महाभारतः
mahābhārataḥ
-
book-5, chapter-150
जनमेजय उवाच ।
युधिष्ठिरं सहानीकमुपयान्तं युयुत्सया ।
संनिविष्टं कुरुक्षेत्रे वासुदेवेन पालितम् ॥१॥
युधिष्ठिरं सहानीकमुपयान्तं युयुत्सया ।
संनिविष्टं कुरुक्षेत्रे वासुदेवेन पालितम् ॥१॥
1. janamejaya uvāca ,
yudhiṣṭhiraṁ sahānīkamupayāntaṁ yuyutsayā ,
saṁniviṣṭaṁ kurukṣetre vāsudevena pālitam.
yudhiṣṭhiraṁ sahānīkamupayāntaṁ yuyutsayā ,
saṁniviṣṭaṁ kurukṣetre vāsudevena pālitam.
1.
janamejaya uvāca yudhiṣṭhiram sahānīkam upayāntam
yuyutsayā saṃniviṣṭam kurukṣetre vāsudevena pālitam
yuyutsayā saṃniviṣṭam kurukṣetre vāsudevena pālitam
1.
janamejaya uvāca vāsudevena pālitam sahānīkam
yuyutsayā upayāntam kurukṣetre saṃniviṣṭam yudhiṣṭhiram
yuyutsayā upayāntam kurukṣetre saṃniviṣṭam yudhiṣṭhiram
1.
Janamejaya said: "Having heard that Yudhiṣṭhira, along with his army, was approaching with a desire to fight and had encamped in Kurukṣetra, protected by Vāsudeva (Kṛṣṇa)..."
विराटद्रुपदाभ्यां च सपुत्राभ्यां समन्वितम् ।
केकयैर्वृष्णिभिश्चैव पार्थिवैः शतशो वृतम् ॥२॥
केकयैर्वृष्णिभिश्चैव पार्थिवैः शतशो वृतम् ॥२॥
2. virāṭadrupadābhyāṁ ca saputrābhyāṁ samanvitam ,
kekayairvṛṣṇibhiścaiva pārthivaiḥ śataśo vṛtam.
kekayairvṛṣṇibhiścaiva pārthivaiḥ śataśo vṛtam.
2.
virāṭadrupadābhyām ca saputrābhyām samanvitam
kekayaiḥ vṛṣṇibhiḥ ca eva pārthivaiḥ śataśaḥ vṛtam
kekayaiḥ vṛṣṇibhiḥ ca eva pārthivaiḥ śataśaḥ vṛtam
2.
ca saputrābhyām virāṭadrupadābhyām samanvitam ca
eva kekayaiḥ vṛṣṇibhiḥ pārthivaiḥ śataśaḥ vṛtam
eva kekayaiḥ vṛṣṇibhiḥ pārthivaiḥ śataśaḥ vṛtam
2.
...accompanied by Virāṭa and Drupada, along with their sons, and surrounded by hundreds of Kekaya, Vṛṣṇi, and other kings.
महेन्द्रमिव चादित्यैरभिगुप्तं महारथैः ।
श्रुत्वा दुर्योधनो राजा किं कार्यं प्रत्यपद्यत ॥३॥
श्रुत्वा दुर्योधनो राजा किं कार्यं प्रत्यपद्यत ॥३॥
3. mahendramiva cādityairabhiguptaṁ mahārathaiḥ ,
śrutvā duryodhano rājā kiṁ kāryaṁ pratyapadyata.
śrutvā duryodhano rājā kiṁ kāryaṁ pratyapadyata.
3.
mahendram iva ca ādityaiḥ abhiguptam mahārathaiḥ
śrutvā duryodhanaḥ rājā kim kāryam pratyapadyata
śrutvā duryodhanaḥ rājā kim kāryam pratyapadyata
3.
ca ādityaiḥ mahārathaiḥ mahendram iva abhiguptam
śrutvā rājā duryodhanaḥ kim kāryam pratyapadyata
śrutvā rājā duryodhanaḥ kim kāryam pratyapadyata
3.
...and protected like the great Indra (Mahendra) by the Ādityas and by great charioteers (mahārathas). Having heard this, what action did King Duryodhana then take?
एतदिच्छाम्यहं श्रोतुं विस्तरेण तपोधन ।
संभ्रमे तुमुले तस्मिन्यदासीत्कुरुजाङ्गले ॥४॥
संभ्रमे तुमुले तस्मिन्यदासीत्कुरुजाङ्गले ॥४॥
4. etadicchāmyahaṁ śrotuṁ vistareṇa tapodhana ,
saṁbhrame tumule tasminyadāsītkurujāṅgale.
saṁbhrame tumule tasminyadāsītkurujāṅgale.
4.
etat icchāmi aham śrotum vistareṇa tapodhana
saṃbhrame tumule tasmin yat āsīt kurujāṅgale
saṃbhrame tumule tasmin yat āsīt kurujāṅgale
4.
tapodhana aham etat vistareṇa śrotum icchāmi
tasmin tumule saṃbhrame kurujāṅgale yat āsīt
tasmin tumule saṃbhrame kurujāṅgale yat āsīt
4.
O ascetic, I wish to hear in detail what transpired in that terrible, tumultuous situation in Kurujāngala.
व्यथयेयुर्हि देवानां सेनामपि समागमे ।
पाण्डवा वासुदेवश्च विराटद्रुपदौ तथा ॥५॥
पाण्डवा वासुदेवश्च विराटद्रुपदौ तथा ॥५॥
5. vyathayeyurhi devānāṁ senāmapi samāgame ,
pāṇḍavā vāsudevaśca virāṭadrupadau tathā.
pāṇḍavā vāsudevaśca virāṭadrupadau tathā.
5.
vyathayeyuḥ hi devānām senām api samāgame
pāṇḍavāḥ vāsudevaḥ ca virāṭadrupadau tathā
pāṇḍavāḥ vāsudevaḥ ca virāṭadrupadau tathā
5.
hi pāṇḍavāḥ ca vāsudevaḥ tathā virāṭadrupadau
samāgame devānām senām api vyathayeyuḥ
samāgame devānām senām api vyathayeyuḥ
5.
Indeed, the Pāṇḍavas, along with Vāsudeva (Kṛṣṇa), and also Virāṭa and Drupada, would surely distress even the army of the gods in battle.
धृष्टद्युम्नश्च पाञ्चाल्यः शिखण्डी च महारथः ।
युयुधानश्च विक्रान्तो देवैरपि दुरासदः ॥६॥
युयुधानश्च विक्रान्तो देवैरपि दुरासदः ॥६॥
6. dhṛṣṭadyumnaśca pāñcālyaḥ śikhaṇḍī ca mahārathaḥ ,
yuyudhānaśca vikrānto devairapi durāsadaḥ.
yuyudhānaśca vikrānto devairapi durāsadaḥ.
6.
dhṛṣṭadyumnaḥ ca pāñcālyaḥ śikhaṇḍī ca mahārathaḥ
yuyudhānaḥ ca vikrāntaḥ devaiḥ api durāsadaḥ
yuyudhānaḥ ca vikrāntaḥ devaiḥ api durāsadaḥ
6.
dhṛṣṭadyumnaḥ ca pāñcālyaḥ ca śikhaṇḍī mahārathaḥ
ca vikrāntaḥ yuyudhānaḥ devaiḥ api durāsadaḥ
ca vikrāntaḥ yuyudhānaḥ devaiḥ api durāsadaḥ
6.
And Dhṛṣṭadyumna, the Pāñcāla prince, and Śikhaṇḍī, a great charioteer (mahāratha); also, the valiant Yuyudhāna (Sātyaki), who is difficult to assail even by the gods.
एतदिच्छाम्यहं श्रोतुं विस्तरेण तपोधन ।
कुरूणां पाण्डवानां च यद्यदासीद्विचेष्टितम् ॥७॥
कुरूणां पाण्डवानां च यद्यदासीद्विचेष्टितम् ॥७॥
7. etadicchāmyahaṁ śrotuṁ vistareṇa tapodhana ,
kurūṇāṁ pāṇḍavānāṁ ca yadyadāsīdviceṣṭitam.
kurūṇāṁ pāṇḍavānāṁ ca yadyadāsīdviceṣṭitam.
7.
etat icchāmi aham śrotum vistareṇa tapodhana
kurūṇām pāṇḍavānām ca yadyat āsīt viceṣṭitam
kurūṇām pāṇḍavānām ca yadyat āsīt viceṣṭitam
7.
tapodhana aham etat vistareṇa śrotum icchāmi
kurūṇām ca pāṇḍavānām yadyat viceṣṭitam āsīt
kurūṇām ca pāṇḍavānām yadyat viceṣṭitam āsīt
7.
O ascetic, I wish to hear this in detail: whatever were the specific actions of both the Kurus and the Pāṇḍavas.
वैशंपायन उवाच ।
प्रतियाते तु दाशार्हे राजा दुर्योधनस्तदा ।
कर्णं दुःशासनं चैव शकुनिं चाब्रवीदिदम् ॥८॥
प्रतियाते तु दाशार्हे राजा दुर्योधनस्तदा ।
कर्णं दुःशासनं चैव शकुनिं चाब्रवीदिदम् ॥८॥
8. vaiśaṁpāyana uvāca ,
pratiyāte tu dāśārhe rājā duryodhanastadā ,
karṇaṁ duḥśāsanaṁ caiva śakuniṁ cābravīdidam.
pratiyāte tu dāśārhe rājā duryodhanastadā ,
karṇaṁ duḥśāsanaṁ caiva śakuniṁ cābravīdidam.
8.
Vaiśampāyana uvāca | pratiyāte tu dāśārhe rājā Duryodhanaḥ
tadā | Karṇam Duḥśāsanam ca eva Śakunim ca abravīt idam
tadā | Karṇam Duḥśāsanam ca eva Śakunim ca abravīt idam
8.
Vaiśampāyana uvāca dāśārhe pratiyāte tu tadā rājā
Duryodhanaḥ Karṇam Duḥśāsanam ca eva Śakunim ca idam abravīt
Duryodhanaḥ Karṇam Duḥśāsanam ca eva Śakunim ca idam abravīt
8.
Vaiśampāyana said: When Dāśārha (Krishna) had departed, King Duryodhana then spoke these words to Karṇa, Duḥśāsana, and Śakuni.
अकृतेनैव कार्येण गतः पार्थानधोक्षजः ।
स एनान्मन्युनाविष्टो ध्रुवं वक्ष्यत्यसंशयम् ॥९॥
स एनान्मन्युनाविष्टो ध्रुवं वक्ष्यत्यसंशयम् ॥९॥
9. akṛtenaiva kāryeṇa gataḥ pārthānadhokṣajaḥ ,
sa enānmanyunāviṣṭo dhruvaṁ vakṣyatyasaṁśayam.
sa enānmanyunāviṣṭo dhruvaṁ vakṣyatyasaṁśayam.
9.
akṛtena eva kāryeṇa gataḥ pārthān Adhokṣajaḥ | sa
enān manyunā āviṣṭaḥ dhruvam vakṣyati asaṃśayam
enān manyunā āviṣṭaḥ dhruvam vakṣyati asaṃśayam
9.
Adhokṣajaḥ akṛtena eva kāryeṇa pārthān gataḥ sa
manyunā āviṣṭaḥ enān dhruvam asaṃśayam vakṣyati
manyunā āviṣṭaḥ enān dhruvam asaṃśayam vakṣyati
9.
Adhokṣaja (Krishna) has gone to the Pārthas without achieving his objective. He, filled with anger, will undoubtedly speak to them (the Pāṇḍavas).
इष्टो हि वासुदेवस्य पाण्डवैर्मम विग्रहः ।
भीमसेनार्जुनौ चैव दाशार्हस्य मते स्थितौ ॥१०॥
भीमसेनार्जुनौ चैव दाशार्हस्य मते स्थितौ ॥१०॥
10. iṣṭo hi vāsudevasya pāṇḍavairmama vigrahaḥ ,
bhīmasenārjunau caiva dāśārhasya mate sthitau.
bhīmasenārjunau caiva dāśārhasya mate sthitau.
10.
iṣṭaḥ hi Vāsudevasya Pāṇḍavaiḥ mama vigrahaḥ |
Bhīmasena-Arjunau ca eva Dāśārhasya mate sthitau
Bhīmasena-Arjunau ca eva Dāśārhasya mate sthitau
10.
hi mama Pāṇḍavaiḥ vigrahaḥ Vāsudevasya iṣṭaḥ
Bhīmasena-Arjunau ca eva Dāśārhasya mate sthitau
Bhīmasena-Arjunau ca eva Dāśārhasya mate sthitau
10.
Indeed, Vāsudeva (Krishna) desires conflict between me and the Pāṇḍavas. Moreover, Bhīmasena and Arjuna are devoted to Dāśārha's (Krishna's) will.
अजातशत्रुरप्यद्य भीमार्जुनवशानुगः ।
निकृतश्च मया पूर्वं सह सर्वैः सहोदरैः ॥११॥
निकृतश्च मया पूर्वं सह सर्वैः सहोदरैः ॥११॥
11. ajātaśatrurapyadya bhīmārjunavaśānugaḥ ,
nikṛtaśca mayā pūrvaṁ saha sarvaiḥ sahodaraiḥ.
nikṛtaśca mayā pūrvaṁ saha sarvaiḥ sahodaraiḥ.
11.
Ajātaśatruḥ api adya Bhīma-Arjuna-vaśa-anugaḥ |
nikṛtaḥ ca mayā pūrvam saha sarvaiḥ sahodaraiḥ
nikṛtaḥ ca mayā pūrvam saha sarvaiḥ sahodaraiḥ
11.
Ajātaśatruḥ api adya Bhīma-Arjuna-vaśa-anugaḥ
ca pūrvam mayā sarvaiḥ sahodaraiḥ saha nikṛtaḥ
ca pūrvam mayā sarvaiḥ sahodaraiḥ saha nikṛtaḥ
11.
Even Ajātaśatru (Yudhiṣṭhira) is now subservient to Bhīma and Arjuna. And he was previously humiliated by me (Duryodhana), along with all his brothers.
विराटद्रुपदौ चैव कृतवैरौ मया सह ।
तौ च सेनाप्रणेतारौ वासुदेववशानुगौ ॥१२॥
तौ च सेनाप्रणेतारौ वासुदेववशानुगौ ॥१२॥
12. virāṭadrupadau caiva kṛtavairau mayā saha ,
tau ca senāpraṇetārau vāsudevavaśānugau.
tau ca senāpraṇetārau vāsudevavaśānugau.
12.
virāṭadrupadau ca eva kṛtavairau mayā saha
tau ca senāpraṇetārau vāsudevavaśānugau
tau ca senāpraṇetārau vāsudevavaśānugau
12.
virāṭadrupadau ca eva mayā saha kṛtavairau (sthaḥ)
tau ca senāpraṇetārau vāsudevavaśānugau (sthaḥ)
tau ca senāpraṇetārau vāsudevavaśānugau (sthaḥ)
12.
Indeed, Virata and Drupada have become my enemies. They are also the leaders of the army and are subservient to Vasudeva (Krishna).
भविता विग्रहः सोऽयं तुमुलो लोमहर्षणः ।
तस्मात्सांग्रामिकं सर्वं कारयध्वमतन्द्रिताः ॥१३॥
तस्मात्सांग्रामिकं सर्वं कारयध्वमतन्द्रिताः ॥१३॥
13. bhavitā vigrahaḥ so'yaṁ tumulo lomaharṣaṇaḥ ,
tasmātsāṁgrāmikaṁ sarvaṁ kārayadhvamatandritāḥ.
tasmātsāṁgrāmikaṁ sarvaṁ kārayadhvamatandritāḥ.
13.
bhavitā vigrahaḥ saḥ ayam tumulaḥ lomaharṣaṇaḥ
tasmāt sāṃgrāmikaṃ sarvaṃ kārayadhvam atandritāḥ
tasmāt sāṃgrāmikaṃ sarvaṃ kārayadhvam atandritāḥ
13.
saḥ ayam tumulaḥ lomaharṣaṇaḥ vigrahaḥ bhavitā
tasmāt atandritāḥ sarvaṃ sāṃgrāmikaṃ kārayadhvam
tasmāt atandritāḥ sarvaṃ sāṃgrāmikaṃ kārayadhvam
13.
This forthcoming battle will be tumultuous and hair-raising. Therefore, without laziness, arrange for all war-related preparations to be made.
शिबिराणि कुरुक्षेत्रे क्रियन्तां वसुधाधिपाः ।
सुपर्याप्तावकाशानि दुरादेयानि शत्रुभिः ॥१४॥
सुपर्याप्तावकाशानि दुरादेयानि शत्रुभिः ॥१४॥
14. śibirāṇi kurukṣetre kriyantāṁ vasudhādhipāḥ ,
suparyāptāvakāśāni durādeyāni śatrubhiḥ.
suparyāptāvakāśāni durādeyāni śatrubhiḥ.
14.
śibirāṇi kurukṣetre kriyantām vasudhādhipāḥ
suparyāptāvakāśāni durādeyāni śatrubhiḥ
suparyāptāvakāśāni durādeyāni śatrubhiḥ
14.
vasudhādhipāḥ kurukṣetre śibirāṇi kriyantām (tāni ca)
suparyāptāvakāśāni śatrubhiḥ durādeyāni (ca santu)
suparyāptāvakāśāni śatrubhiḥ durādeyāni (ca santu)
14.
O rulers of the earth, let camps be constructed in Kurukshetra that are very spacious and difficult for enemies to seize.
आसन्नजलकाष्ठानि शतशोऽथ सहस्रशः ।
अच्छेद्याहारमार्गाणि रत्नोच्चयचितानि च ।
विविधायुधपूर्णानि पताकाध्वजवन्ति च ॥१५॥
अच्छेद्याहारमार्गाणि रत्नोच्चयचितानि च ।
विविधायुधपूर्णानि पताकाध्वजवन्ति च ॥१५॥
15. āsannajalakāṣṭhāni śataśo'tha sahasraśaḥ ,
acchedyāhāramārgāṇi ratnoccayacitāni ca ,
vividhāyudhapūrṇāni patākādhvajavanti ca.
acchedyāhāramārgāṇi ratnoccayacitāni ca ,
vividhāyudhapūrṇāni patākādhvajavanti ca.
15.
āsannajalakāṣṭhāni śataśaḥ atha
sahasraśaḥ acchedyāhāramārgāṇi
ratnoccayacitāni ca
vividhāyudhapūrṇāni patākādhvajavanti ca
sahasraśaḥ acchedyāhāramārgāṇi
ratnoccayacitāni ca
vividhāyudhapūrṇāni patākādhvajavanti ca
15.
(tāni śibirāṇi) āsannajalakāṣṭhāni
śataśaḥ atha sahasraśaḥ acchedyāhāramārgāṇi
ca ratnoccayacitāni ca vividhāyudhapūrṇāni
ca patākādhvajavanti (ca santu)
śataśaḥ atha sahasraśaḥ acchedyāhāramārgāṇi
ca ratnoccayacitāni ca vividhāyudhapūrṇāni
ca patākādhvajavanti (ca santu)
15.
(Let them be constructed) with readily available water and wood, in hundreds and thousands, with supply routes that cannot be cut off, adorned with collected treasures, filled with various weapons, and displaying banners and flags.
समाश्च तेषां पन्थानः क्रियन्तां नगराद्बहिः ।
प्रयाणं घुष्यतामद्य श्वोभूत इति माचिरम् ॥१६॥
प्रयाणं घुष्यतामद्य श्वोभूत इति माचिरम् ॥१६॥
16. samāśca teṣāṁ panthānaḥ kriyantāṁ nagarādbahiḥ ,
prayāṇaṁ ghuṣyatāmadya śvobhūta iti māciram.
prayāṇaṁ ghuṣyatāmadya śvobhūta iti māciram.
16.
samāḥ ca teṣām panthānaḥ kriyantām nagarāt bahiḥ
prayāṇam ghuṣyatām adya śvobhūtaḥ iti mā ciram
prayāṇam ghuṣyatām adya śvobhūtaḥ iti mā ciram
16.
ca teṣām panthānaḥ nagarāt bahiḥ samāḥ kriyantām
adya prayāṇam śvobhūtaḥ iti mā ciram ghuṣyatām
adya prayāṇam śvobhūtaḥ iti mā ciram ghuṣyatām
16.
And let their paths outside the city be made smooth. Proclaim the departure today, for tomorrow, without delay.
ते तथेति प्रतिज्ञाय श्वोभूते चक्रिरे तथा ।
हृष्टरूपा महात्मानो विनाशाय महीक्षिताम् ॥१७॥
हृष्टरूपा महात्मानो विनाशाय महीक्षिताम् ॥१७॥
17. te tatheti pratijñāya śvobhūte cakrire tathā ,
hṛṣṭarūpā mahātmāno vināśāya mahīkṣitām.
hṛṣṭarūpā mahātmāno vināśāya mahīkṣitām.
17.
te tathā iti pratijñāya śvobhūte cakrire tathā
hṛṣṭarūpāḥ mahātmānaḥ vināśāya mahīkṣitām
hṛṣṭarūpāḥ mahātmānaḥ vināśāya mahīkṣitām
17.
te tathā iti pratijñāya hṛṣṭarūpāḥ mahātmānaḥ
śvobhūte tathā cakrire mahīkṣitām vināśāya
śvobhūte tathā cakrire mahīkṣitām vināśāya
17.
Having thus agreed, those great-souled ones (mahātmānaḥ), appearing joyful, acted accordingly the next day for the destruction of the kings.
ततस्ते पार्थिवाः सर्वे तच्छ्रुत्वा राजशासनम् ।
आसनेभ्यो महार्हेभ्य उदतिष्ठन्नमर्षिताः ॥१८॥
आसनेभ्यो महार्हेभ्य उदतिष्ठन्नमर्षिताः ॥१८॥
18. tataste pārthivāḥ sarve tacchrutvā rājaśāsanam ,
āsanebhyo mahārhebhya udatiṣṭhannamarṣitāḥ.
āsanebhyo mahārhebhya udatiṣṭhannamarṣitāḥ.
18.
tataḥ te pārthivāḥ sarve tat śrutvā rājaśāsanam
āsanebhyaḥ mahārhebhyaḥ udatiṣṭhan amarṣitāḥ
āsanebhyaḥ mahārhebhyaḥ udatiṣṭhan amarṣitāḥ
18.
tataḥ sarve te pārthivāḥ tat rājaśāsanam śrutvā
amarṣitāḥ mahārhebhyaḥ āsanebhyaḥ udatiṣṭhan
amarṣitāḥ mahārhebhyaḥ āsanebhyaḥ udatiṣṭhan
18.
Then, all those kings, having heard that royal command, rose up indignantly from their grand seats.
बाहून्परिघसंकाशान्संस्पृशन्तः शनैः शनैः ।
काञ्चनाङ्गददीप्तांश्च चन्दनागरुभूषितान् ॥१९॥
काञ्चनाङ्गददीप्तांश्च चन्दनागरुभूषितान् ॥१९॥
19. bāhūnparighasaṁkāśānsaṁspṛśantaḥ śanaiḥ śanaiḥ ,
kāñcanāṅgadadīptāṁśca candanāgarubhūṣitān.
kāñcanāṅgadadīptāṁśca candanāgarubhūṣitān.
19.
bāhūn parighasaṃkāśān saṃspṛśantaḥ śanaiḥ śanaiḥ
kāñcanāṅgadadīptān ca candanāgarubhūṣitān
kāñcanāṅgadadīptān ca candanāgarubhūṣitān
19.
śanaiḥ śanaiḥ parighasaṃkāśān kāñcanāṅgadadīptān
ca candanāgarubhūṣitān bāhūn saṃspṛśantaḥ
ca candanāgarubhūṣitān bāhūn saṃspṛśantaḥ
19.
Slowly, they touched their arms, which resembled maces, gleaming with golden armlets, and adorned with sandalwood and aloe wood paste.
उष्णीषाणि नियच्छन्तः पुण्डरीकनिभैः करैः ।
अन्तरीयोत्तरीयाणि भूषणानि च सर्वशः ॥२०॥
अन्तरीयोत्तरीयाणि भूषणानि च सर्वशः ॥२०॥
20. uṣṇīṣāṇi niyacchantaḥ puṇḍarīkanibhaiḥ karaiḥ ,
antarīyottarīyāṇi bhūṣaṇāni ca sarvaśaḥ.
antarīyottarīyāṇi bhūṣaṇāni ca sarvaśaḥ.
20.
uṣṇīṣāṇi niyacchantaḥ puṇḍarīkanibhaiḥ karaiḥ
antarīyottarīyāṇi bhūṣaṇāni ca sarvaśaḥ
antarīyottarīyāṇi bhūṣaṇāni ca sarvaśaḥ
20.
puṇḍarīkanibhaiḥ karaiḥ uṣṇīṣāṇi antarīyottarīyāṇi
ca bhūṣaṇāni ca sarvaśaḥ niyacchantaḥ
ca bhūṣaṇāni ca sarvaśaḥ niyacchantaḥ
20.
With hands resembling lotuses, they adjusted their turbans, as well as all their inner and outer garments and ornaments.
ते रथान्रथिनः श्रेष्ठा हयांश्च हयकोविदाः ।
सज्जयन्ति स्म नागांश्च नागशिक्षासु निष्ठिताः ॥२१॥
सज्जयन्ति स्म नागांश्च नागशिक्षासु निष्ठिताः ॥२१॥
21. te rathānrathinaḥ śreṣṭhā hayāṁśca hayakovidāḥ ,
sajjayanti sma nāgāṁśca nāgaśikṣāsu niṣṭhitāḥ.
sajjayanti sma nāgāṁśca nāgaśikṣāsu niṣṭhitāḥ.
21.
te rathān rathinaḥ śreṣṭhāḥ hayān ca hayakovidaḥ
sajjayanti sma nāgān ca nāgaśikṣāsu niṣṭhitāḥ
sajjayanti sma nāgān ca nāgaśikṣāsu niṣṭhitāḥ
21.
te śreṣṭhāḥ rathinaḥ hayakovidaḥ ca nāgaśikṣāsu
niṣṭhitāḥ rathān hayān ca nāgān ca sajjayanti sma
niṣṭhitāḥ rathān hayān ca nāgān ca sajjayanti sma
21.
Those excellent charioteers, skilled in horses, and proficient in elephant training, were preparing chariots, horses, and elephants.
अथ वर्माणि चित्राणि काञ्चनानि बहूनि च ।
विविधानि च शस्त्राणि चक्रुः सज्जानि सर्वशः ॥२२॥
विविधानि च शस्त्राणि चक्रुः सज्जानि सर्वशः ॥२२॥
22. atha varmāṇi citrāṇi kāñcanāni bahūni ca ,
vividhāni ca śastrāṇi cakruḥ sajjāni sarvaśaḥ.
vividhāni ca śastrāṇi cakruḥ sajjāni sarvaśaḥ.
22.
atha varmāṇi citrāṇi kāñcanāni bahūni ca
vividhāni ca śastrāṇi cakruḥ sajjāni sarvaśaḥ
vividhāni ca śastrāṇi cakruḥ sajjāni sarvaśaḥ
22.
atha bahūni citrāṇi kāñcanāni varmāṇi ca
vividhāni śastrāṇi ca sarvaśaḥ sajjāni cakruḥ
vividhāni śastrāṇi ca sarvaśaḥ sajjāni cakruḥ
22.
Then, they completely prepared many colorful and golden armors, and various kinds of weapons, making them ready in all respects.
पदातयश्च पुरुषाः शस्त्राणि विविधानि च ।
उपजह्रुः शरीरेषु हेमचित्राण्यनेकशः ॥२३॥
उपजह्रुः शरीरेषु हेमचित्राण्यनेकशः ॥२३॥
23. padātayaśca puruṣāḥ śastrāṇi vividhāni ca ,
upajahruḥ śarīreṣu hemacitrāṇyanekaśaḥ.
upajahruḥ śarīreṣu hemacitrāṇyanekaśaḥ.
23.
padātayaḥ ca puruṣāḥ śastrāṇi vividhāni ca
upajahruḥ śarīreṣu hemacitrāṇi anekaśaḥ
upajahruḥ śarīreṣu hemacitrāṇi anekaśaḥ
23.
ca padātayaḥ puruṣāḥ anekaśaḥ vividhāni ca
hemacitrāṇi śastrāṇi śarīreṣu upajahruḥ
hemacitrāṇi śastrāṇi śarīreṣu upajahruḥ
23.
And the foot-soldiers (puruṣa), in great numbers, carried various golden and colorful weapons on their bodies.
तदुत्सव इवोदग्रं संप्रहृष्टनरावृतम् ।
नगरं धार्तराष्ट्रस्य भारतासीत्समाकुलम् ॥२४॥
नगरं धार्तराष्ट्रस्य भारतासीत्समाकुलम् ॥२४॥
24. tadutsava ivodagraṁ saṁprahṛṣṭanarāvṛtam ,
nagaraṁ dhārtarāṣṭrasya bhāratāsītsamākulam.
nagaraṁ dhārtarāṣṭrasya bhāratāsītsamākulam.
24.
tat utsavaḥ iva udagram saṃprahṛṣṭanarāvṛtam
nagaram dhārtarāṣṭrasya bhārata āsīt samākulam
nagaram dhārtarāṣṭrasya bhārata āsīt samākulam
24.
bhārata dhārtarāṣṭrasya nagaram udagram
saṃprahṛṣṭanarāvṛtam tat utsavaḥ iva samākulam āsīt
saṃprahṛṣṭanarāvṛtam tat utsavaḥ iva samākulam āsīt
24.
O Bhārata, the city of Dhṛtarāṣṭra was then bustling and grand, as if it were a festival, filled with extremely delighted people.
जनौघसलिलावर्तो रथनागाश्वमीनवान् ।
शङ्खदुन्दुभिनिर्घोषः कोशसंचयरत्नवान् ॥२५॥
शङ्खदुन्दुभिनिर्घोषः कोशसंचयरत्नवान् ॥२५॥
25. janaughasalilāvarto rathanāgāśvamīnavān ,
śaṅkhadundubhinirghoṣaḥ kośasaṁcayaratnavān.
śaṅkhadundubhinirghoṣaḥ kośasaṁcayaratnavān.
25.
janaughasalilāvartaḥ rathanāgāśvamīnavān
śaṅkhadundubhinirghoṣaḥ kośasañcayarātnvan
śaṅkhadundubhinirghoṣaḥ kośasañcayarātnvan
25.
janaughasalilāvartaḥ rathanāgāśvamīnavān
śaṅkhadundubhinirghoṣaḥ kośasañcayarātnvan
śaṅkhadundubhinirghoṣaḥ kośasañcayarātnvan
25.
The city was like an ocean, with surging masses of people (jana-ogha) forming its watery whirlpools, chariots, elephants, and horses as its fish, its clamor being the sound of conches and drums, and its wealth consisting of accumulated treasures and jewels.
चित्राभरणवर्मोर्मिः शस्त्रनिर्मलफेनवान् ।
प्रासादमालाद्रिवृतो रथ्यापणमहाह्रदः ॥२६॥
प्रासादमालाद्रिवृतो रथ्यापणमहाह्रदः ॥२६॥
26. citrābharaṇavarmormiḥ śastranirmalaphenavān ,
prāsādamālādrivṛto rathyāpaṇamahāhradaḥ.
prāsādamālādrivṛto rathyāpaṇamahāhradaḥ.
26.
citrābharaṇavarmorrmiḥ śastranirmalaphenavān
prāsādamālādrivṛtaḥ rathyāpaṇamahāhradaḥ
prāsādamālādrivṛtaḥ rathyāpaṇamahāhradaḥ
26.
citrābharaṇavarmorrmiḥ śastranirmalaphenavān
prāsādamālādrivṛtaḥ rathyāpaṇamahāhradaḥ
prāsādamālādrivṛtaḥ rathyāpaṇamahāhradaḥ
26.
It had diverse ornaments and armor as its waves, clear weapons as its foam, its palaces forming mountain ranges encircling it, and its streets and markets as great deep pools.
योधचन्द्रोदयोद्भूतः कुरुराजमहार्णवः ।
अदृश्यत तदा राजंश्चन्द्रोदय इवार्णवः ॥२७॥
अदृश्यत तदा राजंश्चन्द्रोदय इवार्णवः ॥२७॥
27. yodhacandrodayodbhūtaḥ kururājamahārṇavaḥ ,
adṛśyata tadā rājaṁścandrodaya ivārṇavaḥ.
adṛśyata tadā rājaṁścandrodaya ivārṇavaḥ.
27.
yodhacandrodayodbhūtaḥ kururājamahārṇavaḥ
adṛśyata tadā rājan candrodayaḥ iva arṇavaḥ
adṛśyata tadā rājan candrodayaḥ iva arṇavaḥ
27.
rājan tadā yodhacandrodayodbhūtaḥ
kururājamahārṇavaḥ candrodayaḥ iva arṇavaḥ adṛśyata
kururājamahārṇavaḥ candrodayaḥ iva arṇavaḥ adṛśyata
27.
O King, then the great ocean that was the Kuru ruler's city (Kaurava capital), with its warriors (yodha) rising like a moon, was seen, just as an ocean appears at moonrise.
Links to all chapters:
ādi parva
Chapter 1
Chapter 2
Chapter 3
Chapter 4
Chapter 5
Chapter 6
Chapter 7
Chapter 8
Chapter 9
Chapter 10
Chapter 11
Chapter 12
Chapter 13
Chapter 14
Chapter 15
Chapter 16
Chapter 17
Chapter 18
Chapter 19
Chapter 20
Chapter 21
Chapter 22
Chapter 23
Chapter 24
Chapter 25
Chapter 26
Chapter 27
Chapter 28
Chapter 29
Chapter 30
Chapter 31
Chapter 32
Chapter 33
Chapter 34
Chapter 35
Chapter 36
Chapter 37
Chapter 38
Chapter 39
Chapter 40
Chapter 41
Chapter 42
Chapter 43
Chapter 44
Chapter 45
Chapter 46
Chapter 47
Chapter 48
Chapter 49
Chapter 50
Chapter 51
Chapter 52
Chapter 53
Chapter 54
Chapter 55
Chapter 56
Chapter 57
Chapter 58
Chapter 59
Chapter 60
Chapter 61
Chapter 62
Chapter 63
Chapter 64
Chapter 65
Chapter 66
Chapter 67
Chapter 68
Chapter 69
Chapter 70
Chapter 71
Chapter 72
Chapter 73
Chapter 74
Chapter 75
Chapter 76
Chapter 77
Chapter 78
Chapter 79
Chapter 80
Chapter 81
Chapter 82
Chapter 83
Chapter 84
Chapter 85
Chapter 86
Chapter 87
Chapter 88
Chapter 89
Chapter 90
Chapter 91
Chapter 92
Chapter 93
Chapter 94
Chapter 95
Chapter 96
Chapter 97
Chapter 98
Chapter 99
Chapter 100
Chapter 101
Chapter 102
Chapter 103
Chapter 104
Chapter 105
Chapter 106
Chapter 107
Chapter 108
Chapter 109
Chapter 110
Chapter 111
Chapter 112
Chapter 113
Chapter 114
Chapter 115
Chapter 116
Chapter 117
Chapter 118
Chapter 119
Chapter 120
Chapter 121
Chapter 122
Chapter 123
Chapter 124
Chapter 125
Chapter 126
Chapter 127
Chapter 128
Chapter 129
Chapter 130
Chapter 131
Chapter 132
Chapter 133
Chapter 134
Chapter 135
Chapter 136
Chapter 137
Chapter 138
Chapter 139
Chapter 140
Chapter 141
Chapter 142
Chapter 143
Chapter 144
Chapter 145
Chapter 146
Chapter 147
Chapter 148
Chapter 149
Chapter 150
Chapter 151
Chapter 152
Chapter 153
Chapter 154
Chapter 155
Chapter 156
Chapter 157
Chapter 158
Chapter 159
Chapter 160
Chapter 161
Chapter 162
Chapter 163
Chapter 164
Chapter 165
Chapter 166
Chapter 167
Chapter 168
Chapter 169
Chapter 170
Chapter 171
Chapter 172
Chapter 173
Chapter 174
Chapter 175
Chapter 176
Chapter 177
Chapter 178
Chapter 179
Chapter 180
Chapter 181
Chapter 182
Chapter 183
Chapter 184
Chapter 185
Chapter 186
Chapter 187
Chapter 188
Chapter 189
Chapter 190
Chapter 191
Chapter 192
Chapter 193
Chapter 194
Chapter 195
Chapter 196
Chapter 197
Chapter 198
Chapter 199
Chapter 200
Chapter 201
Chapter 202
Chapter 203
Chapter 204
Chapter 205
Chapter 206
Chapter 207
Chapter 208
Chapter 209
Chapter 210
Chapter 211
Chapter 212
Chapter 213
Chapter 214
Chapter 215
Chapter 216
Chapter 217
Chapter 218
Chapter 219
Chapter 220
Chapter 221
Chapter 222
Chapter 223
Chapter 224
Chapter 225
sabhā parva
Chapter 1
Chapter 2
Chapter 3
Chapter 4
Chapter 5
Chapter 6
Chapter 7
Chapter 8
Chapter 9
Chapter 10
Chapter 11
Chapter 12
Chapter 13
Chapter 14
Chapter 15
Chapter 16
Chapter 17
Chapter 18
Chapter 19
Chapter 20
Chapter 21
Chapter 22
Chapter 23
Chapter 24
Chapter 25
Chapter 26
Chapter 27
Chapter 28
Chapter 29
Chapter 30
Chapter 31
Chapter 32
Chapter 33
Chapter 34
Chapter 35
Chapter 36
Chapter 37
Chapter 38
Chapter 39
Chapter 40
Chapter 41
Chapter 42
Chapter 43
Chapter 44
Chapter 45
Chapter 46
Chapter 47
Chapter 48
Chapter 49
Chapter 50
Chapter 51
Chapter 52
Chapter 53
Chapter 54
Chapter 55
Chapter 56
Chapter 57
Chapter 58
Chapter 59
Chapter 60
Chapter 61
Chapter 62
Chapter 63
Chapter 64
Chapter 65
Chapter 66
Chapter 67
Chapter 68
Chapter 69
Chapter 70
Chapter 71
Chapter 72
vana parva
Chapter 1
Chapter 2
Chapter 3
Chapter 4
Chapter 5
Chapter 6
Chapter 7
Chapter 8
Chapter 9
Chapter 10
Chapter 11
Chapter 12
Chapter 13
Chapter 14
Chapter 15
Chapter 16
Chapter 17
Chapter 18
Chapter 19
Chapter 20
Chapter 21
Chapter 22
Chapter 23
Chapter 24
Chapter 25
Chapter 26
Chapter 27
Chapter 28
Chapter 29
Chapter 30
Chapter 31
Chapter 32
Chapter 33
Chapter 34
Chapter 35
Chapter 36
Chapter 37
Chapter 38
Chapter 39
Chapter 40
Chapter 41
Chapter 42
Chapter 43
Chapter 44
Chapter 45
Chapter 46
Chapter 47
Chapter 48
Chapter 49
Chapter 50
Chapter 51
Chapter 52
Chapter 53
Chapter 54
Chapter 55
Chapter 56
Chapter 57
Chapter 58
Chapter 59
Chapter 60
Chapter 61
Chapter 62
Chapter 63
Chapter 64
Chapter 65
Chapter 66
Chapter 67
Chapter 68
Chapter 69
Chapter 70
Chapter 71
Chapter 72
Chapter 73
Chapter 74
Chapter 75
Chapter 76
Chapter 77
Chapter 78
Chapter 79
Chapter 80
Chapter 81
Chapter 82
Chapter 83
Chapter 84
Chapter 85
Chapter 86
Chapter 87
Chapter 88
Chapter 89
Chapter 90
Chapter 91
Chapter 92
Chapter 93
Chapter 94
Chapter 95
Chapter 96
Chapter 97
Chapter 98
Chapter 99
Chapter 100
Chapter 101
Chapter 102
Chapter 103
Chapter 104
Chapter 105
Chapter 106
Chapter 107
Chapter 108
Chapter 109
Chapter 110
Chapter 111
Chapter 112
Chapter 113
Chapter 114
Chapter 115
Chapter 116
Chapter 117
Chapter 118
Chapter 119
Chapter 120
Chapter 121
Chapter 122
Chapter 123
Chapter 124
Chapter 125
Chapter 126
Chapter 127
Chapter 128
Chapter 129
Chapter 130
Chapter 131
Chapter 132
Chapter 133
Chapter 134
Chapter 135
Chapter 136
Chapter 137
Chapter 138
Chapter 139
Chapter 140
Chapter 141
Chapter 142
Chapter 143
Chapter 144
Chapter 145
Chapter 146
Chapter 147
Chapter 148
Chapter 149
Chapter 150
Chapter 151
Chapter 152
Chapter 153
Chapter 154
Chapter 155
Chapter 156
Chapter 157
Chapter 158
Chapter 159
Chapter 160
Chapter 161
Chapter 162
Chapter 163
Chapter 164
Chapter 165
Chapter 166
Chapter 167
Chapter 168
Chapter 169
Chapter 170
Chapter 171
Chapter 172
Chapter 173
Chapter 174
Chapter 175
Chapter 176
Chapter 177
Chapter 178
Chapter 179
Chapter 180
Chapter 181
Chapter 182
Chapter 183
Chapter 184
Chapter 185
Chapter 186
Chapter 187
Chapter 188
Chapter 189
Chapter 190
Chapter 191
Chapter 192
Chapter 193
Chapter 194
Chapter 195
Chapter 196
Chapter 197
Chapter 198
Chapter 199
Chapter 200
Chapter 201
Chapter 202
Chapter 203
Chapter 204
Chapter 205
Chapter 206
Chapter 207
Chapter 208
Chapter 209
Chapter 210
Chapter 211
Chapter 212
Chapter 213
Chapter 214
Chapter 215
Chapter 216
Chapter 217
Chapter 218
Chapter 219
Chapter 220
Chapter 221
Chapter 222
Chapter 223
Chapter 224
Chapter 225
Chapter 226
Chapter 227
Chapter 228
Chapter 229
Chapter 230
Chapter 231
Chapter 232
Chapter 233
Chapter 234
Chapter 235
Chapter 236
Chapter 237
Chapter 238
Chapter 239
Chapter 240
Chapter 241
Chapter 242
Chapter 243
Chapter 244
Chapter 245
Chapter 246
Chapter 247
Chapter 248
Chapter 249
Chapter 250
Chapter 251
Chapter 252
Chapter 253
Chapter 254
Chapter 255
Chapter 256
Chapter 257
Chapter 258
Chapter 259
Chapter 260
Chapter 261
Chapter 262
Chapter 263
Chapter 264
Chapter 265
Chapter 266
Chapter 267
Chapter 268
Chapter 269
Chapter 270
Chapter 271
Chapter 272
Chapter 273
Chapter 274
Chapter 275
Chapter 276
Chapter 277
Chapter 278
Chapter 279
Chapter 280
Chapter 281
Chapter 282
Chapter 283
Chapter 284
Chapter 285
Chapter 286
Chapter 287
Chapter 288
Chapter 289
Chapter 290
Chapter 291
Chapter 292
Chapter 293
Chapter 294
Chapter 295
Chapter 296
Chapter 297
Chapter 298
Chapter 299
virāṭa parva
Chapter 1
Chapter 2
Chapter 3
Chapter 4
Chapter 5
Chapter 6
Chapter 7
Chapter 8
Chapter 9
Chapter 10
Chapter 11
Chapter 12
Chapter 13
Chapter 14
Chapter 15
Chapter 16
Chapter 17
Chapter 18
Chapter 19
Chapter 20
Chapter 21
Chapter 22
Chapter 23
Chapter 24
Chapter 25
Chapter 26
Chapter 27
Chapter 28
Chapter 29
Chapter 30
Chapter 31
Chapter 32
Chapter 33
Chapter 34
Chapter 35
Chapter 36
Chapter 37
Chapter 38
Chapter 39
Chapter 40
Chapter 41
Chapter 42
Chapter 43
Chapter 44
Chapter 45
Chapter 46
Chapter 47
Chapter 48
Chapter 49
Chapter 50
Chapter 51
Chapter 52
Chapter 53
Chapter 54
Chapter 55
Chapter 56
Chapter 57
Chapter 58
Chapter 59
Chapter 60
Chapter 61
Chapter 62
Chapter 63
Chapter 64
Chapter 65
Chapter 66
Chapter 67
udyoga parva (current book)
Chapter 1
Chapter 2
Chapter 3
Chapter 4
Chapter 5
Chapter 6
Chapter 7
Chapter 8
Chapter 9
Chapter 10
Chapter 11
Chapter 12
Chapter 13
Chapter 14
Chapter 15
Chapter 16
Chapter 17
Chapter 18
Chapter 19
Chapter 20
Chapter 21
Chapter 22
Chapter 23
Chapter 24
Chapter 25
Chapter 26
Chapter 27
Chapter 28
Chapter 29
Chapter 30
Chapter 31
Chapter 32
Chapter 33
Chapter 34
Chapter 35
Chapter 36
Chapter 37
Chapter 38
Chapter 39
Chapter 40
Chapter 41
Chapter 42
Chapter 43
Chapter 44
Chapter 45
Chapter 46
Chapter 47
Chapter 48
Chapter 49
Chapter 50
Chapter 51
Chapter 52
Chapter 53
Chapter 54
Chapter 55
Chapter 56
Chapter 57
Chapter 58
Chapter 59
Chapter 60
Chapter 61
Chapter 62
Chapter 63
Chapter 64
Chapter 65
Chapter 66
Chapter 67
Chapter 68
Chapter 69
Chapter 70
Chapter 71
Chapter 72
Chapter 73
Chapter 74
Chapter 75
Chapter 76
Chapter 77
Chapter 78
Chapter 79
Chapter 80
Chapter 81
Chapter 82
Chapter 83
Chapter 84
Chapter 85
Chapter 86
Chapter 87
Chapter 88
Chapter 89
Chapter 90
Chapter 91
Chapter 92
Chapter 93
Chapter 94
Chapter 95
Chapter 96
Chapter 97
Chapter 98
Chapter 99
Chapter 100
Chapter 101
Chapter 102
Chapter 103
Chapter 104
Chapter 105
Chapter 106
Chapter 107
Chapter 108
Chapter 109
Chapter 110
Chapter 111
Chapter 112
Chapter 113
Chapter 114
Chapter 115
Chapter 116
Chapter 117
Chapter 118
Chapter 119
Chapter 120
Chapter 121
Chapter 122
Chapter 123
Chapter 124
Chapter 125
Chapter 126
Chapter 127
Chapter 128
Chapter 129
Chapter 130
Chapter 131
Chapter 132
Chapter 133
Chapter 134
Chapter 135
Chapter 136
Chapter 137
Chapter 138
Chapter 139
Chapter 140
Chapter 141
Chapter 142
Chapter 143
Chapter 144
Chapter 145
Chapter 146
Chapter 147
Chapter 148
Chapter 149
Chapter 150 (current chapter)
Chapter 151
Chapter 152
Chapter 153
Chapter 154
Chapter 155
Chapter 156
Chapter 157
Chapter 158
Chapter 159
Chapter 160
Chapter 161
Chapter 162
Chapter 163
Chapter 164
Chapter 165
Chapter 166
Chapter 167
Chapter 168
Chapter 169
Chapter 170
Chapter 171
Chapter 172
Chapter 173
Chapter 174
Chapter 175
Chapter 176
Chapter 177
Chapter 178
Chapter 179
Chapter 180
Chapter 181
Chapter 182
Chapter 183
Chapter 184
Chapter 185
Chapter 186
Chapter 187
Chapter 188
Chapter 189
Chapter 190
Chapter 191
Chapter 192
Chapter 193
Chapter 194
Chapter 195
Chapter 196
Chapter 197
bhīṣma parva
Chapter 1
Chapter 2
Chapter 3
Chapter 4
Chapter 5
Chapter 6
Chapter 7
Chapter 8
Chapter 9
Chapter 10
Chapter 11
Chapter 12
Chapter 13
Chapter 14
Chapter 15
Chapter 16
Chapter 17
Chapter 18
Chapter 19
Chapter 20
Chapter 21
Chapter 22
Chapter 23
Chapter 24
Chapter 25
Chapter 26
Chapter 27
Chapter 28
Chapter 29
Chapter 30
Chapter 31
Chapter 32
Chapter 33
Chapter 34
Chapter 35
Chapter 36
Chapter 37
Chapter 38
Chapter 39
Chapter 40
Chapter 41
Chapter 42
Chapter 43
Chapter 44
Chapter 45
Chapter 46
Chapter 47
Chapter 48
Chapter 49
Chapter 50
Chapter 51
Chapter 52
Chapter 53
Chapter 54
Chapter 55
Chapter 56
Chapter 57
Chapter 58
Chapter 59
Chapter 60
Chapter 61
Chapter 62
Chapter 63
Chapter 64
Chapter 65
Chapter 66
Chapter 67
Chapter 68
Chapter 69
Chapter 70
Chapter 71
Chapter 72
Chapter 73
Chapter 74
Chapter 75
Chapter 76
Chapter 77
Chapter 78
Chapter 79
Chapter 80
Chapter 81
Chapter 82
Chapter 83
Chapter 84
Chapter 85
Chapter 86
Chapter 87
Chapter 88
Chapter 89
Chapter 90
Chapter 91
Chapter 92
Chapter 93
Chapter 94
Chapter 95
Chapter 96
Chapter 97
Chapter 98
Chapter 99
Chapter 100
Chapter 101
Chapter 102
Chapter 103
Chapter 104
Chapter 105
Chapter 106
Chapter 107
Chapter 108
Chapter 109
Chapter 110
Chapter 111
Chapter 112
Chapter 113
Chapter 114
Chapter 115
Chapter 116
Chapter 117
droṇa parva
Chapter 1
Chapter 2
Chapter 3
Chapter 4
Chapter 5
Chapter 6
Chapter 7
Chapter 8
Chapter 9
Chapter 10
Chapter 11
Chapter 12
Chapter 13
Chapter 14
Chapter 15
Chapter 16
Chapter 17
Chapter 18
Chapter 19
Chapter 20
Chapter 21
Chapter 22
Chapter 23
Chapter 24
Chapter 25
Chapter 26
Chapter 27
Chapter 28
Chapter 29
Chapter 30
Chapter 31
Chapter 32
Chapter 33
Chapter 34
Chapter 35
Chapter 36
Chapter 37
Chapter 38
Chapter 39
Chapter 40
Chapter 41
Chapter 42
Chapter 43
Chapter 44
Chapter 45
Chapter 46
Chapter 47
Chapter 48
Chapter 49
Chapter 50
Chapter 51
Chapter 52
Chapter 53
Chapter 54
Chapter 55
Chapter 56
Chapter 57
Chapter 58
Chapter 59
Chapter 60
Chapter 61
Chapter 62
Chapter 63
Chapter 64
Chapter 65
Chapter 66
Chapter 67
Chapter 68
Chapter 69
Chapter 70
Chapter 71
Chapter 72
Chapter 73
Chapter 74
Chapter 75
Chapter 76
Chapter 77
Chapter 78
Chapter 79
Chapter 80
Chapter 81
Chapter 82
Chapter 83
Chapter 84
Chapter 85
Chapter 86
Chapter 87
Chapter 88
Chapter 89
Chapter 90
Chapter 91
Chapter 92
Chapter 93
Chapter 94
Chapter 95
Chapter 96
Chapter 97
Chapter 98
Chapter 99
Chapter 100
Chapter 101
Chapter 102
Chapter 103
Chapter 104
Chapter 105
Chapter 106
Chapter 107
Chapter 108
Chapter 109
Chapter 110
Chapter 111
Chapter 112
Chapter 113
Chapter 114
Chapter 115
Chapter 116
Chapter 117
Chapter 118
Chapter 119
Chapter 120
Chapter 121
Chapter 122
Chapter 123
Chapter 124
Chapter 125
Chapter 126
Chapter 127
Chapter 128
Chapter 129
Chapter 130
Chapter 131
Chapter 132
Chapter 133
Chapter 134
Chapter 135
Chapter 136
Chapter 137
Chapter 138
Chapter 139
Chapter 140
Chapter 141
Chapter 142
Chapter 143
Chapter 144
Chapter 145
Chapter 146
Chapter 147
Chapter 148
Chapter 149
Chapter 150
Chapter 151
Chapter 152
Chapter 153
Chapter 154
Chapter 155
Chapter 156
Chapter 157
Chapter 158
Chapter 159
Chapter 160
Chapter 161
Chapter 162
Chapter 163
Chapter 164
Chapter 165
Chapter 166
Chapter 167
Chapter 168
Chapter 169
Chapter 170
Chapter 171
Chapter 172
Chapter 173
karṇa parva
Chapter 1
Chapter 2
Chapter 3
Chapter 4
Chapter 5
Chapter 6
Chapter 7
Chapter 8
Chapter 9
Chapter 10
Chapter 11
Chapter 12
Chapter 13
Chapter 14
Chapter 15
Chapter 16
Chapter 17
Chapter 18
Chapter 19
Chapter 20
Chapter 21
Chapter 22
Chapter 23
Chapter 24
Chapter 25
Chapter 26
Chapter 27
Chapter 28
Chapter 29
Chapter 30
Chapter 31
Chapter 32
Chapter 33
Chapter 34
Chapter 35
Chapter 36
Chapter 37
Chapter 38
Chapter 39
Chapter 40
Chapter 41
Chapter 42
Chapter 43
Chapter 44
Chapter 45
Chapter 46
Chapter 47
Chapter 48
Chapter 49
Chapter 50
Chapter 51
Chapter 52
Chapter 53
Chapter 54
Chapter 55
Chapter 56
Chapter 57
Chapter 58
Chapter 59
Chapter 60
Chapter 61
Chapter 62
Chapter 63
Chapter 64
Chapter 65
Chapter 66
Chapter 67
Chapter 68
Chapter 69
śalya parva
Chapter 1
Chapter 2
Chapter 3
Chapter 4
Chapter 5
Chapter 6
Chapter 7
Chapter 8
Chapter 9
Chapter 10
Chapter 11
Chapter 12
Chapter 13
Chapter 14
Chapter 15
Chapter 16
Chapter 17
Chapter 18
Chapter 19
Chapter 20
Chapter 21
Chapter 22
Chapter 23
Chapter 24
Chapter 25
Chapter 26
Chapter 27
Chapter 28
Chapter 29
Chapter 30
Chapter 31
Chapter 32
Chapter 33
Chapter 34
Chapter 35
Chapter 36
Chapter 37
Chapter 38
Chapter 39
Chapter 40
Chapter 41
Chapter 42
Chapter 43
Chapter 44
Chapter 45
Chapter 46
Chapter 47
Chapter 48
Chapter 49
Chapter 50
Chapter 51
Chapter 52
Chapter 53
Chapter 54
Chapter 55
Chapter 56
Chapter 57
Chapter 58
Chapter 59
Chapter 60
Chapter 61
Chapter 62
Chapter 63
Chapter 64
sauptika parva
strī parva
śānti parva
Chapter 1
Chapter 2
Chapter 3
Chapter 4
Chapter 5
Chapter 6
Chapter 7
Chapter 8
Chapter 9
Chapter 10
Chapter 11
Chapter 12
Chapter 13
Chapter 14
Chapter 15
Chapter 16
Chapter 17
Chapter 18
Chapter 19
Chapter 20
Chapter 21
Chapter 22
Chapter 23
Chapter 24
Chapter 25
Chapter 26
Chapter 27
Chapter 28
Chapter 29
Chapter 30
Chapter 31
Chapter 32
Chapter 33
Chapter 34
Chapter 35
Chapter 36
Chapter 37
Chapter 38
Chapter 39
Chapter 40
Chapter 41
Chapter 42
Chapter 43
Chapter 44
Chapter 45
Chapter 46
Chapter 47
Chapter 48
Chapter 49
Chapter 50
Chapter 51
Chapter 52
Chapter 53
Chapter 54
Chapter 55
Chapter 56
Chapter 57
Chapter 58
Chapter 59
Chapter 60
Chapter 61
Chapter 62
Chapter 63
Chapter 64
Chapter 65
Chapter 66
Chapter 67
Chapter 68
Chapter 69
Chapter 70
Chapter 71
Chapter 72
Chapter 73
Chapter 74
Chapter 75
Chapter 76
Chapter 77
Chapter 78
Chapter 79
Chapter 80
Chapter 81
Chapter 82
Chapter 83
Chapter 84
Chapter 85
Chapter 86
Chapter 87
Chapter 88
Chapter 89
Chapter 90
Chapter 91
Chapter 92
Chapter 93
Chapter 94
Chapter 95
Chapter 96
Chapter 97
Chapter 98
Chapter 99
Chapter 100
Chapter 101
Chapter 102
Chapter 103
Chapter 104
Chapter 105
Chapter 106
Chapter 107
Chapter 108
Chapter 109
Chapter 110
Chapter 111
Chapter 112
Chapter 113
Chapter 114
Chapter 115
Chapter 116
Chapter 117
Chapter 118
Chapter 119
Chapter 120
Chapter 121
Chapter 122
Chapter 123
Chapter 124
Chapter 125
Chapter 126
Chapter 127
Chapter 128
Chapter 129
Chapter 130
Chapter 131
Chapter 132
Chapter 133
Chapter 134
Chapter 135
Chapter 136
Chapter 137
Chapter 138
Chapter 139
Chapter 140
Chapter 141
Chapter 142
Chapter 143
Chapter 144
Chapter 145
Chapter 146
Chapter 147
Chapter 148
Chapter 149
Chapter 150
Chapter 151
Chapter 152
Chapter 153
Chapter 154
Chapter 155
Chapter 156
Chapter 157
Chapter 158
Chapter 159
Chapter 160
Chapter 161
Chapter 162
Chapter 163
Chapter 164
Chapter 165
Chapter 166
Chapter 167
Chapter 168
Chapter 169
Chapter 170
Chapter 171
Chapter 172
Chapter 173
Chapter 174
Chapter 175
Chapter 176
Chapter 177
Chapter 178
Chapter 179
Chapter 180
Chapter 181
Chapter 182
Chapter 183
Chapter 184
Chapter 185
Chapter 186
Chapter 187
Chapter 188
Chapter 189
Chapter 190
Chapter 191
Chapter 192
Chapter 193
Chapter 194
Chapter 195
Chapter 196
Chapter 197
Chapter 198
Chapter 199
Chapter 200
Chapter 201
Chapter 202
Chapter 203
Chapter 204
Chapter 205
Chapter 206
Chapter 207
Chapter 208
Chapter 209
Chapter 210
Chapter 211
Chapter 212
Chapter 213
Chapter 214
Chapter 215
Chapter 216
Chapter 217
Chapter 218
Chapter 219
Chapter 220
Chapter 221
Chapter 222
Chapter 223
Chapter 224
Chapter 225
Chapter 226
Chapter 227
Chapter 228
Chapter 229
Chapter 230
Chapter 231
Chapter 232
Chapter 233
Chapter 234
Chapter 235
Chapter 236
Chapter 237
Chapter 238
Chapter 239
Chapter 240
Chapter 241
Chapter 242
Chapter 243
Chapter 244
Chapter 245
Chapter 246
Chapter 247
Chapter 248
Chapter 249
Chapter 250
Chapter 251
Chapter 252
Chapter 253
Chapter 254
Chapter 255
Chapter 256
Chapter 257
Chapter 258
Chapter 259
Chapter 260
Chapter 261
Chapter 262
Chapter 263
Chapter 264
Chapter 265
Chapter 266
Chapter 267
Chapter 268
Chapter 269
Chapter 270
Chapter 271
Chapter 272
Chapter 273
Chapter 274
Chapter 275
Chapter 276
Chapter 277
Chapter 278
Chapter 279
Chapter 280
Chapter 281
Chapter 282
Chapter 283
Chapter 284
Chapter 285
Chapter 286
Chapter 287
Chapter 288
Chapter 289
Chapter 290
Chapter 291
Chapter 292
Chapter 293
Chapter 294
Chapter 295
Chapter 296
Chapter 297
Chapter 298
Chapter 299
Chapter 300
Chapter 301
Chapter 302
Chapter 303
Chapter 304
Chapter 305
Chapter 306
Chapter 307
Chapter 308
Chapter 309
Chapter 310
Chapter 311
Chapter 312
Chapter 313
Chapter 314
Chapter 315
Chapter 316
Chapter 317
Chapter 318
Chapter 319
Chapter 320
Chapter 321
Chapter 322
Chapter 323
Chapter 324
Chapter 325
Chapter 326
Chapter 327
Chapter 328
Chapter 329
Chapter 330
Chapter 331
Chapter 332
Chapter 333
Chapter 334
Chapter 335
Chapter 336
Chapter 337
Chapter 338
Chapter 339
Chapter 340
Chapter 341
Chapter 342
Chapter 343
Chapter 344
Chapter 345
Chapter 346
Chapter 347
Chapter 348
Chapter 349
Chapter 350
Chapter 351
Chapter 352
Chapter 353
anuśāsana parva
Chapter 1
Chapter 2
Chapter 3
Chapter 4
Chapter 5
Chapter 6
Chapter 7
Chapter 8
Chapter 9
Chapter 10
Chapter 11
Chapter 12
Chapter 13
Chapter 14
Chapter 15
Chapter 16
Chapter 17
Chapter 18
Chapter 19
Chapter 20
Chapter 21
Chapter 22
Chapter 23
Chapter 24
Chapter 25
Chapter 26
Chapter 27
Chapter 28
Chapter 29
Chapter 30
Chapter 31
Chapter 32
Chapter 33
Chapter 34
Chapter 35
Chapter 36
Chapter 37
Chapter 38
Chapter 39
Chapter 40
Chapter 41
Chapter 42
Chapter 43
Chapter 44
Chapter 45
Chapter 46
Chapter 47
Chapter 48
Chapter 49
Chapter 50
Chapter 51
Chapter 52
Chapter 53
Chapter 54
Chapter 55
Chapter 56
Chapter 57
Chapter 58
Chapter 59
Chapter 60
Chapter 61
Chapter 62
Chapter 63
Chapter 64
Chapter 65
Chapter 66
Chapter 67
Chapter 68
Chapter 69
Chapter 70
Chapter 71
Chapter 72
Chapter 73
Chapter 74
Chapter 75
Chapter 76
Chapter 77
Chapter 78
Chapter 79
Chapter 80
Chapter 81
Chapter 82
Chapter 83
Chapter 84
Chapter 85
Chapter 86
Chapter 87
Chapter 88
Chapter 89
Chapter 90
Chapter 91
Chapter 92
Chapter 93
Chapter 94
Chapter 95
Chapter 96
Chapter 97
Chapter 98
Chapter 99
Chapter 100
Chapter 101
Chapter 102
Chapter 103
Chapter 104
Chapter 105
Chapter 106
Chapter 107
Chapter 108
Chapter 109
Chapter 110
Chapter 111
Chapter 112
Chapter 113
Chapter 114
Chapter 115
Chapter 116
Chapter 117
Chapter 118
Chapter 119
Chapter 120
Chapter 121
Chapter 122
Chapter 123
Chapter 124
Chapter 125
Chapter 126
Chapter 127
Chapter 128
Chapter 129
Chapter 130
Chapter 131
Chapter 132
Chapter 133
Chapter 134
Chapter 135
Chapter 136
Chapter 137
Chapter 138
Chapter 139
Chapter 140
Chapter 141
Chapter 142
Chapter 143
Chapter 144
Chapter 145
Chapter 146
Chapter 147
Chapter 148
Chapter 149
Chapter 150
Chapter 151
Chapter 152
Chapter 153
Chapter 154
aśvamedhika parva
Chapter 1
Chapter 2
Chapter 3
Chapter 4
Chapter 5
Chapter 6
Chapter 7
Chapter 8
Chapter 9
Chapter 10
Chapter 11
Chapter 12
Chapter 13
Chapter 14
Chapter 15
Chapter 16
Chapter 17
Chapter 18
Chapter 19
Chapter 20
Chapter 21
Chapter 22
Chapter 23
Chapter 24
Chapter 25
Chapter 26
Chapter 27
Chapter 28
Chapter 29
Chapter 30
Chapter 31
Chapter 32
Chapter 33
Chapter 34
Chapter 35
Chapter 36
Chapter 37
Chapter 38
Chapter 39
Chapter 40
Chapter 41
Chapter 42
Chapter 43
Chapter 44
Chapter 45
Chapter 46
Chapter 47
Chapter 48
Chapter 49
Chapter 50
Chapter 51
Chapter 52
Chapter 53
Chapter 54
Chapter 55
Chapter 56
Chapter 57
Chapter 58
Chapter 59
Chapter 60
Chapter 61
Chapter 62
Chapter 63
Chapter 64
Chapter 65
Chapter 66
Chapter 67
Chapter 68
Chapter 69
Chapter 70
Chapter 71
Chapter 72
Chapter 73
Chapter 74
Chapter 75
Chapter 76
Chapter 77
Chapter 78
Chapter 79
Chapter 80
Chapter 81
Chapter 82
Chapter 83
Chapter 84
Chapter 85
Chapter 86
Chapter 87
Chapter 88
Chapter 89
Chapter 90
Chapter 91
Chapter 92
Chapter 93
Chapter 94
Chapter 95
Chapter 96
āśramavāsika parva
Chapter 1
Chapter 2
Chapter 3
Chapter 4
Chapter 5
Chapter 6
Chapter 7
Chapter 8
Chapter 9
Chapter 10
Chapter 11
Chapter 12
Chapter 13
Chapter 14
Chapter 15
Chapter 16
Chapter 17
Chapter 18
Chapter 19
Chapter 20
Chapter 21
Chapter 22
Chapter 23
Chapter 24
Chapter 25
Chapter 26
Chapter 27
Chapter 28
Chapter 29
Chapter 30
Chapter 31
Chapter 32
Chapter 33
Chapter 34
Chapter 35
Chapter 36
Chapter 37
Chapter 38
Chapter 39
Chapter 40
Chapter 41
Chapter 42
Chapter 43
Chapter 44
Chapter 45
Chapter 46
Chapter 47