Skip to content
אתר זה לא תומך בגרסאות ישנות של אינטרנט אקספלורר
מומלץ להשתמש בדפדפן גוגל כרום או פיירפוקס מוזילה
(או באינטרנט אקספלורר / edge עדכני)
Enjoy Learning Sanskrit tips, tools, resources and more...

महाभारतः       mahābhārataḥ - book-1, chapter-120

Use the following checkboxes to set the display options for this chapter (You can also control the display of each verse separately):
what would you like to see in each verse:
जनमेजय उवाच ।
कृपस्यापि महाब्रह्मन्संभवं वक्तुमर्हसि ।
शरस्तम्भात्कथं जज्ञे कथं चास्त्राण्यवाप्तवान् ॥१॥
1. janamejaya uvāca ,
kṛpasyāpi mahābrahmansaṁbhavaṁ vaktumarhasi ,
śarastambhātkathaṁ jajñe kathaṁ cāstrāṇyavāptavān.
1. janamejaya uvāca kṛpasya api mahābrahman saṃbhavam vaktum
arhasi śarastambhāt katham jajñe katham ca astrāṇi avāptavān
1. Janamejaya said: "O great Brahmin, you should also narrate the origin of Kripa. How was he born from a clump of reeds, and how did he obtain his weapons?"
वैशंपायन उवाच ।
महर्षेर्गौतमस्यासीच्छरद्वान्नाम नामतः ।
पुत्रः किल महाराज जातः सह शरैर्विभो ॥२॥
2. vaiśaṁpāyana uvāca ,
maharṣergautamasyāsīccharadvānnāma nāmataḥ ,
putraḥ kila mahārāja jātaḥ saha śarairvibho.
2. vaiśaṃpāyana uvāca maharṣeḥ gautamasya āsīt śaradvān nāma
nāmataḥ putraḥ kila mahārāja jātaḥ saha śaraiḥ vibho
2. Vaiśampāyana said: "O great King, O mighty one, indeed, the great sage Gautama had a son named Sharadvān who was born along with arrows."
न तस्य वेदाध्ययने तथा बुद्धिरजायत ।
यथास्य बुद्धिरभवद्धनुर्वेदे परंतप ॥३॥
3. na tasya vedādhyayane tathā buddhirajāyata ,
yathāsya buddhirabhavaddhanurvede paraṁtapa.
3. na tasya vedādhyayane tathā buddhiḥ ajāyata
yathā asya buddhiḥ abhavat dhanurvede paraṃtapa
3. O tormentor of foes, his intellect (buddhi) was not applied to the study of the Vedas as intently as it was to the science of archery (Dhanurveda).
अधिजग्मुर्यथा वेदांस्तपसा ब्रह्मवादिनः ।
तथा स तपसोपेतः सर्वाण्यस्त्राण्यवाप ह ॥४॥
4. adhijagmuryathā vedāṁstapasā brahmavādinaḥ ,
tathā sa tapasopetaḥ sarvāṇyastrāṇyavāpa ha.
4. adhijagmuḥ yathā vedān tapasā brahmavādinaḥ
tathā saḥ tapasopetaḥ sarvāṇi astrāṇi avāpa ha
4. Just as the expounders of Brahman (brahman) attained the Vedas through their austere practices (tapas), similarly, he, imbued with such austerity (tapas), indeed acquired all the weapons.
धनुर्वेदपरत्वाच्च तपसा विपुलेन च ।
भृशं संतापयामास देवराजं स गौतमः ॥५॥
5. dhanurvedaparatvācca tapasā vipulena ca ,
bhṛśaṁ saṁtāpayāmāsa devarājaṁ sa gautamaḥ.
5. dhanurvedaparatvāt ca tapasā vipulena ca
bhṛśam saṃtāpayām āsa devarājam saḥ gautamaḥ
5. And due to his supreme dedication to the science of archery (Dhanurveda) and his extensive austere practice (tapas), that Gautama greatly distressed the king of the gods, Devendra.
ततो जालपदीं नाम देवकन्यां सुरेश्वरः ।
प्राहिणोत्तपसो विघ्नं कुरु तस्येति कौरव ॥६॥
6. tato jālapadīṁ nāma devakanyāṁ sureśvaraḥ ,
prāhiṇottapaso vighnaṁ kuru tasyeti kaurava.
6. tataḥ jālapadīm nāma devakanyām sureśvaraḥ
prāhiṇot tapasaḥ vighnam kuru tasya iti kaurava
6. Then, O Kaurava, the lord of the gods (Sureśvara) sent a divine maiden (devakanyā) named Jalapadi, instructing her, 'Create an impediment to his austere practice (tapas).'
साभिगम्याश्रमपदं रमणीयं शरद्वतः ।
धनुर्बाणधरं बाला लोभयामास गौतमम् ॥७॥
7. sābhigamyāśramapadaṁ ramaṇīyaṁ śaradvataḥ ,
dhanurbāṇadharaṁ bālā lobhayāmāsa gautamam.
7. sā abhigamya āśramapadam ramaṇīyam śaradvataḥ
dhanurbāṇadharam bālā lobhayām āsa gautamam
7. Having approached Sharadvat's charming hermitage (āśramapada), the young woman (bālā) tempted Gautama, who was holding his bow and arrow.
तामेकवसनां दृष्ट्वा गौतमोऽप्सरसं वने ।
लोकेऽप्रतिमसंस्थानामुत्फुल्लनयनोऽभवत् ॥८॥
8. tāmekavasanāṁ dṛṣṭvā gautamo'psarasaṁ vane ,
loke'pratimasaṁsthānāmutphullanayano'bhavat.
8. tām ekavasanām dṛṣṭvā gautamaḥ apsarasam vane
loke apratimasaṃsthānām utphullanayanaḥ abhavat
8. Upon seeing that Apsaras (celestial nymph) in the forest, who was dressed in a single garment and whose form was unmatched in the world, Gautama's eyes grew wide.
धनुश्च हि शराश्चास्य कराभ्यां प्रापतन्भुवि ।
वेपथुश्चास्य तां दृष्ट्वा शरीरे समजायत ॥९॥
9. dhanuśca hi śarāścāsya karābhyāṁ prāpatanbhuvi ,
vepathuścāsya tāṁ dṛṣṭvā śarīre samajāyata.
9. dhanuḥ ca hi śarāḥ ca asya karābhyām prāpatan
bhuvi vepathuḥ ca asya tām dṛṣṭvā śarīre samajāyata
9. Indeed, his bow and arrows fell from his hands to the ground, and upon seeing her, a trembling (vepathu) arose in his body.
स तु ज्ञानगरीयस्त्वात्तपसश्च समन्वयात् ।
अवतस्थे महाप्राज्ञो धैर्येण परमेण ह ॥१०॥
10. sa tu jñānagarīyastvāttapasaśca samanvayāt ,
avatasthe mahāprājño dhairyeṇa parameṇa ha.
10. saḥ tu jñānagarīyastvāt tapasaḥ ca samanvayāt
avatasthe mahāprājñaḥ dhairyeṇa parameṇa ha
10. But that greatly wise one, by virtue of the profoundness of his knowledge and the power of his spiritual austerity (tapas), indeed remained firm with supreme fortitude.
यस्त्वस्य सहसा राजन्विकारः समपद्यत ।
तेन सुस्राव रेतोऽस्य स च तन्नावबुध्यत ॥११॥
11. yastvasya sahasā rājanvikāraḥ samapadyata ,
tena susrāva reto'sya sa ca tannāvabudhyata.
11. yaḥ tu asya sahasā rājan vikāraḥ samapadyata tena
susrāva retaḥ asya saḥ ca tam na avabudhyata
11. But O King, the sudden perturbation (vikāra) that arose in him caused his semen to flow forth, and he did not even perceive it.
स विहायाश्रमं तं च तां चैवाप्सरसं मुनिः ।
जगाम रेतस्तत्तस्य शरस्तम्बे पपात ह ॥१२॥
12. sa vihāyāśramaṁ taṁ ca tāṁ caivāpsarasaṁ muniḥ ,
jagāma retastattasya śarastambe papāta ha.
12. saḥ vihāya āśramam tam ca tām ca eva apsarasam
muniḥ jagāma retas tat tasya śarastambe papāta ha
12. And that sage (muni), having left that hermitage (āśrama) and indeed that Apsaras (celestial nymph), departed. That semen of his then fell onto a clump of reeds.
शरस्तम्बे च पतितं द्विधा तदभवन्नृप ।
तस्याथ मिथुनं जज्ञे गौतमस्य शरद्वतः ॥१३॥
13. śarastambe ca patitaṁ dvidhā tadabhavannṛpa ,
tasyātha mithunaṁ jajñe gautamasya śaradvataḥ.
13. śarastambe ca patitam dvidhā tat abhavat nṛpa
tasya atha mithunam jajñe gautamasya śaradvataḥ
13. O King, when that [semen] fell into a reed bush, it split into two parts. From that, a twin pair was then born to Gautama Śaradvat.
मृगयां चरतो राज्ञः शंतनोस्तु यदृच्छया ।
कश्चित्सेनाचरोऽरण्ये मिथुनं तदपश्यत ॥१४॥
14. mṛgayāṁ carato rājñaḥ śaṁtanostu yadṛcchayā ,
kaścitsenācaro'raṇye mithunaṁ tadapaśyata.
14. mṛgayām carataḥ rājñaḥ śaṃtanoḥ tu yadṛcchayā
kaścit senācaraḥ araṇye mithunam tat apaśyata
14. While King Śantanu was out hunting, one of his soldiers (senācara) happened to see those twins (mithunam) in the forest by chance.
धनुश्च सशरं दृष्ट्वा तथा कृष्णाजिनानि च ।
व्यवस्य ब्राह्मणापत्यं धनुर्वेदान्तगस्य तत् ।
स राज्ञे दर्शयामास मिथुनं सशरं तदा ॥१५॥
15. dhanuśca saśaraṁ dṛṣṭvā tathā kṛṣṇājināni ca ,
vyavasya brāhmaṇāpatyaṁ dhanurvedāntagasya tat ,
sa rājñe darśayāmāsa mithunaṁ saśaraṁ tadā.
15. dhanuḥ ca saśaram dṛṣṭvā tathā
kṛṣṇājināni ca vyavasya brāhmaṇāpatyam
dhanurvedāntagasya tat sa rājñe
darśayāmāsa mithunam saśaram tadā
15. Having seen a bow with arrows (saśaram) and also black deer skins (kṛṣṇājināni), he concluded that those were indeed the children of a Brahmin (brāhmaṇāpatyam) who had mastered the entire science of archery (dhanurvedāntaga). Then, he showed those twins (mithunam), along with the bow and arrows (saśaram), to the king.
स तदादाय मिथुनं राजाथ कृपयान्वितः ।
आजगाम गृहानेव मम पुत्राविति ब्रुवन् ॥१६॥
16. sa tadādāya mithunaṁ rājātha kṛpayānvitaḥ ,
ājagāma gṛhāneva mama putrāviti bruvan.
16. sa tat ādāya mithunam rājā atha kṛpayā anvitaḥ
ājagāma gṛhān eva mama putrau iti bruvan
16. Then, the King, filled with compassion, took those twins. He returned home, saying, 'These are my sons.'
ततः संवर्धयामास संस्कारैश्चाप्ययोजयत् ।
गौतमोऽपि तदापेत्य धनुर्वेदपरोऽभवत् ॥१७॥
17. tataḥ saṁvardhayāmāsa saṁskāraiścāpyayojayat ,
gautamo'pi tadāpetya dhanurvedaparo'bhavat.
17. tataḥ saṃvardhayāmāsa saṃskāraiḥ ca api ayojayat
gautamaḥ api tadā apetya dhanurvedaparaḥ abhavat
17. Thereafter, the King raised them and performed their purificatory rites (saṃskāra). The boy, Gautama, then also became devoted to (dhanurvedapara) the science of archery (Dhanurveda).
कृपया यन्मया बालाविमौ संवर्धिताविति ।
तस्मात्तयोर्नाम चक्रे तदेव स महीपतिः ॥१८॥
18. kṛpayā yanmayā bālāvimau saṁvardhitāviti ,
tasmāttayornāma cakre tadeva sa mahīpatiḥ.
18. kṛpayā yat mayā bālau imau saṃvardhitau iti
tasmāt tayoḥ nāma cakre tat eva saḥ mahīpatiḥ
18. Since these two boys were raised by me with compassion, that king therefore gave them a name reflecting this very fact.
निहितौ गौतमस्तत्र तपसा तावविन्दत ।
आगम्य चास्मै गोत्रादि सर्वमाख्यातवांस्तदा ॥१९॥
19. nihitau gautamastatra tapasā tāvavindata ,
āgamya cāsmai gotrādi sarvamākhyātavāṁstadā.
19. nihitau gautamaḥ tatra tapasā tau avindata
āgamya ca asmai gotra ādi sarvam ākhyātavān tadā
19. Gautama discovered the two abandoned children there through his spiritual practice (tapas). Then, having approached him, (someone) related to him all the details, including their lineage.
चतुर्विधं धनुर्वेदमस्त्राणि विविधानि च ।
निखिलेनास्य तत्सर्वं गुह्यमाख्यातवांस्तदा ।
सोऽचिरेणैव कालेन परमाचार्यतां गतः ॥२०॥
20. caturvidhaṁ dhanurvedamastrāṇi vividhāni ca ,
nikhilenāsya tatsarvaṁ guhyamākhyātavāṁstadā ,
so'cireṇaiva kālena paramācāryatāṁ gataḥ.
20. caturvidham dhanurvedam astrāṇi
vividhāni ca nikhilena asya tat sarvam
guhyam ākhyātavān tadā saḥ acireṇa
eva kālena parama ācāryatām gataḥ
20. Then, he (the teacher) completely revealed to him all that secret knowledge, consisting of the four branches of the science of archery (Dhanurveda) and various types of weapons. And in no long time, he (the student) attained the status of a supreme preceptor.
ततोऽधिजग्मुः सर्वे ते धनुर्वेदं महारथाः ।
धृतराष्ट्रात्मजाश्चैव पाण्डवाश्च महाबलाः ।
वृष्णयश्च नृपाश्चान्ये नानादेशसमागताः ॥२१॥
21. tato'dhijagmuḥ sarve te dhanurvedaṁ mahārathāḥ ,
dhṛtarāṣṭrātmajāścaiva pāṇḍavāśca mahābalāḥ ,
vṛṣṇayaśca nṛpāścānye nānādeśasamāgatāḥ.
21. tataḥ adhijagmuḥ sarve te dhanurvedam
mahārathāḥ dhṛtarāṣṭrātmajāḥ ca
eva pāṇḍavāḥ ca mahābalāḥ vṛṣṇayaḥ
ca nṛpāḥ ca anye nānādeśasamāgatāḥ
21. Then, all those great warriors—namely, the sons of Dhritarashtra and the mighty Pandavas, as well as the Vrishnis and other kings who had assembled from various countries—mastered the science of archery (Dhanurveda).