Skip to content
אתר זה לא תומך בגרסאות ישנות של אינטרנט אקספלורר
מומלץ להשתמש בדפדפן גוגל כרום או פיירפוקס מוזילה
(או באינטרנט אקספלורר / edge עדכני)
Enjoy Learning Sanskrit tips, tools, resources and more...

महाभारतः       mahābhārataḥ - book-15, chapter-41

Use the following checkboxes to set the display options for this chapter (You can also control the display of each verse separately):
what would you like to see in each verse:
वैशंपायन उवाच ।
ततस्ते भरतश्रेष्ठाः समाजग्मुः परस्परम् ।
विगतक्रोधमात्सर्याः सर्वे विगतकल्मषाः ॥१॥
1. vaiśaṁpāyana uvāca ,
tataste bharataśreṣṭhāḥ samājagmuḥ parasparam ,
vigatakrodhamātsaryāḥ sarve vigatakalmaṣāḥ.
विधिं परममास्थाय ब्रह्मर्षिविहितं शुभम् ।
संप्रीतमनसः सर्वे देवलोक इवामराः ॥२॥
2. vidhiṁ paramamāsthāya brahmarṣivihitaṁ śubham ,
saṁprītamanasaḥ sarve devaloka ivāmarāḥ.
पुत्रः पित्रा च मात्रा च भार्या च पतिना सह ।
भ्राता भ्रात्रा सखा चैव सख्या राजन्समागताः ॥३॥
3. putraḥ pitrā ca mātrā ca bhāryā ca patinā saha ,
bhrātā bhrātrā sakhā caiva sakhyā rājansamāgatāḥ.
पाण्डवास्तु महेष्वासं कर्णं सौभद्रमेव च ।
संप्रहर्षात्समाजग्मुर्द्रौपदेयांश्च सर्वशः ॥४॥
4. pāṇḍavāstu maheṣvāsaṁ karṇaṁ saubhadrameva ca ,
saṁpraharṣātsamājagmurdraupadeyāṁśca sarvaśaḥ.
ततस्ते प्रीयमाणा वै कर्णेन सह पाण्डवाः ।
समेत्य पृथिवीपालाः सौहृदेऽवस्थिताभवन् ॥५॥
5. tataste prīyamāṇā vai karṇena saha pāṇḍavāḥ ,
sametya pṛthivīpālāḥ sauhṛde'vasthitābhavan.
ऋषिप्रसादात्तेऽन्ये च क्षत्रिया नष्टमन्यवः ।
असौहृदं परित्यज्य सौहृदे पर्यवस्थिताः ॥६॥
6. ṛṣiprasādātte'nye ca kṣatriyā naṣṭamanyavaḥ ,
asauhṛdaṁ parityajya sauhṛde paryavasthitāḥ.
एवं समागताः सर्वे गुरुभिर्बान्धवैस्तथा ।
पुत्रैश्च पुरुषव्याघ्राः कुरवोऽन्ये च मानवाः ॥७॥
7. evaṁ samāgatāḥ sarve gurubhirbāndhavaistathā ,
putraiśca puruṣavyāghrāḥ kuravo'nye ca mānavāḥ.
तां रात्रिमेकां कृत्स्नां ते विहृत्य प्रीतमानसाः ।
मेनिरे परितोषेण नृपाः स्वर्गसदो यथा ॥८॥
8. tāṁ rātrimekāṁ kṛtsnāṁ te vihṛtya prītamānasāḥ ,
menire paritoṣeṇa nṛpāḥ svargasado yathā.
नात्र शोको भयं त्रासो नारतिर्नायशोऽभवत् ।
परस्परं समागम्य योधानां भरतर्षभ ॥९॥
9. nātra śoko bhayaṁ trāso nāratirnāyaśo'bhavat ,
parasparaṁ samāgamya yodhānāṁ bharatarṣabha.
समागतास्ताः पितृभिर्भ्रातृभिः पतिभिः सुतैः ।
मुदं परमिकां प्राप्य नार्यो दुःखमथात्यजन् ॥१०॥
10. samāgatāstāḥ pitṛbhirbhrātṛbhiḥ patibhiḥ sutaiḥ ,
mudaṁ paramikāṁ prāpya nāryo duḥkhamathātyajan.
एकां रात्रिं विहृत्यैवं ते वीरास्ताश्च योषितः ।
आमन्त्र्यान्योन्यमाश्लिष्य ततो जग्मुर्यथागतम् ॥११॥
11. ekāṁ rātriṁ vihṛtyaivaṁ te vīrāstāśca yoṣitaḥ ,
āmantryānyonyamāśliṣya tato jagmuryathāgatam.
ततो विसर्जयामास लोकांस्तान्मुनिपुंगवः ।
क्षणेनान्तर्हिताश्चैव प्रेक्षतामेव तेऽभवन् ॥१२॥
12. tato visarjayāmāsa lokāṁstānmunipuṁgavaḥ ,
kṣaṇenāntarhitāścaiva prekṣatāmeva te'bhavan.
अवगाह्य महात्मानः पुण्यां त्रिपथगां नदीम् ।
सरथाः सध्वजाश्चैव स्वानि स्थानानि भेजिरे ॥१३॥
13. avagāhya mahātmānaḥ puṇyāṁ tripathagāṁ nadīm ,
sarathāḥ sadhvajāścaiva svāni sthānāni bhejire.
देवलोकं ययुः केचित्केचिद्ब्रह्मसदस्तथा ।
केचिच्च वारुणं लोकं केचित्कौबेरमाप्नुवन् ॥१४॥
14. devalokaṁ yayuḥ kecitkecidbrahmasadastathā ,
kecicca vāruṇaṁ lokaṁ kecitkauberamāpnuvan.
तथा वैवस्वतं लोकं केचिच्चैवाप्नुवन्नृपाः ।
राक्षसानां पिशाचानां केचिच्चाप्युत्तरान्कुरून् ॥१५॥
15. tathā vaivasvataṁ lokaṁ keciccaivāpnuvannṛpāḥ ,
rākṣasānāṁ piśācānāṁ keciccāpyuttarānkurūn.
विचित्रगतयः सर्वे या अवाप्यामरैः सह ।
आजग्मुस्ते महात्मानः सवाहाः सपदानुगाः ॥१६॥
16. vicitragatayaḥ sarve yā avāpyāmaraiḥ saha ,
ājagmuste mahātmānaḥ savāhāḥ sapadānugāḥ.
गतेषु तेषु सर्वेषु सलिलस्थो महामुनिः ।
धर्मशीलो महातेजाः कुरूणां हितकृत्सदा ।
ततः प्रोवाच ताः सर्वाः क्षत्रिया निहतेश्वराः ॥१७॥
17. gateṣu teṣu sarveṣu salilastho mahāmuniḥ ,
dharmaśīlo mahātejāḥ kurūṇāṁ hitakṛtsadā ,
tataḥ provāca tāḥ sarvāḥ kṣatriyā nihateśvarāḥ.
या याः पतिकृताँल्लोकानिच्छन्ति परमस्त्रियः ।
ता जाह्नवीजलं क्षिप्रमवगाहन्त्वतन्द्रिताः ॥१८॥
18. yā yāḥ patikṛtāँllokānicchanti paramastriyaḥ ,
tā jāhnavījalaṁ kṣipramavagāhantvatandritāḥ.
ततस्तस्य वचः श्रुत्वा श्रद्दधाना वराङ्गनाः ।
श्वशुरं समनुज्ञाप्य विविशुर्जाह्नवीजलम् ॥१९॥
19. tatastasya vacaḥ śrutvā śraddadhānā varāṅganāḥ ,
śvaśuraṁ samanujñāpya viviśurjāhnavījalam.
विमुक्ता मानुषैर्देहैस्ततस्ता भर्तृभिः सह ।
समाजग्मुस्तदा साध्व्यः सर्वा एव विशां पते ॥२०॥
20. vimuktā mānuṣairdehaistatastā bhartṛbhiḥ saha ,
samājagmustadā sādhvyaḥ sarvā eva viśāṁ pate.
एवं क्रमेण सर्वास्ताः शीलवत्यः कुलस्त्रियः ।
प्रविश्य तोयं निर्मुक्ता जग्मुर्भर्तृसलोकताम् ॥२१॥
21. evaṁ krameṇa sarvāstāḥ śīlavatyaḥ kulastriyaḥ ,
praviśya toyaṁ nirmuktā jagmurbhartṛsalokatām.
दिव्यरूपसमायुक्ता दिव्याभरणभूषिताः ।
दिव्यमाल्याम्बरधरा यथासां पतयस्तथा ॥२२॥
22. divyarūpasamāyuktā divyābharaṇabhūṣitāḥ ,
divyamālyāmbaradharā yathāsāṁ patayastathā.
ताः शीलसत्त्वसंपन्ना वितमस्का गतक्लमाः ।
सर्वाः सर्वगुणैर्युक्ताः स्वं स्वं स्थानं प्रपेदिरे ॥२३॥
23. tāḥ śīlasattvasaṁpannā vitamaskā gataklamāḥ ,
sarvāḥ sarvaguṇairyuktāḥ svaṁ svaṁ sthānaṁ prapedire.
यस्य यस्य च यः कामस्तस्मिन्कालेऽभवत्तदा ।
तं तं विसृष्टवान्व्यासो वरदो धर्मवत्सलः ॥२४॥
24. yasya yasya ca yaḥ kāmastasminkāle'bhavattadā ,
taṁ taṁ visṛṣṭavānvyāso varado dharmavatsalaḥ.
तच्छ्रुत्वा नरदेवानां पुनरागमनं नराः ।
जहृषुर्मुदिताश्चासन्नन्यदेहगता अपि ॥२५॥
25. tacchrutvā naradevānāṁ punarāgamanaṁ narāḥ ,
jahṛṣurmuditāścāsannanyadehagatā api.
प्रियैः समागमं तेषां य इमं शृणुयान्नरः ।
प्रियाणि लभते नित्यमिह च प्रेत्य चैव ह ॥२६॥
26. priyaiḥ samāgamaṁ teṣāṁ ya imaṁ śṛṇuyānnaraḥ ,
priyāṇi labhate nityamiha ca pretya caiva ha.
इष्टबान्धवसंयोगमनायासमनामयम् ।
य इमं श्रावयेद्विद्वान्संसिद्धिं प्राप्नुयात्पराम् ॥२७॥
27. iṣṭabāndhavasaṁyogamanāyāsamanāmayam ,
ya imaṁ śrāvayedvidvānsaṁsiddhiṁ prāpnuyātparām.
स्वाध्याययुक्ताः पुरुषाः क्रियायुक्ताश्च भारत ।
अध्यात्मयोगयुक्ताश्च धृतिमन्तश्च मानवाः ।
श्रुत्वा पर्व त्विदं नित्यमवाप्स्यन्ति परां गतिम् ॥२८॥
28. svādhyāyayuktāḥ puruṣāḥ kriyāyuktāśca bhārata ,
adhyātmayogayuktāśca dhṛtimantaśca mānavāḥ ,
śrutvā parva tvidaṁ nityamavāpsyanti parāṁ gatim.