Skip to content
אתר זה לא תומך בגרסאות ישנות של אינטרנט אקספלורר
מומלץ להשתמש בדפדפן גוגל כרום או פיירפוקס מוזילה
(או באינטרנט אקספלורר / edge עדכני)
Enjoy Learning Sanskrit tips, tools, resources and more...

महाभारतः       mahābhārataḥ - book-3, chapter-186

Use the following checkboxes to set the display options for this chapter (You can also control the display of each verse separately):
what would you like to see in each verse:
वैशंपायन उवाच ।
ततः स पुनरेवाथ मार्कण्डेयं यशस्विनम् ।
पप्रच्छ विनयोपेतो धर्मराजो युधिष्ठिरः ॥१॥
1. vaiśaṁpāyana uvāca ,
tataḥ sa punarevātha mārkaṇḍeyaṁ yaśasvinam ,
papraccha vinayopeto dharmarājo yudhiṣṭhiraḥ.
1. vaiśaṃpāyanaḥ uvāca tataḥ saḥ punaḥ eva atha mārkaṇḍeyam
yaśasvinam papraccha vinayopetaḥ dharmarājaḥ yudhiṣṭhiraḥ
1. Vaiśampāyana said: Then, King Yudhiṣṭhira, the monarch of righteousness (dharma) and filled with humility, again indeed questioned the glorious Mārkaṇḍeya.
नैके युगसहस्रान्तास्त्वया दृष्टा महामुने ।
न चापीह समः कश्चिदायुषा तव विद्यते ।
वर्जयित्वा महात्मानं ब्राह्मणं परमेष्ठिनम् ॥२॥
2. naike yugasahasrāntāstvayā dṛṣṭā mahāmune ,
na cāpīha samaḥ kaścidāyuṣā tava vidyate ,
varjayitvā mahātmānaṁ brāhmaṇaṁ parameṣṭhinam.
2. na eke yugasahasrāntāḥ tvayā dṛṣṭāḥ
mahāmune na ca api iha samaḥ kaścit
āyuṣā tava vidyate varjayitvā
mahātmānam brāhmaṇam parameṣṭhinam
2. O great sage (mahāmuni), you have witnessed not just a few thousands of yuga-ends. And here on Earth, no one exists with a lifespan equal to yours, except for the great-souled (mahātman) Brahmā, the Supreme Being.
अनन्तरिक्षे लोकेऽस्मिन्देवदानववर्जिते ।
त्वमेव प्रलये विप्र ब्रह्माणमुपतिष्ठसि ॥३॥
3. anantarikṣe loke'smindevadānavavarjite ,
tvameva pralaye vipra brahmāṇamupatiṣṭhasi.
3. anantarikṣe loke asmin devadānavavarjite
tvam eva pralaye vipra brahmāṇam upatiṣṭhasi
3. O Brāhmaṇa (vipra), in this world, which is devoid of space and bereft of gods and demons, you alone remain with Brahmā during the cosmic dissolution (pralaya).
प्रलये चापि निर्वृत्ते प्रबुद्धे च पितामहे ।
त्वमेव सृज्यमानानि भूतानीह प्रपश्यसि ॥४॥
4. pralaye cāpi nirvṛtte prabuddhe ca pitāmahe ,
tvameva sṛjyamānāni bhūtānīha prapaśyasi.
4. pralaye ca api nirvṛtte prabuddhe ca pitāmahe
tvam eva sṛjyamānāni bhūtāni iha prapaśyasi
4. And when the cosmic dissolution (pralaya) is complete, and the Grandfather (Brahmā) awakens, you alone here behold the beings that are being created.
चतुर्विधानि विप्रर्षे यथावत्परमेष्ठिना ।
वायुभूता दिशः कृत्वा विक्षिप्यापस्ततस्ततः ॥५॥
5. caturvidhāni viprarṣe yathāvatparameṣṭhinā ,
vāyubhūtā diśaḥ kṛtvā vikṣipyāpastatastataḥ.
5. caturvidhāni viprarṣe yathāvat parameṣṭhinā
vāyubhūtā diśaḥ kṛtvā vikṣipya āpaḥ tatas tataḥ
5. O wise sage, the Supreme Being, having made the directions take the form of air and having scattered waters everywhere, duly created the four kinds (of beings).
त्वया लोकगुरुः साक्षात्सर्वलोकपितामहः ।
आराधितो द्विजश्रेष्ठ तत्परेण समाधिना ॥६॥
6. tvayā lokaguruḥ sākṣātsarvalokapitāmahaḥ ,
ārādhito dvijaśreṣṭha tatpareṇa samādhinā.
6. tvayā lokaguruḥ sākṣāt sarvalokapitāmahaḥ
ārādhitaḥ dvijaśreṣṭha tatpareṇa samādhinā
6. O foremost among brahmins, you have directly worshipped the preceptor of the worlds, the grandfather of all worlds, (Brahma) with utmost devotion and deep concentration (samādhi).
तस्मात्सर्वान्तको मृत्युर्जरा वा देहनाशिनी ।
न त्वा विशति विप्रर्षे प्रसादात्परमेष्ठिनः ॥७॥
7. tasmātsarvāntako mṛtyurjarā vā dehanāśinī ,
na tvā viśati viprarṣe prasādātparameṣṭhinaḥ.
7. tasmāt sarvāntakaḥ mṛtyuḥ jarā vā dehanāśinī
na tvā viśati viprarṣe prasādāt parameṣṭhinaḥ
7. Therefore, O wise sage, neither death, the ender of all, nor old age, which destroys the body, will affect you, thanks to the grace of the Supreme Being.
यदा नैव रविर्नाग्निर्न वायुर्न च चन्द्रमाः ।
नैवान्तरिक्षं नैवोर्वी शेषं भवति किंचन ॥८॥
8. yadā naiva ravirnāgnirna vāyurna ca candramāḥ ,
naivāntarikṣaṁ naivorvī śeṣaṁ bhavati kiṁcana.
8. yadā na eva raviḥ na agniḥ na vāyuḥ na ca candramāḥ
na eva antarikṣam na eva urvī śeṣam bhavati kiṃcana
8. When neither the sun, nor fire, nor wind, nor the moon, nor the sky, nor the earth, nor anything else whatsoever remains.
तस्मिन्नेकार्णवे लोके नष्टे स्थावरजङ्गमे ।
नष्टे देवासुरगणे समुत्सन्नमहोरगे ॥९॥
9. tasminnekārṇave loke naṣṭe sthāvarajaṅgame ,
naṣṭe devāsuragaṇe samutsannamahorage.
9. tasmin ekārṇave loke naṣṭe sthāvarajaṅgame
naṣṭe devāsuragaṇe samutsannamahorage
9. When that world became a single ocean, with all immobile and mobile beings destroyed, the hosts of gods and asuras annihilated, and the great serpents completely perished.
शयानममितात्मानं पद्मे पद्मनिकेतनम् ।
त्वमेकः सर्वभूतेशं ब्रह्माणमुपतिष्ठसि ॥१०॥
10. śayānamamitātmānaṁ padme padmaniketanam ,
tvamekaḥ sarvabhūteśaṁ brahmāṇamupatiṣṭhasi.
10. śayānam amita-ātmanam padme padmaniketenam
tvam ekaḥ sarvabhūteśam brahmāṇam upatiṣṭhasi
10. You alone approach Brahmā, the lord of all beings, who lies on a lotus, whose self (ātman) is immeasurable, and whose abode is a lotus.
एतत्प्रत्यक्षतः सर्वं पूर्ववृत्तं द्विजोत्तम ।
तस्मादिच्छामहे श्रोतुं सर्वहेत्वात्मिकां कथाम् ॥११॥
11. etatpratyakṣataḥ sarvaṁ pūrvavṛttaṁ dvijottama ,
tasmādicchāmahe śrotuṁ sarvahetvātmikāṁ kathām.
11. etat pratyakṣataḥ sarvam pūrvavṛttam dvijottama
tasmāt icchāmahe śrotum sarvahetu-ātmikām kathām
11. O best of brahmins (dvijottama), you have directly witnessed all these past events. Therefore, we desire to hear from you the story that encompasses the nature of all causes.
अनुभूतं हि बहुशस्त्वयैकेन द्विजोत्तम ।
न तेऽस्त्यविदितं किंचित्सर्वलोकेषु नित्यदा ॥१२॥
12. anubhūtaṁ hi bahuśastvayaikena dvijottama ,
na te'styaviditaṁ kiṁcitsarvalokeṣu nityadā.
12. anubhūtam hi bahuśaḥ tvayā ekena dvijottama na
te asti aviditam kiñcit sarvalokeṣu nityadā
12. Indeed, O best of brahmins (dvijottama), you alone have repeatedly experienced many things. Nothing in all the worlds remains unknown to you, always.
मार्कण्डेय उवाच ।
हन्त ते कथयिष्यामि नमस्कृत्वा स्वयम्भुवे ।
पुरुषाय पुराणाय शाश्वतायाव्ययाय च ॥१३॥
13. mārkaṇḍeya uvāca ,
hanta te kathayiṣyāmi namaskṛtvā svayambhuve ,
puruṣāya purāṇāya śāśvatāyāvyayāya ca.
13. mārkaṇḍeya uvāca hanta te kathayiṣyāmi namaskṛtvā
svayambhuve puruṣāya purāṇāya śāśvatāya avyayāya ca
13. Mārkaṇḍeya said: "Indeed, I will tell you, after first bowing to the Self-existent One, the ancient (purāṇa) cosmic person (puruṣa), the eternal, and the imperishable."
य एष पृथुदीर्घाक्षः पीतवासा जनार्दनः ।
एष कर्ता विकर्ता च सर्वभावनभूतकृत् ॥१४॥
14. ya eṣa pṛthudīrghākṣaḥ pītavāsā janārdanaḥ ,
eṣa kartā vikartā ca sarvabhāvanabhūtakṛt.
14. yaḥ eṣaḥ pṛthudīrghākṣaḥ pītavāsāḥ janārdanaḥ
eṣaḥ kartā vikartā ca sarvabhāvanabhūtakṛt
14. He who is this Janārdana, with broad, long eyes and clad in yellow garments—He is the creator and transformer, the maker of all beings and their very existence.
अचिन्त्यं महदाश्चर्यं पवित्रमपि चोत्तमम् ।
अनादिनिधनं भूतं विश्वमक्षयमव्ययम् ॥१५॥
15. acintyaṁ mahadāścaryaṁ pavitramapi cottamam ,
anādinidhanaṁ bhūtaṁ viśvamakṣayamavyayam.
15. acintyam mahat āścaryam pavitram api ca uttamam
anādinidhanam bhūtam viśvam akṣayam avyayam
15. He is inconceivable, a great wonder, and also most sacred and supreme. He is without beginning or end, the manifest (bhūta) universe (viśva), imperishable and immutable.
एष कर्ता न क्रियते कारणं चापि पौरुषे ।
यो ह्येनं पुरुषं वेत्ति देवा अपि न तं विदुः ॥१६॥
16. eṣa kartā na kriyate kāraṇaṁ cāpi pauruṣe ,
yo hyenaṁ puruṣaṁ vetti devā api na taṁ viduḥ.
16. eṣaḥ kartā na kriyate kāraṇam ca api pauruṣe
yaḥ hi enam puruṣam vetti devāḥ api na tam viduḥ
16. He is the creator but is not Himself created; He is also the cause of the cosmic person (puruṣa). Indeed, he who knows this cosmic person (puruṣa) — even the gods do not know Him (the cosmic person).
सर्वमाश्चर्यमेवैतन्निर्वृत्तं राजसत्तम ।
आदितो मनुजव्याघ्र कृत्स्नस्य जगतः क्षये ॥१७॥
17. sarvamāścaryamevaitannirvṛttaṁ rājasattama ,
ādito manujavyāghra kṛtsnasya jagataḥ kṣaye.
17. sarvam āścaryam eva etat nirvṛttam rājasattama
āditaḥ manujavyāghra kṛtsnasya jagataḥ kṣaye
17. O best of kings (rājasattama), O tiger among men (manujavyāghra), all this—this wondrous event—has indeed transpired, from the very beginning (āditaḥ), at the dissolution (kṣaye) of the entire (kṛtsnasya) world (jagataḥ).
चत्वार्याहुः सहस्राणि वर्षाणां तत्कृतं युगम् ।
तस्य तावच्छती संध्या संध्यांशश्च ततः परम् ॥१८॥
18. catvāryāhuḥ sahasrāṇi varṣāṇāṁ tatkṛtaṁ yugam ,
tasya tāvacchatī saṁdhyā saṁdhyāṁśaśca tataḥ param.
18. catvāri āhuḥ sahasrāṇi varṣāṇām tat kṛtam yugam
tasya tāvat śatī sandhyā sandhyāṃśaḥ ca tataḥ param
18. They say that four thousand years constitute that Kṛta Yuga. Its (Kṛta Yuga's) transition period (sandhyā) is a duration of that many hundreds (of years), and its concluding portion (sandhyāṃśa) is likewise that much thereafter.
त्रीणि वर्षसहस्राणि त्रेतायुगमिहोच्यते ।
तस्य तावच्छती संध्या संध्यांशश्च ततः परम् ॥१९॥
19. trīṇi varṣasahasrāṇi tretāyugamihocyate ,
tasya tāvacchatī saṁdhyā saṁdhyāṁśaśca tataḥ param.
19. trīṇi varṣasahasrāṇi tretāyugam iha ucyate tasya
tāvat śatī sandhyā sandhyāṃśaḥ ca tataḥ param
19. Three thousand years are said to be the Tretā Yuga here. Its transition period (sandhyā) is a duration of that many hundreds (of years), and its concluding portion (sandhyāṃśa) is likewise that much thereafter.
तथा वर्षसहस्रे द्वे द्वापरं परिमाणतः ।
तस्यापि द्विशती संध्या संध्यांशश्च ततः परम् ॥२०॥
20. tathā varṣasahasre dve dvāparaṁ parimāṇataḥ ,
tasyāpi dviśatī saṁdhyā saṁdhyāṁśaśca tataḥ param.
20. tathā varṣasahasre dve dvāparam parimāṇataḥ tasya
api dviśatī sandhyā sandhyāṃśaḥ ca tataḥ param
20. Similarly, two thousand years is the measure for Dvāpara (Yuga). Its sandhyā (transition period) is two hundreds (of years), and its sandhyāṃśa (concluding portion) is likewise that much thereafter.
सहस्रमेकं वर्षाणां ततः कलियुगं स्मृतम् ।
तस्य वर्षशतं संध्या संध्यांशश्च ततः परम् ।
संध्यासंध्यांशयोस्तुल्यं प्रमाणमुपधारय ॥२१॥
21. sahasramekaṁ varṣāṇāṁ tataḥ kaliyugaṁ smṛtam ,
tasya varṣaśataṁ saṁdhyā saṁdhyāṁśaśca tataḥ param ,
saṁdhyāsaṁdhyāṁśayostulyaṁ pramāṇamupadhāraya.
21. sahasram ekam varṣāṇām tataḥ kaliyugam
smṛtam tasya varṣaśatam sandhyā
sandhyāṃśaḥ ca tataḥ param sandhyāsandhyāṃśayoḥ
tulyam pramāṇam upadhāraya
21. The Kali Yuga is remembered as lasting one thousand years. Its dawn (sandhyā) is a hundred years, and its twilight part (sandhyāṃśa) comes after that. Understand the duration of both the dawn (sandhyā) and the twilight part (sandhyāṃśa) to be equal.
क्षीणे कलियुगे चैव प्रवर्तति कृतं युगम् ।
एषा द्वादशसाहस्री युगाख्या परिकीर्तिता ॥२२॥
22. kṣīṇe kaliyuge caiva pravartati kṛtaṁ yugam ,
eṣā dvādaśasāhasrī yugākhyā parikīrtitā.
22. kṣīṇe kaliyuge ca eva pravartati kṛtam yugam
eṣā dvādaśasāhasrī yugākhyā parikīrtitā
22. When the Kali Yuga diminishes, the Kṛta Yuga indeed commences. This twelve-thousand-year period is declared to be known as 'Yuga'.
एतत्सहस्रपर्यन्तमहो ब्राह्ममुदाहृतम् ।
विश्वं हि ब्रह्मभवने सर्वशः परिवर्तते ।
लोकानां मनुजव्याघ्र प्रलयं तं विदुर्बुधाः ॥२३॥
23. etatsahasraparyantamaho brāhmamudāhṛtam ,
viśvaṁ hi brahmabhavane sarvaśaḥ parivartate ,
lokānāṁ manujavyāghra pralayaṁ taṁ vidurbudhāḥ.
23. etat sahasraparyantam ahaḥ brāhmam
udāhṛtam viśvam hi brahmabhavane
sarvaśaḥ pravartate lokānām
manujavyāghra pralayam tam viduḥ budhāḥ
23. This period, extending to a thousand [such cycles], is declared to be a day of Brahmā (brahman). Indeed, the entire universe completely revolves within Brahmā's abode. O tiger among men, the wise know that period as the dissolution (pralaya) of the worlds.
अल्पावशिष्टे तु तदा युगान्ते भरतर्षभ ।
सहस्रान्ते नराः सर्वे प्रायशोऽनृतवादिनः ॥२४॥
24. alpāvaśiṣṭe tu tadā yugānte bharatarṣabha ,
sahasrānte narāḥ sarve prāyaśo'nṛtavādinaḥ.
24. alpaavaśiṣṭe tu tadā yugānte bharatarṣabha
sahasrānte narāḥ sarve prāyaśaḥ anṛtavādinaḥ
24. O best of Bharatas, then, at the very end of the yuga when only a little remains, at the culmination of the thousand-year period, all people are generally speakers of untruths.
यज्ञप्रतिनिधिः पार्थ दानप्रतिनिधिस्तथा ।
व्रतप्रतिनिधिश्चैव तस्मिन्काले प्रवर्तते ॥२५॥
25. yajñapratinidhiḥ pārtha dānapratinidhistathā ,
vratapratinidhiścaiva tasminkāle pravartate.
25. yājñapratinidhiḥ pārtha dānapratinidhiḥ tathā
vratapratinidhiḥ ca eva tasmin kāle pravartate
25. O Pārtha, in that time, substitutes for Vedic ritual (yajña), similarly substitutes for charity (dāna), and indeed substitutes for vows will become prevalent.
ब्राह्मणाः शूद्रकर्माणस्तथा शूद्रा धनार्जकाः ।
क्षत्रधर्मेण वाप्यत्र वर्तयन्ति गते युगे ॥२६॥
26. brāhmaṇāḥ śūdrakarmāṇastathā śūdrā dhanārjakāḥ ,
kṣatradharmeṇa vāpyatra vartayanti gate yuge.
26. brāhmaṇāḥ śūdrakarmāṇaḥ tathā śūdrāḥ dhanārjakāḥ
kṣatradharmeṇa vā api atra vartayanti gate yuge
26. In the declining era, Brahmins will perform the actions of Śūdras, and similarly, Śūdras will accumulate wealth. Some will even live according to the duties (dharma) of Kṣatriyas.
निवृत्तयज्ञस्वाध्यायाः पिण्डोदकविवर्जिताः ।
ब्राह्मणाः सर्वभक्षाश्च भविष्यन्ति कलौ युगे ॥२७॥
27. nivṛttayajñasvādhyāyāḥ piṇḍodakavivarjitāḥ ,
brāhmaṇāḥ sarvabhakṣāśca bhaviṣyanti kalau yuge.
27. nivṛttayajñasvādhyāyāḥ piṇḍodakavivarjitāḥ
brāhmaṇāḥ sarvabhakṣāḥ ca bhaviṣyanti kalau yuge
27. kalau yuge brāhmaṇāḥ nivṛttayajñasvādhyāyāḥ
piṇḍodakavivarjitāḥ ca sarvabhakṣāḥ bhaviṣyanti
27. In the Kali age, Brahmins will become those who have abandoned Vedic rituals (yajña) and self-study of the Vedas (svādhyāya). They will be devoid of ancestral offerings (piṇḍa-udaka) and will consume all kinds of food (sarvabhakṣāḥ).
अजपा ब्राह्मणास्तात शूद्रा जपपरायणाः ।
विपरीते तदा लोके पूर्वरूपं क्षयस्य तत् ॥२८॥
28. ajapā brāhmaṇāstāta śūdrā japaparāyaṇāḥ ,
viparīte tadā loke pūrvarūpaṁ kṣayasya tat.
28. ajapāḥ brāhmaṇāḥ tāta śūdrāḥ japaparāyaṇāḥ
viparīte tadā loke pūrvarūpam kṣayasya tat
28. O dear one, Brahmins will cease chanting (japa), while Śūdras will be dedicated to chanting (japa). When the world is thus reversed, that is a preliminary sign of its decline.
बहवो म्लेच्छराजानः पृथिव्यां मनुजाधिप ।
मिथ्यानुशासिनः पापा मृषावादपरायणाः ॥२९॥
29. bahavo mleccharājānaḥ pṛthivyāṁ manujādhipa ,
mithyānuśāsinaḥ pāpā mṛṣāvādaparāyaṇāḥ.
29. bahavaḥ mleccharājānaḥ pṛthivyām manujādhipa
mithyānuśāsinaḥ pāpāḥ mṛṣāvādaparāyaṇāḥ
29. O lord of men, on earth there will be many sinful Mleccha kings who rule unjustly and are prone to speaking lies.
आन्ध्राः शकाः पुलिन्दाश्च यवनाश्च नराधिपाः ।
काम्बोजा और्णिकाः शूद्रास्तथाभीरा नरोत्तम ॥३०॥
30. āndhrāḥ śakāḥ pulindāśca yavanāśca narādhipāḥ ,
kāmbojā aurṇikāḥ śūdrāstathābhīrā narottama.
30. āndhrāḥ śakāḥ pulindāḥ ca yavanāḥ ca narādhipāḥ
kāmbojāḥ aurṇikāḥ śūdrāḥ tathā abhīrāḥ narottama
30. O best of men, (there will be) Andhras, Shakas, Pulindas, and Yavanas—rulers of men—as well as Kambojas, Aurṇikas, Śūdras, and Abhīras.
न तदा ब्राह्मणः कश्चित्स्वधर्ममुपजीवति ।
क्षत्रिया अपि वैश्याश्च विकर्मस्था नराधिप ॥३१॥
31. na tadā brāhmaṇaḥ kaścitsvadharmamupajīvati ,
kṣatriyā api vaiśyāśca vikarmasthā narādhipa.
31. na tadā brāhmaṇaḥ kaścit svadharmam upajīvati
kṣatriyāḥ api vaiśyāḥ ca vikarmasthāḥ narādhipa
31. O lord of men, at that time, no Brahmin will adhere to his own particular constitution (svadharma). Even Kshatriyas and Vaishyas will be engaged in improper actions.
अल्पायुषः स्वल्पबला अल्पतेजःपराक्रमाः ।
अल्पदेहाल्पसाराश्च तथा सत्याल्पभाषिणः ॥३२॥
32. alpāyuṣaḥ svalpabalā alpatejaḥparākramāḥ ,
alpadehālpasārāśca tathā satyālpabhāṣiṇaḥ.
32. alpāyuṣaḥ svalpabalāḥ alpatejaḥparākramāḥ
alpadehālpasārāḥ ca tathā satyālpabhāṣiṇaḥ
32. They will possess short life spans, meager strength, little energy and prowess, small bodies with little vitality, and they will speak little truth.
बहुशून्या जनपदा मृगव्यालावृता दिशः ।
युगान्ते समनुप्राप्ते वृथा च ब्रह्मचारिणः ।
भोवादिनस्तथा शूद्रा ब्राह्मणाश्चार्यवादिनः ॥३३॥
33. bahuśūnyā janapadā mṛgavyālāvṛtā diśaḥ ,
yugānte samanuprāpte vṛthā ca brahmacāriṇaḥ ,
bhovādinastathā śūdrā brāhmaṇāścāryavādinaḥ.
33. bahuśūnyā janapadā mṛgavyālāvṛtāḥ
diśaḥ yugānte samanuprāpte vṛthā
ca brahmacāriṇaḥ bhovādinaḥ
tathā śūdrāḥ brāhmaṇāḥ cāryavādinaḥ
33. When the end of the age (yuga) is at hand, a country will be largely desolate, and the directions will be covered with wild animals. Ascetics (brahmacāriṇaḥ) will be useless. Similarly, śūdras will address others disrespectfully as 'Bhoh!', and brahmins will engage in flattering speech.
युगान्ते मनुजव्याघ्र भवन्ति बहुजन्तवः ।
न तथा घ्राणयुक्ताश्च सर्वगन्धा विशां पते ।
रसाश्च मनुजव्याघ्र न तथा स्वादुयोगिनः ॥३४॥
34. yugānte manujavyāghra bhavanti bahujantavaḥ ,
na tathā ghrāṇayuktāśca sarvagandhā viśāṁ pate ,
rasāśca manujavyāghra na tathā svāduyoginaḥ.
34. yugānte manujavyāghra bhavanti
bahujantavaḥ na tathā ghrāṇayuktāḥ ca
sarvagandhāḥ viśām pate rasāḥ ca
manujavyāghra na tathā svāduyoginaḥ
34. At the end of the age (yuga), O tiger among men, there will be many creatures. O lord of the people, not all fragrances will then possess their usual scent, nor, O tiger among men, will tastes possess their usual sweetness.
बहुप्रजा ह्रस्वदेहाः शीलाचारविवर्जिताः ।
मुखेभगाः स्त्रियो राजन्भविष्यन्ति युगक्षये ॥३५॥
35. bahuprajā hrasvadehāḥ śīlācāravivarjitāḥ ,
mukhebhagāḥ striyo rājanbhaviṣyanti yugakṣaye.
35. bahupradāḥ hrasvadehāḥ śīlācāravivarjitāḥ
mukhebhagāḥ striyaḥ rājan bhaviṣyanti yugakṣaye
35. At the end of the age (yuga), O king, women will have many children but short bodies, be devoid of good conduct and proper customs, and their pleasures will be found in their mouths (mukhebhagāḥ striyaḥ).
अट्टशूला जनपदाः शिवशूलाश्चतुष्पथाः ।
केशशूलाः स्त्रियो राजन्भविष्यन्ति युगक्षये ॥३६॥
36. aṭṭaśūlā janapadāḥ śivaśūlāścatuṣpathāḥ ,
keśaśūlāḥ striyo rājanbhaviṣyanti yugakṣaye.
36. aṭṭaśūlāḥ janapadāḥ śivaśūlāḥ catuṣpathāḥ
keśaśūlāḥ striyaḥ rājan bhaviṣyanti yugakṣaye
36. At the end of the age (yuga), O king, public places (janapadāḥ) will have execution stakes (aṭṭaśūlāḥ), crossroads (catuṣpathāḥ) will be marked by Śiva's trident or similar implements (śivaśūlāḥ), and women (striyaḥ) will suffer from severe head/hair pain (keśaśūlāḥ).
अल्पक्षीरास्तथा गावो भविष्यन्ति जनाधिप ।
अल्पपुष्पफलाश्चापि पादपा बहुवायसाः ॥३७॥
37. alpakṣīrāstathā gāvo bhaviṣyanti janādhipa ,
alpapuṣpaphalāścāpi pādapā bahuvāyasāḥ.
37. alpakṣīrāḥ tathā gāvaḥ bhaviṣyanti janādhipa
alpapuṣpaphalāḥ ca api pādapāḥ bahuvāyasāḥ
37. O lord of the people (janādhipa), cows will give little milk, and trees will bear few flowers and fruits, while there will be many crows.
ब्रह्मवध्यावलिप्तानां तथा मिथ्याभिशंसिनाम् ।
नृपाणां पृथिवीपाल प्रतिगृह्णन्ति वै द्विजाः ॥३८॥
38. brahmavadhyāvaliptānāṁ tathā mithyābhiśaṁsinām ,
nṛpāṇāṁ pṛthivīpāla pratigṛhṇanti vai dvijāḥ.
38. brahmavadhyāvaliptānām tathā mithyābhiśaṃsinām
nṛpāṇām pṛthivīpāla pratigṛhṇanti vai dvijāḥ
38. O protector of the earth (pṛthivīpāla), indeed, the twice-born (dvija) will accept gifts from kings who are stained by the sin of brahmin-slaughter (brahmavadhyā) and who falsely accuse others.
लोभमोहपरीताश्च मिथ्याधर्मध्वजावृताः ।
भिक्षार्थं पृथिवीपाल चञ्चूर्यन्ते द्विजैर्दिशः ॥३९॥
39. lobhamohaparītāśca mithyādharmadhvajāvṛtāḥ ,
bhikṣārthaṁ pṛthivīpāla cañcūryante dvijairdiśaḥ.
39. lobhamohaparītāḥ ca mithyādharmadhvajāvṛtāḥ
bhikṣārtham pṛthivīpāla cañcūryante dvijaiḥ diśaḥ
39. O protector of the earth (pṛthivīpāla), the twice-born (dvija), overcome by greed and delusion, and covered by false flags of natural law (dharma), will wander in all directions seeking alms.
करभारभयात्पुंसो गृहस्थाः परिमोषकाः ।
मुनिच्छद्माकृतिच्छन्ना वाणिज्यमुपजीवते ॥४०॥
40. karabhārabhayātpuṁso gṛhasthāḥ parimoṣakāḥ ,
municchadmākṛticchannā vāṇijyamupajīvate.
40. karabhārabhayāt puṃsaḥ gṛhasthāḥ parimoṣakāḥ
muni-chadmākṛti-cchannāḥ vāṇijyam upajīvate
40. Due to fear of tax burdens (karabhārabhayāt), householders (gṛhasthāḥ) will become plunderers of men (puṃsaḥ parimoṣakāḥ). Disguised by the false appearance of ascetics (muni), they will make a living through commerce.
मिथ्या च नखरोमाणि धारयन्ति नरास्तदा ।
अर्थलोभान्नरव्याघ्र वृथा च ब्रह्मचारिणः ॥४१॥
41. mithyā ca nakharomāṇi dhārayanti narāstadā ,
arthalobhānnaravyāghra vṛthā ca brahmacāriṇaḥ.
41. mithyā ca nakharomāṇi dhārayanti narāḥ tadā
arthalobhāt naravyāghra vṛthā ca brahmacāriṇaḥ
41. Then, O tiger among men, people deceptively keep their nails and hair long, and celibate students (brahmacāriṇaḥ) do so in vain, motivated by greed for wealth.
आश्रमेषु वृथाचाराः पानपा गुरुतल्पगाः ।
ऐहलौकिकमीहन्ते मांसशोणितवर्धनम् ॥४२॥
42. āśrameṣu vṛthācārāḥ pānapā gurutalpagāḥ ,
aihalaukikamīhante māṁsaśoṇitavardhanam.
42. āśrameṣu vṛthācārāḥ pānapāḥ gurutalpagāḥ
aihalaukikam īhante māṃsaśoṇitavardhanam
42. In the spiritual institutions (āśrama), people whose conduct is vain, who drink liquor, and who defile their guru's wife (gurutalpagāḥ), they desire only worldly things that merely increase flesh and blood.
बहुपाषण्डसंकीर्णाः परान्नगुणवादिनः ।
आश्रमा मनुजव्याघ्र न भवन्ति युगक्षये ॥४३॥
43. bahupāṣaṇḍasaṁkīrṇāḥ parānnaguṇavādinaḥ ,
āśramā manujavyāghra na bhavanti yugakṣaye.
43. bahupāṣaṇḍasaṃkīrṇāḥ parānnaguṇavādinaḥ
āśramāḥ manujavyāghra na bhavanti yugakṣaye
43. O tiger among men, at the end of the age (yugakṣaya), the spiritual institutions (āśrama) will not truly exist, being filled with many heretics and those who merely praise the generosity of others for food.
यथर्तुवर्षी भगवान्न तथा पाकशासनः ।
न तदा सर्वबीजानि सम्यग्रोहन्ति भारत ।
अधर्मफलमत्यर्थं तदा भवति चानघ ॥४४॥
44. yathartuvarṣī bhagavānna tathā pākaśāsanaḥ ,
na tadā sarvabījāni samyagrohanti bhārata ,
adharmaphalamatyarthaṁ tadā bhavati cānagha.
44. yathartuvarṣī bhagavān na tathā
pākaśāsanaḥ na tadā sarvabījāni
samyak rohanti bhārata adharmaphalam
atyartham tadā bhavati ca anagha
44. Then, O Bhārata, the glorious Lord Indra (Pākaśāsana) does not rain according to the season. Then, O sinless one, not all seeds sprout properly. And at that time, the fruit of unrighteousness (adharma) becomes exceedingly abundant.
तथा च पृथिवीपाल यो भवेद्धर्मसंयुतः ।
अल्पायुः स हि मन्तव्यो न हि धर्मोऽस्ति कश्चन ॥४५॥
45. tathā ca pṛthivīpāla yo bhaveddharmasaṁyutaḥ ,
alpāyuḥ sa hi mantavyo na hi dharmo'sti kaścana.
45. tathā ca pṛthivīpāla yaḥ bhavet dharma-saṃyutaḥ
alpāyuḥ saḥ hi mantavyaḥ na hi dharmaḥ asti kaścana
45. And so, O protector of the earth, whoever is connected with natural law (dharma) should be considered short-lived, for indeed, no natural law (dharma) whatsoever exists (to protect them).
भूयिष्ठं कूटमानैश्च पण्यं विक्रीणते जनाः ।
वणिजश्च नरव्याघ्र बहुमाया भवन्त्युत ॥४६॥
46. bhūyiṣṭhaṁ kūṭamānaiśca paṇyaṁ vikrīṇate janāḥ ,
vaṇijaśca naravyāghra bahumāyā bhavantyuta.
46. bhūyiṣṭham kūṭa-mānaiḥ ca paṇyam vikrīṇate janāḥ
vaṇijaḥ ca naravyāghra bahu-māyāḥ bhavanti uta
46. O tiger among men, people mostly sell merchandise using false measures, and merchants, moreover, become very deceitful.
धर्मिष्ठाः परिहीयन्ते पापीयान्वर्धते जनः ।
धर्मस्य बलहानिः स्यादधर्मश्च बली तथा ॥४७॥
47. dharmiṣṭhāḥ parihīyante pāpīyānvardhate janaḥ ,
dharmasya balahāniḥ syādadharmaśca balī tathā.
47. dharmiṣṭhāḥ parihīyante pāpīyān vardhate janaḥ
dharmasya bala-hāniḥ syāt adharmaḥ ca balī tathā
47. Those who are most committed to natural law (dharma) dwindle, while the more sinful person prospers. There would be a weakening of natural law (dharma), and thus unrighteousness (adharma) would become powerful.
अल्पायुषो दरिद्राश्च धर्मिष्ठा मानवास्तदा ।
दीर्घायुषः समृद्धाश्च विधर्माणो युगक्षये ॥४८॥
48. alpāyuṣo daridrāśca dharmiṣṭhā mānavāstadā ,
dīrghāyuṣaḥ samṛddhāśca vidharmāṇo yugakṣaye.
48. alpāyuṣaḥ daridrāḥ ca dharmiṣṭhāḥ mānavāḥ tadā
dīrghāyuṣaḥ samṛddhāḥ ca vidharmāṇaḥ yuga-kṣaye
48. Then, at the decline of the age (yuga), human beings who are committed to natural law (dharma) will be short-lived and poor, while those devoid of natural law (dharma) will be long-lived and prosperous.
अधर्मिष्ठैरुपायैश्च प्रजा व्यवहरन्त्युत ।
संचयेनापि चाल्पेन भवन्त्याढ्या मदान्विताः ॥४९॥
49. adharmiṣṭhairupāyaiśca prajā vyavaharantyuta ,
saṁcayenāpi cālpena bhavantyāḍhyā madānvitāḥ.
49. adharmiṣṭhaiḥ upāyaiḥ ca prajā vyavaharanti uta
saṃcayena api ca alpena bhavanti āḍhyāḥ madānvitāḥ
49. Indeed, people conduct their affairs through highly unrighteous (adharmiṣṭha) means. Even with a small accumulation of wealth, they become rich and arrogant.
धनं विश्वासतो न्यस्तं मिथो भूयिष्ठशो नराः ।
हर्तुं व्यवसिता राजन्मायाचारसमन्विताः ॥५०॥
50. dhanaṁ viśvāsato nyastaṁ mitho bhūyiṣṭhaśo narāḥ ,
hartuṁ vyavasitā rājanmāyācārasamanvitāḥ.
50. dhanam viśvāsataḥ nyastam mithaḥ bhūyiṣṭhaśaḥ
narāḥ hartum vyavasitāḥ rājan māyācārasamanvitāḥ
50. O King, most people, filled with fraudulent (māyācāra) behavior, resolve to steal wealth that was mutually entrusted to them.
पुरुषादानि सत्त्वानि पक्षिणोऽथ मृगास्तथा ।
नगराणां विहारेषु चैत्येष्वपि च शेरते ॥५१॥
51. puruṣādāni sattvāni pakṣiṇo'tha mṛgāstathā ,
nagarāṇāṁ vihāreṣu caityeṣvapi ca śerate.
51. puruṣādāni sattvāni pakṣiṇaḥ atha mṛgāḥ tathā
nagarāṇām vihāreṣu caityeṣu api ca śerate
51. Indeed, man-eating creatures (puruṣādāni sattvāni), along with birds and wild animals, will lie down in the pleasure gardens and shrines of cities.
सप्तवर्षाष्टवर्षाश्च स्त्रियो गर्भधरा नृप ।
दशद्वादशवर्षाणां पुंसां पुत्रः प्रजायते ॥५२॥
52. saptavarṣāṣṭavarṣāśca striyo garbhadharā nṛpa ,
daśadvādaśavarṣāṇāṁ puṁsāṁ putraḥ prajāyate.
52. saptavarṣāṣṭavarṣāḥ ca striyaḥ garbhadharāḥ nṛpa
daśadvādaśavarṣāṇām puṃsām putraḥ prajāyate
52. O King, girls as young as seven or eight years old will become pregnant. Sons will be born to boys who are only ten or twelve years old.
भवन्ति षोडशे वर्षे नराः पलितिनस्तथा ।
आयुःक्षयो मनुष्याणां क्षिप्रमेव प्रपद्यते ॥५३॥
53. bhavanti ṣoḍaśe varṣe narāḥ palitinastathā ,
āyuḥkṣayo manuṣyāṇāṁ kṣiprameva prapadyate.
53. bhavanti ṣoḍaśe varṣe narāḥ palitinaḥ tathā
āyuḥkṣayaḥ manuṣyāṇām kṣipram eva prapadyate
53. Men become grey-haired by their sixteenth year. Thus, the decline of human lifespan quickly occurs.
क्षीणे युगे महाराज तरुणा वृद्धशीलिनः ।
तरुणानां च यच्छीलं तद्वृद्धेषु प्रजायते ॥५४॥
54. kṣīṇe yuge mahārāja taruṇā vṛddhaśīlinaḥ ,
taruṇānāṁ ca yacchīlaṁ tadvṛddheṣu prajāyate.
54. kṣīṇe yuge mahārāja taruṇā vṛddhaśīlinaḥ
taruṇānām ca yat śīlam tat vṛddheṣu prajāyate
54. O great king, when the age (yuga) declines, young people will exhibit the characteristics of the old. Conversely, the characteristics typical of the young will be found among the old.
विपरीतास्तदा नार्यो वञ्चयित्वा रहः पतीन् ।
व्युच्चरन्त्यपि दुःशीला दासैः पशुभिरेव च ॥५५॥
55. viparītāstadā nāryo vañcayitvā rahaḥ patīn ,
vyuccarantyapi duḥśīlā dāsaiḥ paśubhireva ca.
55. viparītāḥ tadā nāryaḥ vañcayitvā rahaḥ patīn
vyuccaranti api duḥśīlāḥ dāsaiḥ paśubhiḥ eva ca
55. At that time, women will become perverse and ill-behaved, secretly deceiving their husbands and going astray even with servants and animals.
तस्मिन्युगसहस्रान्ते संप्राप्ते चायुषः क्षये ।
अनावृष्टिर्महाराज जायते बहुवार्षिकी ॥५६॥
56. tasminyugasahasrānte saṁprāpte cāyuṣaḥ kṣaye ,
anāvṛṣṭirmahārāja jāyate bahuvārṣikī.
56. tasmin yugasahasrānte samprāpte ca āyuṣaḥ
kṣaye anāvṛṣṭiḥ mahārāja jāyate bahuvārṣikī
56. O great king, at the end of that thousand (yuga) cycles, when the decline of life has arrived, a multi-year drought occurs.
ततस्तान्यल्पसाराणि सत्त्वानि क्षुधितानि च ।
प्रलयं यान्ति भूयिष्ठं पृथिव्यां पृथिवीपते ॥५७॥
57. tatastānyalpasārāṇi sattvāni kṣudhitāni ca ,
pralayaṁ yānti bhūyiṣṭhaṁ pṛthivyāṁ pṛthivīpate.
57. tataḥ tāni alpasārāṇi sattvāni kṣudhitāni ca
pralayaṃ yānti bhūyiṣṭhaṃ pṛthivyāṃ pṛthivīpate
57. O lord of the earth, then those weak and hungry creatures largely perish on the earth.
ततो दिनकरैर्दीप्तैः सप्तभिर्मनुजाधिप ।
पीयते सलिलं सर्वं समुद्रेषु सरित्सु च ॥५८॥
58. tato dinakarairdīptaiḥ saptabhirmanujādhipa ,
pīyate salilaṁ sarvaṁ samudreṣu saritsu ca.
58. tataḥ dinakaraiḥ dīptaiḥ saptabhiḥ manujādhipa
pīyate salilaṃ sarvaṃ samudreṣu saritsu ca
58. O lord of men, then all the water in the oceans and rivers is absorbed by seven blazing suns.
यच्च काष्ठं तृणं चापि शुष्कं चार्द्रं च भारत ।
सर्वं तद्भस्मसाद्भूतं दृश्यते भरतर्षभ ॥५९॥
59. yacca kāṣṭhaṁ tṛṇaṁ cāpi śuṣkaṁ cārdraṁ ca bhārata ,
sarvaṁ tadbhasmasādbhūtaṁ dṛśyate bharatarṣabha.
59. yat ca kāṣṭhaṃ tṛṇaṃ ca api śuṣkaṃ ca ārdraṃ ca bhārata
sarvaṃ tat bhasmasāt bhūtaṃ dṛśyate bharatarṣabha
59. O Bhārata, O best of the Bhāratas, whatever wood and grass, whether dry or wet, is all seen to have turned to ashes.
ततः संवर्तको वह्निर्वायुना सह भारत ।
लोकमाविशते पूर्वमादित्यैरुपशोषितम् ॥६०॥
60. tataḥ saṁvartako vahnirvāyunā saha bhārata ,
lokamāviśate pūrvamādityairupaśoṣitam.
60. tataḥ saṃvartakaḥ vahniḥ vāyunā saha bhārata
lokam āviśate pūrvam ādityaiḥ upaśoṣitam
60. O Bhārata, then the destructive fire, accompanied by the wind, pervades the world that was previously desiccated by the suns.
ततः स पृथिवीं भित्त्वा समाविश्य रसातलम् ।
देवदानवयक्षाणां भयं जनयते महत् ॥६१॥
61. tataḥ sa pṛthivīṁ bhittvā samāviśya rasātalam ,
devadānavayakṣāṇāṁ bhayaṁ janayate mahat.
61. tataḥ saḥ pṛthivīm bhittvā samāviśya rasātalam
devadānavayakṣāṇām bhayam janayate mahat
61. Then, splitting the earth and entering the netherworld (rasātala), it generates great fear among the gods, demons, and yakshas.
निर्दहन्नागलोकं च यच्च किंचित्क्षिताविह ।
अधस्तात्पृथिवीपाल सर्वं नाशयते क्षणात् ॥६२॥
62. nirdahannāgalokaṁ ca yacca kiṁcitkṣitāviha ,
adhastātpṛthivīpāla sarvaṁ nāśayate kṣaṇāt.
62. nirdahan nāgalokam ca yat ca kiṃcit kṣitau iha
| adhastāt pṛthivīpāla sarvam nāśayate kṣaṇāt
62. O protector of the earth, burning the serpent-world (nāgaloka) and whatever else is on this earth below, it instantly destroys everything.
ततो योजनविंशानां सहस्राणि शतानि च ।
निर्दहत्यशिवो वायुः स च संवर्तकोऽनलः ॥६३॥
63. tato yojanaviṁśānāṁ sahasrāṇi śatāni ca ,
nirdahatyaśivo vāyuḥ sa ca saṁvartako'nalaḥ.
63. tataḥ yojana-viṃśānām sahasrāṇi śatāni ca |
nirdahati aśivaḥ vāyuḥ saḥ ca saṃvartakaḥ analaḥ
63. Then, that dreadful wind burns through hundreds of thousands of areas, each twenty yojanas [in extent]; and that same wind is the world-ending fire (saṃvartaka anala).
सदेवासुरगन्धर्वं सयक्षोरगराक्षसम् ।
ततो दहति दीप्तः स सर्वमेव जगद्विभुः ॥६४॥
64. sadevāsuragandharvaṁ sayakṣoragarākṣasam ,
tato dahati dīptaḥ sa sarvameva jagadvibhuḥ.
64. sa-deva-asura-gandharvam sa-yakṣa-uraga-rākṣasam
| tataḥ dahati dīptaḥ saḥ sarvam eva jagat vibhuḥ
64. Then, that blazing and mighty [force] burns the entire world—including gods, asuras (demons), gandharvas, yakshas, uragas (serpents), and rakshasas (demons).
ततो गजकुलप्रख्यास्तडिन्मालाविभूषिताः ।
उत्तिष्ठन्ति महामेघा नभस्यद्भुतदर्शनाः ॥६५॥
65. tato gajakulaprakhyāstaḍinmālāvibhūṣitāḥ ,
uttiṣṭhanti mahāmeghā nabhasyadbhutadarśanāḥ.
65. tataḥ gajakulaprakhyāḥ taḍinmālāvibhūṣitāḥ
uttiṣṭhanti mahāmeghāḥ nabhasi adbhutadarśanāḥ
65. Then, immense clouds, resembling herds of elephants and adorned with streaks of lightning, rise up in the sky, presenting a marvelous spectacle.
केचिन्नीलोत्पलश्यामाः केचित्कुमुदसंनिभाः ।
केचित्किञ्जल्कसंकाशाः केचित्पीताः पयोधराः ॥६६॥
66. kecinnīlotpalaśyāmāḥ kecitkumudasaṁnibhāḥ ,
kecitkiñjalkasaṁkāśāḥ kecitpītāḥ payodharāḥ.
66. kecit nīlotpalaśyāmāḥ kecit kumudasaṃnibhāḥ
kecit kiñjalkasaṃkāśāḥ kecit pītāḥ payodharāḥ
66. Some of these clouds are dark like blue lotuses, some resemble white water lilies, some appear like lotus filaments, and some clouds are yellow.
केचिद्धारिद्रसंकाशाः काकाण्डकनिभास्तथा ।
केचित्कमलपत्राभाः केचिद्धिङ्गुलकप्रभाः ॥६७॥
67. keciddhāridrasaṁkāśāḥ kākāṇḍakanibhāstathā ,
kecitkamalapatrābhāḥ keciddhiṅgulakaprabhāḥ.
67. kecit hāridrasaṃkāśāḥ kākāṇḍakanibhāḥ tathā
kecit kamalapatrābhāḥ kecit hiṅgulakaprabhāḥ
67. Some clouds resemble turmeric in color, and others are like crow's eggs. Some have the luster of lotus leaves, and others shine with the radiance of cinnabar.
केचित्पुरवराकाराः केचिद्गजकुलोपमाः ।
केचिदञ्जनसंकाशाः केचिन्मकरसंस्थिताः ।
विद्युन्मालापिनद्धाङ्गाः समुत्तिष्ठन्ति वै घनाः ॥६८॥
68. kecitpuravarākārāḥ kecidgajakulopamāḥ ,
kecidañjanasaṁkāśāḥ kecinmakarasaṁsthitāḥ ,
vidyunmālāpinaddhāṅgāḥ samuttiṣṭhanti vai ghanāḥ.
68. kecit puravarākārāḥ kecit gajakulopamāḥ
kecit añjanasaṃkāśāḥ kecit
makarasaṃsthitāḥ vidyunmālāpinaddhāṅgāḥ
samuttiṣṭhanti vai ghanāḥ
68. Some clouds appear like magnificent cities, and others resemble herds of elephants. Some are as dark as collyrium, while others are shaped like mythical sea creatures (makara). Indeed, these dense clouds, with their forms encircled by streaks of lightning, rise up.
घोररूपा महाराज घोरस्वननिनादिताः ।
ततो जलधराः सर्वे व्याप्नुवन्ति नभस्तलम् ॥६९॥
69. ghorarūpā mahārāja ghorasvananināditāḥ ,
tato jaladharāḥ sarve vyāpnuvanti nabhastalam.
69. ghorarūpāḥ mahārāja ghorasvananināditāḥ tataḥ
jaladharāḥ sarve vyāpnuvanti nabhastalam
69. O great king, then all the clouds, which are frightful in form and resound with terrible roars, cover the expanse of the sky.
तैरियं पृथिवी सर्वा सपर्वतवनाकरा ।
आपूर्यते महाराज सलिलौघपरिप्लुता ॥७०॥
70. tairiyaṁ pṛthivī sarvā saparvatavanākarā ,
āpūryate mahārāja salilaughapariplutā.
70. taiḥ iyam pṛthivī sarvā saparvatavanākarā
āpūryate mahārāja salilaughapariplutā
70. O great king, this entire earth, complete with its mountains, forests, and mines, is filled by them and inundated by torrents of water.
ततस्ते जलदा घोरा राविणः पुरुषर्षभ ।
सर्वतः प्लावयन्त्याशु चोदिताः परमेष्ठिना ॥७१॥
71. tataste jaladā ghorā rāviṇaḥ puruṣarṣabha ,
sarvataḥ plāvayantyāśu coditāḥ parameṣṭhinā.
71. tataḥ te jaladāḥ ghorāḥ rāviṇaḥ puruṣarṣabha
sarvataḥ plāvayanti āśu coditāḥ parameṣṭhinā
71. Then those terrible, roaring clouds, O best among men (puruṣarṣabha), swiftly inundate everything on all sides, impelled by the Supreme Being (parameṣṭhin).
वर्षमाणा महत्तोयं पूरयन्तो वसुंधराम् ।
सुघोरमशिवं रौद्रं नाशयन्ति च पावकम् ॥७२॥
72. varṣamāṇā mahattoyaṁ pūrayanto vasuṁdharām ,
sughoramaśivaṁ raudraṁ nāśayanti ca pāvakam.
72. varṣamāṇāḥ mahat toyam pūrayantaḥ vasundharām
sughoram aśivam raudram nāśayanti ca pāvakam
72. Raining abundant water and flooding the earth, they also extinguish the intensely dreadful, inauspicious, and terrifying fire.
ततो द्वादश वर्षाणि पयोदास्त उपप्लवे ।
धाराभिः पूरयन्तो वै चोद्यमाना महात्मना ॥७३॥
73. tato dvādaśa varṣāṇi payodāsta upaplave ,
dhārābhiḥ pūrayanto vai codyamānā mahātmanā.
73. tataḥ dvādaśa varṣāṇi payodāḥ te upaplave
dhārābhiḥ pūrayantaḥ vai codyamānāḥ mahātmanā
73. Then, for twelve years during that cosmic dissolution, those clouds, impelled by the great cosmic being, indeed fill (everything) with torrents of rain.
ततः समुद्रः स्वां वेलामतिक्रामति भारत ।
पर्वताश्च विशीर्यन्ते मही चापि विशीर्यते ॥७४॥
74. tataḥ samudraḥ svāṁ velāmatikrāmati bhārata ,
parvatāśca viśīryante mahī cāpi viśīryate.
74. tataḥ samudraḥ svām velām atikrāmati bhārata
parvatāḥ ca viśīryante mahī ca api viśīryate
74. Then, O Bhārata, the ocean transgresses its boundaries, mountains crumble, and the earth too is shattered.
सर्वतः सहसा भ्रान्तास्ते पयोदा नभस्तलम् ।
संवेष्टयित्वा नश्यन्ति वायुवेगपराहताः ॥७५॥
75. sarvataḥ sahasā bhrāntāste payodā nabhastalam ,
saṁveṣṭayitvā naśyanti vāyuvegaparāhatāḥ.
75. sarvataḥ sahasā bhrāntāḥ te payodāḥ nabhastalam
saṃveṣṭayitvā naśyanti vāyuvegaparāhatāḥ
75. Suddenly, those clouds, swirling from all directions, envelop the sky and then vanish, struck by the force of the wind.
ततस्तं मारुतं घोरं स्वयम्भूर्मनुजाधिप ।
आदिपद्मालयो देवः पीत्वा स्वपिति भारत ॥७६॥
76. tatastaṁ mārutaṁ ghoraṁ svayambhūrmanujādhipa ,
ādipadmālayo devaḥ pītvā svapiti bhārata.
76. tataḥ tam mārutam ghoram svayambhūḥ manujādhipa
ādipadmālayaḥ devaḥ pītvā svapiti bhārata
76. Then, O lord of men, O Bhārata, the self-existent god, who resides in the original lotus, swallows that terrible wind and goes to sleep.
तस्मिन्नेकार्णवे घोरे नष्टे स्थावरजङ्गमे ।
नष्टे देवासुरगणे यक्षराक्षसवर्जिते ॥७७॥
77. tasminnekārṇave ghore naṣṭe sthāvarajaṅgame ,
naṣṭe devāsuragaṇe yakṣarākṣasavarjite.
77. tasmin ekārṇave ghore naṣṭe sthāvarajaṅgame
naṣṭe devāsuragaṇe yakṣarākṣasavarjite
77. In that dreadful, single ocean, when all stationary and moving beings were destroyed, and the multitude of gods and asuras annihilated, with Yakshas and Rakshasas absent.
निर्मनुष्ये महीपाल निःश्वापदमहीरुहे ।
अनन्तरिक्षे लोकेऽस्मिन्भ्रमाम्येकोऽहमादृतः ॥७८॥
78. nirmanuṣye mahīpāla niḥśvāpadamahīruhe ,
anantarikṣe loke'sminbhramāmyeko'hamādṛtaḥ.
78. nirmanuṣye mahīpāla niḥśvāpadamahīruhe
anantarikṣe loke asmin bhramāmi ekaḥ aham ādṛtaḥ
78. O protector of the earth (mahīpāla), in this world devoid of humans, without wild animals and trees, and without the sky, I alone wandered, carried along.
एकार्णवे जले घोरे विचरन्पार्थिवोत्तम ।
अपश्यन्सर्वभूतानि वैक्लव्यमगमं परम् ॥७९॥
79. ekārṇave jale ghore vicaranpārthivottama ,
apaśyansarvabhūtāni vaiklavyamagamaṁ param.
79. ekārṇave jale ghore vicaran pārthivottama
apaśyan sarvabhūtāni vaiklavyam agamam param
79. O best among rulers (pārthivottama), wandering in that dreadful water of the single ocean, and not seeing any beings, I reached a state of extreme distress.
ततः सुदीर्घं गत्वा तु प्लवमानो नराधिप ।
श्रान्तः क्वचिन्न शरणं लभाम्यहमतन्द्रितः ॥८०॥
80. tataḥ sudīrghaṁ gatvā tu plavamāno narādhipa ,
śrāntaḥ kvacinna śaraṇaṁ labhāmyahamatandritaḥ.
80. tataḥ sudīrgham gatvā tu plavamānaḥ narādhipa
śrāntaḥ kvacit na śaraṇam labhāmi aham atandritaḥ
80. Then, O ruler of men (narādhipa), having floated for a very long time, I was exhausted (śrāntaḥ), and though tirelessly (atandritaḥ) searching, I found no refuge anywhere.
ततः कदाचित्पश्यामि तस्मिन्सलिलसंप्लवे ।
न्यग्रोधं सुमहान्तं वै विशालं पृथिवीपते ॥८१॥
81. tataḥ kadācitpaśyāmi tasminsalilasaṁplave ,
nyagrodhaṁ sumahāntaṁ vai viśālaṁ pṛthivīpate.
81. tataḥ kadācit paśyāmi tasmin salilasaṃplave
nyagrodham sumahāntam vai viśālam pṛthivīpate
81. Then, O lord of the earth, sometimes I see, in that deluge of waters, a very huge and vast banyan tree.
शाखायां तस्य वृक्षस्य विस्तीर्णायां नराधिप ।
पर्यङ्के पृथिवीपाल दिव्यास्तरणसंस्तृते ॥८२॥
82. śākhāyāṁ tasya vṛkṣasya vistīrṇāyāṁ narādhipa ,
paryaṅke pṛthivīpāla divyāstaraṇasaṁstṛte.
82. śākhāyām tasya vṛkṣasya vistīrṇāyām narādhipa
paryaṅke pṛthivīpāla divyāstaraṇasaṃstṛte
82. O king, O protector of the earth, upon a wide branch of that tree, on a couch spread with divine coverings, (I saw a child).
उपविष्टं महाराज पूर्णेन्दुसदृशाननम् ।
फुल्लपद्मविशालाक्षं बालं पश्यामि भारत ॥८३॥
83. upaviṣṭaṁ mahārāja pūrṇendusadṛśānanam ,
phullapadmaviśālākṣaṁ bālaṁ paśyāmi bhārata.
83. upaviṣṭam mahārāja pūrṇendusadṛśānanam
phullapadmaviśālākṣam bālam paśyāmi bhārata
83. O great king, O Bhārata, I see a child seated, whose face resembles the full moon, and whose large eyes are like blooming lotuses.
ततो मे पृथिवीपाल विस्मयः सुमहानभूत् ।
कथं त्वयं शिशुः शेते लोके नाशमुपागते ॥८४॥
84. tato me pṛthivīpāla vismayaḥ sumahānabhūt ,
kathaṁ tvayaṁ śiśuḥ śete loke nāśamupāgate.
84. tataḥ me pṛthivīpāla vismayaḥ sumahān abhūt
katham tu ayam śiśuḥ śete loke nāśamupāgate
84. Then, O protector of the earth, a great wonder arose in me: "How can this child be sleeping when the world has reached destruction?"
तपसा चिन्तयंश्चापि तं शिशुं नोपलक्षये ।
भूतं भव्यं भविष्यच्च जानन्नपि नराधिप ॥८५॥
85. tapasā cintayaṁścāpi taṁ śiśuṁ nopalakṣaye ,
bhūtaṁ bhavyaṁ bhaviṣyacca jānannapi narādhipa.
85. tapasā cintayan ca api taṃ śiśuṃ na upalakṣaye
bhūtaṃ bhavyaṃ bhaviṣyat ca jānan api narādhipa
85. O king, even though I know the past, present, and future, I could not perceive that child, even by meditating with austerity (tapas).
अतसीपुष्पवर्णाभः श्रीवत्सकृतलक्षणः ।
साक्षाल्लक्ष्म्या इवावासः स तदा प्रतिभाति मे ॥८६॥
86. atasīpuṣpavarṇābhaḥ śrīvatsakṛtalakṣaṇaḥ ,
sākṣāllakṣmyā ivāvāsaḥ sa tadā pratibhāti me.
86. atasīpuṣpavarṇābhaḥ śrīvatsakṛtalakṣaṇaḥ sākṣāt
lakṣmyāḥ iva āvāsaḥ saḥ tadā pratibhāti me
86. At that time, he appeared to me as if he were the direct abode of Lakshmi (Lakṣmī), having the hue of a flax flower and bearing the mark of the śrīvatsa.
ततो मामब्रवीद्बालः स पद्मनिभलोचनः ।
श्रीवत्सधारी द्युतिमान्वाक्यं श्रुतिसुखावहम् ॥८७॥
87. tato māmabravīdbālaḥ sa padmanibhalocanaḥ ,
śrīvatsadhārī dyutimānvākyaṁ śrutisukhāvaham.
87. tataḥ mām abravīt bālaḥ saḥ padmanibhalocanaḥ
śrīvatsadhārī dyutimān vākyaṃ śrutisukhāvaham
87. Then that radiant boy, bearing the śrīvatsa mark and having lotus-like eyes, spoke to me words that were pleasing to the ears.
जानामि त्वा परिश्रान्तं तात विश्रामकाङ्क्षिणम् ।
मार्कण्डेय इहास्स्व त्वं यावदिच्छसि भार्गव ॥८८॥
88. jānāmi tvā pariśrāntaṁ tāta viśrāmakāṅkṣiṇam ,
mārkaṇḍeya ihāssva tvaṁ yāvadicchasi bhārgava.
88. jānāmi tvā pariśrāntaṃ tāta viśrāmakāṅkṣiṇam
mārkaṇḍeya iha āssva tvaṃ yāvat icchasi bhārgava
88. My dear one, O Mārkaṇḍeya, I know you are exhausted and desiring rest. Stay here, O Bhārgava, for as long as you wish.
अभ्यन्तरं शरीरं मे प्रविश्य मुनिसत्तम ।
आस्स्व भो विहितो वासः प्रसादस्ते कृतो मया ॥८९॥
89. abhyantaraṁ śarīraṁ me praviśya munisattama ,
āssva bho vihito vāsaḥ prasādaste kṛto mayā.
89. abhyantaram śarīram me praviśya munisattama
āsva bho vihitaḥ vāsaḥ prasādaḥ te kṛtaḥ mayā
89. O best of sages, please enter my inner body and dwell there. An abode has been prepared for you, and I have granted you this favor.
ततो बालेन तेनैवमुक्तस्यासीत्तदा मम ।
निर्वेदो जीविते दीर्घे मनुष्यत्वे च भारत ॥९०॥
90. tato bālena tenaivamuktasyāsīttadā mama ,
nirvedo jīvite dīrghe manuṣyatve ca bhārata.
90. tataḥ bālena tena evam uktasya āsīt tadā mama
nirvedaḥ jīvite dīrghe manuṣyatve ca bhārata
90. Then, when I was addressed in this way by that boy, at that moment, I felt a deep dispassion (nirveda) towards a long life and also towards human existence, O Bhārata.
ततो बालेन तेनास्यं सहसा विवृतं कृतम् ।
तस्याहमवशो वक्त्रं दैवयोगात्प्रवेशितः ॥९१॥
91. tato bālena tenāsyaṁ sahasā vivṛtaṁ kṛtam ,
tasyāhamavaśo vaktraṁ daivayogātpraveśitaḥ.
91. tataḥ bālena tena āsyam sahasā vivṛtam kṛtam
tasya aham avaśaḥ vaktram daivayogāt praveśitaḥ
91. Then, that boy suddenly opened his mouth. Powerless, I was, by the force of destiny (daivayoga), made to enter his mouth.
ततः प्रविष्टस्तत्कुक्षिं सहसा मनुजाधिप ।
सराष्ट्रनगराकीर्णां कृत्स्नां पश्यामि मेदिनीम् ॥९२॥
92. tataḥ praviṣṭastatkukṣiṁ sahasā manujādhipa ,
sarāṣṭranagarākīrṇāṁ kṛtsnāṁ paśyāmi medinīm.
92. tataḥ praviṣṭaḥ tatkukṣim sahasā manujādhipa
sarāṣṭranagarākīrṇām kṛtsnām paśyāmi medinīm
92. Then, O ruler of men, as I suddenly entered his stomach, I saw the entire earth, crowded with kingdoms and cities.
गङ्गां शतद्रुं सीतां च यमुनामथ कौशिकीम् ।
चर्मण्वतीं वेत्रवतीं चन्द्रभागां सरस्वतीम् ॥९३॥
93. gaṅgāṁ śatadruṁ sītāṁ ca yamunāmatha kauśikīm ,
carmaṇvatīṁ vetravatīṁ candrabhāgāṁ sarasvatīm.
93. gaṅgām śatadrum sītām ca yamunām atha kauśikīm
carmaṇvatīm vetravatīm candrabhāgām sarasvatīm
93. The Ganges, the Sutlej, the Sita, and the Yamuna, and also the Koshiki; the Chambal, the Betwa, the Chenab, and the Saraswati—
सिन्धुं चैव विपाशां च नदीं गोदावरीमपि ।
वस्वोकसारां नलिनीं नर्मदां चैव भारत ॥९४॥
94. sindhuṁ caiva vipāśāṁ ca nadīṁ godāvarīmapi ,
vasvokasārāṁ nalinīṁ narmadāṁ caiva bhārata.
94. sindhum ca eva vipāśām ca nadīm godāvarīm api
vasvokasārām nalinīm narmadām ca eva bhārata
94. And indeed the Indus, and the Beas, and also the river Godavari, the Vasvokasara, the Nalini, and indeed the Narmada, O descendant of Bharata (Bhārata)!
नदीं ताम्रां च वेण्णां च पुण्यतोयां शुभावहाम् ।
सुवेणां कृष्णवेणां च इरामां च महानदीम् ।
शोणं च पुरुषव्याघ्र विशल्यां कम्पुनामपि ॥९५॥
95. nadīṁ tāmrāṁ ca veṇṇāṁ ca puṇyatoyāṁ śubhāvahām ,
suveṇāṁ kṛṣṇaveṇāṁ ca irāmāṁ ca mahānadīm ,
śoṇaṁ ca puruṣavyāghra viśalyāṁ kampunāmapi.
95. nadīm tāmrām ca veṇṇām ca puṇyatoyām
śubhāvahām suveṇām kṛṣṇaveṇām
ca irāmām ca mahānadīm śoṇam ca
puruṣavyāghra viśalyām kampunām api
95. —the Tamra river, and the Venna, whose waters are sacred and bring auspiciousness; the Suvena, the Krishna-vena, and the Irama, and the Mahanadi; and also the Shona, the Vishalya, and the Kampuna, O tiger among men (puruṣavyāghra)!
एताश्चान्याश्च नद्योऽहं पृथिव्यां या नरोत्तम ।
परिक्रामन्प्रपश्यामि तस्य कुक्षौ महात्मनः ॥९६॥
96. etāścānyāśca nadyo'haṁ pṛthivyāṁ yā narottama ,
parikrāmanprapaśyāmi tasya kukṣau mahātmanaḥ.
96. etāḥ ca anyāḥ ca nadyaḥ aham pṛthivyām yā narottama
parikrāmān prapaśyāmi tasya kukṣau mahātmanaḥ
96. O best among men (narottama), I, wandering around the earth, see these and other rivers that exist on earth within the belly of that great being (mahātman).
ततः समुद्रं पश्यामि यादोगणनिषेवितम् ।
रत्नाकरममित्रघ्न निधानं पयसो महत् ॥९७॥
97. tataḥ samudraṁ paśyāmi yādogaṇaniṣevitam ,
ratnākaramamitraghna nidhānaṁ payaso mahat.
97. tataḥ samudram paśyāmi yādogaṇaniṣevitam
ratnākaram amitraghna nidhānam payasaḥ mahat
97. Then, O slayer of enemies, I behold the great ocean, frequented by hordes of aquatic creatures, a treasure-house of jewels, and a vast reservoir of water.
ततः पश्यामि गगनं चन्द्रसूर्यविराजितम् ।
जाज्वल्यमानं तेजोभिः पावकार्कसमप्रभैः ।
पश्यामि च महीं राजन्काननैरुपशोभिताम् ॥९८॥
98. tataḥ paśyāmi gaganaṁ candrasūryavirājitam ,
jājvalyamānaṁ tejobhiḥ pāvakārkasamaprabhaiḥ ,
paśyāmi ca mahīṁ rājankānanairupaśobhitām.
98. tataḥ paśyāmi gaganam candrasūryavirājitam
jājvalyamānam tejobhiḥ
pāvakārkasamaprabhaiḥ paśyāmi
ca mahīm rājan kānanaiḥ upaśobhitām
98. Then I behold the sky, resplendent with the moon and the sun, intensely shining with splendors like fire and the sun. And, O king, I also see the earth, adorned with forests.
यजन्ते हि तदा राजन्ब्राह्मणा बहुभिः सवैः ।
क्षत्रियाश्च प्रवर्तन्ते सर्ववर्णानुरञ्जने ॥९९॥
99. yajante hi tadā rājanbrāhmaṇā bahubhiḥ savaiḥ ,
kṣatriyāśca pravartante sarvavarṇānurañjane.
99. yajante hi tadā rājan brāhmaṇāḥ bahubhiḥ savaiḥ
kṣatriyāḥ ca pravartante sarvavarṇānurañjane
99. Then, O king, Brahmins indeed perform many Vedic rituals (yajña), and Kshatriyas engage in pleasing all social classes (varṇa).
वैश्याः कृषिं यथान्यायं कारयन्ति नराधिप ।
शुश्रूषायां च निरता द्विजानां वृषलास्तथा ॥१००॥
100. vaiśyāḥ kṛṣiṁ yathānyāyaṁ kārayanti narādhipa ,
śuśrūṣāyāṁ ca niratā dvijānāṁ vṛṣalāstathā.
100. vaiśyāḥ kṛṣim yathānyāyam kārayanti narādhipa
śuśrūṣāyām ca niratāḥ dvijānām vṛṣalāḥ tathā
100. O king, Vaishyas properly carry out agriculture, and similarly, Shudras are devoted to the service of the twice-born.
ततः परिपतन्राजंस्तस्य कुक्षौ महात्मनः ।
हिमवन्तं च पश्यामि हेमकूटं च पर्वतम् ॥१०१॥
101. tataḥ paripatanrājaṁstasya kukṣau mahātmanaḥ ,
himavantaṁ ca paśyāmi hemakūṭaṁ ca parvatam.
101. tataḥ paripatan rājan tasya kukṣau mahātmanaḥ
himavantam ca paśyāmi hemakūṭam ca parvatam
101. Then, O king, as I moved about, I beheld Mount Himavat and Mount Hemakūṭa within the interior of that great being (mahātman).
निषधं चापि पश्यामि श्वेतं च रजताचितम् ।
पश्यामि च महीपाल पर्वतं गन्धमादनम् ॥१०२॥
102. niṣadhaṁ cāpi paśyāmi śvetaṁ ca rajatācitam ,
paśyāmi ca mahīpāla parvataṁ gandhamādanam.
102. niṣadham ca api paśyāmi śvetam ca rajatācitam
paśyāmi ca mahīpāla parvatam gandhamādanam
102. And I also behold Mount Niṣadha, and Mount Śveta, which is covered with silver. I also see Mount Gandhamādana, O protector of the earth (mahīpāla).
मन्दरं मनुजव्याघ्र नीलं चापि महागिरिम् ।
पश्यामि च महाराज मेरुं कनकपर्वतम् ॥१०३॥
103. mandaraṁ manujavyāghra nīlaṁ cāpi mahāgirim ,
paśyāmi ca mahārāja meruṁ kanakaparvatam.
103. mandaram manujavyāghra nīlam ca api mahāgirim
paśyāmi ca mahārāja merum kanakaparvatam
103. O tiger among men (manujavyāghra), I also behold Mount Mandara, and the great blue mountain (mahāgiri). And, O great king (mahārāja), I see Mount Meru, the golden mountain.
महेन्द्रं चैव पश्यामि विन्ध्यं च गिरिमुत्तमम् ।
मलयं चापि पश्यामि पारियात्रं च पर्वतम् ॥१०४॥
104. mahendraṁ caiva paśyāmi vindhyaṁ ca girimuttamam ,
malayaṁ cāpi paśyāmi pāriyātraṁ ca parvatam.
104. mahendram ca eva paśyāmi vindhyam ca girim uttamam
malayam ca api paśyāmi pāriyātram ca parvatam
104. And I certainly behold Mount Mahendra and Mount Vindhya, that excellent mountain. I also see Mount Malaya and Mount Pāriyātra.
एते चान्ये च बहवो यावन्तः पृथिवीधराः ।
तस्योदरे मया दृष्टाः सर्वरत्नविभूषिताः ॥१०५॥
105. ete cānye ca bahavo yāvantaḥ pṛthivīdharāḥ ,
tasyodare mayā dṛṣṭāḥ sarvaratnavibhūṣitāḥ.
105. ete ca anye ca bahavaḥ yāvantaḥ pṛthivīdharāḥ
tasya udare mayā dṛṣṭāḥ sarvaratnavibhūṣitāḥ
105. These and many other mountains, as many as exist on earth, adorned with all kinds of jewels, were seen by me in his belly.
सिंहान्व्याघ्रान्वराहांश्च नागांश्च मनुजाधिप ।
पृथिव्यां यानि चान्यानि सत्त्वानि जगतीपते ।
तानि सर्वाण्यहं तत्र पश्यन्पर्यचरं तदा ॥१०६॥
106. siṁhānvyāghrānvarāhāṁśca nāgāṁśca manujādhipa ,
pṛthivyāṁ yāni cānyāni sattvāni jagatīpate ,
tāni sarvāṇyahaṁ tatra paśyanparyacaraṁ tadā.
106. siṃhān vyāghrān varāhān ca nāgān ca
manujādhipa pṛthivyām yāni ca
anyāni sattvāni jagatīpate tāni sarvāṇi
aham tatra paśyan paryacaram tadā
106. O ruler of men, O protector of the world, I saw lions, tigers, boars, and elephants, and all other beings that exist on earth, all of them, there inside him, and roamed around among them at that time.
कुक्षौ तस्य नरव्याघ्र प्रविष्टः संचरन्दिशः ।
शक्रादींश्चापि पश्यामि कृत्स्नान्देवगणांस्तथा ॥१०७॥
107. kukṣau tasya naravyāghra praviṣṭaḥ saṁcarandiśaḥ ,
śakrādīṁścāpi paśyāmi kṛtsnāndevagaṇāṁstathā.
107. kukṣau tasya naravyāghra praviṣṭaḥ saṃcaran diśaḥ
śakrādīn ca api paśyāmi kṛtsnān devagaṇān tathā
107. O tiger among men, having entered his belly and wandering in all directions, I also saw Indra and the other gods, as well as all the hosts of deities.
गन्धर्वाप्सरसो यक्षानृषींश्चैव महीपते ।
दैत्यदानवसंघांश्च कालेयांश्च नराधिप ।
सिंहिकातनयांश्चापि ये चान्ये सुरशत्रवः ॥१०८॥
108. gandharvāpsaraso yakṣānṛṣīṁścaiva mahīpate ,
daityadānavasaṁghāṁśca kāleyāṁśca narādhipa ,
siṁhikātanayāṁścāpi ye cānye suraśatravaḥ.
108. gandharvāpsarasaḥ yakṣān ṛṣīn ca
eva mahīpate daityadānavasaṃghān
ca kāleyān ca narādhipa siṃhikātanayān
ca api ye ca anye suraśatravaḥ
108. O lord of the earth, O ruler of men, I saw the Gandharvas, Apsaras, Yakshas, and sages, as well as hosts of Daityas and Danavas, and the Kāleyas, and also the sons of Siṃhikā, and all other enemies of the gods.
यच्च किंचिन्मया लोके दृष्टं स्थावरजङ्गमम् ।
तदपश्यमहं सर्वं तस्य कुक्षौ महात्मनः ।
फलाहारः प्रविचरन्कृत्स्नं जगदिदं तदा ॥१०९॥
109. yacca kiṁcinmayā loke dṛṣṭaṁ sthāvarajaṅgamam ,
tadapaśyamahaṁ sarvaṁ tasya kukṣau mahātmanaḥ ,
phalāhāraḥ pravicarankṛtsnaṁ jagadidaṁ tadā.
109. yat ca kiñcit mayā loke dṛṣṭam
sthāvarajaṅgamam tat apaśyam aham sarvam
tasya kukṣau mahātmanaḥ phalāhāraḥ
pravicaran kṛtsnam jagat idam tadā
109. Whatever I, subsisting on fruits, saw in the world, both stationary and moving, I then saw all of that within the belly of that great soul (mahātman), as I wandered through this entire universe.
अन्तः शरीरे तस्याहं वर्षाणामधिकं शतम् ।
न च पश्यामि तस्याहमन्तं देहस्य कुत्रचित् ॥११०॥
110. antaḥ śarīre tasyāhaṁ varṣāṇāmadhikaṁ śatam ,
na ca paśyāmi tasyāhamantaṁ dehasya kutracit.
110. antaḥ śarīre tasya aham varṣāṇām adhikam śatam
na ca paśyāmi tasya aham antam dehasya kutracit
110. Inside his body (śarīra), I remained for more than a hundred years, yet I could not see an end to his body (deha) anywhere.
सततं धावमानश्च चिन्तयानो विशां पते ।
आसादयामि नैवान्तं तस्य राजन्महात्मनः ॥१११॥
111. satataṁ dhāvamānaśca cintayāno viśāṁ pate ,
āsādayāmi naivāntaṁ tasya rājanmahātmanaḥ.
111. satatam dhāvamānaḥ ca cintayānaḥ viśām pate
āsādayāmi na eva antam tasya rājan mahātmanaḥ
111. Constantly running and pondering, O lord of the people (viśāṃ pate), O king (rājan), I could never find an end to that great soul (mahātman).
ततस्तमेव शरणं गतोऽस्मि विधिवत्तदा ।
वरेण्यं वरदं देवं मनसा कर्मणैव च ॥११२॥
112. tatastameva śaraṇaṁ gato'smi vidhivattadā ,
vareṇyaṁ varadaṁ devaṁ manasā karmaṇaiva ca.
112. tataḥ tam eva śaraṇam gataḥ asmi vidhivat tadā
vareṇyam varadam devam manasā karmaṇā eva ca
112. Therefore, I then formally sought refuge in that very supreme and boon-bestowing deity (deva), both with my mind and with my actions (karma).
ततोऽहं सहसा राजन्वायुवेगेन निःसृतः ।
महात्मनो मुखात्तस्य विवृतात्पुरुषोत्तम ॥११३॥
113. tato'haṁ sahasā rājanvāyuvegena niḥsṛtaḥ ,
mahātmano mukhāttasya vivṛtātpuruṣottama.
113. tataḥ aham sahasā rājan vāyuvegena niḥsṛtaḥ
mahātmanaḥ mukhāt tasya vivṛtāt puruṣottama
113. Then, O King, I suddenly emerged with the speed of wind from the open mouth of that great being (mahātman), the Supreme Person (puruṣottama).
ततस्तस्यैव शाखायां न्यग्रोधस्य विशां पते ।
आस्ते मनुजशार्दूल कृत्स्नमादाय वै जगत् ॥११४॥
114. tatastasyaiva śākhāyāṁ nyagrodhasya viśāṁ pate ,
āste manujaśārdūla kṛtsnamādāya vai jagat.
114. tataḥ tasya eva śākhāyām nyagrodhasya viśām
pate āste manujaśārdūla kṛtsnam ādāya vai jagat
114. Then, O Lord of the people, O best among men, indeed, upon a branch of that very banyan tree, he (Viṣṇu) was seated, holding the entire universe (jagat).
तेनैव बालवेषेण श्रीवत्सकृतलक्षणम् ।
आसीनं तं नरव्याघ्र पश्याम्यमिततेजसम् ॥११५॥
115. tenaiva bālaveṣeṇa śrīvatsakṛtalakṣaṇam ,
āsīnaṁ taṁ naravyāghra paśyāmyamitatejasam.
115. tena eva bālaveṣeṇa śrīvatsakṛtalakṣaṇam
āsīnam tam naravyāghra paśyāmi amitatejasam
115. O best of men, I see him—that one (Viṣṇu) of immeasurable splendor (amitatejas)—seated in that very child's guise, marked with the Śrīvatsa.
ततो मामब्रवीद्वीर स बालः प्रहसन्निव ।
श्रीवत्सधारी द्युतिमान्पीतवासा महाद्युतिः ॥११६॥
116. tato māmabravīdvīra sa bālaḥ prahasanniva ,
śrīvatsadhārī dyutimānpītavāsā mahādyutiḥ.
116. tataḥ mām abravīt vīra saḥ bālaḥ prahasan iva
śrīvatsadhārī dyutimān pītavāsā mahādyutiḥ
116. Then, O hero, that child—who was bearing the Śrīvatsa, radiant, clad in yellow garments, and of great splendor—spoke to me, as if smiling.
अपीदानीं शरीरेऽस्मिन्मामके मुनिसत्तम ।
उषितस्त्वं सुविश्रान्तो मार्कण्डेय ब्रवीहि मे ॥११७॥
117. apīdānīṁ śarīre'sminmāmake munisattama ,
uṣitastvaṁ suviśrānto mārkaṇḍeya bravīhi me.
117. api idānīm śarīre asmin māmaka munisattama
uṣitaḥ tvam suviśrāntaḥ mārkaṇḍeya bravīhi me
117. O Markandeya, best among sages, tell me, have you now rested well in this body of mine?
मुहूर्तादथ मे दृष्टिः प्रादुर्भूता पुनर्नवा ।
यया निर्मुक्तमात्मानमपश्यं लब्धचेतसम् ॥११८॥
118. muhūrtādatha me dṛṣṭiḥ prādurbhūtā punarnavā ,
yayā nirmuktamātmānamapaśyaṁ labdhacetasam.
118. muhūrtāt atha me dṛṣṭiḥ prādurbhūtā punaḥ navā
yayā nirmuktam ātmānam apaśyam labdhacetasam
118. Then, after a moment, a fresh vision appeared to me, through which I saw my true self (ātman) liberated and having regained consciousness.
तस्य ताम्रतलौ तात चरणौ सुप्रतिष्ठितौ ।
सुजातौ मृदुरक्ताभिरङ्गुलीभिरलंकृतौ ॥११९॥
119. tasya tāmratalau tāta caraṇau supratiṣṭhitau ,
sujātau mṛduraktābhiraṅgulībhiralaṁkṛtau.
119. tasya tāmratalau tāta caraṇau supratiṣṭhitau
sujātau mṛduraktābhiḥ aṅgulībhiḥ alaṅkṛtau
119. O dear one, his two feet were firmly set, with soles reddish like copper, beautifully formed, and adorned with soft, reddish toes.
प्रयतेन मया मूर्ध्ना गृहीत्वा ह्यभिवन्दितौ ।
दृष्ट्वापरिमितं तस्य प्रभावममितौजसः ॥१२०॥
120. prayatena mayā mūrdhnā gṛhītvā hyabhivanditau ,
dṛṣṭvāparimitaṁ tasya prabhāvamamitaujasaḥ.
120. prayatena mayā mūrdhnā gṛhītvā hi abhivanditau
dṛṣṭvā aparimitam tasya prabhāvam amitojasaḥ
120. With devoted effort, I took his feet to my head and indeed revered them, having seen the immeasurable power (prabhāva) of that one of infinite energy.
विनयेनाञ्जलिं कृत्वा प्रयत्नेनोपगम्य च ।
दृष्टो मया स भूतात्मा देवः कमललोचनः ॥१२१॥
121. vinayenāñjaliṁ kṛtvā prayatnenopagamya ca ,
dṛṣṭo mayā sa bhūtātmā devaḥ kamalalocanaḥ.
121. vinayena añjalim kṛtvā prayatnena upagamya ca
dṛṣṭaḥ mayā saḥ bhūtātmā devaḥ kamalalocanaḥ
121. Having humbly performed the añjali gesture and diligently approached, I saw that divine being, the Self (ātman) of all creatures, whose eyes are like lotuses.
तमहं प्राञ्जलिर्भूत्वा नमस्कृत्येदमब्रुवम् ।
ज्ञातुमिच्छामि देव त्वां मायां चेमां तवोत्तमाम् ॥१२२॥
122. tamahaṁ prāñjalirbhūtvā namaskṛtyedamabruvam ,
jñātumicchāmi deva tvāṁ māyāṁ cemāṁ tavottamām.
122. tam aham prāñjaliḥ bhūtvā namaskṛtya idam abruvam
jñātum icchāmi deva tvām māyām ca imām tava uttamām
122. Having folded my hands (añjali) and bowed to him, I said this: 'O divine one, I wish to know you and also this supreme illusion (māyā) of yours.'
आस्येनानुप्रविष्टोऽहं शरीरं भगवंस्तव ।
दृष्टवानखिलाँल्लोकान्समस्ताञ्जठरे तव ॥१२३॥
123. āsyenānupraviṣṭo'haṁ śarīraṁ bhagavaṁstava ,
dṛṣṭavānakhilāँllokānsamastāñjaṭhare tava.
123. āsyena anupraviṣṭaḥ aham śarīram bhagavan tava
dṛṣṭavān akhilān lokān samastān jaṭhare tava
123. O Lord, I entered your body through your mouth. I saw all the worlds, the entire cosmos, within your belly.
तव देव शरीरस्था देवदानवराक्षसाः ।
यक्षगन्धर्वनागाश्च जगत्स्थावरजङ्गमम् ॥१२४॥
124. tava deva śarīrasthā devadānavarākṣasāḥ ,
yakṣagandharvanāgāśca jagatsthāvarajaṅgamam.
124. tava deva śarīrasthāḥ devadānavarākṣasāḥ
yakṣagandharvanāgāḥ ca jagat sthāvarajaṅgamam
124. O divine one, situated within your body are gods, dānavas, rākṣasas, yakṣas, gandharvas, nāgas, and the entire world, both stationary and moving.
त्वत्प्रसादाच्च मे देव स्मृतिर्न परिहीयते ।
द्रुतमन्तः शरीरे ते सततं परिधावतः ॥१२५॥
125. tvatprasādācca me deva smṛtirna parihīyate ,
drutamantaḥ śarīre te satataṁ paridhāvataḥ.
125. tvatprasādāt ca me deva smṛtiḥ na parihīyate
drutam antaḥ śarīre te satatam paridhāvataḥ
125. And by your grace, O Lord, my memory (smṛti) is not lost, even though I am swiftly and constantly wandering within your body.
इच्छामि पुण्डरीकाक्ष ज्ञातुं त्वाहमनिन्दित ।
इह भूत्वा शिशुः साक्षात्किं भवानवतिष्ठते ।
पीत्वा जगदिदं विश्वमेतदाख्यातुमर्हसि ॥१२६॥
126. icchāmi puṇḍarīkākṣa jñātuṁ tvāhamanindita ,
iha bhūtvā śiśuḥ sākṣātkiṁ bhavānavatiṣṭhate ,
pītvā jagadidaṁ viśvametadākhyātumarhasi.
126. icchāmi puṇḍarīkākṣa jñātum tvā aham
anindita iha bhūtvā śiśuḥ sākṣāt
kim bhavān avatiṣṭhate pītvā jagat
idam viśvam etat ākhyātum arhasi
126. O faultless one, O lotus-eyed one, I wish to know you. Why do you remain here, having directly manifested as a child? Having swallowed this entire universe, you should explain this to me.
किमर्थं च जगत्सर्वं शरीरस्थं तवानघ ।
कियन्तं च त्वया कालमिह स्थेयमरिंदम ॥१२७॥
127. kimarthaṁ ca jagatsarvaṁ śarīrasthaṁ tavānagha ,
kiyantaṁ ca tvayā kālamiha stheyamariṁdama.
127. kimartham ca jagat sarvam śarīrastham tava anagha
kiyantam ca tvayā kālam iha stheyam arimdama
127. And O sinless one, for what purpose is this entire universe situated within your body? And O subduer of enemies, for how long should you remain here?
एतदिच्छामि देवेश श्रोतुं ब्राह्मणकाम्यया ।
त्वत्तः कमलपत्राक्ष विस्तरेण यथातथम् ।
महद्ध्येतदचिन्त्यं च यदहं दृष्टवान्प्रभो ॥१२८॥
128. etadicchāmi deveśa śrotuṁ brāhmaṇakāmyayā ,
tvattaḥ kamalapatrākṣa vistareṇa yathātatham ,
mahaddhyetadacintyaṁ ca yadahaṁ dṛṣṭavānprabho.
128. etat icchāmi deveśa śrotum
brāhmaṇakāmyayā tvattaḥ kamalapatrākṣa
vistareṇa yathātatham mahat hi etat
acintyam ca yat aham dṛṣṭavān prabho
128. O Lord of gods, O lotus-petal-eyed one, I wish to hear this from you in detail and exactly as it is, with the earnest desire of a Brahmin. For indeed, what I have seen, O Lord, is great and inconceivable.
इत्युक्तः स मया श्रीमान्देवदेवो महाद्युतिः ।
सान्त्वयन्मामिदं वाक्यमुवाच वदतां वरः ॥१२९॥
129. ityuktaḥ sa mayā śrīmāndevadevo mahādyutiḥ ,
sāntvayanmāmidaṁ vākyamuvāca vadatāṁ varaḥ.
129. iti uktaḥ sa mayā śrīmān devadevaḥ mahādyutiḥ
sāntvayan mām idam vākyam uvāca vadatām varaḥ
129. Thus addressed by me, that glorious, exceedingly radiant God of gods consoled me and spoke these words, He who is the best among speakers.