Skip to content
אתר זה לא תומך בגרסאות ישנות של אינטרנט אקספלורר
מומלץ להשתמש בדפדפן גוגל כרום או פיירפוקס מוזילה
(או באינטרנט אקספלורר / edge עדכני)
Enjoy Learning Sanskrit tips, tools, resources and more...

महाभारतः       mahābhārataḥ - book-13, chapter-104

Use the following checkboxes to set the display options for this chapter (You can also control the display of each verse separately):
what would you like to see in each verse:
युधिष्ठिर उवाच ।
ब्राह्मणस्वानि ये मन्दा हरन्ति भरतर्षभ ।
नृशंसकारिणो मूढाः क्व ते गच्छन्ति मानवाः ॥१॥
1. yudhiṣṭhira uvāca ,
brāhmaṇasvāni ye mandā haranti bharatarṣabha ,
nṛśaṁsakāriṇo mūḍhāḥ kva te gacchanti mānavāḥ.
भीष्म उवाच ।
अत्राप्युदाहरन्तीममितिहासं पुरातनम् ।
चण्डालस्य च संवादं क्षत्रबन्धोश्च भारत ॥२॥
2. bhīṣma uvāca ,
atrāpyudāharantīmamitihāsaṁ purātanam ,
caṇḍālasya ca saṁvādaṁ kṣatrabandhośca bhārata.
राजन्य उवाच ।
वृद्धरूपोऽसि चण्डाल बालवच्च विचेष्टसे ।
श्वखराणां रजःसेवी कस्मादुद्विजसे गवाम् ॥३॥
3. rājanya uvāca ,
vṛddharūpo'si caṇḍāla bālavacca viceṣṭase ,
śvakharāṇāṁ rajaḥsevī kasmādudvijase gavām.
साधुभिर्गर्हितं कर्म चण्डालस्य विधीयते ।
कस्माद्गोरजसा ध्वस्तमपां कुण्डे निषिञ्चसि ॥४॥
4. sādhubhirgarhitaṁ karma caṇḍālasya vidhīyate ,
kasmādgorajasā dhvastamapāṁ kuṇḍe niṣiñcasi.
चण्डाल उवाच ।
ब्राह्मणस्य गवां राजन्ह्रियतीनां रजः पुरा ।
सोममुद्ध्वंसयामास तं सोमं येऽपिबन्द्विजाः ॥५॥
5. caṇḍāla uvāca ,
brāhmaṇasya gavāṁ rājanhriyatīnāṁ rajaḥ purā ,
somamuddhvaṁsayāmāsa taṁ somaṁ ye'pibandvijāḥ.
दीक्षितश्च स राजापि क्षिप्रं नरकमाविशत् ।
सह तैर्याजकैः सर्वैर्ब्रह्मस्वमुपजीव्य तत् ॥६॥
6. dīkṣitaśca sa rājāpi kṣipraṁ narakamāviśat ,
saha tairyājakaiḥ sarvairbrahmasvamupajīvya tat.
येऽपि तत्रापिबन्क्षीरं घृतं दधि च मानवाः ।
ब्राह्मणाः सहराजन्याः सर्वे नरकमाविशन् ॥७॥
7. ye'pi tatrāpibankṣīraṁ ghṛtaṁ dadhi ca mānavāḥ ,
brāhmaṇāḥ saharājanyāḥ sarve narakamāviśan.
जघ्नुस्ताः पयसा पुत्रांस्तथा पौत्रान्विधुन्वतीः ।
पशूनवेक्षमाणाश्च साधुवृत्तेन दंपती ॥८॥
8. jaghnustāḥ payasā putrāṁstathā pautrānvidhunvatīḥ ,
paśūnavekṣamāṇāśca sādhuvṛttena daṁpatī.
अहं तत्रावसं राजन्ब्रह्मचारी जितेन्द्रियः ।
तासां मे रजसा ध्वस्तं भैक्षमासीन्नराधिप ॥९॥
9. ahaṁ tatrāvasaṁ rājanbrahmacārī jitendriyaḥ ,
tāsāṁ me rajasā dhvastaṁ bhaikṣamāsīnnarādhipa.
चण्डालोऽहं ततो राजन्भुक्त्वा तदभवं मृतः ।
ब्रह्मस्वहारी च नृपः सोऽप्रतिष्ठां गतिं ययौ ॥१०॥
10. caṇḍālo'haṁ tato rājanbhuktvā tadabhavaṁ mṛtaḥ ,
brahmasvahārī ca nṛpaḥ so'pratiṣṭhāṁ gatiṁ yayau.
तस्माद्धरेन्न विप्रस्वं कदाचिदपि किंचन ।
ब्रह्मस्वरजसा ध्वस्तं भुक्त्वा मां पश्य यादृशम् ॥११॥
11. tasmāddharenna viprasvaṁ kadācidapi kiṁcana ,
brahmasvarajasā dhvastaṁ bhuktvā māṁ paśya yādṛśam.
तस्मात्सोमोऽप्यविक्रेयः पुरुषेण विपश्चिता ।
विक्रयं हीह सोमस्य गर्हयन्ति मनीषिणः ॥१२॥
12. tasmātsomo'pyavikreyaḥ puruṣeṇa vipaścitā ,
vikrayaṁ hīha somasya garhayanti manīṣiṇaḥ.
ये चैनं क्रीणते राजन्ये च विक्रीणते जनाः ।
ते तु वैवस्वतं प्राप्य रौरवं यान्ति सर्वशः ॥१३॥
13. ye cainaṁ krīṇate rājanye ca vikrīṇate janāḥ ,
te tu vaivasvataṁ prāpya rauravaṁ yānti sarvaśaḥ.
सोमं तु रजसा ध्वस्तं विक्रीयाद्बुद्धिपूर्वकम् ।
श्रोत्रियो वार्धुषी भूत्वा चिररात्राय नश्यति ।
नरकं त्रिंशतं प्राप्य श्वविष्ठामुपजीवति ॥१४॥
14. somaṁ tu rajasā dhvastaṁ vikrīyādbuddhipūrvakam ,
śrotriyo vārdhuṣī bhūtvā cirarātrāya naśyati ,
narakaṁ triṁśataṁ prāpya śvaviṣṭhāmupajīvati.
श्वचर्यामतिमानं च सखिदारेषु विप्लवम् ।
तुलयाधारयद्धर्मो ह्यतिमानोऽतिरिच्यते ॥१५॥
15. śvacaryāmatimānaṁ ca sakhidāreṣu viplavam ,
tulayādhārayaddharmo hyatimāno'tiricyate.
श्वानं वै पापिनं पश्य विवर्णं हरिणं कृशम् ।
अतिमानेन भूतानामिमां गतिमुपागतम् ॥१६॥
16. śvānaṁ vai pāpinaṁ paśya vivarṇaṁ hariṇaṁ kṛśam ,
atimānena bhūtānāmimāṁ gatimupāgatam.
अहं वै विपुले जातः कुले धनसमन्विते ।
अन्यस्मिञ्जन्मनि विभो ज्ञानविज्ञानपारगः ॥१७॥
17. ahaṁ vai vipule jātaḥ kule dhanasamanvite ,
anyasmiñjanmani vibho jñānavijñānapāragaḥ.
अभवं तत्र जानानो ह्येतान्दोषान्मदात्तदा ।
संरब्ध एव भूतानां पृष्ठमांसान्यभक्षयम् ॥१८॥
18. abhavaṁ tatra jānāno hyetāndoṣānmadāttadā ,
saṁrabdha eva bhūtānāṁ pṛṣṭhamāṁsānyabhakṣayam.
सोऽहं तेन च वृत्तेन भोजनेन च तेन वै ।
इमामवस्थां संप्राप्तः पश्य कालस्य पर्ययम् ॥१९॥
19. so'haṁ tena ca vṛttena bhojanena ca tena vai ,
imāmavasthāṁ saṁprāptaḥ paśya kālasya paryayam.
आदीप्तमिव चैलान्तं भ्रमरैरिव चार्दितम् ।
धावमानं सुसंरब्धं पश्य मां रजसान्वितम् ॥२०॥
20. ādīptamiva cailāntaṁ bhramarairiva cārditam ,
dhāvamānaṁ susaṁrabdhaṁ paśya māṁ rajasānvitam.
स्वाध्यायैस्तु महत्पापं तरन्ति गृहमेधिनः ।
दानैः पृथग्विधैश्चापि यथा प्राहुर्मनीषिणः ॥२१॥
21. svādhyāyaistu mahatpāpaṁ taranti gṛhamedhinaḥ ,
dānaiḥ pṛthagvidhaiścāpi yathā prāhurmanīṣiṇaḥ.
तथा पापकृतं विप्रमाश्रमस्थं महीपते ।
सर्वसङ्गविनिर्मुक्तं छन्दांस्युत्तारयन्त्युत ॥२२॥
22. tathā pāpakṛtaṁ vipramāśramasthaṁ mahīpate ,
sarvasaṅgavinirmuktaṁ chandāṁsyuttārayantyuta.
अहं तु पापयोन्यां वै प्रसूतः क्षत्रियर्षभ ।
निश्चयं नाधिगच्छामि कथं मुच्येयमित्युत ॥२३॥
23. ahaṁ tu pāpayonyāṁ vai prasūtaḥ kṣatriyarṣabha ,
niścayaṁ nādhigacchāmi kathaṁ mucyeyamityuta.
जातिस्मरत्वं तु मम केनचित्पूर्वकर्मणा ।
शुभेन येन मोक्षं वै प्राप्तुमिच्छाम्यहं नृप ॥२४॥
24. jātismaratvaṁ tu mama kenacitpūrvakarmaṇā ,
śubhena yena mokṣaṁ vai prāptumicchāmyahaṁ nṛpa.
त्वमिमं मे प्रपन्नाय संशयं ब्रूहि पृच्छते ।
चण्डालत्वात्कथमहं मुच्येयमिति सत्तम ॥२५॥
25. tvamimaṁ me prapannāya saṁśayaṁ brūhi pṛcchate ,
caṇḍālatvātkathamahaṁ mucyeyamiti sattama.
राजन्य उवाच ।
चण्डाल प्रतिजानीहि येन मोक्षमवाप्स्यसि ।
ब्राह्मणार्थे त्यजन्प्राणान्गतिमिष्टामवाप्स्यसि ॥२६॥
26. rājanya uvāca ,
caṇḍāla pratijānīhi yena mokṣamavāpsyasi ,
brāhmaṇārthe tyajanprāṇāngatimiṣṭāmavāpsyasi.
दत्त्वा शरीरं क्रव्याद्भ्यो रणाग्नौ द्विजहेतुकम् ।
हुत्वा प्राणान्प्रमोक्षस्ते नान्यथा मोक्षमर्हसि ॥२७॥
27. dattvā śarīraṁ kravyādbhyo raṇāgnau dvijahetukam ,
hutvā prāṇānpramokṣaste nānyathā mokṣamarhasi.
भीष्म उवाच ।
इत्युक्तः स तदा राजन्ब्रह्मस्वार्थे परंतप ।
हुत्वा रणमुखे प्राणान्गतिमिष्टामवाप ह ॥२८॥
28. bhīṣma uvāca ,
ityuktaḥ sa tadā rājanbrahmasvārthe paraṁtapa ,
hutvā raṇamukhe prāṇāngatimiṣṭāmavāpa ha.
तस्माद्रक्ष्यं त्वया पुत्र ब्रह्मस्वं भरतर्षभ ।
यदीच्छसि महाबाहो शाश्वतीं गतिमुत्तमाम् ॥२९॥
29. tasmādrakṣyaṁ tvayā putra brahmasvaṁ bharatarṣabha ,
yadīcchasi mahābāho śāśvatīṁ gatimuttamām.