Skip to content
אתר זה לא תומך בגרסאות ישנות של אינטרנט אקספלורר
מומלץ להשתמש בדפדפן גוגל כרום או פיירפוקס מוזילה
(או באינטרנט אקספלורר / edge עדכני)
Enjoy Learning Sanskrit tips, tools, resources and more...

महाभारतः       mahābhārataḥ - book-3, chapter-261

Use the following checkboxes to set the display options for this chapter (You can also control the display of each verse separately):
what would you like to see in each verse:
युधिष्ठिर उवाच ।
उक्तं भगवता जन्म रामादीनां पृथक्पृथक् ।
प्रस्थानकारणं ब्रह्मञ्श्रोतुमिच्छामि कथ्यताम् ॥१॥
1. yudhiṣṭhira uvāca ,
uktaṁ bhagavatā janma rāmādīnāṁ pṛthakpṛthak ,
prasthānakāraṇaṁ brahmañśrotumicchāmi kathyatām.
1. yudhiṣṭhiraḥ uvāca uktam bhagavatā janma rāmādīnām pṛthak
pṛthak prasthānakāraṇam brahman śrotum icchāmi kathyatām
1. Yudhishthira said: "O venerable Brahmin, you have already recounted the individual births of Rama and the others. Now, I wish to hear the reason for their departure; please explain it."
कथं दाशरथी वीरौ भ्रातरौ रामलक्ष्मणौ ।
प्रस्थापितौ वनं ब्रह्म मैथिली च यशस्विनी ॥२॥
2. kathaṁ dāśarathī vīrau bhrātarau rāmalakṣmaṇau ,
prasthāpitau vanaṁ brahma maithilī ca yaśasvinī.
2. katham dāśarathī vīrau bhrātarau rāmalakṣmaṇau
prasthāpitau vanam maithilī ca yaśasvinī
2. How were the two heroic sons of Dasharatha, the brothers Rama and Lakshmana, sent to the forest, and also the illustrious Maithili (Sita)?
मार्कण्डेय उवाच ।
जातपुत्रो दशरथः प्रीतिमानभवन्नृपः ।
क्रियारतिर्धर्मपरः सततं वृद्धसेविता ॥३॥
3. mārkaṇḍeya uvāca ,
jātaputro daśarathaḥ prītimānabhavannṛpaḥ ,
kriyāratirdharmaparaḥ satataṁ vṛddhasevitā.
3. mārkaṇḍeyaḥ uvāca jātputraḥ daśarathaḥ prītimān abhavat
nṛpaḥ kriyāratiḥ dharmaparaḥ satatam vṛddhasevitā
3. Markandeya said: "After sons were born to him, King Dasharatha became filled with joy. He was devoted to ritual acts (kriyā), focused on his natural law (dharma), and constantly attended by elders."
क्रमेण चास्य ते पुत्रा व्यवर्धन्त महौजसः ।
वेदेषु सरहस्येषु धनुर्वेदे च पारगाः ॥४॥
4. krameṇa cāsya te putrā vyavardhanta mahaujasaḥ ,
vedeṣu sarahasyeṣu dhanurvede ca pāragāḥ.
4. krameṇa ca asya te putrāḥ vyavardhanta mahaujasaḥ
vedeṣu sarahasyeṣu dhanurvede ca pāragāḥ
4. And in due course, his sons grew up, endowed with great energy. They became expert in the Vedas, including their secret teachings, and also in the science of archery (Dhanurveda).
चरितब्रह्मचर्यास्ते कृतदाराश्च पार्थिव ।
यदा तदा दशरथः प्रीतिमानभवत्सुखी ॥५॥
5. caritabrahmacaryāste kṛtadārāśca pārthiva ,
yadā tadā daśarathaḥ prītimānabhavatsukhī.
5. caritabramacaryāḥ te kṛtadārāḥ ca pārthiva
yadā tadā daśarathaḥ prītimān abhavat sukhī
5. O King, when they had completed their period of celibacy (brahmacarya) and taken wives, Dasharatha became delighted and happy.
ज्येष्ठो रामोऽभवत्तेषां रमयामास हि प्रजाः ।
मनोहरतया धीमान्पितुर्हृदयतोषणः ॥६॥
6. jyeṣṭho rāmo'bhavatteṣāṁ ramayāmāsa hi prajāḥ ,
manoharatayā dhīmānpiturhṛdayatoṣaṇaḥ.
6. jyeṣṭhaḥ rāmaḥ abhavat teṣām ramayāmāsa hi
prajāḥ manoharatayā dhīmān pituḥ hṛdayatoṣaṇaḥ
6. Among them, the eldest was Rama, who became intelligent and gladdened his father's heart. Indeed, by his charming nature, he delighted the people.
ततः स राजा मतिमान्मत्वात्मानं वयोऽधिकम् ।
मन्त्रयामास सचिवैर्धर्मज्ञैश्च पुरोहितैः ॥७॥
7. tataḥ sa rājā matimānmatvātmānaṁ vayo'dhikam ,
mantrayāmāsa sacivairdharmajñaiśca purohitaiḥ.
7. tataḥ saḥ rājā matimān matvā ātmānam vayaḥ adhikam
mantrayāmāsa sacivaiḥ dharmajñaiḥ ca purohitaiḥ
7. Thereafter, that wise king, considering himself advanced in age, consulted with his ministers and the priests who knew (dharma).
अभिषेकाय रामस्य यौवराज्येन भारत ।
प्राप्तकालं च ते सर्वे मेनिरे मन्त्रिसत्तमाः ॥८॥
8. abhiṣekāya rāmasya yauvarājyena bhārata ,
prāptakālaṁ ca te sarve menire mantrisattamāḥ.
8. abhiṣekāya rāmasya yauvarājyena bhārata
prāptakālam ca te sarve menire mantrisattamāḥ
8. O descendant of Bharata, all those chief ministers considered the anointing of Rama as crown prince to be timely and appropriate.
लोहिताक्षं महाबाहुं मत्तमातङ्गगामिनम् ।
दीर्घबाहुं महोरस्कं नीलकुञ्चितमूर्धजम् ॥९॥
9. lohitākṣaṁ mahābāhuṁ mattamātaṅgagāminam ,
dīrghabāhuṁ mahoraskaṁ nīlakuñcitamūrdhajam.
9. lohitākṣam mahābāhum mattamātaṅgagamīnam
dīrghabāhum mahoraskam nīlakuñcitamūrdhajam
9. Him who had red eyes, mighty arms, and the gait of an intoxicated elephant; him who had long arms, a broad chest, and dark, curly hair.
दीप्यमानं श्रिया वीरं शक्रादनवमं बले ।
पारगं सर्वधर्माणां बृहस्पतिसमं मतौ ॥१०॥
10. dīpyamānaṁ śriyā vīraṁ śakrādanavamaṁ bale ,
pāragaṁ sarvadharmāṇāṁ bṛhaspatisamaṁ matau.
10. dīpyamānam śriyā vīram śakrāt anavamam bale
pāragam sarvadharmāṇām bṛhaspatisamam matau
10. Him who shone with splendor, a hero not inferior to Indra in might; him who was proficient in all aspects of natural law (dharma), and equal to Brihaspati in intellect.
सर्वानुरक्तप्रकृतिं सर्वविद्याविशारदम् ।
जितेन्द्रियममित्राणामपि दृष्टिमनोहरम् ॥११॥
11. sarvānuraktaprakṛtiṁ sarvavidyāviśāradam ,
jitendriyamamitrāṇāmapi dṛṣṭimanoharam.
11. sarvānuraktaprakṛtim sarvavidyāviśāradam
jitendriyam amitrāṇām api dṛṣṭimanoharam
11. Him whose subjects (prakṛti) were devoted to him, and who was expert in all branches of knowledge; him who had conquered his senses and was pleasing even to the eyes of his enemies.
नियन्तारमसाधूनां गोप्तारं धर्मचारिणाम् ।
धृतिमन्तमनाधृष्यं जेतारमपराजितम् ॥१२॥
12. niyantāramasādhūnāṁ goptāraṁ dharmacāriṇām ,
dhṛtimantamanādhṛṣyaṁ jetāramaparājitam.
12. niyantāram asādhūnām goptāram dharmacāriṇām
dhṛtimantam anādhṛṣyam jetāram aparājitam
12. Him who was a controller of the wicked and a protector of those who followed natural law (dharma); him who was resolute, unassailable, a conqueror, and unconquered.
पुत्रं राजा दशरथः कौसल्यानन्दवर्धनम् ।
संदृश्य परमां प्रीतिमगच्छत्कुरुनन्दन ॥१३॥
13. putraṁ rājā daśarathaḥ kausalyānandavardhanam ,
saṁdṛśya paramāṁ prītimagacchatkurunandana.
13. putram rājā daśarathaḥ kausalyānandavardhanam
saṃdṛśya paramām prītim agacchat kurunandana
13. O descendant of Kuru, King Dasharatha, seeing his son, who enhanced Kaushalya's joy, experienced the greatest happiness.
चिन्तयंश्च महातेजा गुणान्रामस्य वीर्यवान् ।
अभ्यभाषत भद्रं ते प्रीयमाणः पुरोहितम् ॥१४॥
14. cintayaṁśca mahātejā guṇānrāmasya vīryavān ,
abhyabhāṣata bhadraṁ te prīyamāṇaḥ purohitam.
14. cintayan ca mahātejāḥ guṇān rāmasya vīryavān
abhyabhāṣata bhadram te prīyamāṇaḥ purohitam
14. The greatly effulgent and valiant king (Dasharatha), reflecting on Rama's virtues, and pleased, addressed his priest (purohita), saying, "May all be well with you."
अद्य पुष्यो निशि ब्रह्मन्पुण्यं योगमुपैष्यति ।
संभाराः संभ्रियन्तां मे रामश्चोपनिमन्त्र्यताम् ॥१५॥
15. adya puṣyo niśi brahmanpuṇyaṁ yogamupaiṣyati ,
saṁbhārāḥ saṁbhriyantāṁ me rāmaścopanimantryatām.
15. adya puṣyaḥ niśi brahman puṇyam yogam upaiṣyati
saṃbhārāḥ saṃbhriyantām me rāmaḥ ca upanimantryatām
15. "Today, O Brahmin, the constellation Pushya will enter an auspicious alignment (yoga) at night. Let the necessary preparations be assembled for me, and let Rama be invited."
इति तद्राजवचनं प्रतिश्रुत्याथ मन्थरा ।
कैकेयीमभिगम्येदं काले वचनमब्रवीत् ॥१६॥
16. iti tadrājavacanaṁ pratiśrutyātha mantharā ,
kaikeyīmabhigamyedaṁ kāle vacanamabravīt.
16. iti tat rājavacanam pratiśrutya atha mantharā
kaikeyīm abhigamya idam kāle vacanam abravīt
16. Having assented to that royal decree (vacana) in this manner, Manthara then approached Kaikeyi and spoke these words at the opportune moment.
अद्य कैकेयि दौर्भाग्यं राज्ञा ते ख्यापितं महत् ।
आशीविषस्त्वां संक्रुद्धश्चण्डो दशति दुर्भगे ॥१७॥
17. adya kaikeyi daurbhāgyaṁ rājñā te khyāpitaṁ mahat ,
āśīviṣastvāṁ saṁkruddhaścaṇḍo daśati durbhage.
17. adya kaikeyi daurbhāgyam rājñā te khyāpitam mahat
āśīviṣaḥ tvām saṃkruddhaḥ caṇḍaḥ daśati durbhage
17. O Kaikeyi, today your great misfortune has been revealed by the king. An enraged, fierce, venomous snake bites you, O unfortunate one.
सुभगा खलु कौसल्या यस्याः पुत्रोऽभिषेक्ष्यते ।
कुतो हि तव सौभाग्यं यस्याः पुत्रो न राज्यभाक् ॥१८॥
18. subhagā khalu kausalyā yasyāḥ putro'bhiṣekṣyate ,
kuto hi tava saubhāgyaṁ yasyāḥ putro na rājyabhāk.
18. subhagā khalu kausalyā yasyāḥ putraḥ abhiṣekṣyate
kutaḥ hi tava saubhāgyam yasyāḥ putraḥ na rājyabhāk
18. Indeed, Kausalya is fortunate, for her son will be consecrated. But where is your good fortune, whose son will not inherit the kingdom?
सा तद्वचनमाज्ञाय सर्वाभरणभूषिता ।
वेदीविलग्नमध्येव बिभ्रती रूपमुत्तमम् ॥१९॥
19. sā tadvacanamājñāya sarvābharaṇabhūṣitā ,
vedīvilagnamadhyeva bibhratī rūpamuttamam.
19. sā tat vacanam ājñāya sarvābharaṇabhūṣitā
vedīvilagnamadhye iva bibhratī rūpam uttamam
19. Having understood those words, she, adorned with all her ornaments and possessing supreme beauty, appeared with her slender waist as if caught in the middle of an altar.
विविक्ते पतिमासाद्य हसन्तीव शुचिस्मिता ।
प्रणयं व्यञ्जयन्तीव मधुरं वाक्यमब्रवीत् ॥२०॥
20. vivikte patimāsādya hasantīva śucismitā ,
praṇayaṁ vyañjayantīva madhuraṁ vākyamabravīt.
20. vivikte patim āsādya hasantī iva śucismitā
praṇayam vyañjayantī iva madhuram vākyam abravīt
20. Approaching her husband in a secluded place, she, as if with a pure smile, and seemingly expressing her affection, spoke sweet words.
सत्यप्रतिज्ञ यन्मे त्वं काममेकं निसृष्टवान् ।
उपाकुरुष्व तद्राजंस्तस्मान्मुच्यस्व संकटात् ॥२१॥
21. satyapratijña yanme tvaṁ kāmamekaṁ nisṛṣṭavān ,
upākuruṣva tadrājaṁstasmānmucyasva saṁkaṭāt.
21. satyapratijña yat me tvam kāmam ekam nisṛṣṭavān
upākuruṣva tat rājan tasmāt mucyasva saṅkaṭāt
21. O you who are true to your promise, since you have granted me one wish, O King, now fulfill that, and free yourself from this distress.
राजोवाच ।
वरं ददानि ते हन्त तद्गृहाण यदिच्छसि ।
अवध्यो वध्यतां कोऽद्य वध्यः कोऽद्य विमुच्यताम् ॥२२॥
22. rājovāca ,
varaṁ dadāni te hanta tadgṛhāṇa yadicchasi ,
avadhyo vadhyatāṁ ko'dya vadhyaḥ ko'dya vimucyatām.
22. rājan uvāca varam dadāni te hanta tat gṛhāṇa yat icchasi
avadhyaḥ vadhyatām kaḥ adya vadhyaḥ kaḥ adya vimucyatām
22. The King said, 'Indeed, I grant you a boon; accept whatever you wish. Who among those not to be killed should now be killed? Or, who among those to be killed should now be released?'
धनं ददानि कस्याद्य ह्रियतां कस्य वा पुनः ।
ब्राह्मणस्वादिहान्यत्र यत्किंचिद्वित्तमस्ति मे ॥२३॥
23. dhanaṁ dadāni kasyādya hriyatāṁ kasya vā punaḥ ,
brāhmaṇasvādihānyatra yatkiṁcidvittamasti me.
23. dhanam dadāni kasya adya hriyatām kasya vā punaḥ
brāhmaṇasvāt iha anyatra yat kiñcit vittam asti me
23. To whom shall I give wealth now? Or from whom shall it be taken away? [Choose from] whatever wealth I possess, either here or elsewhere, excluding a Brahmin's property.
मार्कण्डेय उवाच ।
सा तद्वचनमाज्ञाय परिगृह्य नराधिपम् ।
आत्मनो बलमाज्ञाय तत एनमुवाच ह ॥२४॥
24. mārkaṇḍeya uvāca ,
sā tadvacanamājñāya parigṛhya narādhipam ,
ātmano balamājñāya tata enamuvāca ha.
24. mārkaṇḍeya uvāca sā tat vacanam ājñāya parigṛhya
narādhipam ātmanaḥ balam ājñāya tataḥ enam uvāca ha
24. Mārkaṇḍeya said, 'She, having understood those words and taken hold of the king, and realizing her own power (ātman), then indeed spoke to him.'
आभिषेचनिकं यत्ते रामार्थमुपकल्पितम् ।
भरतस्तदवाप्नोतु वनं गच्छतु राघवः ॥२५॥
25. ābhiṣecanikaṁ yatte rāmārthamupakalpitam ,
bharatastadavāpnotu vanaṁ gacchatu rāghavaḥ.
25. ābhiṣecanikam yat te rāmārtham upakalpitam
bharataḥ tat avāpnotu vanam gacchatu rāghavaḥ
25. Let Bharata obtain that which was prepared for your (Rāma's) coronation, and let Rāghava (Rāma) go to the forest.
स तद्राजा वचः श्रुत्वा विप्रियं दारुणोदयम् ।
दुःखार्तो भरतश्रेष्ठ न किंचिद्व्याजहार ह ॥२६॥
26. sa tadrājā vacaḥ śrutvā vipriyaṁ dāruṇodayam ,
duḥkhārto bharataśreṣṭha na kiṁcidvyājahāra ha.
26. saḥ tat rājā vacaḥ śrutvā vipriyam dāruṇodayam
duḥkhārtaḥ bharataśreṣṭha na kiñcit vyājahāra ha
26. Having heard those disagreeable words that heralded a harsh outcome, that king, tormented by sorrow, said nothing at all. (O best of Bharatas!)
ततस्तथोक्तं पितरं रामो विज्ञाय वीर्यवान् ।
वनं प्रतस्थे धर्मात्मा राजा सत्यो भवत्विति ॥२७॥
27. tatastathoktaṁ pitaraṁ rāmo vijñāya vīryavān ,
vanaṁ pratasthe dharmātmā rājā satyo bhavatviti.
27. tataḥ tathā uktam pitaram rāmaḥ vijñāya vīryavān
vanam pratasthe dharmātmā rājā satyaḥ bhavatu iti
27. Then, the mighty Rāma, whose very being was righteousness (dharma), having understood his father who had thus spoken, set out for the forest, [thinking] 'Let the king's truth (satya) be upheld!'
तमन्वगच्छल्लक्ष्मीवान्धनुष्माँल्लक्ष्मणस्तदा ।
सीता च भार्या भद्रं ते वैदेही जनकात्मजा ॥२८॥
28. tamanvagacchallakṣmīvāndhanuṣmāँllakṣmaṇastadā ,
sītā ca bhāryā bhadraṁ te vaidehī janakātmajā.
28. tam anvagacchat lakṣmīvān dhanuṣmān lakṣmaṇaḥ tadā
sītā ca bhāryā bhadram te vaidehī janakātmajā
28. Then, the glorious Lakṣmaṇa, bearing a bow, followed him; and Sītā, his wife, Vaidehī, daughter of Janaka, also followed. May you be blessed!
ततो वनं गते रामे राजा दशरथस्तदा ।
समयुज्यत देहस्य कालपर्यायधर्मणा ॥२९॥
29. tato vanaṁ gate rāme rājā daśarathastadā ,
samayujyata dehasya kālaparyāyadharmaṇā.
29. tataḥ vanam gate rāme rājā daśarathaḥ tadā
samayujyata dehasya kālaparyāyadharmaṇā
29. After Rama had gone to the forest, King Daśaratha then succumbed to the body's intrinsic nature (dharma) of passing away with time.
रामं तु गतमाज्ञाय राजानं च तथागतम् ।
आनाय्य भरतं देवी कैकेयी वाक्यमब्रवीत् ॥३०॥
30. rāmaṁ tu gatamājñāya rājānaṁ ca tathāgatam ,
ānāyya bharataṁ devī kaikeyī vākyamabravīt.
30. rāmam tu gatam ājñāya rājānam ca tathāgatam
ānāyya bharatam devī kaikeyī vākyam abravīt
30. Realizing that Rama had departed and the King had also passed away, Queen Kaikeyī summoned Bharata and then spoke these words.
गतो दशरथः स्वर्गं वनस्थौ रामलक्ष्मणौ ।
गृहाण राज्यं विपुलं क्षेमं निहतकण्टकम् ॥३१॥
31. gato daśarathaḥ svargaṁ vanasthau rāmalakṣmaṇau ,
gṛhāṇa rājyaṁ vipulaṁ kṣemaṁ nihatakaṇṭakam.
31. gataḥ daśarathaḥ svargam vanasthau rāmalakṣmaṇau
gṛhāṇa rājyam vipulam kṣemam nihatakaṇṭakam
31. Daśaratha has gone to heaven, and Rama and Lakṣmaṇa are residing in the forest. Therefore, take this vast, secure, and thorn-free kingdom.
तामुवाच स धर्मात्मा नृशंसं बत ते कृतम् ।
पतिं हत्वा कुलं चेदमुत्साद्य धनलुब्धया ॥३२॥
32. tāmuvāca sa dharmātmā nṛśaṁsaṁ bata te kṛtam ,
patiṁ hatvā kulaṁ cedamutsādya dhanalubdhayā.
32. tām uvāca saḥ dharmātmā nṛśaṃsam bata te kṛtam
patim hatvā kulam ca idam utsādya dhanalubdhayā
32. The righteous-souled one (dharmātmā) said to her: "Alas, what a cruel deed you have committed! Greedy for wealth, you have caused the death of your husband and ruined this family."
अयशः पातयित्वा मे मूर्ध्नि त्वं कुलपांसने ।
सकामा भव मे मातरित्युक्त्वा प्ररुरोद ह ॥३३॥
33. ayaśaḥ pātayitvā me mūrdhni tvaṁ kulapāṁsane ,
sakāmā bhava me mātarityuktvā praruroda ha.
33. ayaśaḥ pātayitvā me mūrdhni tvam kulapāṃsane
sakāmā bhava me mātar iti uktvā praruroda ha
33. “O disgracer of the family, having heaped dishonor upon my head, you have become satisfied in your desires, my mother!” Having said this, he wept loudly.
स चारित्रं विशोध्याथ सर्वप्रकृतिसंनिधौ ।
अन्वयाद्भ्रातरं रामं विनिवर्तनलालसः ॥३४॥
34. sa cāritraṁ viśodhyātha sarvaprakṛtisaṁnidhau ,
anvayādbhrātaraṁ rāmaṁ vinivartanalālasaḥ.
34. sa cāritram viśodhya atha sarvaprakṛtisaṃnidhau
anvayāt bhrātaram rāmam vinivartanalālasaḥ
34. Then, having cleared his reputation in the presence of all the subjects (prakṛti), he followed his brother Rama, eager to bring him back.
कौसल्यां च सुमित्रां च कैकेयीं च सुदुःखितः ।
अग्रे प्रस्थाप्य यानैः स शत्रुघ्नसहितो ययौ ॥३५॥
35. kausalyāṁ ca sumitrāṁ ca kaikeyīṁ ca suduḥkhitaḥ ,
agre prasthāpya yānaiḥ sa śatrughnasahito yayau.
35. kausalyām ca sumitrām ca kaikeyīm ca suduḥkhitaḥ
agre prasthāpya yānaiḥ sa śatrughnasahitaḥ yayau
35. Deeply distressed, he first sent Kausalya, Sumitra, and Kaikeyī ahead in conveyances; then he himself went, accompanied by Shatrughna.
वसिष्ठवामदेवाभ्यां विप्रैश्चान्यैः सहस्रशः ।
पौरजानपदैः सार्धं रामानयनकाङ्क्षया ॥३६॥
36. vasiṣṭhavāmadevābhyāṁ vipraiścānyaiḥ sahasraśaḥ ,
paurajānapadaiḥ sārdhaṁ rāmānayanakāṅkṣayā.
36. vasiṣṭhavāmadevābhyām vipraiḥ ca anyaiḥ sahasraśaḥ
paurajānapadaiḥ sārdham rāmānayanakāṅkṣayā
36. With Vasishta and Vamadeva, and with thousands of other Brahmins, as well as with citizens and people from the countryside, all driven by the desire to bring Rama back.
ददर्श चित्रकूटस्थं स रामं सहलक्ष्मणम् ।
तापसानामलंकारं धारयन्तं धनुर्धरम् ॥३७॥
37. dadarśa citrakūṭasthaṁ sa rāmaṁ sahalakṣmaṇam ,
tāpasānāmalaṁkāraṁ dhārayantaṁ dhanurdharam.
37. dadarśa citrakūṭastham saḥ rāmam sahalakṣmaṇam
tāpasānām alaṃkāram dhārayantam dhanurdharam
37. He (Bharata) saw Rama, who was residing on Chitrakuta with Lakshmana, holding a bow and looking like an adornment of ascetics.
विसर्जितः स रामेण पितुर्वचनकारिणा ।
नन्दिग्रामेऽकरोद्राज्यं पुरस्कृत्यास्य पादुके ॥३८॥
38. visarjitaḥ sa rāmeṇa piturvacanakāriṇā ,
nandigrāme'karodrājyaṁ puraskṛtyāsya pāduke.
38. visarjitaḥ saḥ rāmeṇa pituḥ vacanakāriṇā
nandigrāme akarot rājyam puraskṛtya asya pāduke
38. Having been dismissed by Rama, who was obedient to his father's words, he (Bharata) ruled the kingdom from Nandigrama, placing Rama's sandals (pāduke) at the forefront.
रामस्तु पुनराशङ्क्य पौरजानपदागमम् ।
प्रविवेश महारण्यं शरभङ्गाश्रमं प्रति ॥३९॥
39. rāmastu punarāśaṅkya paurajānapadāgamam ,
praviveśa mahāraṇyaṁ śarabhaṅgāśramaṁ prati.
39. rāmaḥ tu punaḥ āśaṅkya paurajānapadāgamam
praviveśa mahāraṇyam śarabhaṅgāśramam prati
39. But Rama, again apprehending the arrival of the city and country dwellers, entered the vast forest in the direction of Sharabhanga's hermitage (āśrama).
सत्कृत्य शरभङ्गं स दण्डकारण्यमाश्रितः ।
नदीं गोदावरीं रम्यामाश्रित्य न्यवसत्तदा ॥४०॥
40. satkṛtya śarabhaṅgaṁ sa daṇḍakāraṇyamāśritaḥ ,
nadīṁ godāvarīṁ ramyāmāśritya nyavasattadā.
40. satkṛtya śarabhaṅgam saḥ daṇḍakāraṇyam āśritaḥ
nadīm godāvarīm ramyām āśritya nyavasat tadā
40. Having honored Sharabhanga, he (Rama) entered the Daṇḍakāraṇya forest. Then, taking refuge by the beautiful Godavari river, he resided there.
वसतस्तस्य रामस्य ततः शूर्पणखाकृतम् ।
खरेणासीन्महद्वैरं जनस्थाननिवासिना ॥४१॥
41. vasatastasya rāmasya tataḥ śūrpaṇakhākṛtam ,
khareṇāsīnmahadvairaṁ janasthānanivāsinā.
41. vasataḥ tasya rāmasya tataḥ śūrpaṇakhākṛtam
khareṇa āsīt mahat vairam janasthānanivāsinā
41. While Rāma was residing there, a great enmity arose with Khara, the resident of Jana-sthāna, instigated by Śūrpaṇakhā.
रक्षार्थं तापसानां च राघवो धर्मवत्सलः ।
चतुर्दश सहस्राणि जघान भुवि रक्षसाम् ॥४२॥
42. rakṣārthaṁ tāpasānāṁ ca rāghavo dharmavatsalaḥ ,
caturdaśa sahasrāṇi jaghāna bhuvi rakṣasām.
42. rakṣārtham tāpasānām ca rāghavaḥ dharmavatsalaḥ
caturdaśa sahasrāṇi jaghāna bhuvi rakṣasām
42. And for the protection of the ascetics, Rāghava (Rāma), who was devoted to righteousness (dharma), killed fourteen thousand rākṣasas (demons) on the earth.
दूषणं च खरं चैव निहत्य सुमहाबलौ ।
चक्रे क्षेमं पुनर्धीमान्धर्मारण्यं स राघवः ॥४३॥
43. dūṣaṇaṁ ca kharaṁ caiva nihatya sumahābalau ,
cakre kṣemaṁ punardhīmāndharmāraṇyaṁ sa rāghavaḥ.
43. dūṣaṇam ca kharam ca eva nihitya sumahābalau
cakre kṣemam punaḥ dhīmān dharmāraṇyam sa rāghavaḥ
43. Having killed both Dūṣaṇa and Khara, who were exceedingly mighty, that intelligent Rāghava (Rāma) again made the forest of righteousness (dharma) safe.
हतेषु तेषु रक्षःसु ततः शूर्पणखा पुनः ।
ययौ निकृत्तनासोष्ठी लङ्कां भ्रातुर्निवेशनम् ॥४४॥
44. hateṣu teṣu rakṣaḥsu tataḥ śūrpaṇakhā punaḥ ,
yayau nikṛttanāsoṣṭhī laṅkāṁ bhrāturniveśanam.
44. hateṣu teṣu rakṣaḥsu tataḥ śūrpaṇakhā punaḥ
yayau nikṛttanāsoṣṭhī laṅkām bhrātuḥ niveśanam
44. When those rākṣasas (demons) had been killed, then Śūrpaṇakhā, whose nose and lips had been cut off, went again to Laṅkā, the abode of her brother.
ततो रावणमभ्येत्य राक्षसी दुःखमूर्छिता ।
पपात पादयोर्भ्रातुः संशुष्करुधिरानना ॥४५॥
45. tato rāvaṇamabhyetya rākṣasī duḥkhamūrchitā ,
papāta pādayorbhrātuḥ saṁśuṣkarudhirānanā.
45. tataḥ rāvaṇam abhyetya rākṣasī duḥkhamūrchitā
papāta pādayoḥ bhrātuḥ saṃśuṣkarudhirānanā
45. Then, the demoness, overwhelmed by sorrow, approached Ravana and fell at her brother's feet, her face smeared with dried blood.
तां तथा विकृतां दृष्ट्वा रावणः क्रोधमूर्छितः ।
उत्पपातासनात्क्रुद्धो दन्तैर्दन्तानुपस्पृशन् ॥४६॥
46. tāṁ tathā vikṛtāṁ dṛṣṭvā rāvaṇaḥ krodhamūrchitaḥ ,
utpapātāsanātkruddho dantairdantānupaspṛśan.
46. tām tathā vikṛtām dṛṣṭvā rāvaṇaḥ krodhamūrchitaḥ
utpapāta āsanāt kruddhaḥ dantaiḥ dantān upaspṛśan
46. Having seen her thus disfigured, Ravana, overcome by anger, sprang up from his seat, enraged, gnashing his teeth.
स्वानमात्यान्विसृज्याथ विविक्ते तामुवाच सः ।
केनास्येवं कृता भद्रे मामचिन्त्यावमन्य च ॥४७॥
47. svānamātyānvisṛjyātha vivikte tāmuvāca saḥ ,
kenāsyevaṁ kṛtā bhadre māmacintyāvamanya ca.
47. sva-amātyān visṛjya atha vivikte tām uvāca saḥ
kena asya evam kṛtā bhadre mām acintyā avamanya ca
47. Then, having dismissed his ministers, he spoke to her privately in a secluded place: "O dear one, who has done this to you, thus disfiguring you and disrespecting me, whose might is inconceivable?"
कः शूलं तीक्ष्णमासाद्य सर्वगात्रैर्निषेवते ।
कः शिरस्यग्निमादाय विश्वस्तः स्वपते सुखम् ॥४८॥
48. kaḥ śūlaṁ tīkṣṇamāsādya sarvagātrairniṣevate ,
kaḥ śirasyagnimādāya viśvastaḥ svapate sukham.
48. kaḥ śūlam tīkṣṇam āsādya sarvagātraiḥ niṣevate
kaḥ śirasi agnim ādāya viśvastaḥ svapate sukham
48. Who would take up a sharp spear and engage with it using all their limbs? And who, with fire on their head, would sleep peacefully and fearlessly?
आशीविषं घोरतरं पादेन स्पृशतीह कः ।
सिंहं केसरिणं कश्च दंष्ट्रासु स्पृश्य तिष्ठति ॥४९॥
49. āśīviṣaṁ ghorataraṁ pādena spṛśatīha kaḥ ,
siṁhaṁ kesariṇaṁ kaśca daṁṣṭrāsu spṛśya tiṣṭhati.
49. āśīviṣam ghorataram pādena spṛśati iha kaḥ siṃham
kesariṇam kaḥ ca daṃṣṭrāsu spṛśya tiṣṭhati
49. Who in this world would touch a most terrible venomous snake with their foot? And who would stand unharmed after touching the fangs of a maned lion?
इत्येवं ब्रुवतस्तस्य स्रोतोभ्यस्तेजसोऽर्चिषः ।
निश्चेरुर्दह्यतो रात्रौ वृक्षस्येव स्वरन्ध्रतः ॥५०॥
50. ityevaṁ bruvatastasya srotobhyastejaso'rciṣaḥ ,
niścerurdahyato rātrau vṛkṣasyeva svarandhrataḥ.
50. iti evam bruvataḥ tasya srotobhyaḥ tejasaḥ arciṣaḥ
niśceruḥ dahyataḥ rātrau vṛkṣasya iva svarandhrataḥ
50. Thus, as he was speaking, brilliant flames emerged from his (body's) channels, just as they would from the natural crevices of a tree burning at night.
तस्य तत्सर्वमाचख्यौ भगिनी रामविक्रमम् ।
खरदूषणसंयुक्तं राक्षसानां पराभवम् ॥५१॥
51. tasya tatsarvamācakhyau bhaginī rāmavikramam ,
kharadūṣaṇasaṁyuktaṁ rākṣasānāṁ parābhavam.
51. tasya tat sarvam ācakhyau bhaginī rāmavikramam
kharadūṣaṇasaṃyuktam rākṣasānām parābhavam
51. His sister related all that to him: the prowess of Rama and the defeat of the Rākṣasas, which involved Khara and Dushana.
स निश्चित्य ततः कृत्यं स्वसारमुपसान्त्व्य च ।
ऊर्ध्वमाचक्रमे राजा विधाय नगरे विधिम् ॥५२॥
52. sa niścitya tataḥ kṛtyaṁ svasāramupasāntvya ca ,
ūrdhvamācakrame rājā vidhāya nagare vidhim.
52. saḥ niścitya tataḥ kṛtyam svasāram upasantvya
ca ūrdhvam ācakrame rājā vidhāya nagare vidhim
52. Then, having decided his task and having consoled his sister, the king ascended, after making arrangements in the city.
त्रिकूटं समतिक्रम्य कालपर्वतमेव च ।
ददर्श मकरावासं गम्भीरोदं महोदधिम् ॥५३॥
53. trikūṭaṁ samatikramya kālaparvatameva ca ,
dadarśa makarāvāsaṁ gambhīrodaṁ mahodadhim.
53. trikūṭam samatikramya kālaparvatam eva ca
dadarśa makarāvāsam gambhīrodam mahodadhim
53. Having crossed over Trikūṭa and also Mount Kālaparvata, he beheld the great ocean, which was the abode of sea creatures and had deep waters.
तमतीत्याथ गोकर्णमभ्यगच्छद्दशाननः ।
दयितं स्थानमव्यग्रं शूलपाणेर्महात्मनः ॥५४॥
54. tamatītyātha gokarṇamabhyagacchaddaśānanaḥ ,
dayitaṁ sthānamavyagraṁ śūlapāṇermahātmanaḥ.
54. tam atītya atha gokarṇam abhyagacchat daśānanaḥ
dayitam sthānam avyagram śūlapāṇeḥ mahātmanaḥ
54. Having crossed over that (ocean), Daśānana (Rāvaṇa) then proceeded to Gokarṇa, the beloved and tranquil abode of the great-souled (mahātman) Śūlapāṇi (Śiva).
तत्राभ्यगच्छन्मारीचं पूर्वामात्यं दशाननः ।
पुरा रामभयादेव तापस्यं समुपाश्रितम् ॥५५॥
55. tatrābhyagacchanmārīcaṁ pūrvāmātyaṁ daśānanaḥ ,
purā rāmabhayādeva tāpasyaṁ samupāśritam.
55. tatra abhyagacchat mārīcam pūrvāmātyam daśānanaḥ
purā rāmabhayāt eva tāpasyam samupāśritam
55. There, Daśānana (Rāvaṇa) approached Mārīca, his former minister, who had previously resorted to an ascetic (tapasya) life, indeed out of fear of Rāma.