महाभारतः
mahābhārataḥ
-
book-6, chapter-108
संजय उवाच ।
अथ वीरो महेष्वासो मत्तवारणविक्रमः ।
समादाय महच्चापं मत्तवारणवारणम् ॥१॥
अथ वीरो महेष्वासो मत्तवारणविक्रमः ।
समादाय महच्चापं मत्तवारणवारणम् ॥१॥
1. saṁjaya uvāca ,
atha vīro maheṣvāso mattavāraṇavikramaḥ ,
samādāya mahaccāpaṁ mattavāraṇavāraṇam.
atha vīro maheṣvāso mattavāraṇavikramaḥ ,
samādāya mahaccāpaṁ mattavāraṇavāraṇam.
1.
sañjayaḥ uvāca atha vīraḥ maheṣvāsaḥ mattavāraṇavikramaḥ
samādāya mahat cāpam mattavāraṇavāraṇam
samādāya mahat cāpam mattavāraṇavāraṇam
1.
sañjayaḥ uvāca.
atha (saḥ) vīraḥ,
maheṣvāsaḥ,
mattavāraṇavikramaḥ (san),
mattavāraṇavāraṇam mahat cāpam samādāya.
atha (saḥ) vīraḥ,
maheṣvāsaḥ,
mattavāraṇavikramaḥ (san),
mattavāraṇavāraṇam mahat cāpam samādāya.
1.
Sañjaya said: Then, the hero, a great archer, possessing the valor of a rutting elephant, having taken up a mighty bow, one capable of restraining rutting elephants.
विधुन्वानो धनुः श्रेष्ठं द्रावयाणो महारथान् ।
पृतनां पाण्डवेयानां पातयानो महारथः ॥२॥
पृतनां पाण्डवेयानां पातयानो महारथः ॥२॥
2. vidhunvāno dhanuḥ śreṣṭhaṁ drāvayāṇo mahārathān ,
pṛtanāṁ pāṇḍaveyānāṁ pātayāno mahārathaḥ.
pṛtanāṁ pāṇḍaveyānāṁ pātayāno mahārathaḥ.
2.
vidhunvānaḥ dhanuḥ śreṣṭham drāvayāṇaḥ mahārathān
pṛtanām pāṇḍaveyānām pātayānaḥ mahārathaḥ
pṛtanām pāṇḍaveyānām pātayānaḥ mahārathaḥ
2.
(saḥ) mahārathaḥ śreṣṭham dhanuḥ vidhunvānaḥ,
mahārathān drāvayāṇaḥ,
pāṇḍaveyānām pṛtanām pātayānaḥ (āsīt).
mahārathān drāvayāṇaḥ,
pāṇḍaveyānām pṛtanām pātayānaḥ (āsīt).
2.
Brandishing his excellent bow, routing the great charioteers, and striking down the army of the Pāṇḍavas, that great charioteer.
निमित्तानि निमित्तज्ञः सर्वतो वीक्ष्य वीर्यवान् ।
प्रतपन्तमनीकानि द्रोणः पुत्रमभाषत ॥३॥
प्रतपन्तमनीकानि द्रोणः पुत्रमभाषत ॥३॥
3. nimittāni nimittajñaḥ sarvato vīkṣya vīryavān ,
pratapantamanīkāni droṇaḥ putramabhāṣata.
pratapantamanīkāni droṇaḥ putramabhāṣata.
3.
nimittāni nimittajñaḥ sarvataḥ vīkṣya vīryavān
pratapantam anīkāni droṇaḥ putram abhāṣata
pratapantam anīkāni droṇaḥ putram abhāṣata
3.
vīryavān nimittajñaḥ droṇaḥ sarvataḥ nimittāni
vīkṣya pratapantam anīkāni putram abhāṣata
vīkṣya pratapantam anīkāni putram abhāṣata
3.
The valorous Drona, an expert in omens, observed signs all around him and spoke to his son, who was then scorching the enemy armies.
अयं स दिवसस्तात यत्र पार्थो महारथः ।
जिघांसुः समरे भीष्मं परं यत्नं करिष्यति ॥४॥
जिघांसुः समरे भीष्मं परं यत्नं करिष्यति ॥४॥
4. ayaṁ sa divasastāta yatra pārtho mahārathaḥ ,
jighāṁsuḥ samare bhīṣmaṁ paraṁ yatnaṁ kariṣyati.
jighāṁsuḥ samare bhīṣmaṁ paraṁ yatnaṁ kariṣyati.
4.
ayam saḥ divasaḥ tāta yatra pārthaḥ mahārathaḥ
jighāṃsuḥ samare bhīṣmam param yatnam kariṣyati
jighāṃsuḥ samare bhīṣmam param yatnam kariṣyati
4.
tāta ayam saḥ divasaḥ yatra mahārathaḥ pārthaḥ
samare bhīṣmam jighāṃsuḥ param yatnam kariṣyati
samare bhīṣmam jighāṃsuḥ param yatnam kariṣyati
4.
My son, this is the very day when Arjuna (Pārtha), the great warrior, will exert his utmost effort in battle, eager to slay Bhishma.
उत्पतन्ति हि मे बाणा धनुः प्रस्फुरतीव मे ।
योगमस्त्राणि गच्छन्ति क्रूरे मे वर्तते मतिः ॥५॥
योगमस्त्राणि गच्छन्ति क्रूरे मे वर्तते मतिः ॥५॥
5. utpatanti hi me bāṇā dhanuḥ prasphuratīva me ,
yogamastrāṇi gacchanti krūre me vartate matiḥ.
yogamastrāṇi gacchanti krūre me vartate matiḥ.
5.
utpatanti hi me bāṇāḥ dhanuḥ prasphurati iva me
yogam astrāṇi gacchanti krūre me vartate matiḥ
yogam astrāṇi gacchanti krūre me vartate matiḥ
5.
hi me bāṇāḥ utpatanti me dhanuḥ iva prasphurati
astrāṇi yogam gacchanti me matiḥ krūre vartate
astrāṇi yogam gacchanti me matiḥ krūre vartate
5.
Indeed, my arrows are soaring, and my bow quivers as if on its own. My weapons are ready for action, and my resolve (mati) is fixed on a fierce outcome.
दिक्षु शान्तासु घोराणि व्याहरन्ति मृगद्विजाः ।
नीचैर्गृध्रा निलीयन्ते भारतानां चमूं प्रति ॥६॥
नीचैर्गृध्रा निलीयन्ते भारतानां चमूं प्रति ॥६॥
6. dikṣu śāntāsu ghorāṇi vyāharanti mṛgadvijāḥ ,
nīcairgṛdhrā nilīyante bhāratānāṁ camūṁ prati.
nīcairgṛdhrā nilīyante bhāratānāṁ camūṁ prati.
6.
dikṣu śāntāsu ghorāṇi vyāharanti mṛgadvijāḥ
nīcaiḥ gṛdhrāḥ nilīyante bhāratānām camūm prati
nīcaiḥ gṛdhrāḥ nilīyante bhāratānām camūm prati
6.
śāntāsu dikṣu mṛgadvijāḥ ghorāṇi vyāharanti
gṛdhrāḥ nīcaiḥ bhāratānām camūm prati nilīyante
gṛdhrāḥ nīcaiḥ bhāratānām camūm prati nilīyante
6.
Although the directions (quarters of the sky) are calm, animals and birds are uttering dreadful cries. Vultures are settling low, lurking near the army of the Bhāratas.
नष्टप्रभ इवादित्यः सर्वतो लोहिता दिशः ।
रसते व्यथते भूमिरनुष्टनति वाहनम् ॥७॥
रसते व्यथते भूमिरनुष्टनति वाहनम् ॥७॥
7. naṣṭaprabha ivādityaḥ sarvato lohitā diśaḥ ,
rasate vyathate bhūmiranuṣṭanati vāhanam.
rasate vyathate bhūmiranuṣṭanati vāhanam.
7.
naṣṭaprabhaḥ iva ādityaḥ sarvataḥ lohitāḥ
diśaḥ rasate vyathate bhūmiḥ anuṣṭanati vāhanam
diśaḥ rasate vyathate bhūmiḥ anuṣṭanati vāhanam
7.
ādityaḥ naṣṭaprabhaḥ iva diśaḥ sarvataḥ lohitāḥ
bhūmiḥ rasate vyathate vāhanam anuṣṭanati
bhūmiḥ rasate vyathate vāhanam anuṣṭanati
7.
The sun appears to have lost its radiance, and all directions are crimson. The earth rumbles and trembles, and the mounts groan.
कङ्का गृध्रा बलाकाश्च व्याहरन्ति मुहुर्मुहुः ।
शिवाश्चाशिवनिर्घोषा वेदयन्त्यो महद्भयम् ॥८॥
शिवाश्चाशिवनिर्घोषा वेदयन्त्यो महद्भयम् ॥८॥
8. kaṅkā gṛdhrā balākāśca vyāharanti muhurmuhuḥ ,
śivāścāśivanirghoṣā vedayantyo mahadbhayam.
śivāścāśivanirghoṣā vedayantyo mahadbhayam.
8.
kaṅkāḥ gṛdhrāḥ balākāḥ ca vyāharanti muhuḥ muhuḥ
śivāḥ ca aśivanirghoṣāḥ vedayantyaḥ mahat bhayam
śivāḥ ca aśivanirghoṣāḥ vedayantyaḥ mahat bhayam
8.
kaṅkāḥ gṛdhrāḥ balākāḥ ca muhuḥ muhuḥ vyāharanti
śivāḥ ca aśivanirghoṣāḥ mahat bhayam vedayantyaḥ
śivāḥ ca aśivanirghoṣāḥ mahat bhayam vedayantyaḥ
8.
Herons, vultures, and cranes cry out again and again. And jackals, with their ominous howls, forebode great terror.
पपात महती चोल्का मध्येनादित्यमण्डलात् ।
सकबन्धश्च परिघो भानुमावृत्य तिष्ठति ॥९॥
सकबन्धश्च परिघो भानुमावृत्य तिष्ठति ॥९॥
9. papāta mahatī colkā madhyenādityamaṇḍalāt ,
sakabandhaśca parigho bhānumāvṛtya tiṣṭhati.
sakabandhaśca parigho bhānumāvṛtya tiṣṭhati.
9.
papāta mahatī ca ulkā madhyena ādityamaṇḍalāt
sakabandhaḥ ca parighaḥ bhānum āvṛtya tiṣṭhati
sakabandhaḥ ca parighaḥ bhānum āvṛtya tiṣṭhati
9.
mahatī ulkā ca ādityamaṇḍalāt madhyena papāta
sakabandhaḥ ca parighaḥ bhānum āvṛtya tiṣṭhati
sakabandhaḥ ca parighaḥ bhānum āvṛtya tiṣṭhati
9.
A massive meteor fell from the center of the solar disc. And a headless trunk, and a meteoric phenomenon, stands obscuring the sun.
परिवेषस्तथा घोरश्चन्द्रभास्करयोरभूत् ।
वेदयानो भयं घोरं राज्ञां देहावकर्तनम् ॥१०॥
वेदयानो भयं घोरं राज्ञां देहावकर्तनम् ॥१०॥
10. pariveṣastathā ghoraścandrabhāskarayorabhūt ,
vedayāno bhayaṁ ghoraṁ rājñāṁ dehāvakartanam.
vedayāno bhayaṁ ghoraṁ rājñāṁ dehāvakartanam.
10.
pariveṣaḥ tathā ghoraḥ candrabhāskarayoḥ abhūt
vedayamānaḥ bhayam ghoram rājñām dehāvakartanam
vedayamānaḥ bhayam ghoram rājñām dehāvakartanam
10.
tathā ghoraḥ pariveṣaḥ candrabhāskarayoḥ abhūt
vedayamānaḥ ghoram bhayam rājñām dehāvakartanam
vedayamānaḥ ghoram bhayam rājñām dehāvakartanam
10.
Moreover, a dreadful halo appeared around both the moon and the sun, presaging immense fear and the dismemberment of kings.
देवतायतनस्थाश्च कौरवेन्द्रस्य देवताः ।
कम्पन्ते च हसन्ते च नृत्यन्ति च रुदन्ति च ॥११॥
कम्पन्ते च हसन्ते च नृत्यन्ति च रुदन्ति च ॥११॥
11. devatāyatanasthāśca kauravendrasya devatāḥ ,
kampante ca hasante ca nṛtyanti ca rudanti ca.
kampante ca hasante ca nṛtyanti ca rudanti ca.
11.
devatāyatanasthāḥ ca kauravendrasya devatāḥ
kampante ca hasante ca nṛtyanti ca rudanti ca
kampante ca hasante ca nṛtyanti ca rudanti ca
11.
kauravendrasya devatāyatanasthāḥ devatāḥ ca
kampante ca hasante ca nṛtyanti ca rudanti ca
kampante ca hasante ca nṛtyanti ca rudanti ca
11.
The deities (devatā) residing in the temples of the Kaurava king are trembling, laughing, dancing, and crying.
अपसव्यं ग्रहाश्चक्रुरलक्ष्माणं निशाकरम् ।
अवाक्शिराश्च भगवानुदतिष्ठत चन्द्रमाः ॥१२॥
अवाक्शिराश्च भगवानुदतिष्ठत चन्द्रमाः ॥१२॥
12. apasavyaṁ grahāścakruralakṣmāṇaṁ niśākaram ,
avākśirāśca bhagavānudatiṣṭhata candramāḥ.
avākśirāśca bhagavānudatiṣṭhata candramāḥ.
12.
apasavyam grahāḥ cakruḥ alakṣmāṇam niśākaram
avākśirāḥ ca bhagavān udatiṣṭhata candramāḥ
avākśirāḥ ca bhagavān udatiṣṭhata candramāḥ
12.
grahāḥ apasavyam cakruḥ alakṣmāṇam niśākaram
ca bhagavān candramāḥ avākśirāḥ udatiṣṭhata
ca bhagavān candramāḥ avākśirāḥ udatiṣṭhata
12.
The planets (graha) moved counter-clockwise (apasavyam), and the moon (niśākara) appeared without its usual marks. Moreover, the divine moon (candramāḥ) rose with its head downwards.
वपूंषि च नरेन्द्राणां विगतानीव लक्षये ।
धार्तराष्ट्रस्य सैन्येषु न च भ्राजन्ति दंशिताः ॥१३॥
धार्तराष्ट्रस्य सैन्येषु न च भ्राजन्ति दंशिताः ॥१३॥
13. vapūṁṣi ca narendrāṇāṁ vigatānīva lakṣaye ,
dhārtarāṣṭrasya sainyeṣu na ca bhrājanti daṁśitāḥ.
dhārtarāṣṭrasya sainyeṣu na ca bhrājanti daṁśitāḥ.
13.
vapūṃṣi ca narendrāṇām vigatāni iva lakṣaye
dhārtarāṣṭrasya sainyeṣu na ca bhrājanti daṃśitāḥ
dhārtarāṣṭrasya sainyeṣu na ca bhrājanti daṃśitāḥ
13.
narendrāṇām vapūṃṣi ca vigatāni iva lakṣaye ca
dhārtarāṣṭrasya sainyeṣu daṃśitāḥ na bhrājanti
dhārtarāṣṭrasya sainyeṣu daṃśitāḥ na bhrājanti
13.
I observe that the bodies (vapūṃṣi) of the kings appear as if lifeless or vanished. Furthermore, in the armies of Dhṛtarāṣṭra, the armored warriors (daṃśitāḥ) do not shine brightly.
सेनयोरुभयोश्चैव समन्ताच्छ्रूयते महान् ।
पाञ्चजन्यस्य निर्घोषो गाण्डीवस्य च निस्वनः ॥१४॥
पाञ्चजन्यस्य निर्घोषो गाण्डीवस्य च निस्वनः ॥१४॥
14. senayorubhayoścaiva samantācchrūyate mahān ,
pāñcajanyasya nirghoṣo gāṇḍīvasya ca nisvanaḥ.
pāñcajanyasya nirghoṣo gāṇḍīvasya ca nisvanaḥ.
14.
senayoḥ ubhayoḥ ca eva samantāt śrūyate mahān
pāñcajanyasya nirghoṣaḥ gāṇḍīvasya ca nisvanaḥ
pāñcajanyasya nirghoṣaḥ gāṇḍīvasya ca nisvanaḥ
14.
ubhayoḥ senayoḥ ca eva samantāt mahān pāñcajanyasya
nirghoṣaḥ ca gāṇḍīvasya nisvanaḥ śrūyate
nirghoṣaḥ ca gāṇḍīvasya nisvanaḥ śrūyate
14.
From both armies, all around, a great sound is heard: the roar of Pāñcajanya (Kṛṣṇa's conch) and the twang of Gāṇḍīva (Arjuna's bow).
ध्रुवमास्थाय बीभत्सुरुत्तमास्त्राणि संयुगे ।
अपास्यान्यान्रणे योधानभ्यस्यति पितामहम् ॥१५॥
अपास्यान्यान्रणे योधानभ्यस्यति पितामहम् ॥१५॥
15. dhruvamāsthāya bībhatsuruttamāstrāṇi saṁyuge ,
apāsyānyānraṇe yodhānabhyasyati pitāmaham.
apāsyānyānraṇe yodhānabhyasyati pitāmaham.
15.
dhruvam āsthāya bībhatsuḥ uttamāstrāṇi saṃyuge
apāsya anyān raṇe yodhān abhyasyati pitāmaham
apāsya anyān raṇe yodhān abhyasyati pitāmaham
15.
saṃyuge bībhatsuḥ dhruvam āsthāya anyān raṇe
yodhān apāsya uttamāstrāṇi pitāmaham abhyasyati
yodhān apāsya uttamāstrāṇi pitāmaham abhyasyati
15.
Bibhatsu (Arjuna), firmly positioned in battle, disregards other warriors on the battlefield and directs his supreme weapons towards the Pitamaha (Bhishma).
हृष्यन्ति रोमकूपानि सीदतीव च मे मनः ।
चिन्तयित्वा महाबाहो भीष्मार्जुनसमागमम् ॥१६॥
चिन्तयित्वा महाबाहो भीष्मार्जुनसमागमम् ॥१६॥
16. hṛṣyanti romakūpāni sīdatīva ca me manaḥ ,
cintayitvā mahābāho bhīṣmārjunasamāgamam.
cintayitvā mahābāho bhīṣmārjunasamāgamam.
16.
hṛṣyanti romakūpāni sīdati iva ca me manaḥ
cintayitvā mahābāho bhīṣmārjunasamāgamam
cintayitvā mahābāho bhīṣmārjunasamāgamam
16.
mahābāho bhīṣmārjunasamāgamam cintayitvā
me romakūpāni hṛṣyanti ca manaḥ iva sīdati
me romakūpāni hṛṣyanti ca manaḥ iva sīdati
16.
O mighty-armed one, my hair stands on end and my mind seems to sink as I contemplate the encounter between Bhishma and Arjuna.
तं चैव निकृतिप्रज्ञं पाञ्चाल्यं पापचेतसम् ।
पुरस्कृत्य रणे पार्थो भीष्मस्यायोधनं गतः ॥१७॥
पुरस्कृत्य रणे पार्थो भीष्मस्यायोधनं गतः ॥१७॥
17. taṁ caiva nikṛtiprajñaṁ pāñcālyaṁ pāpacetasam ,
puraskṛtya raṇe pārtho bhīṣmasyāyodhanaṁ gataḥ.
puraskṛtya raṇe pārtho bhīṣmasyāyodhanaṁ gataḥ.
17.
tam ca eva nikṛtiprajñam pāñcālyam pāpacetasam
puraskṛtya raṇe pārthaḥ bhīṣmasya āyodhanam gataḥ
puraskṛtya raṇe pārthaḥ bhīṣmasya āyodhanam gataḥ
17.
ca eva pārthaḥ nikṛtiprajñam pāpacetasam tam
pāñcālyam puraskṛtya raṇe bhīṣmasya āyodhanam gataḥ
pāñcālyam puraskṛtya raṇe bhīṣmasya āyodhanam gataḥ
17.
And indeed, Partha (Arjuna), putting that deceitful-minded and wicked Pañcālya (Shikhandi) at the forefront, has gone to Bhishma's battle.
अब्रवीच्च पुरा भीष्मो नाहं हन्यां शिखण्डिनम् ।
स्त्री ह्येषा विहिता धात्रा दैवाच्च स पुनः पुमान् ॥१८॥
स्त्री ह्येषा विहिता धात्रा दैवाच्च स पुनः पुमान् ॥१८॥
18. abravīcca purā bhīṣmo nāhaṁ hanyāṁ śikhaṇḍinam ,
strī hyeṣā vihitā dhātrā daivācca sa punaḥ pumān.
strī hyeṣā vihitā dhātrā daivācca sa punaḥ pumān.
18.
abravīt ca purā bhīṣmaḥ na aham hanyām śikhaṇḍinam
strī hi eṣā vihitā dhātrā daivāt ca saḥ punaḥ pumān
strī hi eṣā vihitā dhātrā daivāt ca saḥ punaḥ pumān
18.
ca purā bhīṣmaḥ abravīt,
"aham śikhaṇḍinam na hanyām; hi eṣā strī dhātrā vihitā; ca daivāt saḥ punaḥ pumān (asti).
"
"aham śikhaṇḍinam na hanyām; hi eṣā strī dhātrā vihitā; ca daivāt saḥ punaḥ pumān (asti).
"
18.
And formerly, Bhishma said, 'I would not kill Shikhandi, for this one was indeed created as a woman by the Creator (Dhātṛ), and by destiny, he has again become a man.'
अमङ्गल्यध्वजश्चैव याज्ञसेनिर्महारथः ।
न चामङ्गलकेतोः स प्रहरेदापगासुतः ॥१९॥
न चामङ्गलकेतोः स प्रहरेदापगासुतः ॥१९॥
19. amaṅgalyadhvajaścaiva yājñasenirmahārathaḥ ,
na cāmaṅgalaketoḥ sa praharedāpagāsutaḥ.
na cāmaṅgalaketoḥ sa praharedāpagāsutaḥ.
19.
amaṅgalyadhvajaḥ ca eva yājñaseniḥ mahārathaḥ
na ca amaṅgalaketoḥ saḥ praharet āpagāsutaḥ
na ca amaṅgalaketoḥ saḥ praharet āpagāsutaḥ
19.
yājñaseniḥ mahārathaḥ amaṅgalyadhvajaḥ ca eva
ca āpagāsutaḥ saḥ amaṅgalaketoḥ na praharet
ca āpagāsutaḥ saḥ amaṅgalaketoḥ na praharet
19.
Even though Yājñasenī (Śikhaṇḍī) is a great chariot-warrior carrying an inauspicious banner, the son of the river (Bhīṣma) would certainly not strike against one with an inauspicious emblem.
एतद्विचिन्तयानस्य प्रज्ञा सीदति मे भृशम् ।
अद्यैव तु रणे पार्थः कुरुवृद्धमुपाद्रवत् ॥२०॥
अद्यैव तु रणे पार्थः कुरुवृद्धमुपाद्रवत् ॥२०॥
20. etadvicintayānasya prajñā sīdati me bhṛśam ,
adyaiva tu raṇe pārthaḥ kuruvṛddhamupādravat.
adyaiva tu raṇe pārthaḥ kuruvṛddhamupādravat.
20.
etat vicintayānasya prajñā sīdati me bhṛśam
adya eva tu raṇe pārthaḥ kuruvṛddham upādravat
adya eva tu raṇe pārthaḥ kuruvṛddham upādravat
20.
etat vicintayānasya me prajñā bhṛśam sīdati tu
adya eva raṇe pārthaḥ kuruvṛddham upādravat
adya eva raṇe pārthaḥ kuruvṛddham upādravat
20.
As I ponder this, my intellect (prajñā) is greatly disturbed. Indeed, even today in battle, Pārtha (Arjuna) attacked the elder of the Kurus (Bhīṣma).
युधिष्ठिरस्य च क्रोधो भीष्मार्जुनसमागमः ।
मम चास्त्राभिसंरम्भः प्रजानामशुभं ध्रुवम् ॥२१॥
मम चास्त्राभिसंरम्भः प्रजानामशुभं ध्रुवम् ॥२१॥
21. yudhiṣṭhirasya ca krodho bhīṣmārjunasamāgamaḥ ,
mama cāstrābhisaṁrambhaḥ prajānāmaśubhaṁ dhruvam.
mama cāstrābhisaṁrambhaḥ prajānāmaśubhaṁ dhruvam.
21.
yudhiṣṭhirasya ca krodhaḥ bhīṣmārjunasamāgamaḥ
mama ca astrābhisarambhaḥ prajānām aśubham dhruvam
mama ca astrābhisarambhaḥ prajānām aśubham dhruvam
21.
yudhiṣṭhirasya krodhaḥ ca bhīṣmārjunasamāgamaḥ ca mama astrābhisarambhaḥ (ca),
prajānām aśubham dhruvam
prajānām aśubham dhruvam
21.
Yudhiṣṭhira's anger, the encounter between Bhīṣma and Arjuna, and my own eagerness to wield weapons — these certainly bring misfortune to the people.
मनस्वी बलवाञ्शूरः कृतास्त्रो दृढविक्रमः ।
दूरपाती दृढेषुश्च निमित्तज्ञश्च पाण्डवः ॥२२॥
दूरपाती दृढेषुश्च निमित्तज्ञश्च पाण्डवः ॥२२॥
22. manasvī balavāñśūraḥ kṛtāstro dṛḍhavikramaḥ ,
dūrapātī dṛḍheṣuśca nimittajñaśca pāṇḍavaḥ.
dūrapātī dṛḍheṣuśca nimittajñaśca pāṇḍavaḥ.
22.
manasvī balavān śūraḥ kṛtāstraḥ dṛḍhavikramaḥ
dūrapātī dṛḍheṣuḥ ca nimittajñaḥ ca pāṇḍavaḥ
dūrapātī dṛḍheṣuḥ ca nimittajñaḥ ca pāṇḍavaḥ
22.
pāṇḍavaḥ manasvī balavān śūraḥ kṛtāstraḥ
dṛḍhavikramaḥ dūrapātī dṛḍheṣuḥ ca nimittajñaḥ ca
dṛḍhavikramaḥ dūrapātī dṛḍheṣuḥ ca nimittajñaḥ ca
22.
The Pāṇḍava (Arjuna) is high-minded, powerful, heroic, accomplished in the use of weapons, firm in his valor, a long-range shooter, possessing strong arrows, and a knower of omens.
अजेयः समरे चैव देवैरपि सवासवैः ।
बलवान्बुद्धिमांश्चैव जितक्लेशो युधां वरः ॥२३॥
बलवान्बुद्धिमांश्चैव जितक्लेशो युधां वरः ॥२३॥
23. ajeyaḥ samare caiva devairapi savāsavaiḥ ,
balavānbuddhimāṁścaiva jitakleśo yudhāṁ varaḥ.
balavānbuddhimāṁścaiva jitakleśo yudhāṁ varaḥ.
23.
ajeyaḥ samare ca eva devaiḥ api savāsavaiḥ
balavān buddhimān ca eva jitakleśaḥ yudhām varaḥ
balavān buddhimān ca eva jitakleśaḥ yudhām varaḥ
23.
samare devaiḥ savāsavaiḥ api ajeyaḥ ca eva.
balavān buddhimān ca eva jitakleśaḥ yudhām varaḥ.
balavān buddhimān ca eva jitakleśaḥ yudhām varaḥ.
23.
He is unconquerable in battle, even by the gods including Indra and the Vasus. He is powerful, intelligent, has overcome all afflictions, and is the best among warriors.
विजयी च रणे नित्यं भैरवास्त्रश्च पाण्डवः ।
तस्य मार्गं परिहरन्द्रुतं गच्छ यतव्रतम् ॥२४॥
तस्य मार्गं परिहरन्द्रुतं गच्छ यतव्रतम् ॥२४॥
24. vijayī ca raṇe nityaṁ bhairavāstraśca pāṇḍavaḥ ,
tasya mārgaṁ pariharandrutaṁ gaccha yatavratam.
tasya mārgaṁ pariharandrutaṁ gaccha yatavratam.
24.
vijayī ca raṇe nityam bhairavāstraḥ ca pāṇḍavaḥ
tasya mārgam pariharan drutam gaccha yatavratam
tasya mārgam pariharan drutam gaccha yatavratam
24.
pāṇḍavaḥ ca raṇe nityam vijayī ca bhairavāstraḥ.
yatavratam tasya mārgam pariharan drutam gaccha.
yatavratam tasya mārgam pariharan drutam gaccha.
24.
And that Pāṇḍava (Arjuna) is always victorious in battle, possessing the Bhairava weapon. You who are firm in your vows, go quickly, avoiding his path.
पश्य चैतन्महाबाहो वैशसं समुपस्थितम् ।
हेमचित्राणि शूराणां महान्ति च शुभानि च ॥२५॥
हेमचित्राणि शूराणां महान्ति च शुभानि च ॥२५॥
25. paśya caitanmahābāho vaiśasaṁ samupasthitam ,
hemacitrāṇi śūrāṇāṁ mahānti ca śubhāni ca.
hemacitrāṇi śūrāṇāṁ mahānti ca śubhāni ca.
25.
paśya ca etat mahābāho vaiśasam samupasthitam
hemacitrāṇi śūrāṇām mahānti ca śubhāni ca
hemacitrāṇi śūrāṇām mahānti ca śubhāni ca
25.
mahābāho ca etat samupasthitam vaiśasam paśya.
śūrāṇām hemacitrāṇi ca mahānti ca śubhāni ca.
śūrāṇām hemacitrāṇi ca mahānti ca śubhāni ca.
25.
O mighty-armed one, behold this great imminent destruction (vaiśasam)! See the magnificent, beautiful, and gold-adorned (armors) of the heroes.
कवचान्यवदीर्यन्ते शरैः संनतपर्वभिः ।
छिद्यन्ते च ध्वजाग्राणि तोमराणि धनूंषि च ॥२६॥
छिद्यन्ते च ध्वजाग्राणि तोमराणि धनूंषि च ॥२६॥
26. kavacānyavadīryante śaraiḥ saṁnataparvabhiḥ ,
chidyante ca dhvajāgrāṇi tomarāṇi dhanūṁṣi ca.
chidyante ca dhvajāgrāṇi tomarāṇi dhanūṁṣi ca.
26.
kavacāni avadīryante śaraiḥ sannataparvabhiḥ
chidyante ca dhvajāgrāṇi tomarāṇi dhanūṃṣi ca
chidyante ca dhvajāgrāṇi tomarāṇi dhanūṃṣi ca
26.
kavacāni sannataparvabhiḥ śaraiḥ avadīryante.
ca dhvajāgrāṇi tomarāṇi dhanūṃṣi ca chidyante.
ca dhvajāgrāṇi tomarāṇi dhanūṃṣi ca chidyante.
26.
Armors are being torn apart by arrows with bent shafts (sannataparvabhiḥ). And banner tops, javelins, and bows are being cut down.
प्रासाश्च विमलास्तीक्ष्णाः शक्त्यश्च कनकोज्ज्वलाः ।
वैजयन्त्यश्च नागानां संक्रुद्धेन किरीटिना ॥२७॥
वैजयन्त्यश्च नागानां संक्रुद्धेन किरीटिना ॥२७॥
27. prāsāśca vimalāstīkṣṇāḥ śaktyaśca kanakojjvalāḥ ,
vaijayantyaśca nāgānāṁ saṁkruddhena kirīṭinā.
vaijayantyaśca nāgānāṁ saṁkruddhena kirīṭinā.
27.
prāsāḥ ca vimalāḥ tīkṣṇāḥ śaktayaḥ ca kanakojjvalāḥ
vaijayantyaḥ ca nāgānām saṃkruddhena kirīṭinā
vaijayantyaḥ ca nāgānām saṃkruddhena kirīṭinā
27.
saṃkruddhena kirīṭinā nāgānām vimalāḥ tīkṣṇāḥ
prāsāḥ ca kanakojjvalāḥ śaktayaḥ ca vaijayantyaḥ ca
prāsāḥ ca kanakojjvalāḥ śaktayaḥ ca vaijayantyaḥ ca
27.
And clean, sharp spears, and lances (śakti) shining like gold, and banners bearing serpent emblems are wielded by the greatly enraged crowned warrior.
नायं संरक्षितुं कालः प्राणान्पुत्रोपजीविभिः ।
याहि स्वर्गं पुरस्कृत्य यशसे विजयाय च ॥२८॥
याहि स्वर्गं पुरस्कृत्य यशसे विजयाय च ॥२८॥
28. nāyaṁ saṁrakṣituṁ kālaḥ prāṇānputropajīvibhiḥ ,
yāhi svargaṁ puraskṛtya yaśase vijayāya ca.
yāhi svargaṁ puraskṛtya yaśase vijayāya ca.
28.
na ayam saṃrakṣitum kālaḥ prāṇān putropajīvibhiḥ
yāhi svargam puraskṛtya yaśase vijayāya ca
yāhi svargam puraskṛtya yaśase vijayāya ca
28.
putropajīvibhiḥ prāṇān saṃrakṣitum ayam kālaḥ na.
yaśase vijayāya ca svargam puraskṛtya yāhi.
yaśase vijayāya ca svargam puraskṛtya yāhi.
28.
This is not the time for those who depend on their sons to preserve their lives. Go to heaven, aiming for fame and victory.
हयनागरथावर्तां महाघोरां सुदुस्तराम् ।
रथेन संग्रामनदीं तरत्येष कपिध्वजः ॥२९॥
रथेन संग्रामनदीं तरत्येष कपिध्वजः ॥२९॥
29. hayanāgarathāvartāṁ mahāghorāṁ sudustarām ,
rathena saṁgrāmanadīṁ taratyeṣa kapidhvajaḥ.
rathena saṁgrāmanadīṁ taratyeṣa kapidhvajaḥ.
29.
haya-nāga-ratha-āvartām mahāghorām sudustarām
rathena saṃgrāma-nadīm tarati eṣaḥ kapidhvajaḥ
rathena saṃgrāma-nadīm tarati eṣaḥ kapidhvajaḥ
29.
eṣaḥ kapidhvajaḥ rathena haya-nāga-ratha-āvartām
mahāghorām sudustarām saṃgrāma-nadīm tarati
mahāghorām sudustarām saṃgrāma-nadīm tarati
29.
This warrior, Kapidhvaja (he whose banner bears a monkey emblem), crosses by his chariot the river of battle, which has horses, elephants, and chariots as its whirlpools, is exceedingly dreadful, and very difficult to traverse.
ब्रह्मण्यता दमो दानं तपश्च चरितं महत् ।
इहैव दृश्यते राज्ञो भ्राता यस्य धनंजयः ॥३०॥
इहैव दृश्यते राज्ञो भ्राता यस्य धनंजयः ॥३०॥
30. brahmaṇyatā damo dānaṁ tapaśca caritaṁ mahat ,
ihaiva dṛśyate rājño bhrātā yasya dhanaṁjayaḥ.
ihaiva dṛśyate rājño bhrātā yasya dhanaṁjayaḥ.
30.
brahmaṇyatā damaḥ dānam tapaḥ ca caritam mahat
iha eva dṛśyate rājñaḥ bhrātā yasya dhanaṃjayaḥ
iha eva dṛśyate rājñaḥ bhrātā yasya dhanaṃjayaḥ
30.
yasya bhrātā dhanaṃjayaḥ,
rājñaḥ iha eva brahmaṇyatā damaḥ dānam ca tapaḥ ca mahat caritam dṛśyate
rājñaḥ iha eva brahmaṇyatā damaḥ dānam ca tapaḥ ca mahat caritam dṛśyate
30.
Devotion to Brahmanical virtues (brahmaṇyatā), self-control, charity (dāna), and austerity (tapas), along with great character, are seen right here in the king whose brother is Dhanañjaya (Arjuna).
भीमसेनश्च बलवान्माद्रीपुत्रौ च पाण्डवौ ।
वासुदेवश्च वार्ष्णेयो यस्य नाथो व्यवस्थितः ॥३१॥
वासुदेवश्च वार्ष्णेयो यस्य नाथो व्यवस्थितः ॥३१॥
31. bhīmasenaśca balavānmādrīputrau ca pāṇḍavau ,
vāsudevaśca vārṣṇeyo yasya nātho vyavasthitaḥ.
vāsudevaśca vārṣṇeyo yasya nātho vyavasthitaḥ.
31.
bhīmasenaḥ ca balavān mādrīputrau ca pāṇḍavau
vāsudevaḥ ca vārṣṇeyaḥ yasya nāthaḥ vyavasthitaḥ
vāsudevaḥ ca vārṣṇeyaḥ yasya nāthaḥ vyavasthitaḥ
31.
balavān bhīmasenaḥ ca mādrīputrau pāṇḍavau ca
vāsudevaḥ vārṣṇeyaḥ ca yasya nāthaḥ vyavasthitaḥ
vāsudevaḥ vārṣṇeyaḥ ca yasya nāthaḥ vyavasthitaḥ
31.
And the mighty Bhimasena, and the two sons of Madri, the Pandavas (Nakula and Sahadeva), and Vasudeva (Kṛṣṇa), the scion of the Vrishni clan—their protector is firmly established.
तस्यैष मन्युप्रभवो धार्तराष्ट्रस्य दुर्मतेः ।
तपोदग्धशरीरस्य कोपो दहति भारतान् ॥३२॥
तपोदग्धशरीरस्य कोपो दहति भारतान् ॥३२॥
32. tasyaiṣa manyuprabhavo dhārtarāṣṭrasya durmateḥ ,
tapodagdhaśarīrasya kopo dahati bhāratān.
tapodagdhaśarīrasya kopo dahati bhāratān.
32.
tasya eṣa manyuprabhavaḥ dhārtarāṣṭrasya durmateḥ
tapodagdhaśarīrasya kopaḥ dahati bhāratān
tapodagdhaśarīrasya kopaḥ dahati bhāratān
32.
eṣa manyuprabhavaḥ kopaḥ tasya dhārtarāṣṭrasya
durmateḥ tapodagdhaśarīrasya bhāratān dahati
durmateḥ tapodagdhaśarīrasya bhāratān dahati
32.
This anger, born of wrath, belonging to that evil-minded son of Dhritarashtra (Duryodhana), whose body is hardened by austerity (tapas), is burning the Bharatas.
एष संदृश्यते पार्थो वासुदेवव्यपाश्रयः ।
दारयन्सर्वसैन्यानि धार्तराष्ट्राणि सर्वशः ॥३३॥
दारयन्सर्वसैन्यानि धार्तराष्ट्राणि सर्वशः ॥३३॥
33. eṣa saṁdṛśyate pārtho vāsudevavyapāśrayaḥ ,
dārayansarvasainyāni dhārtarāṣṭrāṇi sarvaśaḥ.
dārayansarvasainyāni dhārtarāṣṭrāṇi sarvaśaḥ.
33.
eṣa saṃdṛśyate pārthaḥ vāsudevavyapāśrayaḥ
dārayan sarvasainyāni dhārtarāṣṭrāṇi sarvaśaḥ
dārayan sarvasainyāni dhārtarāṣṭrāṇi sarvaśaḥ
33.
eṣa vāsudevavyapāśrayaḥ pārthaḥ sarvaśaḥ
dhārtarāṣṭrāṇi sarvasainyāni dārayan saṃdṛśyate
dhārtarāṣṭrāṇi sarvasainyāni dārayan saṃdṛśyate
33.
This Arjuna (pārtha), whose support is Vasudeva (Kṛṣṇa), is seen tearing apart all the armies of the sons of Dhritarashtra (Kauravas) in every direction.
एतदालोक्यते सैन्यं क्षोभ्यमाणं किरीटिना ।
महोर्मिनद्धं सुमहत्तिमिनेव नदीमुखम् ॥३४॥
महोर्मिनद्धं सुमहत्तिमिनेव नदीमुखम् ॥३४॥
34. etadālokyate sainyaṁ kṣobhyamāṇaṁ kirīṭinā ,
mahorminaddhaṁ sumahattimineva nadīmukham.
mahorminaddhaṁ sumahattimineva nadīmukham.
34.
etat ālokyate sainyam kṣobhyamāṇam kirīṭinā
mahorminaddham sumahat timinā iva nadīmukham
mahorminaddham sumahat timinā iva nadīmukham
34.
etat sainyam kirīṭinā kṣobhyamāṇam ālokyate
iva sumahat mahorminaddham timinā nadīmukham
iva sumahat mahorminaddham timinā nadīmukham
34.
This army is observed being churned by the crowned one (Arjuna), just as a vast river estuary, surging with mighty waves, is agitated by a huge fish (whale).
हाहाकिलकिलाशब्दाः श्रूयन्ते च चमूमुखे ।
याहि पाञ्चालदायादमहं यास्ये युधिष्ठिरम् ॥३५॥
याहि पाञ्चालदायादमहं यास्ये युधिष्ठिरम् ॥३५॥
35. hāhākilakilāśabdāḥ śrūyante ca camūmukhe ,
yāhi pāñcāladāyādamahaṁ yāsye yudhiṣṭhiram.
yāhi pāñcāladāyādamahaṁ yāsye yudhiṣṭhiram.
35.
hāhākilakilāśabdāḥ śrūyante ca camūmukhe
yāhi pāñcāladāyādam aham yāsye yudhiṣṭhiram
yāhi pāñcāladāyādam aham yāsye yudhiṣṭhiram
35.
hāhākilakilāśabdāḥ ca camūmukhe śrūyante
pāñcāladāyādam yāhi aham yudhiṣṭhiram yāsye
pāñcāladāyādam yāhi aham yudhiṣṭhiram yāsye
35.
Sounds of "hāhā" and "kilakila" are heard at the front of the army. You go to the heir of Pañcāla, and I will go to Yudhiṣṭhira.
दुर्लभं ह्यन्तरं राज्ञो व्यूहस्यामिततेजसः ।
समुद्रकुक्षिप्रतिमं सर्वतोऽतिरथैः स्थितैः ॥३६॥
समुद्रकुक्षिप्रतिमं सर्वतोऽतिरथैः स्थितैः ॥३६॥
36. durlabhaṁ hyantaraṁ rājño vyūhasyāmitatejasaḥ ,
samudrakukṣipratimaṁ sarvato'tirathaiḥ sthitaiḥ.
samudrakukṣipratimaṁ sarvato'tirathaiḥ sthitaiḥ.
36.
durlabham hi antaram rājñaḥ vyūhasya amitatejasaḥ
samudrakukṣipratimam sarvataḥ atirathaiḥ sthitaiḥ
samudrakukṣipratimam sarvataḥ atirathaiḥ sthitaiḥ
36.
hi rājñaḥ amitatejasaḥ vyūhasya antaram durlabham
samudrakukṣipratimam sarvataḥ atirathaiḥ sthitaiḥ
samudrakukṣipratimam sarvataḥ atirathaiḥ sthitaiḥ
36.
Indeed, the interior of the king's battle array (vyūha), which is of immense prowess, is inaccessible. It is like the depths of the ocean, with mighty charioteers (atiratḥa) positioned on all sides.
सात्यकिश्चाभिमन्युश्च धृष्टद्युम्नवृकोदरौ ।
परिरक्षन्ति राजानं यमौ च मनुजेश्वरम् ॥३७॥
परिरक्षन्ति राजानं यमौ च मनुजेश्वरम् ॥३७॥
37. sātyakiścābhimanyuśca dhṛṣṭadyumnavṛkodarau ,
parirakṣanti rājānaṁ yamau ca manujeśvaram.
parirakṣanti rājānaṁ yamau ca manujeśvaram.
37.
sātyakiḥ ca abhimanyuḥ ca dhṛṣṭadyumnavṛkodarau
parirakṣanti rājānam yamau ca manujeśvaram
parirakṣanti rājānam yamau ca manujeśvaram
37.
sātyakiḥ ca abhimanyuḥ ca dhṛṣṭadyumnavṛkodarau
ca yamau rājānam manujeśvaram parirakṣanti
ca yamau rājānam manujeśvaram parirakṣanti
37.
Satyaki, Abhimanyu, Dhrṣṭadyumna, Vṛkodara (Bhīma), and the two Yamas (Nakula and Sahadeva) protect the king, the lord of men.
उपेन्द्रसदृशः श्यामो महाशाल इवोद्गतः ।
एष गच्छत्यनीकानि द्वितीय इव फल्गुनः ॥३८॥
एष गच्छत्यनीकानि द्वितीय इव फल्गुनः ॥३८॥
38. upendrasadṛśaḥ śyāmo mahāśāla ivodgataḥ ,
eṣa gacchatyanīkāni dvitīya iva phalgunaḥ.
eṣa gacchatyanīkāni dvitīya iva phalgunaḥ.
38.
upendrasadṛśaḥ śyāmaḥ mahāśālaḥ iva udgataḥ
eṣaḥ gacchati anīkāni dvitīyaḥ iva phalgunaḥ
eṣaḥ gacchati anīkāni dvitīyaḥ iva phalgunaḥ
38.
eṣaḥ upendrasadṛśaḥ śyāmaḥ udgataḥ mahāśālaḥ
iva dvitīyaḥ phalgunaḥ iva anīkāni gacchati
iva dvitīyaḥ phalgunaḥ iva anīkāni gacchati
38.
This dark-complexioned one, resembling Upendra (Viṣṇu/Kṛṣṇa), tall like a great śāla tree, proceeds through the armies as if he were a second Arjuna (phalguna).
उत्तमास्त्राणि चादत्स्व गृहीत्वान्यन्महद्धनुः ।
पार्श्वतो याहि राजानं युध्यस्व च वृकोदरम् ॥३९॥
पार्श्वतो याहि राजानं युध्यस्व च वृकोदरम् ॥३९॥
39. uttamāstrāṇi cādatsva gṛhītvānyanmahaddhanuḥ ,
pārśvato yāhi rājānaṁ yudhyasva ca vṛkodaram.
pārśvato yāhi rājānaṁ yudhyasva ca vṛkodaram.
39.
uttamāstrāṇi ca ādatstva gṛhītvā anyat mahat dhanuḥ
pārśvataḥ yāhi rājānam yudhyasva ca vṛkodaram
pārśvataḥ yāhi rājānam yudhyasva ca vṛkodaram
39.
ca uttamāstrāṇi ādatstva anyat mahat dhanuḥ gṛhītvā
rājānam pārśvataḥ yāhi ca vṛkodaram yudhyasva
rājānam pārśvataḥ yāhi ca vṛkodaram yudhyasva
39.
Take up the excellent weapons and, having taken another great bow, go to the king's side and fight Bhīma (Vṛkodara).
को हि नेच्छेत्प्रियं पुत्रं जीवन्तं शाश्वतीः समाः ।
क्षत्रधर्मं पुरस्कृत्य ततस्त्वा विनियुज्महे ॥४०॥
क्षत्रधर्मं पुरस्कृत्य ततस्त्वा विनियुज्महे ॥४०॥
40. ko hi necchetpriyaṁ putraṁ jīvantaṁ śāśvatīḥ samāḥ ,
kṣatradharmaṁ puraskṛtya tatastvā viniyujmahe.
kṣatradharmaṁ puraskṛtya tatastvā viniyujmahe.
40.
kaḥ hi na icchet priyam putram jīvantam śāśvatīḥ
samāḥ kṣatradharmam puraskṛtya tataḥ tvā viniyujmahe
samāḥ kṣatradharmam puraskṛtya tataḥ tvā viniyujmahe
40.
hi kaḥ priyam putram śāśvatīḥ samāḥ jīvantam na
icchet kṣatradharmam puraskṛtya tataḥ tvā viniyujmahe
icchet kṣatradharmam puraskṛtya tataḥ tvā viniyujmahe
40.
Who indeed would not wish for a dear son to live for eternal years? Holding the warrior's intrinsic nature (kṣatradharma) in high esteem, we therefore appoint you.
एष चापि रणे भीष्मो दहते वै महाचमूम् ।
युद्धे सुसदृशस्तात यमस्य वरुणस्य च ॥४१॥
युद्धे सुसदृशस्तात यमस्य वरुणस्य च ॥४१॥
41. eṣa cāpi raṇe bhīṣmo dahate vai mahācamūm ,
yuddhe susadṛśastāta yamasya varuṇasya ca.
yuddhe susadṛśastāta yamasya varuṇasya ca.
41.
eṣaḥ ca api raṇe bhīṣmaḥ dahate vai mahācamūm
yuddhe susadṛśaḥ tāta yamasya varuṇasya ca
yuddhe susadṛśaḥ tāta yamasya varuṇasya ca
41.
ca api eṣaḥ bhīṣmaḥ raṇe vai mahācamūm dahate
tāta yuddhe yamasya varuṇasya ca susadṛśaḥ
tāta yuddhe yamasya varuṇasya ca susadṛśaḥ
41.
And this Bhīṣma, even in battle, indeed burns up the great army. In combat, he is very much like Yama and Varuṇa, O father.
Links to all chapters:
ādi parva
Chapter 1
Chapter 2
Chapter 3
Chapter 4
Chapter 5
Chapter 6
Chapter 7
Chapter 8
Chapter 9
Chapter 10
Chapter 11
Chapter 12
Chapter 13
Chapter 14
Chapter 15
Chapter 16
Chapter 17
Chapter 18
Chapter 19
Chapter 20
Chapter 21
Chapter 22
Chapter 23
Chapter 24
Chapter 25
Chapter 26
Chapter 27
Chapter 28
Chapter 29
Chapter 30
Chapter 31
Chapter 32
Chapter 33
Chapter 34
Chapter 35
Chapter 36
Chapter 37
Chapter 38
Chapter 39
Chapter 40
Chapter 41
Chapter 42
Chapter 43
Chapter 44
Chapter 45
Chapter 46
Chapter 47
Chapter 48
Chapter 49
Chapter 50
Chapter 51
Chapter 52
Chapter 53
Chapter 54
Chapter 55
Chapter 56
Chapter 57
Chapter 58
Chapter 59
Chapter 60
Chapter 61
Chapter 62
Chapter 63
Chapter 64
Chapter 65
Chapter 66
Chapter 67
Chapter 68
Chapter 69
Chapter 70
Chapter 71
Chapter 72
Chapter 73
Chapter 74
Chapter 75
Chapter 76
Chapter 77
Chapter 78
Chapter 79
Chapter 80
Chapter 81
Chapter 82
Chapter 83
Chapter 84
Chapter 85
Chapter 86
Chapter 87
Chapter 88
Chapter 89
Chapter 90
Chapter 91
Chapter 92
Chapter 93
Chapter 94
Chapter 95
Chapter 96
Chapter 97
Chapter 98
Chapter 99
Chapter 100
Chapter 101
Chapter 102
Chapter 103
Chapter 104
Chapter 105
Chapter 106
Chapter 107
Chapter 108
Chapter 109
Chapter 110
Chapter 111
Chapter 112
Chapter 113
Chapter 114
Chapter 115
Chapter 116
Chapter 117
Chapter 118
Chapter 119
Chapter 120
Chapter 121
Chapter 122
Chapter 123
Chapter 124
Chapter 125
Chapter 126
Chapter 127
Chapter 128
Chapter 129
Chapter 130
Chapter 131
Chapter 132
Chapter 133
Chapter 134
Chapter 135
Chapter 136
Chapter 137
Chapter 138
Chapter 139
Chapter 140
Chapter 141
Chapter 142
Chapter 143
Chapter 144
Chapter 145
Chapter 146
Chapter 147
Chapter 148
Chapter 149
Chapter 150
Chapter 151
Chapter 152
Chapter 153
Chapter 154
Chapter 155
Chapter 156
Chapter 157
Chapter 158
Chapter 159
Chapter 160
Chapter 161
Chapter 162
Chapter 163
Chapter 164
Chapter 165
Chapter 166
Chapter 167
Chapter 168
Chapter 169
Chapter 170
Chapter 171
Chapter 172
Chapter 173
Chapter 174
Chapter 175
Chapter 176
Chapter 177
Chapter 178
Chapter 179
Chapter 180
Chapter 181
Chapter 182
Chapter 183
Chapter 184
Chapter 185
Chapter 186
Chapter 187
Chapter 188
Chapter 189
Chapter 190
Chapter 191
Chapter 192
Chapter 193
Chapter 194
Chapter 195
Chapter 196
Chapter 197
Chapter 198
Chapter 199
Chapter 200
Chapter 201
Chapter 202
Chapter 203
Chapter 204
Chapter 205
Chapter 206
Chapter 207
Chapter 208
Chapter 209
Chapter 210
Chapter 211
Chapter 212
Chapter 213
Chapter 214
Chapter 215
Chapter 216
Chapter 217
Chapter 218
Chapter 219
Chapter 220
Chapter 221
Chapter 222
Chapter 223
Chapter 224
Chapter 225
sabhā parva
Chapter 1
Chapter 2
Chapter 3
Chapter 4
Chapter 5
Chapter 6
Chapter 7
Chapter 8
Chapter 9
Chapter 10
Chapter 11
Chapter 12
Chapter 13
Chapter 14
Chapter 15
Chapter 16
Chapter 17
Chapter 18
Chapter 19
Chapter 20
Chapter 21
Chapter 22
Chapter 23
Chapter 24
Chapter 25
Chapter 26
Chapter 27
Chapter 28
Chapter 29
Chapter 30
Chapter 31
Chapter 32
Chapter 33
Chapter 34
Chapter 35
Chapter 36
Chapter 37
Chapter 38
Chapter 39
Chapter 40
Chapter 41
Chapter 42
Chapter 43
Chapter 44
Chapter 45
Chapter 46
Chapter 47
Chapter 48
Chapter 49
Chapter 50
Chapter 51
Chapter 52
Chapter 53
Chapter 54
Chapter 55
Chapter 56
Chapter 57
Chapter 58
Chapter 59
Chapter 60
Chapter 61
Chapter 62
Chapter 63
Chapter 64
Chapter 65
Chapter 66
Chapter 67
Chapter 68
Chapter 69
Chapter 70
Chapter 71
Chapter 72
vana parva
Chapter 1
Chapter 2
Chapter 3
Chapter 4
Chapter 5
Chapter 6
Chapter 7
Chapter 8
Chapter 9
Chapter 10
Chapter 11
Chapter 12
Chapter 13
Chapter 14
Chapter 15
Chapter 16
Chapter 17
Chapter 18
Chapter 19
Chapter 20
Chapter 21
Chapter 22
Chapter 23
Chapter 24
Chapter 25
Chapter 26
Chapter 27
Chapter 28
Chapter 29
Chapter 30
Chapter 31
Chapter 32
Chapter 33
Chapter 34
Chapter 35
Chapter 36
Chapter 37
Chapter 38
Chapter 39
Chapter 40
Chapter 41
Chapter 42
Chapter 43
Chapter 44
Chapter 45
Chapter 46
Chapter 47
Chapter 48
Chapter 49
Chapter 50
Chapter 51
Chapter 52
Chapter 53
Chapter 54
Chapter 55
Chapter 56
Chapter 57
Chapter 58
Chapter 59
Chapter 60
Chapter 61
Chapter 62
Chapter 63
Chapter 64
Chapter 65
Chapter 66
Chapter 67
Chapter 68
Chapter 69
Chapter 70
Chapter 71
Chapter 72
Chapter 73
Chapter 74
Chapter 75
Chapter 76
Chapter 77
Chapter 78
Chapter 79
Chapter 80
Chapter 81
Chapter 82
Chapter 83
Chapter 84
Chapter 85
Chapter 86
Chapter 87
Chapter 88
Chapter 89
Chapter 90
Chapter 91
Chapter 92
Chapter 93
Chapter 94
Chapter 95
Chapter 96
Chapter 97
Chapter 98
Chapter 99
Chapter 100
Chapter 101
Chapter 102
Chapter 103
Chapter 104
Chapter 105
Chapter 106
Chapter 107
Chapter 108
Chapter 109
Chapter 110
Chapter 111
Chapter 112
Chapter 113
Chapter 114
Chapter 115
Chapter 116
Chapter 117
Chapter 118
Chapter 119
Chapter 120
Chapter 121
Chapter 122
Chapter 123
Chapter 124
Chapter 125
Chapter 126
Chapter 127
Chapter 128
Chapter 129
Chapter 130
Chapter 131
Chapter 132
Chapter 133
Chapter 134
Chapter 135
Chapter 136
Chapter 137
Chapter 138
Chapter 139
Chapter 140
Chapter 141
Chapter 142
Chapter 143
Chapter 144
Chapter 145
Chapter 146
Chapter 147
Chapter 148
Chapter 149
Chapter 150
Chapter 151
Chapter 152
Chapter 153
Chapter 154
Chapter 155
Chapter 156
Chapter 157
Chapter 158
Chapter 159
Chapter 160
Chapter 161
Chapter 162
Chapter 163
Chapter 164
Chapter 165
Chapter 166
Chapter 167
Chapter 168
Chapter 169
Chapter 170
Chapter 171
Chapter 172
Chapter 173
Chapter 174
Chapter 175
Chapter 176
Chapter 177
Chapter 178
Chapter 179
Chapter 180
Chapter 181
Chapter 182
Chapter 183
Chapter 184
Chapter 185
Chapter 186
Chapter 187
Chapter 188
Chapter 189
Chapter 190
Chapter 191
Chapter 192
Chapter 193
Chapter 194
Chapter 195
Chapter 196
Chapter 197
Chapter 198
Chapter 199
Chapter 200
Chapter 201
Chapter 202
Chapter 203
Chapter 204
Chapter 205
Chapter 206
Chapter 207
Chapter 208
Chapter 209
Chapter 210
Chapter 211
Chapter 212
Chapter 213
Chapter 214
Chapter 215
Chapter 216
Chapter 217
Chapter 218
Chapter 219
Chapter 220
Chapter 221
Chapter 222
Chapter 223
Chapter 224
Chapter 225
Chapter 226
Chapter 227
Chapter 228
Chapter 229
Chapter 230
Chapter 231
Chapter 232
Chapter 233
Chapter 234
Chapter 235
Chapter 236
Chapter 237
Chapter 238
Chapter 239
Chapter 240
Chapter 241
Chapter 242
Chapter 243
Chapter 244
Chapter 245
Chapter 246
Chapter 247
Chapter 248
Chapter 249
Chapter 250
Chapter 251
Chapter 252
Chapter 253
Chapter 254
Chapter 255
Chapter 256
Chapter 257
Chapter 258
Chapter 259
Chapter 260
Chapter 261
Chapter 262
Chapter 263
Chapter 264
Chapter 265
Chapter 266
Chapter 267
Chapter 268
Chapter 269
Chapter 270
Chapter 271
Chapter 272
Chapter 273
Chapter 274
Chapter 275
Chapter 276
Chapter 277
Chapter 278
Chapter 279
Chapter 280
Chapter 281
Chapter 282
Chapter 283
Chapter 284
Chapter 285
Chapter 286
Chapter 287
Chapter 288
Chapter 289
Chapter 290
Chapter 291
Chapter 292
Chapter 293
Chapter 294
Chapter 295
Chapter 296
Chapter 297
Chapter 298
Chapter 299
virāṭa parva
Chapter 1
Chapter 2
Chapter 3
Chapter 4
Chapter 5
Chapter 6
Chapter 7
Chapter 8
Chapter 9
Chapter 10
Chapter 11
Chapter 12
Chapter 13
Chapter 14
Chapter 15
Chapter 16
Chapter 17
Chapter 18
Chapter 19
Chapter 20
Chapter 21
Chapter 22
Chapter 23
Chapter 24
Chapter 25
Chapter 26
Chapter 27
Chapter 28
Chapter 29
Chapter 30
Chapter 31
Chapter 32
Chapter 33
Chapter 34
Chapter 35
Chapter 36
Chapter 37
Chapter 38
Chapter 39
Chapter 40
Chapter 41
Chapter 42
Chapter 43
Chapter 44
Chapter 45
Chapter 46
Chapter 47
Chapter 48
Chapter 49
Chapter 50
Chapter 51
Chapter 52
Chapter 53
Chapter 54
Chapter 55
Chapter 56
Chapter 57
Chapter 58
Chapter 59
Chapter 60
Chapter 61
Chapter 62
Chapter 63
Chapter 64
Chapter 65
Chapter 66
Chapter 67
udyoga parva
Chapter 1
Chapter 2
Chapter 3
Chapter 4
Chapter 5
Chapter 6
Chapter 7
Chapter 8
Chapter 9
Chapter 10
Chapter 11
Chapter 12
Chapter 13
Chapter 14
Chapter 15
Chapter 16
Chapter 17
Chapter 18
Chapter 19
Chapter 20
Chapter 21
Chapter 22
Chapter 23
Chapter 24
Chapter 25
Chapter 26
Chapter 27
Chapter 28
Chapter 29
Chapter 30
Chapter 31
Chapter 32
Chapter 33
Chapter 34
Chapter 35
Chapter 36
Chapter 37
Chapter 38
Chapter 39
Chapter 40
Chapter 41
Chapter 42
Chapter 43
Chapter 44
Chapter 45
Chapter 46
Chapter 47
Chapter 48
Chapter 49
Chapter 50
Chapter 51
Chapter 52
Chapter 53
Chapter 54
Chapter 55
Chapter 56
Chapter 57
Chapter 58
Chapter 59
Chapter 60
Chapter 61
Chapter 62
Chapter 63
Chapter 64
Chapter 65
Chapter 66
Chapter 67
Chapter 68
Chapter 69
Chapter 70
Chapter 71
Chapter 72
Chapter 73
Chapter 74
Chapter 75
Chapter 76
Chapter 77
Chapter 78
Chapter 79
Chapter 80
Chapter 81
Chapter 82
Chapter 83
Chapter 84
Chapter 85
Chapter 86
Chapter 87
Chapter 88
Chapter 89
Chapter 90
Chapter 91
Chapter 92
Chapter 93
Chapter 94
Chapter 95
Chapter 96
Chapter 97
Chapter 98
Chapter 99
Chapter 100
Chapter 101
Chapter 102
Chapter 103
Chapter 104
Chapter 105
Chapter 106
Chapter 107
Chapter 108
Chapter 109
Chapter 110
Chapter 111
Chapter 112
Chapter 113
Chapter 114
Chapter 115
Chapter 116
Chapter 117
Chapter 118
Chapter 119
Chapter 120
Chapter 121
Chapter 122
Chapter 123
Chapter 124
Chapter 125
Chapter 126
Chapter 127
Chapter 128
Chapter 129
Chapter 130
Chapter 131
Chapter 132
Chapter 133
Chapter 134
Chapter 135
Chapter 136
Chapter 137
Chapter 138
Chapter 139
Chapter 140
Chapter 141
Chapter 142
Chapter 143
Chapter 144
Chapter 145
Chapter 146
Chapter 147
Chapter 148
Chapter 149
Chapter 150
Chapter 151
Chapter 152
Chapter 153
Chapter 154
Chapter 155
Chapter 156
Chapter 157
Chapter 158
Chapter 159
Chapter 160
Chapter 161
Chapter 162
Chapter 163
Chapter 164
Chapter 165
Chapter 166
Chapter 167
Chapter 168
Chapter 169
Chapter 170
Chapter 171
Chapter 172
Chapter 173
Chapter 174
Chapter 175
Chapter 176
Chapter 177
Chapter 178
Chapter 179
Chapter 180
Chapter 181
Chapter 182
Chapter 183
Chapter 184
Chapter 185
Chapter 186
Chapter 187
Chapter 188
Chapter 189
Chapter 190
Chapter 191
Chapter 192
Chapter 193
Chapter 194
Chapter 195
Chapter 196
Chapter 197
bhīṣma parva (current book)
Chapter 1
Chapter 2
Chapter 3
Chapter 4
Chapter 5
Chapter 6
Chapter 7
Chapter 8
Chapter 9
Chapter 10
Chapter 11
Chapter 12
Chapter 13
Chapter 14
Chapter 15
Chapter 16
Chapter 17
Chapter 18
Chapter 19
Chapter 20
Chapter 21
Chapter 22
Chapter 23
Chapter 24
Chapter 25
Chapter 26
Chapter 27
Chapter 28
Chapter 29
Chapter 30
Chapter 31
Chapter 32
Chapter 33
Chapter 34
Chapter 35
Chapter 36
Chapter 37
Chapter 38
Chapter 39
Chapter 40
Chapter 41
Chapter 42
Chapter 43
Chapter 44
Chapter 45
Chapter 46
Chapter 47
Chapter 48
Chapter 49
Chapter 50
Chapter 51
Chapter 52
Chapter 53
Chapter 54
Chapter 55
Chapter 56
Chapter 57
Chapter 58
Chapter 59
Chapter 60
Chapter 61
Chapter 62
Chapter 63
Chapter 64
Chapter 65
Chapter 66
Chapter 67
Chapter 68
Chapter 69
Chapter 70
Chapter 71
Chapter 72
Chapter 73
Chapter 74
Chapter 75
Chapter 76
Chapter 77
Chapter 78
Chapter 79
Chapter 80
Chapter 81
Chapter 82
Chapter 83
Chapter 84
Chapter 85
Chapter 86
Chapter 87
Chapter 88
Chapter 89
Chapter 90
Chapter 91
Chapter 92
Chapter 93
Chapter 94
Chapter 95
Chapter 96
Chapter 97
Chapter 98
Chapter 99
Chapter 100
Chapter 101
Chapter 102
Chapter 103
Chapter 104
Chapter 105
Chapter 106
Chapter 107
Chapter 108 (current chapter)
Chapter 109
Chapter 110
Chapter 111
Chapter 112
Chapter 113
Chapter 114
Chapter 115
Chapter 116
Chapter 117
droṇa parva
Chapter 1
Chapter 2
Chapter 3
Chapter 4
Chapter 5
Chapter 6
Chapter 7
Chapter 8
Chapter 9
Chapter 10
Chapter 11
Chapter 12
Chapter 13
Chapter 14
Chapter 15
Chapter 16
Chapter 17
Chapter 18
Chapter 19
Chapter 20
Chapter 21
Chapter 22
Chapter 23
Chapter 24
Chapter 25
Chapter 26
Chapter 27
Chapter 28
Chapter 29
Chapter 30
Chapter 31
Chapter 32
Chapter 33
Chapter 34
Chapter 35
Chapter 36
Chapter 37
Chapter 38
Chapter 39
Chapter 40
Chapter 41
Chapter 42
Chapter 43
Chapter 44
Chapter 45
Chapter 46
Chapter 47
Chapter 48
Chapter 49
Chapter 50
Chapter 51
Chapter 52
Chapter 53
Chapter 54
Chapter 55
Chapter 56
Chapter 57
Chapter 58
Chapter 59
Chapter 60
Chapter 61
Chapter 62
Chapter 63
Chapter 64
Chapter 65
Chapter 66
Chapter 67
Chapter 68
Chapter 69
Chapter 70
Chapter 71
Chapter 72
Chapter 73
Chapter 74
Chapter 75
Chapter 76
Chapter 77
Chapter 78
Chapter 79
Chapter 80
Chapter 81
Chapter 82
Chapter 83
Chapter 84
Chapter 85
Chapter 86
Chapter 87
Chapter 88
Chapter 89
Chapter 90
Chapter 91
Chapter 92
Chapter 93
Chapter 94
Chapter 95
Chapter 96
Chapter 97
Chapter 98
Chapter 99
Chapter 100
Chapter 101
Chapter 102
Chapter 103
Chapter 104
Chapter 105
Chapter 106
Chapter 107
Chapter 108
Chapter 109
Chapter 110
Chapter 111
Chapter 112
Chapter 113
Chapter 114
Chapter 115
Chapter 116
Chapter 117
Chapter 118
Chapter 119
Chapter 120
Chapter 121
Chapter 122
Chapter 123
Chapter 124
Chapter 125
Chapter 126
Chapter 127
Chapter 128
Chapter 129
Chapter 130
Chapter 131
Chapter 132
Chapter 133
Chapter 134
Chapter 135
Chapter 136
Chapter 137
Chapter 138
Chapter 139
Chapter 140
Chapter 141
Chapter 142
Chapter 143
Chapter 144
Chapter 145
Chapter 146
Chapter 147
Chapter 148
Chapter 149
Chapter 150
Chapter 151
Chapter 152
Chapter 153
Chapter 154
Chapter 155
Chapter 156
Chapter 157
Chapter 158
Chapter 159
Chapter 160
Chapter 161
Chapter 162
Chapter 163
Chapter 164
Chapter 165
Chapter 166
Chapter 167
Chapter 168
Chapter 169
Chapter 170
Chapter 171
Chapter 172
Chapter 173
karṇa parva
Chapter 1
Chapter 2
Chapter 3
Chapter 4
Chapter 5
Chapter 6
Chapter 7
Chapter 8
Chapter 9
Chapter 10
Chapter 11
Chapter 12
Chapter 13
Chapter 14
Chapter 15
Chapter 16
Chapter 17
Chapter 18
Chapter 19
Chapter 20
Chapter 21
Chapter 22
Chapter 23
Chapter 24
Chapter 25
Chapter 26
Chapter 27
Chapter 28
Chapter 29
Chapter 30
Chapter 31
Chapter 32
Chapter 33
Chapter 34
Chapter 35
Chapter 36
Chapter 37
Chapter 38
Chapter 39
Chapter 40
Chapter 41
Chapter 42
Chapter 43
Chapter 44
Chapter 45
Chapter 46
Chapter 47
Chapter 48
Chapter 49
Chapter 50
Chapter 51
Chapter 52
Chapter 53
Chapter 54
Chapter 55
Chapter 56
Chapter 57
Chapter 58
Chapter 59
Chapter 60
Chapter 61
Chapter 62
Chapter 63
Chapter 64
Chapter 65
Chapter 66
Chapter 67
Chapter 68
Chapter 69
śalya parva
Chapter 1
Chapter 2
Chapter 3
Chapter 4
Chapter 5
Chapter 6
Chapter 7
Chapter 8
Chapter 9
Chapter 10
Chapter 11
Chapter 12
Chapter 13
Chapter 14
Chapter 15
Chapter 16
Chapter 17
Chapter 18
Chapter 19
Chapter 20
Chapter 21
Chapter 22
Chapter 23
Chapter 24
Chapter 25
Chapter 26
Chapter 27
Chapter 28
Chapter 29
Chapter 30
Chapter 31
Chapter 32
Chapter 33
Chapter 34
Chapter 35
Chapter 36
Chapter 37
Chapter 38
Chapter 39
Chapter 40
Chapter 41
Chapter 42
Chapter 43
Chapter 44
Chapter 45
Chapter 46
Chapter 47
Chapter 48
Chapter 49
Chapter 50
Chapter 51
Chapter 52
Chapter 53
Chapter 54
Chapter 55
Chapter 56
Chapter 57
Chapter 58
Chapter 59
Chapter 60
Chapter 61
Chapter 62
Chapter 63
Chapter 64
sauptika parva
strī parva
śānti parva
Chapter 1
Chapter 2
Chapter 3
Chapter 4
Chapter 5
Chapter 6
Chapter 7
Chapter 8
Chapter 9
Chapter 10
Chapter 11
Chapter 12
Chapter 13
Chapter 14
Chapter 15
Chapter 16
Chapter 17
Chapter 18
Chapter 19
Chapter 20
Chapter 21
Chapter 22
Chapter 23
Chapter 24
Chapter 25
Chapter 26
Chapter 27
Chapter 28
Chapter 29
Chapter 30
Chapter 31
Chapter 32
Chapter 33
Chapter 34
Chapter 35
Chapter 36
Chapter 37
Chapter 38
Chapter 39
Chapter 40
Chapter 41
Chapter 42
Chapter 43
Chapter 44
Chapter 45
Chapter 46
Chapter 47
Chapter 48
Chapter 49
Chapter 50
Chapter 51
Chapter 52
Chapter 53
Chapter 54
Chapter 55
Chapter 56
Chapter 57
Chapter 58
Chapter 59
Chapter 60
Chapter 61
Chapter 62
Chapter 63
Chapter 64
Chapter 65
Chapter 66
Chapter 67
Chapter 68
Chapter 69
Chapter 70
Chapter 71
Chapter 72
Chapter 73
Chapter 74
Chapter 75
Chapter 76
Chapter 77
Chapter 78
Chapter 79
Chapter 80
Chapter 81
Chapter 82
Chapter 83
Chapter 84
Chapter 85
Chapter 86
Chapter 87
Chapter 88
Chapter 89
Chapter 90
Chapter 91
Chapter 92
Chapter 93
Chapter 94
Chapter 95
Chapter 96
Chapter 97
Chapter 98
Chapter 99
Chapter 100
Chapter 101
Chapter 102
Chapter 103
Chapter 104
Chapter 105
Chapter 106
Chapter 107
Chapter 108
Chapter 109
Chapter 110
Chapter 111
Chapter 112
Chapter 113
Chapter 114
Chapter 115
Chapter 116
Chapter 117
Chapter 118
Chapter 119
Chapter 120
Chapter 121
Chapter 122
Chapter 123
Chapter 124
Chapter 125
Chapter 126
Chapter 127
Chapter 128
Chapter 129
Chapter 130
Chapter 131
Chapter 132
Chapter 133
Chapter 134
Chapter 135
Chapter 136
Chapter 137
Chapter 138
Chapter 139
Chapter 140
Chapter 141
Chapter 142
Chapter 143
Chapter 144
Chapter 145
Chapter 146
Chapter 147
Chapter 148
Chapter 149
Chapter 150
Chapter 151
Chapter 152
Chapter 153
Chapter 154
Chapter 155
Chapter 156
Chapter 157
Chapter 158
Chapter 159
Chapter 160
Chapter 161
Chapter 162
Chapter 163
Chapter 164
Chapter 165
Chapter 166
Chapter 167
Chapter 168
Chapter 169
Chapter 170
Chapter 171
Chapter 172
Chapter 173
Chapter 174
Chapter 175
Chapter 176
Chapter 177
Chapter 178
Chapter 179
Chapter 180
Chapter 181
Chapter 182
Chapter 183
Chapter 184
Chapter 185
Chapter 186
Chapter 187
Chapter 188
Chapter 189
Chapter 190
Chapter 191
Chapter 192
Chapter 193
Chapter 194
Chapter 195
Chapter 196
Chapter 197
Chapter 198
Chapter 199
Chapter 200
Chapter 201
Chapter 202
Chapter 203
Chapter 204
Chapter 205
Chapter 206
Chapter 207
Chapter 208
Chapter 209
Chapter 210
Chapter 211
Chapter 212
Chapter 213
Chapter 214
Chapter 215
Chapter 216
Chapter 217
Chapter 218
Chapter 219
Chapter 220
Chapter 221
Chapter 222
Chapter 223
Chapter 224
Chapter 225
Chapter 226
Chapter 227
Chapter 228
Chapter 229
Chapter 230
Chapter 231
Chapter 232
Chapter 233
Chapter 234
Chapter 235
Chapter 236
Chapter 237
Chapter 238
Chapter 239
Chapter 240
Chapter 241
Chapter 242
Chapter 243
Chapter 244
Chapter 245
Chapter 246
Chapter 247
Chapter 248
Chapter 249
Chapter 250
Chapter 251
Chapter 252
Chapter 253
Chapter 254
Chapter 255
Chapter 256
Chapter 257
Chapter 258
Chapter 259
Chapter 260
Chapter 261
Chapter 262
Chapter 263
Chapter 264
Chapter 265
Chapter 266
Chapter 267
Chapter 268
Chapter 269
Chapter 270
Chapter 271
Chapter 272
Chapter 273
Chapter 274
Chapter 275
Chapter 276
Chapter 277
Chapter 278
Chapter 279
Chapter 280
Chapter 281
Chapter 282
Chapter 283
Chapter 284
Chapter 285
Chapter 286
Chapter 287
Chapter 288
Chapter 289
Chapter 290
Chapter 291
Chapter 292
Chapter 293
Chapter 294
Chapter 295
Chapter 296
Chapter 297
Chapter 298
Chapter 299
Chapter 300
Chapter 301
Chapter 302
Chapter 303
Chapter 304
Chapter 305
Chapter 306
Chapter 307
Chapter 308
Chapter 309
Chapter 310
Chapter 311
Chapter 312
Chapter 313
Chapter 314
Chapter 315
Chapter 316
Chapter 317
Chapter 318
Chapter 319
Chapter 320
Chapter 321
Chapter 322
Chapter 323
Chapter 324
Chapter 325
Chapter 326
Chapter 327
Chapter 328
Chapter 329
Chapter 330
Chapter 331
Chapter 332
Chapter 333
Chapter 334
Chapter 335
Chapter 336
Chapter 337
Chapter 338
Chapter 339
Chapter 340
Chapter 341
Chapter 342
Chapter 343
Chapter 344
Chapter 345
Chapter 346
Chapter 347
Chapter 348
Chapter 349
Chapter 350
Chapter 351
Chapter 352
Chapter 353
anuśāsana parva
Chapter 1
Chapter 2
Chapter 3
Chapter 4
Chapter 5
Chapter 6
Chapter 7
Chapter 8
Chapter 9
Chapter 10
Chapter 11
Chapter 12
Chapter 13
Chapter 14
Chapter 15
Chapter 16
Chapter 17
Chapter 18
Chapter 19
Chapter 20
Chapter 21
Chapter 22
Chapter 23
Chapter 24
Chapter 25
Chapter 26
Chapter 27
Chapter 28
Chapter 29
Chapter 30
Chapter 31
Chapter 32
Chapter 33
Chapter 34
Chapter 35
Chapter 36
Chapter 37
Chapter 38
Chapter 39
Chapter 40
Chapter 41
Chapter 42
Chapter 43
Chapter 44
Chapter 45
Chapter 46
Chapter 47
Chapter 48
Chapter 49
Chapter 50
Chapter 51
Chapter 52
Chapter 53
Chapter 54
Chapter 55
Chapter 56
Chapter 57
Chapter 58
Chapter 59
Chapter 60
Chapter 61
Chapter 62
Chapter 63
Chapter 64
Chapter 65
Chapter 66
Chapter 67
Chapter 68
Chapter 69
Chapter 70
Chapter 71
Chapter 72
Chapter 73
Chapter 74
Chapter 75
Chapter 76
Chapter 77
Chapter 78
Chapter 79
Chapter 80
Chapter 81
Chapter 82
Chapter 83
Chapter 84
Chapter 85
Chapter 86
Chapter 87
Chapter 88
Chapter 89
Chapter 90
Chapter 91
Chapter 92
Chapter 93
Chapter 94
Chapter 95
Chapter 96
Chapter 97
Chapter 98
Chapter 99
Chapter 100
Chapter 101
Chapter 102
Chapter 103
Chapter 104
Chapter 105
Chapter 106
Chapter 107
Chapter 108
Chapter 109
Chapter 110
Chapter 111
Chapter 112
Chapter 113
Chapter 114
Chapter 115
Chapter 116
Chapter 117
Chapter 118
Chapter 119
Chapter 120
Chapter 121
Chapter 122
Chapter 123
Chapter 124
Chapter 125
Chapter 126
Chapter 127
Chapter 128
Chapter 129
Chapter 130
Chapter 131
Chapter 132
Chapter 133
Chapter 134
Chapter 135
Chapter 136
Chapter 137
Chapter 138
Chapter 139
Chapter 140
Chapter 141
Chapter 142
Chapter 143
Chapter 144
Chapter 145
Chapter 146
Chapter 147
Chapter 148
Chapter 149
Chapter 150
Chapter 151
Chapter 152
Chapter 153
Chapter 154
aśvamedhika parva
Chapter 1
Chapter 2
Chapter 3
Chapter 4
Chapter 5
Chapter 6
Chapter 7
Chapter 8
Chapter 9
Chapter 10
Chapter 11
Chapter 12
Chapter 13
Chapter 14
Chapter 15
Chapter 16
Chapter 17
Chapter 18
Chapter 19
Chapter 20
Chapter 21
Chapter 22
Chapter 23
Chapter 24
Chapter 25
Chapter 26
Chapter 27
Chapter 28
Chapter 29
Chapter 30
Chapter 31
Chapter 32
Chapter 33
Chapter 34
Chapter 35
Chapter 36
Chapter 37
Chapter 38
Chapter 39
Chapter 40
Chapter 41
Chapter 42
Chapter 43
Chapter 44
Chapter 45
Chapter 46
Chapter 47
Chapter 48
Chapter 49
Chapter 50
Chapter 51
Chapter 52
Chapter 53
Chapter 54
Chapter 55
Chapter 56
Chapter 57
Chapter 58
Chapter 59
Chapter 60
Chapter 61
Chapter 62
Chapter 63
Chapter 64
Chapter 65
Chapter 66
Chapter 67
Chapter 68
Chapter 69
Chapter 70
Chapter 71
Chapter 72
Chapter 73
Chapter 74
Chapter 75
Chapter 76
Chapter 77
Chapter 78
Chapter 79
Chapter 80
Chapter 81
Chapter 82
Chapter 83
Chapter 84
Chapter 85
Chapter 86
Chapter 87
Chapter 88
Chapter 89
Chapter 90
Chapter 91
Chapter 92
Chapter 93
Chapter 94
Chapter 95
Chapter 96
āśramavāsika parva
Chapter 1
Chapter 2
Chapter 3
Chapter 4
Chapter 5
Chapter 6
Chapter 7
Chapter 8
Chapter 9
Chapter 10
Chapter 11
Chapter 12
Chapter 13
Chapter 14
Chapter 15
Chapter 16
Chapter 17
Chapter 18
Chapter 19
Chapter 20
Chapter 21
Chapter 22
Chapter 23
Chapter 24
Chapter 25
Chapter 26
Chapter 27
Chapter 28
Chapter 29
Chapter 30
Chapter 31
Chapter 32
Chapter 33
Chapter 34
Chapter 35
Chapter 36
Chapter 37
Chapter 38
Chapter 39
Chapter 40
Chapter 41
Chapter 42
Chapter 43
Chapter 44
Chapter 45
Chapter 46
Chapter 47