Skip to content
אתר זה לא תומך בגרסאות ישנות של אינטרנט אקספלורר
מומלץ להשתמש בדפדפן גוגל כרום או פיירפוקס מוזילה
(או באינטרנט אקספלורר / edge עדכני)
Enjoy Learning Sanskrit tips, tools, resources and more...

महाभारतः       mahābhārataḥ - book-9, chapter-20

Use the following checkboxes to set the display options for this chapter (You can also control the display of each verse separately):
what would you like to see in each verse:
संजय उवाच ।
तस्मिंस्तु निहते शूरे शाल्वे समितिशोभने ।
तवाभज्यद्बलं वेगाद्वातेनेव महाद्रुमः ॥१॥
1. saṁjaya uvāca ,
tasmiṁstu nihate śūre śālve samitiśobhane ,
tavābhajyadbalaṁ vegādvāteneva mahādrumaḥ.
1. saṃjayaḥ uvāca tasmin tu nihate śūre śālve samitiśobhane
tava abhajyat balam vegāt vātena iva mahādrumaḥ
1. saṃjayaḥ uvāca: tasmin tu śūre samitiśobhane śālve nihate,
tava balam vegāt vātena iva mahādrumaḥ abhajyat
1. Saṃjaya said: When that heroic Śālva, who was splendid in assembly and battle, was struck down, your army swiftly broke apart, just like a great tree is shattered by the wind.
तत्प्रभग्नं बलं दृष्ट्वा कृतवर्मा महारथः ।
दधार समरे शूरः शत्रुसैन्यं महाबलः ॥२॥
2. tatprabhagnaṁ balaṁ dṛṣṭvā kṛtavarmā mahārathaḥ ,
dadhāra samare śūraḥ śatrusainyaṁ mahābalaḥ.
2. tat prabhagnam balam dṛṣṭvā kṛtavarmā mahārathaḥ
dadhāra samare śūraḥ śatrusainyam mahābalaḥ
2. kṛtavarmā mahārathaḥ śūraḥ mahābalaḥ tat prabhagnam
balam dṛṣṭvā samare śatrusainyam dadhāra
2. Seeing that shattered army, Kṛtavarmā, the great charioteer, who was heroic and immensely powerful, held back the enemy forces in battle.
संनिवृत्तास्तु ते शूरा दृष्ट्वा सात्वतमाहवे ।
शैलोपमं स्थितं राजन्कीर्यमाणं शरैर्युधि ॥३॥
3. saṁnivṛttāstu te śūrā dṛṣṭvā sātvatamāhave ,
śailopamaṁ sthitaṁ rājankīryamāṇaṁ śarairyudhi.
3. saṃnivṛttāḥ tu te śūrāḥ dṛṣṭvā sātvatam āhave
śailopamam sthitam rājan kīryamāṇam śaraiḥ yudhi
3. rājan te śūrāḥ tu sātvatam āhave śailopamam
sthitam śaraiḥ kīryamāṇam yudhi dṛṣṭvā saṃnivṛttāḥ
3. O King, those brave warriors turned back upon seeing Sātvata, who stood firm like a mountain in the fight, being showered by arrows in battle.
ततः प्रववृते युद्धं कुरूणां पाण्डवैः सह ।
निवृत्तानां महाराज मृत्युं कृत्वा निवर्तनम् ॥४॥
4. tataḥ pravavṛte yuddhaṁ kurūṇāṁ pāṇḍavaiḥ saha ,
nivṛttānāṁ mahārāja mṛtyuṁ kṛtvā nivartanam.
4. tataḥ pravavṛte yuddham kurūṇām pāṇḍavaiḥ saha
nivṛttānām mahārāja mṛtyum kṛtvā nivartanam
4. mahārāja tataḥ kurūṇām pāṇḍavaiḥ saha yuddham
pravavṛte nivṛttānām mṛtyum kṛtvā nivartanam
4. Then, O great king, the battle between the Kurus and the Pāṇḍavas resumed; for those who had previously turned back, retreat now meant facing death.
तत्राश्चर्यमभूद्युद्धं सात्वतस्य परैः सह ।
यदेको वारयामास पाण्डुसेनां दुरासदाम् ॥५॥
5. tatrāścaryamabhūdyuddhaṁ sātvatasya paraiḥ saha ,
yadeko vārayāmāsa pāṇḍusenāṁ durāsadām.
5. tatra āścaryam abhūt yuddham sātvatasya paraiḥ
saha yat ekaḥ vārayāmāsa pāṇḍusenām durāsadām
5. tatra sātvatasya paraiḥ saha yuddham āścaryam
abhūt yat ekaḥ durāsadām pāṇḍusenām vārayāmāsa
5. There, an astonishing battle occurred involving Sātvata against his enemies, as he alone held back the formidable Pāṇḍava army.
तेषामन्योन्यसुहृदां कृते कर्मणि दुष्करे ।
सिंहनादः प्रहृष्टानां दिवःस्पृक्सुमहानभूत् ॥६॥
6. teṣāmanyonyasuhṛdāṁ kṛte karmaṇi duṣkare ,
siṁhanādaḥ prahṛṣṭānāṁ divaḥspṛksumahānabhūt.
6. teṣām anyonyasuhṛdām kṛte karmaṇi duṣkare
siṃhanādaḥ prahṛṣṭānām divaḥspṛk sumahān abhūt
6. teṣām anyonyasuhṛdām duṣkare karmaṇi kṛte
prahṛṣṭānām divaḥspṛk sumahān siṃhanādaḥ abhūt
6. When that difficult deed (karma) was accomplished by those mutually friendly warriors, a tremendously loud (sumahān), sky-piercing lion's roar (siṃhanādaḥ) arose from those who were exultant.
तेन शब्देन वित्रस्तान्पाञ्चालान्भरतर्षभ ।
शिनेर्नप्ता महाबाहुरन्वपद्यत सात्यकिः ॥७॥
7. tena śabdena vitrastānpāñcālānbharatarṣabha ,
śinernaptā mahābāhuranvapadyata sātyakiḥ.
7. tena śabdena vitrastān pāñcālān bharatarṣabha
śineḥ naptā mahābāhuḥ anvapadyata sātyakiḥ
7. bharatarṣabha tena śabdena vitrastān pāñcālān
śineḥ naptā mahābāhuḥ sātyakiḥ anvapadyata
7. O best among the Bhāratas, the mighty-armed Sātyaki, grandson of Śini, pursued the Pañcālas who were terrified by that sound.
स समासाद्य राजानं क्षेमधूर्तिं महाबलम् ।
सप्तभिर्निशितैर्बाणैरनयद्यमसादनम् ॥८॥
8. sa samāsādya rājānaṁ kṣemadhūrtiṁ mahābalam ,
saptabhirniśitairbāṇairanayadyamasādanam.
8. sa samāsādya rājānam kṣemadhūrtim mahābalam
saptabhiḥ niśitaiḥ bāṇaiḥ anayat yamasādanam
8. sa mahābalam rājānam kṣemadhūrtim samāsādya
saptabhiḥ niśitaiḥ bāṇaiḥ yamasādanam anayat
8. Having approached King Kṣemadhūrti, who was very powerful, he sent him to the abode of Yama with seven sharp arrows.
तमायान्तं महाबाहुं प्रवपन्तं शिताञ्शरान् ।
जवेनाभ्यपतद्धीमान्हार्दिक्यः शिनिपुंगवम् ॥९॥
9. tamāyāntaṁ mahābāhuṁ pravapantaṁ śitāñśarān ,
javenābhyapataddhīmānhārdikyaḥ śinipuṁgavam.
9. tam āyāntam mahābāhum pravapantam śitān śarān
javena abhyapatat dhīmān hārdikyaḥ śinipuṅgavam
9. dhīmān hārdikyaḥ javena tam mahābāhum śitān
śarān pravapantam śinipuṅgavam abhyapatat
9. The wise Hārdikya, with great speed, rushed towards the mighty-armed chief of the Śinis, who was showering sharp arrows.
तौ सिंहाविव नर्दन्तौ धन्विनौ रथिनां वरौ ।
अन्योन्यमभ्यधावेतां शस्त्रप्रवरधारिणौ ॥१०॥
10. tau siṁhāviva nardantau dhanvinau rathināṁ varau ,
anyonyamabhyadhāvetāṁ śastrapravaradhāriṇau.
10. tau siṃhau iva nardantau dhanvinau rathinām varau
anyonyam abhyadhāvetām śastrapravaradhāriṇau
10. siṃhau iva nardantau dhanvinau rathinām varau
śastrapravaradhāriṇau tau anyonyam abhyadhāvetām
10. Roaring like lions, those two archers, who were the best among charioteers and wielded excellent weapons, rushed towards each other.
पाण्डवाः सह पाञ्चालैर्योधाश्चान्ये नृपोत्तमाः ।
प्रेक्षकाः समपद्यन्त तयोः पुरुषसिंहयोः ॥११॥
11. pāṇḍavāḥ saha pāñcālairyodhāścānye nṛpottamāḥ ,
prekṣakāḥ samapadyanta tayoḥ puruṣasiṁhayoḥ.
11. Pāṇḍavāḥ saha pāñcālaiḥ yodhāḥ ca anye nṛpottamāḥ
prekṣakāḥ samapadyanta tayoḥ puruṣasiṃhayoḥ
11. Pāṇḍavāḥ pāñcālaiḥ saha anye ca nṛpottamāḥ yodhāḥ tayoḥ puruṣasiṃhayoḥ prekṣakāḥ samapadyanta.
11. The Pāṇḍavas, along with the Pāñcālas and other excellent kings and warriors, became spectators of those two lion-like heroes (puruṣasiṃhayoḥ).
नाराचैर्वत्सदन्तैश्च वृष्ण्यन्धकमहारथौ ।
अभिजघ्नतुरन्योन्यं प्रहृष्टाविव कुञ्जरौ ॥१२॥
12. nārācairvatsadantaiśca vṛṣṇyandhakamahārathau ,
abhijaghnaturanyonyaṁ prahṛṣṭāviva kuñjarau.
12. nārācaiḥ vatsadantaiḥ ca vṛṣṇyandhakamahārathau
abhijaghnatuh anyonyam prahr̥ṣṭau iva kuñjarau
12. vṛṣṇyandhakamahārathau nārācaiḥ vatsadantaiḥ ca anyonyam abhijaghnatuh prahr̥ṣṭau kuñjarau iva.
12. The two great charioteers of the Vṛṣṇi and Andhaka clans struck each other with iron arrows (nārācaiḥ) and calf-tooth arrows, just like two delighted elephants.
चरन्तौ विविधान्मार्गान्हार्दिक्यशिनिपुंगवौ ।
मुहुरन्तर्दधाते तौ बाणवृष्ट्या परस्परम् ॥१३॥
13. carantau vividhānmārgānhārdikyaśinipuṁgavau ,
muhurantardadhāte tau bāṇavṛṣṭyā parasparam.
13. carantau vividhān mārgān hārdikyaśinipuṅgavau
muhuḥ antardadhāte tau bāṇavr̥ṣṭyā parasparam
13. vividhān mārgān carantau hārdikyaśinipuṅgavau tau bāṇavr̥ṣṭyā parasparam muhuḥ antardadhāte.
13. The two bulls (puṅgavau) of the Hārdikya and Śini clans, moving through various paths, repeatedly obscured each other with a shower of arrows.
चापवेगबलोद्धूतान्मार्गणान्वृष्णिसिंहयोः ।
आकाशे समपश्याम पतंगानिव शीघ्रगान् ॥१४॥
14. cāpavegabaloddhūtānmārgaṇānvṛṣṇisiṁhayoḥ ,
ākāśe samapaśyāma pataṁgāniva śīghragān.
14. cāpavegabaloddhūtān mārgaṇān vr̥ṣṇisiṃhayoḥ
ākāśe samapaśyāma pataṅgān iva śīghragān
14. vṛṣṇisiṃhayoḥ cāpavegabaloddhūtān mārgaṇān ākāśe śīghragān pataṅgān iva samapaśyāma.
14. We saw in the sky the arrows, impelled by the swift force of the bow, from the two lion-like Vṛṣṇis, resembling fast-moving birds.
तमेकं सत्यकर्माणमासाद्य हृदिकात्मजः ।
अविध्यन्निशितैर्बाणैश्चतुर्भिश्चतुरो हयान् ॥१५॥
15. tamekaṁ satyakarmāṇamāsādya hṛdikātmajaḥ ,
avidhyanniśitairbāṇaiścaturbhiścaturo hayān.
15. tam ekam satyakarmāṇam āsādya hṛdikātmajaḥ
avidhyat niśitaiḥ bāṇaiḥ caturbhiḥ caturaḥ hayān
15. hṛdikātmajaḥ ekam satyakarmāṇam tam āsādya
caturbhiḥ niśitaiḥ bāṇaiḥ caturaḥ hayān avidhyat
15. Approaching that one whose deeds (karma) were truthful, Hṛdika's son pierced his four horses with four sharp arrows.
स दीर्घबाहुः संक्रुद्धस्तोत्त्रार्दित इव द्विपः ।
अष्टाभिः कृतवर्माणमविध्यत्परमेषुभिः ॥१६॥
16. sa dīrghabāhuḥ saṁkruddhastottrārdita iva dvipaḥ ,
aṣṭābhiḥ kṛtavarmāṇamavidhyatparameṣubhiḥ.
16. sa dīrghabāhuḥ saṃkruddhaḥ tottrārditaḥ iva dvipaḥ
aṣṭābhiḥ kṛtavarmāṇam avidhyat parameṣubhiḥ
16. sa dīrghabāhuḥ saṃkruddhaḥ dvipaḥ tottrārditaḥ
iva aṣṭābhiḥ parameṣubhiḥ kṛtavarmāṇam avidhyat
16. Greatly enraged, that long-armed warrior, like an elephant tormented by a goad, pierced Kṛtavarman with eight excellent arrows.
ततः पूर्णायतोत्सृष्टैः कृतवर्मा शिलाशितैः ।
सात्यकिं त्रिभिराहत्य धनुरेकेन चिच्छिदे ॥१७॥
17. tataḥ pūrṇāyatotsṛṣṭaiḥ kṛtavarmā śilāśitaiḥ ,
sātyakiṁ tribhirāhatya dhanurekena cicchide.
17. tataḥ pūrṇāyatotsṛṣṭaiḥ kṛtavarmā śilāśitaiḥ
sātyakim tribhiḥ āhatya dhanuḥ ekena cicchide
17. tataḥ kṛtavarmā pūrṇāyatotsṛṣṭaiḥ śilāśitaiḥ
tribhiḥ sātyakim āhatya ekena dhanuḥ cicchide
17. Then Kṛtavarman, having struck Satyaki with three arrows that were sharpened on stone and shot with a full draw, cut his bow with one (arrow).
निकृत्तं तद्धनुःश्रेष्ठमपास्य शिनिपुंगवः ।
अन्यदादत्त वेगेन शैनेयः सशरं धनुः ॥१८॥
18. nikṛttaṁ taddhanuḥśreṣṭhamapāsya śinipuṁgavaḥ ,
anyadādatta vegena śaineyaḥ saśaraṁ dhanuḥ.
18. nikṛttam tat dhanuḥśreṣṭham apāsya śinipuṅgavaḥ
anyat ādatta vegena śaineyaḥ saśaram dhanuḥ
18. śinipuṅgavaḥ śaineyaḥ tat nikṛttam dhanuḥśreṣṭham
apāsya vegena saśaram anyat dhanuḥ ādatta
18. Having cast aside that excellent broken bow, the foremost of the Shinis (Satyaki) quickly took up another bow, one equipped with arrows.
तदादाय धनुःश्रेष्ठं वरिष्ठः सर्वधन्विनाम् ।
आरोप्य च महावीर्यो महाबुद्धिर्महाबलः ॥१९॥
19. tadādāya dhanuḥśreṣṭhaṁ variṣṭhaḥ sarvadhanvinām ,
āropya ca mahāvīryo mahābuddhirmahābalaḥ.
19. tadā ādāya dhanuḥśreṣṭham variṣṭhaḥ sarvadhanvinām
āropya ca mahāvīryaḥ mahābuddhiḥ mahābalaḥ
19. tadā sarvadhanvinām variṣṭhaḥ mahāvīryaḥ
mahābuddhiḥ mahābalaḥ dhanuḥśreṣṭham ādāya ca āropya
19. Then, having taken that excellent bow, the foremost among all archers, and having strung it, he who possessed great valor, great intellect, and great strength...
अमृष्यमाणो धनुषश्छेदनं कृतवर्मणा ।
कुपितोऽतिरथः शीघ्रं कृतवर्माणमभ्ययात् ॥२०॥
20. amṛṣyamāṇo dhanuṣaśchedanaṁ kṛtavarmaṇā ,
kupito'tirathaḥ śīghraṁ kṛtavarmāṇamabhyayāt.
20. amṛṣyamāṇaḥ dhanuṣaḥ chedanām kṛtavarmaṇā
kupitaḥ atirathaḥ śīghram kṛtavarmāṇam abhyayāt
20. kṛtavarmaṇā dhanuṣaḥ chedanām amṛṣyamāṇaḥ
kupitaḥ atirathaḥ śīghram kṛtavarmāṇam abhyayāt
20. Unable to tolerate Kṛtavarman's cutting of his bow, that highly enraged extraordinary charioteer swiftly advanced towards Kṛtavarman.
ततः सुनिशितैर्बाणैर्दशभिः शिनिपुंगवः ।
जघान सूतमश्वांश्च ध्वजं च कृतवर्मणः ॥२१॥
21. tataḥ suniśitairbāṇairdaśabhiḥ śinipuṁgavaḥ ,
jaghāna sūtamaśvāṁśca dhvajaṁ ca kṛtavarmaṇaḥ.
21. tataḥ suniśitaiḥ bāṇaiḥ daśabhiḥ śinipuṅgavaḥ
jaghāna sūtam aśvān ca dhvajam ca kṛtavarmaṇaḥ
21. tataḥ śinipuṅgavaḥ daśabhiḥ suniśitaiḥ bāṇaiḥ
kṛtavarmaṇaḥ sūtam ca aśvān ca dhvajam jaghāna
21. Then, that foremost warrior of the Śini clan (Śinipuṅgava), with ten very sharp arrows, struck Kṛtavarman's charioteer, his horses, and his banner.
ततो राजन्महेष्वासः कृतवर्मा महारथः ।
हताश्वसूतं संप्रेक्ष्य रथं हेमपरिष्कृतम् ॥२२॥
22. tato rājanmaheṣvāsaḥ kṛtavarmā mahārathaḥ ,
hatāśvasūtaṁ saṁprekṣya rathaṁ hemapariṣkṛtam.
22. tataḥ rājan maheṣvāsaḥ kṛtavarmā mahārathaḥ
hatāśvasūtam samprekṣya ratham hemapariṣkṛtam
22. tataḥ rājan maheṣvāsaḥ mahārathaḥ kṛtavarmā
hatāśvasūtam hemapariṣkṛtam ratham samprekṣya
22. Then, O King, Kṛtavarman, the great archer and a great charioteer (mahāratha), having seen his gold-adorned chariot with its horses and charioteer slain...
रोषेण महताविष्टः शूलमुद्यम्य मारिष ।
चिक्षेप भुजवेगेन जिघांसुः शिनिपुंगवम् ॥२३॥
23. roṣeṇa mahatāviṣṭaḥ śūlamudyamya māriṣa ,
cikṣepa bhujavegena jighāṁsuḥ śinipuṁgavam.
23. roṣeṇa mahatā āviṣṭaḥ śūlam udyamya māriṣa
cikṣepa bhujavegena jighāṃsuḥ śinipuṃgavam
23. māriṣa roṣeṇa mahatā āviṣṭaḥ jighāṃsuḥ
śinipuṃgavam śūlam udyamya bhujavegena cikṣepa
23. Filled with great rage, the venerable warrior, raising his spear, hurled it with the force of his arm, desiring to slay the best of the Shinis (Śinipuṅgava).
तच्छूलं सात्वतो ह्याजौ निर्भिद्य निशितैः शरैः ।
चूर्णितं पातयामास मोहयन्निव माधवम् ।
ततोऽपरेण भल्लेन हृद्येनं समताडयत् ॥२४॥
24. tacchūlaṁ sātvato hyājau nirbhidya niśitaiḥ śaraiḥ ,
cūrṇitaṁ pātayāmāsa mohayanniva mādhavam ,
tato'pareṇa bhallena hṛdyenaṁ samatāḍayat.
24. tat śūlam sātvataḥ hi ājau nirbhidya
niśitaiḥ śaraiḥ cūrṇitam pātayām
āsa mohayan iva mādhavam tataḥ
apareṇa bhallena hṛdi enam samatāḍayat
24. sātvataḥ hi ājau niśitaiḥ śaraiḥ
tat śūlam nirbhidya cūrṇitam pātayām
āsa mādhavam iva mohayan tataḥ
apareṇa bhallena enam hṛdi samatāḍayat
24. Sātvata (Sātyaki) indeed, in battle, having pierced and shattered that spear with sharp arrows, made it fall, as if bewildering Kṛtavarmā (Mādhava). Then, with another arrow, he struck him in the heart.
स युद्धे युयुधानेन हताश्वो हतसारथिः ।
कृतवर्मा कृतास्त्रेण धरणीमन्वपद्यत ॥२५॥
25. sa yuddhe yuyudhānena hatāśvo hatasārathiḥ ,
kṛtavarmā kṛtāstreṇa dharaṇīmanvapadyata.
25. saḥ yuddhe yuyudhānena hatāśvaḥ hatasārathiḥ
kṛtavarmā kṛtāstreṇa dharaṇīm anvapadyata
25. yuddhe yuyudhānena kṛtāstreṇa hatāśvaḥ
hatasārathiḥ saḥ kṛtavarmā dharaṇīm anvapadyata
25. In that battle, Kṛtavarmā, whose horses and charioteer had been killed by Yuyudhāna (Sātyaki), the master of weapons (kṛtāstra), fell to the ground.
तस्मिन्सात्यकिना वीरे द्वैरथे विरथीकृते ।
समपद्यत सर्वेषां सैन्यानां सुमहद्भयम् ॥२६॥
26. tasminsātyakinā vīre dvairathe virathīkṛte ,
samapadyata sarveṣāṁ sainyānāṁ sumahadbhayam.
26. tasmin sātyakinā vīre dvairathe virathīkṛte
samapadyata sarveṣām sainyānām sumahat bhayam
26. sātyakinā dvairathe tasmin vīre virathīkṛte
sarveṣām sainyānām sumahat bhayam samapadyata
26. When that hero (Kṛtavarmā) was uncharioted by Sātyaki in a single combat, a very great fear arose among all the armies.
पुत्रस्य तव चात्यर्थं विषादः समपद्यत ।
हतसूते हताश्वे च विरथे कृतवर्मणि ॥२७॥
27. putrasya tava cātyarthaṁ viṣādaḥ samapadyata ,
hatasūte hatāśve ca virathe kṛtavarmaṇi.
27. putrasya tava ca atyartham viṣādaḥ samapadyata
hata-sūte hata-aśve ca virathe kṛtavarmaṇi
27. tava putrasya ca kṛtavarmaṇi hata-sūte hata-aśve
virathe ca (sati) atyartham viṣādaḥ samapadyata
27. And your son became extremely dejected when Kṛtavarman's charioteer was killed, his horses were killed, and he was left without a chariot.
हताश्वं च समालक्ष्य हतसूतमरिंदमम् ।
अभ्यधावत्कृपो राजञ्जिघांसुः शिनिपुंगवम् ॥२८॥
28. hatāśvaṁ ca samālakṣya hatasūtamariṁdamam ,
abhyadhāvatkṛpo rājañjighāṁsuḥ śinipuṁgavam.
28. hata-aśvam ca samālakṣya hata-sūtam arim-damam
abhyadhāvat kṛpaḥ rājan jighāṃsuḥ śini-puṅgavam
28. rājan,
kṛpaḥ (tam) hata-aśvam hata-sūtam ca samālakṣya,
arim-damam śini-puṅgavam jighāṃsuḥ abhyadhāvat
28. And O King, Kṛpa, having seen Kṛtavarman, whose horses and charioteer were killed, rushed forward, wishing to kill Sātyaki (śinipuṅgava), the subduer of enemies (arim-dama).
तमारोप्य रथोपस्थे मिषतां सर्वधन्विनाम् ।
अपोवाह महाबाहुस्तूर्णमायोधनादपि ॥२९॥
29. tamāropya rathopasthe miṣatāṁ sarvadhanvinām ,
apovāha mahābāhustūrṇamāyodhanādapi.
29. tam āropya ratha-upasthe miṣatām sarva-dhanvinām
apovāha mahābāhuḥ tūrṇam āyodhanāt api
29. mahābāhuḥ tam ratha-upasthe āropya sarva-dhanvinām
miṣatām api tūrṇam āyodhanāt apovāha
29. The mighty-armed Kṛpa, having placed Kṛtavarman on the platform of his chariot, quickly carried him away from the battlefield, even while all the archers were watching.
शैनेयेऽधिष्ठिते राजन्विरथे कृतवर्मणि ।
दुर्योधनबलं सर्वं पुनरासीत्पराङ्मुखम् ॥३०॥
30. śaineye'dhiṣṭhite rājanvirathe kṛtavarmaṇi ,
duryodhanabalaṁ sarvaṁ punarāsītparāṅmukham.
30. śaineye adhiṣṭhite rājan virathe kṛtavarmaṇi
dur-yodhana-balam sarvam punaḥ āsīt parāṅ-mukham
30. rājan,
śaineye adhiṣṭhite (sati) kṛtavarmaṇi virathe (sati),
sarvam dur-yodhana-balam punaḥ parāṅ-mukham āsīt
30. O King, when Sātyaki (śaineya) was situated (on the chariot) and Kṛtavarman was charioless, all of Duryodhana's army again turned away in retreat.
तत्परे नावबुध्यन्त सैन्येन रजसावृते ।
तावकाः प्रद्रुता राजन्दुर्योधनमृते नृपम् ॥३१॥
31. tatpare nāvabudhyanta sainyena rajasāvṛte ,
tāvakāḥ pradrutā rājanduryodhanamṛte nṛpam.
31. tatpare na avabudhyanta sainyena rajasā āvṛte
tāvakāḥ pradrutāḥ rājan duryodhanam ṛte nṛpam
31. rājan,
tatpare sainyena rajasā āvṛte (sati),
duryodhanam nṛpam ṛte tāvakāḥ na avabudhyanta (ca) pradrutāḥ
31. O King, at that moment, when the area was covered by the army's dust, your people did not perceive what was happening and fled, all except King Duryodhana.
दुर्योधनस्तु संप्रेक्ष्य भग्नं स्वबलमन्तिकात् ।
जवेनाभ्यपतत्तूर्णं सर्वांश्चैको न्यवारयत् ॥३२॥
32. duryodhanastu saṁprekṣya bhagnaṁ svabalamantikāt ,
javenābhyapatattūrṇaṁ sarvāṁścaiko nyavārayat.
32. duryodhanaḥ tu samprekṣya bhagnam svabalam antikāt
javenā abhyapatat tūrṇam sarvān ca ekaḥ nyavārayat
32. duryodhanaḥ tu अन्तिकात् भग्नम् स्वबलम् संप्रेक्ष्य,
जवेन तूर्णम् अभ्यपतत् च एकः सर्वान् न्यवारayत्
32. But Duryodhana, having observed his own army routed from nearby, swiftly rushed forward and, all alone, held back all of them (the advancing enemies).
पाण्डूंश्च सर्वान्संक्रुद्धो धृष्टद्युम्नं च पार्षतम् ।
शिखण्डिनं द्रौपदेयान्पाञ्चालानां च ये गणाः ॥३३॥
33. pāṇḍūṁśca sarvānsaṁkruddho dhṛṣṭadyumnaṁ ca pārṣatam ,
śikhaṇḍinaṁ draupadeyānpāñcālānāṁ ca ye gaṇāḥ.
33. pāṇḍūn ca sarvān saṃkruddhaḥ dhṛṣṭadyumnam ca pārṣatam
śikhaṇḍinam draupadeyān pāñcālānām ca ye gaṇāḥ
33. (saḥ) saṃkruddhaḥ sarvān pāṇḍūn
ca dhṛṣṭadyumnam pārṣatam ca
śikhaṇḍinam draupadeyān ca pāñcālānām
ye gaṇāḥ (tān nyavārayat)
33. Greatly enraged, (he also checked) all the Pandavas, Dhrishtadyumna (pārṣata), Shikhandin, the Draupadeyas, and the troops who belonged to the Panchalas.
केकयान्सोमकांश्चैव पाञ्चालांश्चैव मारिष ।
असंभ्रमं दुराधर्षः शितैरस्त्रैरवारयत् ॥३४॥
34. kekayānsomakāṁścaiva pāñcālāṁścaiva māriṣa ,
asaṁbhramaṁ durādharṣaḥ śitairastrairavārayat.
34. kekayān somakān ca eva pāñcālān ca eva māriṣa
asaṃbhramam durādharṣaḥ śitaiḥ astraiḥ avārayat
34. māriṣa,
durādharṣaḥ (saḥ) asambramam śitaiḥ astraiḥ kekayān somakān ca eva pāñcālān ca eva avārayat
34. O respected one (māriṣa), the unassailable Duryodhana, undismayed, held back the Kekayas, as well as the Somakas, and also the Panchalas with his sharp weapons.
अतिष्ठदाहवे यत्तः पुत्रस्तव महाबलः ।
यथा यज्ञे महानग्निर्मन्त्रपूतः प्रकाशयन् ॥३५॥
35. atiṣṭhadāhave yattaḥ putrastava mahābalaḥ ,
yathā yajñe mahānagnirmantrapūtaḥ prakāśayan.
35. atiṣṭhat āhave yattaḥ putraḥ tava mahābalaḥ
yathā yajñe mahān agniḥ mantrapūtaḥ prakāśayan
35. tava mahābalaḥ putraḥ āhave yattaḥ atiṣṭhat
yathā yajñe mantrapūtaḥ mahān agniḥ prakāśayan
35. Your immensely powerful son stood prepared in battle, just as a great fire, purified by sacred verses (mantra), shines brightly in a ritual (yajña).
तं परे नाभ्यवर्तन्त मर्त्या मृत्युमिवाहवे ।
अथान्यं रथमास्थाय हार्दिक्यः समपद्यत ॥३६॥
36. taṁ pare nābhyavartanta martyā mṛtyumivāhave ,
athānyaṁ rathamāsthāya hārdikyaḥ samapadyata.
36. tam pare na abhyavartanta martyāḥ mṛtyum iva āhave
atha anyam ratham āsthāya hārdikyaḥ samapadyata
36. pare martyāḥ mṛtyum iva tam āhave na abhyavartanta
atha hārdikyaḥ anyam ratham āsthāya samapadyata
36. The enemies could not confront him in battle, just as mortals cannot confront death. Then Hārdikya, having mounted another chariot, joined the fray.