Skip to content
אתר זה לא תומך בגרסאות ישנות של אינטרנט אקספלורר
מומלץ להשתמש בדפדפן גוגל כרום או פיירפוקס מוזילה
(או באינטרנט אקספלורר / edge עדכני)
Enjoy Learning Sanskrit tips, tools, resources and more...

महाभारतः       mahābhārataḥ - book-13, chapter-132

Use the following checkboxes to set the display options for this chapter (You can also control the display of each verse separately):
what would you like to see in each verse:
उमोवाच ।
भगवन्सर्वभूतेश सुरासुरनमस्कृत ।
धर्माधर्मे नृणां देव ब्रूहि मे संशयं विभो ॥१॥
1. umovāca ,
bhagavansarvabhūteśa surāsuranamaskṛta ,
dharmādharme nṛṇāṁ deva brūhi me saṁśayaṁ vibho.
कर्मणा मनसा वाचा त्रिविधं हि नरः सदा ।
बध्यते बन्धनैः पाशैर्मुच्यतेऽप्यथ वा पुनः ॥२॥
2. karmaṇā manasā vācā trividhaṁ hi naraḥ sadā ,
badhyate bandhanaiḥ pāśairmucyate'pyatha vā punaḥ.
केन शीलेन वा देव कर्मणा कीदृशेन वा ।
समाचारैर्गुणैर्वाक्यैः स्वर्गं यान्तीह मानवाः ॥३॥
3. kena śīlena vā deva karmaṇā kīdṛśena vā ,
samācārairguṇairvākyaiḥ svargaṁ yāntīha mānavāḥ.
महेश्वर उवाच ।
देवि धर्मार्थतत्त्वज्ञे सत्यनित्ये दमे रते ।
सर्वप्राणिहितः प्रश्नः श्रूयतां बुद्धिवर्धनः ॥४॥
4. maheśvara uvāca ,
devi dharmārthatattvajñe satyanitye dame rate ,
sarvaprāṇihitaḥ praśnaḥ śrūyatāṁ buddhivardhanaḥ.
सत्यधर्मरताः सन्तः सर्वलिप्साविवर्जिताः ।
नाधर्मेण न धर्मेण बध्यन्ते छिन्नसंशयाः ॥५॥
5. satyadharmaratāḥ santaḥ sarvalipsāvivarjitāḥ ,
nādharmeṇa na dharmeṇa badhyante chinnasaṁśayāḥ.
प्रलयोत्पत्तितत्त्वज्ञाः सर्वज्ञाः समदर्शिनः ।
वीतरागा विमुच्यन्ते पुरुषाः सर्वबन्धनैः ॥६॥
6. pralayotpattitattvajñāḥ sarvajñāḥ samadarśinaḥ ,
vītarāgā vimucyante puruṣāḥ sarvabandhanaiḥ.
कर्मणा मनसा वाचा ये न हिंसन्ति किंचन ।
ये न सज्जन्ति कस्मिंश्चिद्बध्यन्ते ते न कर्मभिः ॥७॥
7. karmaṇā manasā vācā ye na hiṁsanti kiṁcana ,
ye na sajjanti kasmiṁścidbadhyante te na karmabhiḥ.
प्राणातिपाताद्विरताः शीलवन्तो दयान्विताः ।
तुल्यद्वेष्यप्रिया दान्ता मुच्यन्ते कर्मबन्धनैः ॥८॥
8. prāṇātipātādviratāḥ śīlavanto dayānvitāḥ ,
tulyadveṣyapriyā dāntā mucyante karmabandhanaiḥ.
सर्वभूतदयावन्तो विश्वास्याः सर्वजन्तुषु ।
त्यक्तहिंसासमाचारास्ते नराः स्वर्गगामिनः ॥९॥
9. sarvabhūtadayāvanto viśvāsyāḥ sarvajantuṣu ,
tyaktahiṁsāsamācārāste narāḥ svargagāminaḥ.
परस्वे निर्ममा नित्यं परदारविवर्जकाः ।
धर्मलब्धार्थभोक्तारस्ते नराः स्वर्गगामिनः ॥१०॥
10. parasve nirmamā nityaṁ paradāravivarjakāḥ ,
dharmalabdhārthabhoktāraste narāḥ svargagāminaḥ.
मातृवत्स्वसृवच्चैव नित्यं दुहितृवच्च ये ।
परदारेषु वर्तन्ते ते नराः स्वर्गगामिनः ॥११॥
11. mātṛvatsvasṛvaccaiva nityaṁ duhitṛvacca ye ,
paradāreṣu vartante te narāḥ svargagāminaḥ.
स्तैन्यान्निवृत्ताः सततं संतुष्टाः स्वधनेन च ।
स्वभाग्यान्युपजीवन्ति ते नराः स्वर्गगामिनः ॥१२॥
12. stainyānnivṛttāḥ satataṁ saṁtuṣṭāḥ svadhanena ca ,
svabhāgyānyupajīvanti te narāḥ svargagāminaḥ.
स्वदारनिरता ये च ऋतुकालाभिगामिनः ।
अग्राम्यसुखभोगाश्च ते नराः स्वर्गगामिनः ॥१३॥
13. svadāraniratā ye ca ṛtukālābhigāminaḥ ,
agrāmyasukhabhogāśca te narāḥ svargagāminaḥ.
परदारेषु ये नित्यं चारित्रावृतलोचनाः ।
यतेन्द्रियाः शीलपरास्ते नराः स्वर्गगामिनः ॥१४॥
14. paradāreṣu ye nityaṁ cāritrāvṛtalocanāḥ ,
yatendriyāḥ śīlaparāste narāḥ svargagāminaḥ.
एष देवकृतो मार्गः सेवितव्यः सदा नरैः ।
अकषायकृतश्चैव मार्गः सेव्यः सदा बुधैः ॥१५॥
15. eṣa devakṛto mārgaḥ sevitavyaḥ sadā naraiḥ ,
akaṣāyakṛtaścaiva mārgaḥ sevyaḥ sadā budhaiḥ.
दानधर्मतपोयुक्तः शीलशौचदयात्मकः ।
वृत्त्यर्थं धर्महेतोर्वा सेवितव्यः सदा नरैः ।
स्वर्गवासमभीप्सद्भिर्न सेव्यस्त्वत उत्तरः ॥१६॥
16. dānadharmatapoyuktaḥ śīlaśaucadayātmakaḥ ,
vṛttyarthaṁ dharmahetorvā sevitavyaḥ sadā naraiḥ ,
svargavāsamabhīpsadbhirna sevyastvata uttaraḥ.
उमोवाच ।
वाचाथ बध्यते येन मुच्यतेऽप्यथ वा पुनः ।
तानि कर्माणि मे देव वद भूतपतेऽनघ ॥१७॥
17. umovāca ,
vācātha badhyate yena mucyate'pyatha vā punaḥ ,
tāni karmāṇi me deva vada bhūtapate'nagha.
महेश्वर उवाच ।
आत्महेतोः परार्थे वा नर्महास्याश्रयात्तथा ।
ये मृषा न वदन्तीह ते नराः स्वर्गगामिनः ॥१८॥
18. maheśvara uvāca ,
ātmahetoḥ parārthe vā narmahāsyāśrayāttathā ,
ye mṛṣā na vadantīha te narāḥ svargagāminaḥ.
वृत्त्यर्थं धर्महेतोर्वा कामकारात्तथैव च ।
अनृतं ये न भाषन्ते ते नराः स्वर्गगामिनः ॥१९॥
19. vṛttyarthaṁ dharmahetorvā kāmakārāttathaiva ca ,
anṛtaṁ ye na bhāṣante te narāḥ svargagāminaḥ.
श्लक्ष्णां वाणीं निराबाधां मधुरां पापवर्जिताम् ।
स्वागतेनाभिभाषन्ते ते नराः स्वर्गगामिनः ॥२०॥
20. ślakṣṇāṁ vāṇīṁ nirābādhāṁ madhurāṁ pāpavarjitām ,
svāgatenābhibhāṣante te narāḥ svargagāminaḥ.
कटुकां ये न भाषन्ते परुषां निष्ठुरां गिरम् ।
अपैशुन्यरताः सन्तस्ते नराः स्वर्गगामिनः ॥२१॥
21. kaṭukāṁ ye na bhāṣante paruṣāṁ niṣṭhurāṁ giram ,
apaiśunyaratāḥ santaste narāḥ svargagāminaḥ.
पिशुनां ये न भाषन्ते मित्रभेदकरीं गिरम् ।
ऋतां मैत्रीं प्रभाषन्ते ते नराः स्वर्गगामिनः ॥२२॥
22. piśunāṁ ye na bhāṣante mitrabhedakarīṁ giram ,
ṛtāṁ maitrīṁ prabhāṣante te narāḥ svargagāminaḥ.
वर्जयन्ति सदा सूच्यं परद्रोहं च मानवाः ।
सर्वभूतसमा दान्तास्ते नराः स्वर्गगामिनः ॥२३॥
23. varjayanti sadā sūcyaṁ paradrohaṁ ca mānavāḥ ,
sarvabhūtasamā dāntāste narāḥ svargagāminaḥ.
शठप्रलापाद्विरता विरुद्धपरिवर्जकाः ।
सौम्यप्रलापिनो नित्यं ते नराः स्वर्गगामिनः ॥२४॥
24. śaṭhapralāpādviratā viruddhaparivarjakāḥ ,
saumyapralāpino nityaṁ te narāḥ svargagāminaḥ.
न कोपाद्व्याहरन्ते ये वाचं हृदयदारणीम् ।
सान्त्वं वदन्ति क्रुद्धापि ते नराः स्वर्गगामिनः ॥२५॥
25. na kopādvyāharante ye vācaṁ hṛdayadāraṇīm ,
sāntvaṁ vadanti kruddhāpi te narāḥ svargagāminaḥ.
एष वाणीकृतो देवि धर्मः सेव्यः सदा नरैः ।
शुभः सत्यगुणो नित्यं वर्जनीया मृषा बुधैः ॥२६॥
26. eṣa vāṇīkṛto devi dharmaḥ sevyaḥ sadā naraiḥ ,
śubhaḥ satyaguṇo nityaṁ varjanīyā mṛṣā budhaiḥ.
उमोवाच ।
मनसा बध्यते येन कर्मणा पुरुषः सदा ।
तन्मे ब्रूहि महाभाग देवदेव पिनाकधृक् ॥२७॥
27. umovāca ,
manasā badhyate yena karmaṇā puruṣaḥ sadā ,
tanme brūhi mahābhāga devadeva pinākadhṛk.
महेश्वर उवाच ।
मानसेनेह धर्मेण संयुक्ताः पुरुषाः सदा ।
स्वर्गं गच्छन्ति कल्याणि तन्मे कीर्तयतः शृणु ॥२८॥
28. maheśvara uvāca ,
mānaseneha dharmeṇa saṁyuktāḥ puruṣāḥ sadā ,
svargaṁ gacchanti kalyāṇi tanme kīrtayataḥ śṛṇu.
दुष्प्रणीतेन मनसा दुष्प्रणीततराकृतिः ।
बध्यते मानवो येन शृणु चान्यच्छुभानने ॥२९॥
29. duṣpraṇītena manasā duṣpraṇītatarākṛtiḥ ,
badhyate mānavo yena śṛṇu cānyacchubhānane.
अरण्ये विजने न्यस्तं परस्वं वीक्ष्य ये नराः ।
मनसापि न हिंसन्ति ते नराः स्वर्गगामिनः ॥३०॥
30. araṇye vijane nyastaṁ parasvaṁ vīkṣya ye narāḥ ,
manasāpi na hiṁsanti te narāḥ svargagāminaḥ.
ग्रामे गृहे वा यद्द्रव्यं पारक्यं विजने स्थितम् ।
नाभिनन्दन्ति वै नित्यं ते नराः स्वर्गगामिनः ॥३१॥
31. grāme gṛhe vā yaddravyaṁ pārakyaṁ vijane sthitam ,
nābhinandanti vai nityaṁ te narāḥ svargagāminaḥ.
तथैव परदारान्ये कामवृत्तान्रहोगतान् ।
मनसापि न हिंसन्ति ते नराः स्वर्गगामिनः ॥३२॥
32. tathaiva paradārānye kāmavṛttānrahogatān ,
manasāpi na hiṁsanti te narāḥ svargagāminaḥ.
शत्रुं मित्रं च ये नित्यं तुल्येन मनसा नराः ।
भजन्ति मैत्राः संगम्य ते नराः स्वर्गगामिनः ॥३३॥
33. śatruṁ mitraṁ ca ye nityaṁ tulyena manasā narāḥ ,
bhajanti maitrāḥ saṁgamya te narāḥ svargagāminaḥ.
श्रुतवन्तो दयावन्तः शुचयः सत्यसंगराः ।
स्वैरर्थैः परिसंतुष्टास्ते नराः स्वर्गगामिनः ॥३४॥
34. śrutavanto dayāvantaḥ śucayaḥ satyasaṁgarāḥ ,
svairarthaiḥ parisaṁtuṣṭāste narāḥ svargagāminaḥ.
अवैरा ये त्वनायासा मैत्रचित्तपराः सदा ।
सर्वभूतदयावन्तस्ते नराः स्वर्गगामिनः ॥३५॥
35. avairā ye tvanāyāsā maitracittaparāḥ sadā ,
sarvabhūtadayāvantaste narāḥ svargagāminaḥ.
श्रद्धावन्तो दयावन्तश्चोक्षाश्चोक्षजनप्रियाः ।
धर्माधर्मविदो नित्यं ते नराः स्वर्गगामिनः ॥३६॥
36. śraddhāvanto dayāvantaścokṣāścokṣajanapriyāḥ ,
dharmādharmavido nityaṁ te narāḥ svargagāminaḥ.
शुभानामशुभानां च कर्मणां फलसंचये ।
विपाकज्ञाश्च ये देवि ते नराः स्वर्गगामिनः ॥३७॥
37. śubhānāmaśubhānāṁ ca karmaṇāṁ phalasaṁcaye ,
vipākajñāśca ye devi te narāḥ svargagāminaḥ.
न्यायोपेता गुणोपेता देवद्विजपराः सदा ।
समतां समनुप्राप्तास्ते नराः स्वर्गगामिनः ॥३८॥
38. nyāyopetā guṇopetā devadvijaparāḥ sadā ,
samatāṁ samanuprāptāste narāḥ svargagāminaḥ.
शुभैः कर्मफलैर्देवि मयैते परिकीर्तिताः ।
स्वर्गमार्गोपगा भूयः किमन्यच्छ्रोतुमिच्छसि ॥३९॥
39. śubhaiḥ karmaphalairdevi mayaite parikīrtitāḥ ,
svargamārgopagā bhūyaḥ kimanyacchrotumicchasi.
उमोवाच ।
महान्मे संशयः कश्चिन्मर्त्यान्प्रति महेश्वर ।
तस्मात्तं नैपुणेनाद्य ममाख्यातुं त्वमर्हसि ॥४०॥
40. umovāca ,
mahānme saṁśayaḥ kaścinmartyānprati maheśvara ,
tasmāttaṁ naipuṇenādya mamākhyātuṁ tvamarhasi.
केनायुर्लभते दीर्घं कर्मणा पुरुषः प्रभो ।
तपसा वापि देवेश केनायुर्लभते महत् ॥४१॥
41. kenāyurlabhate dīrghaṁ karmaṇā puruṣaḥ prabho ,
tapasā vāpi deveśa kenāyurlabhate mahat.
क्षीणायुः केन भवति कर्मणा भुवि मानवः ।
विपाकं कर्मणां देव वक्तुमर्हस्यनिन्दित ॥४२॥
42. kṣīṇāyuḥ kena bhavati karmaṇā bhuvi mānavaḥ ,
vipākaṁ karmaṇāṁ deva vaktumarhasyanindita.
अपरे च महाभोगा मन्दभोगास्तथापरे ।
अकुलीनास्तथा चान्ये कुलीनाश्च तथापरे ॥४३॥
43. apare ca mahābhogā mandabhogāstathāpare ,
akulīnāstathā cānye kulīnāśca tathāpare.
दुर्दर्शाः केचिदाभान्ति नराः काष्ठमया इव ।
प्रियदर्शास्तथा चान्ये दर्शनादेव मानवाः ॥४४॥
44. durdarśāḥ kecidābhānti narāḥ kāṣṭhamayā iva ,
priyadarśāstathā cānye darśanādeva mānavāḥ.
दुष्प्रज्ञाः केचिदाभान्ति केचिदाभान्ति पण्डिताः ।
महाप्रज्ञास्तथैवान्ये ज्ञानविज्ञानदर्शिनः ॥४५॥
45. duṣprajñāḥ kecidābhānti kecidābhānti paṇḍitāḥ ,
mahāprajñāstathaivānye jñānavijñānadarśinaḥ.
अल्पाबाधास्तथा केचिन्महाबाधास्तथापरे ।
दृश्यन्ते पुरुषा देव तन्मे शंसितुमर्हसि ॥४६॥
46. alpābādhāstathā kecinmahābādhāstathāpare ,
dṛśyante puruṣā deva tanme śaṁsitumarhasi.
महेश्वर उवाच ।
हन्त तेऽहं प्रवक्ष्यामि देवि कर्मफलोदयम् ।
मर्त्यलोके नराः सर्वे येन स्वं भुञ्जते फलम् ॥४७॥
47. maheśvara uvāca ,
hanta te'haṁ pravakṣyāmi devi karmaphalodayam ,
martyaloke narāḥ sarve yena svaṁ bhuñjate phalam.
प्राणातिपाती यो रौद्रो दण्डहस्तोद्यतस्तथा ।
नित्यमुद्यतदण्डश्च हन्ति भूतगणान्नरः ॥४८॥
48. prāṇātipātī yo raudro daṇḍahastodyatastathā ,
nityamudyatadaṇḍaśca hanti bhūtagaṇānnaraḥ.
निर्दयः सर्वभूतानां नित्यमुद्वेगकारकः ।
अपि कीटपिपीलानामशरण्यः सुनिर्घृणः ॥४९॥
49. nirdayaḥ sarvabhūtānāṁ nityamudvegakārakaḥ ,
api kīṭapipīlānāmaśaraṇyaḥ sunirghṛṇaḥ.
एवंभूतो नरो देवि निरयं प्रतिपद्यते ।
विपरीतस्तु धर्मात्मा रूपवानभिजायते ॥५०॥
50. evaṁbhūto naro devi nirayaṁ pratipadyate ,
viparītastu dharmātmā rūpavānabhijāyate.
निरयं याति हिंसात्मा याति स्वर्गमहिंसकः ।
यातनां निरये रौद्रां स कृच्छ्रां लभते नरः ॥५१॥
51. nirayaṁ yāti hiṁsātmā yāti svargamahiṁsakaḥ ,
yātanāṁ niraye raudrāṁ sa kṛcchrāṁ labhate naraḥ.
अथ चेन्निरयात्तस्मात्समुत्तरति कर्हिचित् ।
मानुष्यं लभते चापि हीनायुस्तत्र जायते ॥५२॥
52. atha cennirayāttasmātsamuttarati karhicit ,
mānuṣyaṁ labhate cāpi hīnāyustatra jāyate.
पापेन कर्मणा देवि बद्धो हिंसारतिर्नरः ।
अप्रियः सर्वभूतानां हीनायुरुपजायते ॥५३॥
53. pāpena karmaṇā devi baddho hiṁsāratirnaraḥ ,
apriyaḥ sarvabhūtānāṁ hīnāyurupajāyate.
यस्तु शुक्लाभिजातीयः प्राणिघातविवर्जकः ।
निक्षिप्तदण्डो निर्दण्डो न हिनस्ति कदाचन ॥५४॥
54. yastu śuklābhijātīyaḥ prāṇighātavivarjakaḥ ,
nikṣiptadaṇḍo nirdaṇḍo na hinasti kadācana.
न घातयति नो हन्ति घ्नन्तं नैवानुमोदते ।
सर्वभूतेषु सस्नेहो यथात्मनि तथापरे ॥५५॥
55. na ghātayati no hanti ghnantaṁ naivānumodate ,
sarvabhūteṣu sasneho yathātmani tathāpare.
ईदृशः पुरुषोत्कर्षो देवि देवत्वमश्नुते ।
उपपन्नान्सुखान्भोगानुपाश्नाति मुदा युतः ॥५६॥
56. īdṛśaḥ puruṣotkarṣo devi devatvamaśnute ,
upapannānsukhānbhogānupāśnāti mudā yutaḥ.
अथ चेन्मानुषे लोके कदाचिदुपपद्यते ।
तत्र दीर्घायुरुत्पन्नः स नरः सुखमेधते ॥५७॥
57. atha cenmānuṣe loke kadācidupapadyate ,
tatra dīrghāyurutpannaḥ sa naraḥ sukhamedhate.
एवं दीर्घायुषां मार्गः सुवृत्तानां सुकर्मणाम् ।
प्राणिहिंसाविमोक्षेण ब्रह्मणा समुदीरितः ॥५८॥
58. evaṁ dīrghāyuṣāṁ mārgaḥ suvṛttānāṁ sukarmaṇām ,
prāṇihiṁsāvimokṣeṇa brahmaṇā samudīritaḥ.