Skip to content
אתר זה לא תומך בגרסאות ישנות של אינטרנט אקספלורר
מומלץ להשתמש בדפדפן גוגל כרום או פיירפוקס מוזילה
(או באינטרנט אקספלורר / edge עדכני)
Enjoy Learning Sanskrit tips, tools, resources and more...

महाभारतः       mahābhārataḥ - book-8, chapter-10

Use the following checkboxes to set the display options for this chapter (You can also control the display of each verse separately):
what would you like to see in each verse:
संजय उवाच ।
श्रुतकर्मा महाराज चित्रसेनं महीपतिम् ।
आजघ्ने समरे क्रुद्धः पञ्चाशद्भिः शिलीमुखैः ॥१॥
1. saṁjaya uvāca ,
śrutakarmā mahārāja citrasenaṁ mahīpatim ,
ājaghne samare kruddhaḥ pañcāśadbhiḥ śilīmukhaiḥ.
1. saṃjaya uvāca śrutakarmā mahārāja citrasenam mahīpatim
ājaghne samare kruddhaḥ pañcāśadbhiḥ śilīmukhāiḥ
1. saṃjaya uvāca: mahārāja,
kruddhaḥ śrutakarmā samare pañcāśadbhiḥ śilīmukhāiḥ citrasenam mahīpatim ājaghne
1. Sañjaya said: O great king, Śrutakarmā, enraged, struck King Citrasena in battle with fifty arrows.
अभिसारस्तु तं राजा नवभिर्निशितैः शरैः ।
श्रुतकर्माणमाहत्य सूतं विव्याध पञ्चभिः ॥२॥
2. abhisārastu taṁ rājā navabhirniśitaiḥ śaraiḥ ,
śrutakarmāṇamāhatya sūtaṁ vivyādha pañcabhiḥ.
2. abhīsāraḥ tu tam rājā navabhiḥ niśitāiḥ śaraiḥ
śrutakarmāṇam āhatya sūtam vivyādha pañcabhiḥ
2. tu rājā abhīsāraḥ navabhiḥ niśitāiḥ śaraiḥ tam
śrutakarmāṇam āhatya pañcabhiḥ sūtam vivyādha
2. But King Abhisāra, having struck that Śrutakarmā with nine sharp arrows, then pierced his charioteer with five (arrows).
श्रुतकर्मा ततः क्रुद्धश्चित्रसेनं चमूमुखे ।
नाराचेन सुतीक्ष्णेन मर्मदेशे समर्दयत् ॥३॥
3. śrutakarmā tataḥ kruddhaścitrasenaṁ camūmukhe ,
nārācena sutīkṣṇena marmadeśe samardayat.
3. śrutakarmā tataḥ kruddhaḥ citrasenam camūmukhe
nārācena sutīkṣṇena marmadeśe samardayat
3. tataḥ kruddhaḥ śrutakarmā camūmukhe citrasenam
sutīkṣṇena nārācena marmadeśe samardayat
3. Then, Śrutakarmā, enraged, severely wounded Citrasena in a vital spot in the vanguard of the army with a very sharp iron arrow.
एतस्मिन्नन्तरे चैनं श्रुतकीर्तिर्महायशाः ।
नवत्या जगतीपालं छादयामास पत्रिभिः ॥४॥
4. etasminnantare cainaṁ śrutakīrtirmahāyaśāḥ ,
navatyā jagatīpālaṁ chādayāmāsa patribhiḥ.
4. etasmin antare ca enam śrutakīrtiḥ mahāyaśāḥ
navatyā jagatīpālam chādayāmāsa patribhiḥ
4. ca etasmin antare mahāyaśāḥ śrutakīrtiḥ enam
jagatīpālam navatyā patribhiḥ chādayāmāsa
4. And at that very moment, the highly renowned Śrutakīrti covered that protector of the earth with ninety arrows.
प्रतिलभ्य ततः संज्ञां चित्रसेनो महारथः ।
धनुश्चिच्छेद भल्लेन तं च विव्याध सप्तभिः ॥५॥
5. pratilabhya tataḥ saṁjñāṁ citraseno mahārathaḥ ,
dhanuściccheda bhallena taṁ ca vivyādha saptabhiḥ.
5. pratilabhya tataḥ saṃjñām citrasenaḥ mahārathaḥ
dhanuḥ ciccheda bhallena tam ca vivyādha saptabhiḥ
5. tataḥ saṃjñām pratilabhya mahārathaḥ citrasenaḥ
bhallena dhanuḥ ciccheda ca tam saptabhiḥ vivyādha
5. Then, having regained consciousness, Citrasena, the great charioteer, cut his (Śrutakīrti's) bow with a bhalla arrow and pierced him (Śrutakīrti) with seven arrows.
सोऽन्यत्कार्मुकमादाय वेगघ्नं रुक्मभूषणम् ।
चित्ररूपतरं चक्रे चित्रसेनं शरोर्मिभिः ॥६॥
6. so'nyatkārmukamādāya vegaghnaṁ rukmabhūṣaṇam ,
citrarūpataraṁ cakre citrasenaṁ śarormibhiḥ.
6. saḥ anyat kārmukam ādāya vegaghnam rukmabhūṣaṇam
citrarūpataram cakre citrasenam śarormibhiḥ
6. saḥ (Śrutakīrtiḥ) vegaghnam rukmabhūṣaṇam anyat kārmukam ādāya,
śarormibhiḥ citrasenam citrarūpataram cakre
6. That one (Śrutakīrti), taking another golden-ornamented bow that destroys speed, made Citrasena appear even more wonderfully diverse (in appearance) with his waves of arrows.
स शरैश्चित्रितो राजंश्चित्रमाल्यधरो युवा ।
युवेव समशोभत्स गोष्ठीमध्ये स्वलंकृतः ॥७॥
7. sa śaraiścitrito rājaṁścitramālyadharo yuvā ,
yuveva samaśobhatsa goṣṭhīmadhye svalaṁkṛtaḥ.
7. saḥ śaraiḥ citritaḥ rājan citramālyadharaḥ yuvā |
yuvā iva samaśobhat saḥ goṣṭhīmadhye svalaṅkṛtaḥ
7. rājan,
saḥ yuvā śaraiḥ citritaḥ citramālyadharaḥ goṣṭhīmadhye svalaṅkṛtaḥ yuvā iva saḥ samaśobhat
7. O King, he, a young man adorned with arrows and wearing a variegated garland, shone splendidly in the midst of the assembly, just like a well-decorated youth.
श्रुतकर्माणमथ वै नाराचेन स्तनान्तरे ।
बिभेद समरे क्रुद्धस्तिष्ठ तिष्ठेति चाब्रवीत् ॥८॥
8. śrutakarmāṇamatha vai nārācena stanāntare ,
bibheda samare kruddhastiṣṭha tiṣṭheti cābravīt.
8. śrutakarmāṇam atha vai nārācena stanāntare |
bibheda samare kruddhaḥ tiṣṭha tiṣṭha iti ca abravīt
8. atha vai samare kruddhaḥ (he) nārācena stanāntare
śrutakarmāṇam bibheda ca "tiṣṭha tiṣṭha!" iti abravīt
8. Then, enraged in battle, he pierced Śrutakarman in the chest with an iron arrow, and exclaimed, 'Stop! Stop!'
श्रुतकर्मापि समरे नाराचेन समर्दितः ।
सुस्राव रुधिरं भूरि गैरिकाम्भ इवाचलः ॥९॥
9. śrutakarmāpi samare nārācena samarditaḥ ,
susrāva rudhiraṁ bhūri gairikāmbha ivācalaḥ.
9. śrutakarmā api samare nārācena samarditaḥ |
susrāva rudhiram bhūri gairikāmbhaḥ iva acalaḥ
9. api samare nārācena samarditaḥ śrutakarmā bhūri rudhiram susrāva,
acalaḥ gairikāmbhaḥ iva
9. Even Śrutakarman, struck by an iron arrow in battle, profusely shed blood, just like a mountain from which ochre-colored water flows.
ततः स रुधिराक्ताङ्गो रुधिरेण कृतच्छविः ।
रराज समरे राजन्सपुष्प इव किंशुकः ॥१०॥
10. tataḥ sa rudhirāktāṅgo rudhireṇa kṛtacchaviḥ ,
rarāja samare rājansapuṣpa iva kiṁśukaḥ.
10. tataḥ saḥ rudhirāktāṅgaḥ rudhireṇa kṛtacchaviḥ
| rarāja samare rājan sapuṣpaḥ iva kiṃśukaḥ
10. tataḥ rājan,
saḥ rudhirāktāṅgaḥ rudhireṇa kṛtacchaviḥ samare sapuṣpaḥ kiṃśukaḥ iva rarāja
10. Then, O King, his limbs smeared with blood, his appearance made glorious by it, he shone in battle like a kiṃśuka tree covered with flowers.
श्रुतकर्मा ततो राजञ्शत्रूणां समभिद्रुतः ।
शत्रुसंवरणं कृत्वा द्विधा चिच्छेद कार्मुकम् ॥११॥
11. śrutakarmā tato rājañśatrūṇāṁ samabhidrutaḥ ,
śatrusaṁvaraṇaṁ kṛtvā dvidhā ciccheda kārmukam.
11. śrutakarmā tataḥ rājan śatrūṇām samabhidrutaḥ
śatrusaṃvaraṇam kṛtvā dvidhā ciccheda kārmukam
11. rājan tataḥ śatrūṇām samabhidrutaḥ śrutakarmā
śatrusaṃvaraṇam kṛtvā kārmukam dvidhā ciccheda
11. O king, then Śrutakarman, being assailed by his enemies, created a barrier (śatrusaṃvaraṇam) to protect himself and cut their bow into two parts.
अथैनं छिन्नधन्वानं नाराचानां त्रिभिः शतैः ।
विव्याध भरतश्रेष्ठ श्रुतकर्मा महायशाः ॥१२॥
12. athainaṁ chinnadhanvānaṁ nārācānāṁ tribhiḥ śataiḥ ,
vivyādha bharataśreṣṭha śrutakarmā mahāyaśāḥ.
12. atha enam chinnadhanvānam nārācānām tribhiḥ śataiḥ
vivyādha bharataśreṣṭha śrutakarmā mahāyaśāḥ
12. bharataśreṣṭha atha mahāyaśāḥ śrutakarmā
chinnadhanvānam enam nārācānām tribhiḥ śataiḥ vivyādha
12. O best among the Bhāratas, then the greatly renowned Śrutakarman pierced him, whose bow was cut, with three hundred arrows.
ततोऽपरेण भल्लेन भृशं तीक्ष्णेन सत्वरः ।
जहार सशिरस्त्राणं शिरस्तस्य महात्मनः ॥१३॥
13. tato'pareṇa bhallena bhṛśaṁ tīkṣṇena satvaraḥ ,
jahāra saśirastrāṇaṁ śirastasya mahātmanaḥ.
13. tataḥ apareṇa bhallena bhṛśam tīkṣṇena satvaraḥ
jahāra saśirastrāṇam śiraḥ tasya mahātmanaḥ
13. tataḥ satvaraḥ apareṇa bhṛśam tīkṣṇena bhallena
tasya mahātmanaḥ saśirastrāṇam śiraḥ jahāra
13. Then, swiftly, with another very sharp broad-headed arrow (bhalla), he took away the head, along with its helmet, of that great-souled one (mahātman).
तच्छिरो न्यपतद्भूमौ सुमहच्चित्रवर्मणः ।
यदृच्छया यथा चन्द्रश्च्युतः स्वर्गान्महीतले ॥१४॥
14. tacchiro nyapatadbhūmau sumahaccitravarmaṇaḥ ,
yadṛcchayā yathā candraścyutaḥ svargānmahītale.
14. tat śiraḥ nyapatat bhūmau sumahat citravarmaṇaḥ
yadṛcchayā yathā candraḥ cyutaḥ svargāt mahītale
14. citravarmaṇaḥ tat sumahat śiraḥ bhūmau nyapatat,
yathā yadṛcchayā candraḥ svargāt mahītale cyutaḥ
14. That very great head of Chitravardhan fell to the ground, just as the moon falls to the earth by chance from heaven.
राजानं निहतं दृष्ट्वा अभिसारं च मारिष ।
अभ्यद्रवन्त वेगेन चित्रसेनस्य सैनिकाः ॥१५॥
15. rājānaṁ nihataṁ dṛṣṭvā abhisāraṁ ca māriṣa ,
abhyadravanta vegena citrasenasya sainikāḥ.
15. rājānam nihatam dṛṣṭvā abhisāram ca māriṣa
abhyadravanta vegena citrasenasya sainikāḥ
15. māriṣa rājānam nihatam ca abhisāram dṛṣṭvā
citrasenasya sainikāḥ vegena abhyadravanta
15. O venerable one, having seen the king struck down and the [enemy's] assault, Citrasena's soldiers rushed forward swiftly.
ततः क्रुद्धो महेष्वासस्तत्सैन्यं प्राद्रवच्छरैः ।
अन्तकाले यथा क्रुद्धः सर्वभूतानि प्रेतराट् ।
द्रावयन्निषुभिस्तूर्णं श्रुतकर्मा व्यरोचत ॥१६॥
16. tataḥ kruddho maheṣvāsastatsainyaṁ prādravaccharaiḥ ,
antakāle yathā kruddhaḥ sarvabhūtāni pretarāṭ ,
drāvayanniṣubhistūrṇaṁ śrutakarmā vyarocata.
16. tataḥ kruddhaḥ maheṣvāsaḥ tat sainyaṃ
prādravat śaraiḥ antakāle yathā
kruddhaḥ sarvabhūtāni pretarāṭ drāvayan
iṣubhiḥ tūrṇaṃ śrutakarmā vyarocata
16. tataḥ kruddhaḥ maheṣvāsaḥ tat sainyaṃ
śaraiḥ prādravat yathā antakāle
kruddhaḥ pretarāṭ sarvabhūtāni drāvayan
iṣubhiḥ tūrṇaṃ śrutakarmā vyarocata
16. Then, enraged, the great archer (maheṣvāsa) attacked that army with arrows. Just as the enraged lord of spirits (pretarāṭ) [Yama] at the time of dissolution (antakāla) disperses all beings (sarvabhūtāni), so Śrutakarmā shone brilliantly, quickly scattering [the foes] with his arrows.
प्रतिविन्ध्यस्ततश्चित्रं भित्त्वा पञ्चभिराशुगैः ।
सारथिं त्रिभिरानर्च्छद्ध्वजमेकेषुणा ततः ॥१७॥
17. prativindhyastataścitraṁ bhittvā pañcabhirāśugaiḥ ,
sārathiṁ tribhirānarcchaddhvajamekeṣuṇā tataḥ.
17. prativindhyaḥ tataḥ citram bhittvā pañcabhiḥ āśugaiḥ
sārathiṃ tribhiḥ ānarcchet dhvajam ekeṣuṇā tataḥ
17. tataḥ prativindhyaḥ pañcabhiḥ āśugaiḥ citram bhittvā
tataḥ tribhiḥ sārathiṃ ānarcchet ekeṣuṇā dhvajam
17. Then Prativindhya, having pierced Citra with five swift arrows, then struck [his] charioteer with three [arrows] and [his] banner with one arrow.
तं चित्रो नवभिर्भल्लैर्बाह्वोरुरसि चार्दयत् ।
स्वर्णपुङ्खैः शिलाधौतैः कङ्कबर्हिणवाजितैः ॥१८॥
18. taṁ citro navabhirbhallairbāhvorurasi cārdayat ,
svarṇapuṅkhaiḥ śilādhautaiḥ kaṅkabarhiṇavājitaiḥ.
18. tam citraḥ navabhiḥ bhallaiḥ bāhvoḥ urasi ca ārdayat
svarṇapuṅkhaiḥ śilādhautaiḥ kaṅkabarhiṇavājitaiḥ
18. citraḥ tam [prativindhyaṃ] navabhiḥ svarṇapuṅkhaiḥ śilādhautaiḥ
kaṅkabarhiṇavājitaiḥ bhallaiḥ bāhvoḥ ca urasi ārdayat
18. Citra then wounded him [Prativindhya] on both arms and on the chest with nine broad-headed arrows, which were golden-shafted, sharpened on stone, and adorned with heron and peacock feathers.
प्रतिविन्ध्यो धनुस्तस्य छित्त्वा भारत सायकैः ।
पञ्चभिर्निशितैर्बाणैरथैनं संप्रजघ्निवान् ॥१९॥
19. prativindhyo dhanustasya chittvā bhārata sāyakaiḥ ,
pañcabhirniśitairbāṇairathainaṁ saṁprajaghnivān.
19. prativindhyaḥ dhanuḥ tasya chittvā bhārata sāyakaiḥ
pañcabhiḥ niśitaiḥ bāṇaiḥ atha enam samprajaghna-vān
19. bhārata prativindhyaḥ tasya dhanuḥ sāyakaiḥ chittvā
atha enam pañcabhiḥ niśitaiḥ bāṇaiḥ samprajaghna-vān
19. O descendant of Bharata, Prativindhya, using his arrows, first cut his (opponent's) bow, and then struck him thoroughly with five sharp arrows.
ततः शक्तिं महाराज हेमदण्डां दुरासदाम् ।
प्राहिणोत्तव पुत्राय घोरामग्निशिखामिव ॥२०॥
20. tataḥ śaktiṁ mahārāja hemadaṇḍāṁ durāsadām ,
prāhiṇottava putrāya ghorāmagniśikhāmiva.
20. tataḥ śaktim mahārāja hemadaṇḍām durāsadām
prāhiṇot tava putrāya ghorām agniśikhām iva
20. mahārāja tataḥ tava putrāya hemadaṇḍām
durāsadām ghorām agniśikhām iva śaktim prāhiṇot
20. Then, O great king (Dhṛtarāṣṭra), he sent forth towards your son a formidable spear, which had a golden shaft and was dreadful like a flame of fire.
तामापतन्तीं सहसा शक्तिमुल्कामिवाम्बरात् ।
द्विधा चिच्छेद समरे प्रतिविन्ध्यो हसन्निव ॥२१॥
21. tāmāpatantīṁ sahasā śaktimulkāmivāmbarāt ,
dvidhā ciccheda samare prativindhyo hasanniva.
21. tām āpatantīm sahasā śaktim ulkām iva ambarāt
dvidhā ciccheda samare prativindhyaḥ hasan iva
21. prativindhyaḥ hasan iva samare tām ambarāt ulkām
iva āpatantīm śaktim sahasā dvidhā ciccheda
21. Prativindhya, as if laughing, swiftly cut that approaching spear, which was like a meteor falling from the sky, into two parts in the battle.
सा पपात तदा छिन्ना प्रतिविन्ध्यशरैः शितैः ।
युगान्ते सर्वभूतानि त्रासयन्ती यथाशनिः ॥२२॥
22. sā papāta tadā chinnā prativindhyaśaraiḥ śitaiḥ ,
yugānte sarvabhūtāni trāsayantī yathāśaniḥ.
22. sā papāta tadā chinnā prativindhya-śaraiḥ śitaiḥ
yugānte sarva-bhūtāni trāsayantī yathā aśaniḥ
22. tadā prativindhya-śaraiḥ śitaiḥ chinnā sā aśaniḥ
yugānte sarva-bhūtāni trāsayantī yathā papāta
22. That spear, thus cut into pieces by Prativindhya's sharp arrows, then fell, just like a thunderbolt (aśani) that terrifies all creatures at the end of a cosmic age (yuga).
शक्तिं तां प्रहतां दृष्ट्वा चित्रो गृह्य महागदाम् ।
प्रतिविन्ध्याय चिक्षेप रुक्मजालविभूषिताम् ॥२३॥
23. śaktiṁ tāṁ prahatāṁ dṛṣṭvā citro gṛhya mahāgadām ,
prativindhyāya cikṣepa rukmajālavibhūṣitām.
23. śaktim tām prahatām dṛṣṭvā citraḥ gṛhya mahāgadām
prativindhyāya cikṣepa rukmajālavibhūṣitām
23. citraḥ prahatām tām śaktim dṛṣṭvā,
rukmajālavibhūṣitām mahāgadām gṛhya,
prativindhyāya cikṣepa.
23. Seeing that hurled javelin, Citra, taking up a great mace adorned with golden netting, hurled it at Prativindhya.
सा जघान हयांस्तस्य सारथिं च महारणे ।
रथं प्रमृद्य वेगेन धरणीमन्वपद्यत ॥२४॥
24. sā jaghāna hayāṁstasya sārathiṁ ca mahāraṇe ,
rathaṁ pramṛdya vegena dharaṇīmanvapadyata.
24. sā jaghāna hayān tasya sārathim ca mahāraṇe
ratham pramṛdya vegena dharaṇīm anvapadyata
24. sā mahāraṇe tasya hayān ca sārathim jaghāna.
ratham vegena pramṛdya,
dharaṇīm anvapadyata.
24. That (mace) struck down his horses and charioteer in the great battle. Having crushed the chariot with its speed, it then fell to the ground.
एतस्मिन्नेव काले तु रथादाप्लुत्य भारत ।
शक्तिं चिक्षेप चित्राय स्वर्णघण्टामलंकृताम् ॥२५॥
25. etasminneva kāle tu rathādāplutya bhārata ,
śaktiṁ cikṣepa citrāya svarṇaghaṇṭāmalaṁkṛtām.
25. etasmin eva kāle tu rathāt āplutya bhārata
śaktim cikṣepa citrāya svarṇaghaṇṭāmalankṛtām
25. bhārata,
etasmin eva kāle tu (Prativindhyaḥ) rathāt āplutya,
svarṇaghaṇṭāmalankṛtām śaktim citrāya cikṣepa.
25. At that very moment, O Bhārata, (Prativindhya) jumped down from his chariot and hurled a javelin, adorned with golden bells, at Citra.
तामापतन्तीं जग्राह चित्रो राजन्महामनाः ।
ततस्तामेव चिक्षेप प्रतिविन्ध्याय भारत ॥२६॥
26. tāmāpatantīṁ jagrāha citro rājanmahāmanāḥ ,
tatastāmeva cikṣepa prativindhyāya bhārata.
26. tām āpatantīm jagrāha citraḥ rājan mahāmanāḥ
tataḥ tām eva cikṣepa prativindhyāya bhārata
26. rājan,
mahāmanāḥ citraḥ tām āpatantīm jagrāha.
tataḥ,
bhārata,
tām eva prativindhyāya cikṣepa.
26. O King, the great-souled Citra caught that approaching (javelin). Then, O Bhārata, he hurled that very same (javelin) back at Prativindhya.
समासाद्य रणे शूरं प्रतिविन्ध्यं महाप्रभा ।
निर्भिद्य दक्षिणं बाहुं निपपात महीतले ।
पतिताभासयच्चैव तं देशमशनिर्यथा ॥२७॥
27. samāsādya raṇe śūraṁ prativindhyaṁ mahāprabhā ,
nirbhidya dakṣiṇaṁ bāhuṁ nipapāta mahītale ,
patitābhāsayaccaiva taṁ deśamaśaniryathā.
27. samāsādya raṇe śūram Prativindhyam
mahāprabhā nirbhidya dakṣiṇam
bāhum nipapāta mahītale patitā
ābhāsayat ca eva tam deśam aśaniḥ yathā
27. raṇe śūram Prativindhyam samāsādya,
dakṣiṇam bāhum nirbhidya,
sā mahāprabhā mahītale nipapāta.
patitā ca eva,
aśaniḥ yathā,
tam deśam ābhāsayat.
27. Having confronted the heroic Prativindhya in battle and having pierced his right arm, the greatly resplendent one (feminine) fell to the ground. And having fallen, she illuminated that spot just like a lightning bolt.
प्रतिविन्ध्यस्ततो राजंस्तोमरं हेमभूषितम् ।
प्रेषयामास संक्रुद्धश्चित्रस्य वधकाम्यया ॥२८॥
28. prativindhyastato rājaṁstomaraṁ hemabhūṣitam ,
preṣayāmāsa saṁkruddhaścitrasya vadhakāmyayā.
28. Prativindhyaḥ tataḥ rājan tomaram hema-bhūṣitam
preṣayāmāsa saṃkruddhaḥ Chitrasya vadha-kāmyayā
28. tataḥ rājan,
saṃkruddhaḥ Prativindhyaḥ,
Chitrasya vadha-kāmyayā,
hema-bhūṣitam tomaram preṣayāmāsa.
28. Then, O King, Prativindhya, enraged, hurled a gold-adorned spear (tomara), with the desire to kill Chitra.
स तस्य देवावरणं भित्त्वा हृदयमेव च ।
जगाम धरणीं तूर्णं महोरग इवाशयम् ॥२९॥
29. sa tasya devāvaraṇaṁ bhittvā hṛdayameva ca ,
jagāma dharaṇīṁ tūrṇaṁ mahoraga ivāśayam.
29. saḥ tasya deva-āvaraṇam bhittvā hṛdayam eva ca
jagāma dharaṇīm tūrṇam mahā-uragaḥ iva āśayam
29. saḥ tasya deva-āvaraṇam hṛdayam ca eva bhittvā,
tūrṇam dharaṇīm jagāma,
mahā-uragaḥ āśayam iva.
29. That (spear), having pierced his divine armor and indeed his heart, quickly penetrated the earth, just as a great serpent enters its dwelling.
स पपात तदा राजंस्तोमरेण समाहतः ।
प्रसार्य विपुलौ बाहू पीनौ परिघसंनिभौ ॥३०॥
30. sa papāta tadā rājaṁstomareṇa samāhataḥ ,
prasārya vipulau bāhū pīnau parighasaṁnibhau.
30. saḥ papāta tadā rājan tomareṇa samāhataḥ
prasārya vipulau bāhū pīnau parigha-saṃnibhau
30. tadā rājan,
tomareṇa samāhataḥ saḥ,
vipulau pīnau parigha-saṃnibhau bāhū prasārya,
papāta.
30. Then, O King, he fell, struck by that spear (tomara), spreading his two broad, stout arms that resembled iron clubs.
चित्रं संप्रेक्ष्य निहतं तावका रणशोभिनः ।
अभ्यद्रवन्त वेगेन प्रतिविन्ध्यं समन्ततः ॥३१॥
31. citraṁ saṁprekṣya nihataṁ tāvakā raṇaśobhinaḥ ,
abhyadravanta vegena prativindhyaṁ samantataḥ.
31. citram samprekṣya nihatam tāvakāḥ raṇaśobhinaḥ
abhyadravanta vegena prativindhyam samantataḥ
31. tāvakāḥ raṇaśobhinaḥ citram nihatam samprekṣya
vegena samantataḥ prativindhyam abhyadravanta
31. Astonished upon seeing [one of their own] struck down, your warriors, who glorified in battle, swiftly attacked Prativindhya from all sides.
सृजन्तो विविधान्बाणाञ्शतघ्नीश्च सकिङ्किणीः ।
त एनं छादयामासुः सूर्यमभ्रगणा इव ॥३२॥
32. sṛjanto vividhānbāṇāñśataghnīśca sakiṅkiṇīḥ ,
ta enaṁ chādayāmāsuḥ sūryamabhragaṇā iva.
32. sṛjantaḥ vividhān bāṇān śataghnīḥ ca sakiṅkiṇīḥ
te enam chādayām āsuḥ sūryam abhragaṇāḥ iva
32. vividhān bāṇān ca sakiṅkiṇīḥ śataghnīḥ sṛjantaḥ
te enam chādayām āsuḥ abhragaṇāḥ sūryam iva
32. Emitting various arrows and cannons (śataghnī) with small bells, they covered him, just as masses of clouds conceal the sun.
तानपास्य महाबाहुः शरजालेन संयुगे ।
व्यद्रावयत्तव चमूं वज्रहस्त इवासुरीम् ॥३३॥
33. tānapāsya mahābāhuḥ śarajālena saṁyuge ,
vyadrāvayattava camūṁ vajrahasta ivāsurīm.
33. tān apāsya mahābāhuḥ śarajālena saṃyuge
vyadrāvayat tava camūm vajrahastaḥ iva āsurīm
33. mahābāhuḥ saṃyuge śarajālena tān apāsya tava
camūm vyadrāvayat vajrahastaḥ āsurīm iva
33. Having repelled them with a volley of arrows in battle, the mighty-armed [Prativindhya] routed your army, just as the wielder of the thunderbolt (vajrahasta) [disperses] a demonic [horde].
ते वध्यमानाः समरे तावकाः पाण्डवैर्नृप ।
विप्रकीर्यन्त सहसा वातनुन्ना घना इव ॥३४॥
34. te vadhyamānāḥ samare tāvakāḥ pāṇḍavairnṛpa ,
viprakīryanta sahasā vātanunnā ghanā iva.
34. te vadhyamānāḥ samare tāvakāḥ pāṇḍavaiḥ nṛpa
viprakīryanta sahasā vātanunnāḥ ghanāḥ iva
34. nṛpa te tāvakāḥ pāṇḍavaiḥ samare vadhyamānāḥ
sahasā vātanunnāḥ ghanāḥ iva viprakīryanta
34. O King, your warriors, being slain in battle by the Pāṇḍavas, were swiftly scattered like clouds driven by the wind.
विप्रद्रुते बले तस्मिन्वध्यमाने समन्ततः ।
द्रौणिरेकोऽभ्ययात्तूर्णं भीमसेनं महाबलम् ॥३५॥
35. vipradrute bale tasminvadhyamāne samantataḥ ,
drauṇireko'bhyayāttūrṇaṁ bhīmasenaṁ mahābalam.
35. vipradrute bale tasmin vadhyamāne samantataḥ
drauṇiḥ ekaḥ abhyayāt tūrṇam bhīmasenam mahābalam
35. drauṇiḥ ekaḥ tūrṇam mahābalam bhīmasenam abhyayāt
tasmin bale vipradrute samantataḥ vadhyamāne
35. When that army, having scattered, was being slaughtered on all sides, Droṇi alone swiftly advanced towards the mighty Bhīmasena.
ततः समागमो घोरो बभूव सहसा तयोः ।
यथा देवासुरे युद्धे वृत्रवासवयोरभूत् ॥३६॥
36. tataḥ samāgamo ghoro babhūva sahasā tayoḥ ,
yathā devāsure yuddhe vṛtravāsavayorabhūt.
36. tataḥ samāgamaḥ ghoraḥ babhūva sahasā tayoḥ
yathā devāsure yuddhe vṛtravāsavayoḥ abhūt
36. tataḥ sahasā tayoḥ ghoraḥ samāgamaḥ babhūva
yathā devāsure yuddhe vṛtravāsavayoḥ abhūt
36. Then, suddenly, a fierce encounter occurred between those two, just as it had between Vṛtra and Vāsava (Indra) in the war of the gods and asuras (devasura yuddha).