter 58
Chapter 59
Chapter 60
Chapter 61
Chapter 62
Chapter 63
Chapter 64
Chapter 65
Chapter 66
Chapter 67
Chapter 68
Chapter 69
śalya parva
Chapter 1
Chapter 2
Chapter 3
Chapter 4
Chapter 5
Chapter 6
Chapter 7
Chapter 8
Chapter 9
Chapter 10
Chapter 11
Chapter 12
Chapter 13
Chapter 14
Chapter 15
Chapter 16
Chapter 17
Chapter 18
Chapter 19
Chapter 20
Chapter 21
Chapter 22
Chapter 23
Chapter 24
Chapter 25
Chapter 26
Chapter 27
Chapter 28
Chapter 29
Chapter 30
Chapter 31
Chapter 32
Chapter 33
Chapter 34
Chapter 35
Chapter 36
Chapter 37
Chapter 38
Chapter 39
Chapter 40
Chapter 41
Chapter 42
Chapter 43
Chapter 44
Chapter 45
Chapter 46
Chapter 47
Chapter 48
Chapter 49
Chapter 50
Chapter 51
Chapter 52
Chapter 53
Chapter 54
Chapter 55
Chapter 56
Chapter 57
Chapter 58
Chapter 59
Chapter 60
Chapter 61
Chapter 62
Chapter 63
Chapter 64
sauptika parva
strī parva
śānti parva (current book)
Chapter 1
Chapter 2
Chapter 3
Chapter 4
Chapter 5
Chapter 6
Chapter 7
Chapter 8
Chapter 9
Chapter 10
Chapter 11
Chapter 12
Chapter 13
Chapter 14
Chapter 15
Chapter 16
Chapter 17
Chapter 18
Chapter 19
Chapter 20
Chapter 21
Chapter 22
Chapter 23
Chapter 24
Chapter 25
Chapter 26
Chapter 27
Chapter 28
Chapter 29
Chapter 30
Chapter 31
Chapter 32
Chapter 33
Chapter 34
Chapter 35
Chapter 36
Chapter 37
Chapter 38
Chapter 39
Chapter 40
Chapter 41
Chapter 42
Chapter 43
Chapter 44
Chapter 45
Chapter 46
Chapter 47
Chapter 48
Chapter 49
Chapter 50
Chapter 51
Chapter 52
Chapter 53
Chapter 54
Chapter 55
Chapter 56
Chapter 57
Chapter 58
Chapter 59
Chapter 60
Chapter 61
Chapter 62
Chapter 63
Chapter 64
Chapter 65
Chapter 66
Chapter 67
Chapter 68
Chapter 69
Chapter 70
Chapter 71
Chapter 72
Chapter 73
Chapter 74
Chapter 75
Chapter 76
Chapter 77
Chapter 78
Chapter 79
Chapter 80
Chapter 81
Chapter 82
Chapter 83
Chapter 84
Chapter 85
Chapter 86
Chapter 87
Chapter 88
Chapter 89
Chapter 90
Chapter 91
Chapter 92
Chapter 93
Chapter 94
Chapter 95
Chapter 96
Chapter 97
Chapter 98
Chapter 99
Chapter 100
Chapter 101
Chapter 102
Chapter 103
Chapter 104
Chapter 105
Chapter 106
Chapter 107
Chapter 108
Chapter 109
Chapter 110
Chapter 111
Chapter 112
Chapter 113
Chapter 114
Chapter 115
Chapter 116
Chapter 117
Chapter 118
Chapter 119
Chapter 120
Chapter 121
Chapter 122
Chapter 123
Chapter 124
Chapter 125
Chapter 126
Chapter 127
Chapter 128
Chapter 129
Chapter 130
Chapter 131
Chapter 132
Chapter 133
Chapter 134
Chapter 135
Chapter 136
Chapter 137
Chapter 138
Chapter 139
Chapter 140
Chapter 141
Chapter 142
Chapter 143
Chapter 144
Chapter 145
Chapter 146
Chapter 147
Chapter 148
Chapter 149
Chapter 150
Chapter 151
Chapter 152
Chapter 153
Chapter 154
Chapter 155
Chapter 156
Chapter 157
Chapter 158
Chapter 159
Chapter 160
Chapter 161
Chapter 162
Chapter 163
Chapter 164
Chapter 165
Chapter 166
Chapter 167
Chapter 168
Chapter 169
Chapter 170
Chapter 171
Chapter 172
Chapter 173
Chapter 174
Chapter 175
Chapter 176
Chapter 177
Chapter 178
Chapter 179
Chapter 180
Chapter 181
Chapter 182
Chapter 183
Chapter 184
Chapter 185
Chapter 186
Chapter 187
Chapter 188
Chapter 189
Chapter 190
Chapter 191
Chapter 192
Chapter 193
Chapter 194
Chapter 195
Chapter 196
Chapter 197
Chapter 198
Chapter 199
Chapter 200 (current chapter)
Chapter 201
Chapter 202
Chapter 203
Chapter 204
Chapter 205
Chapter 206
Chapter 207
Chapter 208
Chapter 209
Chapter 210
Chapter 211
Chapter 212
Chapter 213
Chapter 214
Chapter 215
Chapter 216
Chapter 217
Chapter 218
Chapter 219
Chapter 220
Chapter 221
Chapter 222
Chapter 223
Chapter 224
Chapter 225
Chapter 226
Chapter 227
Chapter 228
Chapter 229
Chapter 230
Chapter 231
Chapter 232
Chapter 233
Chapter 234
Chapter 235
Chapter 236
Chapter 237
Chapter 238
Chapter 239
Chapter 240
Chapter 241
Chapter 242
Chapter 243
Chapter 244
Chapter 245
Chapter 246
Chapter 247
Chapter 248
Chapter 249
Chapter 250
Chapter 251
Chapter 252
Chapter 253
Chapter 254
Chapter 255
Chapter 256
Chapter 257
Chapter 258
Chapter 259
Chapter 260
Chapter 261
Chapter 262
Chapter 263
Chapter 264
Chapter 265
Chapter 266
Chapter 267
Chapter 268
Chapter 269
Chapter 270
Chapter 271
Chapter 272
Chapter 273
Chapter 274
Chapter 275
Chapter 276
Chapter 277
Chapter 278
Chapter 279
Chapter 280
Chapter 281
Chapter 282
Chapter 283
Chapter 284
Chapter 285
Chapter 286
Chapter 287
Chapter 288
Chapter 289
Chapter 290
Chapter 291
Chapter 292
Chapter 293
Chapter 294
Chapter 295
Chapter 296
Chapter 297
Chapter 298
Chapter 299
Chapter 300
Chapter 301
Chapter 302
Chapter 303
Chapter 304
Chapter 305
Chapter 306
Chapter 307
Chapter 308
Chapter 309
Chapter 310
Chapter 311
Chapter 312
Chapter 313
Chapter 314
Chapter 315
Chapter 316
Chapter 317
Chapter 318
Chapter 319
Chapter 320
Chapter 321
Chapter 322
Chapter 323
Chapter 324
Chapter 325
Chapter 326
Chapter 327
Chapter 328
Chapter 329
Chapter 330
Chapter 331
Chapter 332
Chapter 333
Chapter 334
Chapter 335
Chapter 336
Chapter 337
Chapter 338
Chapter 339
Chapter 340
Chapter 341
Chapter 342
Chapter 343
Chapter 344
Chapter 345
Chapter 346
Chapter 347
Chapter 348
Chapter 349
Chapter 350
Chapter 351
Chapter 352
Chapter 353
anuśāsana parva
Chapter 1
Chapter 2
Chapter 3
Chapter 4
Chapter 5
Chapter 6
Chapter 7
Chapter 8
Chapter 9
Chapter 10
Chapter 11
Chapter 12
Chapter 13
Chapter 14
Chapter 15
Chapter 16
Chapter 17
Chapter 18
Chapter 19
Chapter 20
Chapter 21
Chapter 22
Chapter 23
Chapter 24
Chapter 25
Chapter 26
Chapter 27
Chapter 28
Chapter 29
Chapter 30
Chapter 31
Chapter 32
Chapter 33
Chapter 34
Chapter 35
Chapter 36
Chapter 37
Chapter 38
Chapter 39
Chapter 40
Chapter 41
Chapter 42
Chapter 43
Chapter 44
Chapter 45
Chapter 46
Chapter 47
Chapter 48
Chapter 49
Chapter 50
Chapter 51
Chapter 52
Chapter 53
Chapter 54
Chapter 55
Chapter 56
Chapter 57
Chapter 58
Chapter 59
Chapter 60
Chapter 61
Chapter 62
Chapter 63
Chapter 64
Chapter 65
Chapter 66
Chapter 67
Chapter 68
Chapter 69
Chapter 70
Chapter 71
Chapter 72
Chapter 73
Chapter 74
Chapter 75
Chapter 76
Chapter 77
Chapter 78
Chapter 79
Chapter 80
Chapter 81
Chapter 82
Chapter 83
Chapter 84
Chapter 85
Chapter 86
Chapter 87
Chapter 88
Chapter 89
Chapter 90
Chapter 91
Chapter 92
Chapter 93
Chapter 94
Chapter 95
Chapter 96
Chapter 97
Chapter 98
Chapter 99
Chapter 100
Chapter 101
Chapter 102
Chapter 103
Chapter 104
Chapter 105
Chapter 106
Chapter 107
Chapter 108
Chapter 109
Chapter 110
Chapter 111
Chapter 112
Chapter 113
Chapter 114
Chapter 115
Chapter 116
Chapter 117
Chapter 118
Chapter 119
Chapter 120
Chapter 121
Chapter 122
Chapter 123
Chapter 124
Chapter 125
Chapter 126
Chapter 127
Chapter 128
Chapter 129
Chapter 130
Chapter 131
Chapter 132
Chapter 133
Chapter 134
Chapter 135
Chapter 136
Chapter 137
Chapter 138
Chapter 139
Chapter 140
Chapter 141
Chapter 142
Chapter 143
Chapter 144
Chapter 145
Chapter 146
Chapter 147
Chapter 148
Chapter 149
Chapter 150
Chapter 151
Chapter 152
Chapter 153
Chapter 154
aśvamedhika parva
Chapter 1
Chapter 2
Chapter 3
Chapter 4
Chapter 5
Chapter 6
Chapter 7
Chapter 8
Chapter 9
Chapter 10
Chapter 11
Chapter 12
Chapter 13
Chapter 14
Chapter 15
Chapter 16
Chapter 17
Chapter 18
Chapter 19
Chapter 20
Chapter 21
Chapter 22
Chapter 23
Chapter 24
Chapter 25
Chapter 26
Chapter 27
Chapter 28
Chapter 29
Chapter 30
Chapter 31
Chapter 32
Chapter 33
Chapter 34
Chapter 35
Chapter 36
Chapter 37
Chapter 38
Chapter 39
Chapter 40
Chapter 41
Chapter 42
Chapter 43
Chapter 44
Chapter 45
Chapter 46
Chapter 47
Chapter 48
Chapter 49
Chapter 50
Chapter 51
Chapter 52
Chapter 53
Chapter 54
Chapter 55
Chapter 56
Chapter 57
Chapter 58
Chapter 59
Chapter 60
Chapter 61
Chapter 62
Chapter 63
Chapter 64
Chapter 65
Chapter 66
Chapter 67
Chapter 68
Chapter 69
Chapter 70
Chapter 71
Chapter 72
Chapter 73
Chapter 74
Chapter 75
Chapter 76
Chapter 77
Chapter 78
Chapter 79
Chapter 80
Chapter 81
Chapter 82
Chapter 83
Chapter 84
Chapter 85
Chapter 86
Chapter 87
Chapter 88
Chapter 89
Chapter 90
Chapter 91
Chapter 92
Chapter 93
Chapter 94
Chapter 95
Chapter 96
āśramavāsika parva
Chapter 1
Chapter 2
Chapter 3
Chapter 4
Chapter 5
Chapter 6
Chapter 7
Chapter 8
Chapter 9
Chapter 10
Chapter 11
Chapter 12
Chapter 13
Chapter 14
Chapter 15
Chapter 16
Chapter 17
Chapter 18
Chapter 19
Chapter 20
Chapter 21
Chapter 22
Chapter 23
Chapter 24
Chapter 25
Chapter 26
Chapter 27
Chapter 28
Chapter 29
Chapter 30
Chapter 31
Chapter 32
Chapter 33
Chapter 34
Chapter 35
Chapter 36
Chapter 37
Chapter 38
Chapter 39
Chapter 40
Chapter 41
Chapter 42
Chapter 43
Chapter 44
Chapter 45
Chapter 46
Chapter 47