Skip to content
אתר זה לא תומך בגרסאות ישנות של אינטרנט אקספלורר
מומלץ להשתמש בדפדפן גוגל כרום או פיירפוקס מוזילה
(או באינטרנט אקספלורר / edge עדכני)
Enjoy Learning Sanskrit tips, tools, resources and more...

महाभारतः       mahābhārataḥ - book-7, chapter-7

Use the following checkboxes to set the display options for this chapter (You can also control the display of each verse separately):
what would you like to see in each verse:
संजय उवाच ।
तथा द्रोणमभिघ्नन्तं साश्वसूतरथद्विपान् ।
व्यथिताः पाण्डवा दृष्ट्वा न चैनं पर्यवारयन् ॥१॥
1. saṁjaya uvāca ,
tathā droṇamabhighnantaṁ sāśvasūtarathadvipān ,
vyathitāḥ pāṇḍavā dṛṣṭvā na cainaṁ paryavārayan.
1. sañjayaḥ uvāca | tathā droṇam
abhighnantam sa-aśva-sūta-ratha-dvipān
| vyathitāḥ pāṇḍavāḥ
dṛṣṭvā na ca enam pari-avārayan
1. sañjayaḥ uvāca pāṇḍavāḥ dṛṣṭvā tathā sa-aśva-sūta-ratha-dvipān
abhighnantam droṇam vyathitāḥ ca enam na pari-avārayan
1. Sañjaya said: When the Pāṇḍavas saw Droṇa thus striking down cavalry, charioteers, chariots, and elephants, they were distressed and did not surround him.
ततो युधिष्ठिरो राजा धृष्टद्युम्नधनंजयौ ।
अब्रवीत्सर्वतो यत्तैः कुम्भयोनिर्निवार्यताम् ॥२॥
2. tato yudhiṣṭhiro rājā dhṛṣṭadyumnadhanaṁjayau ,
abravītsarvato yattaiḥ kumbhayonirnivāryatām.
2. tataḥ yudhiṣṭhiraḥ rājā dhṛṣṭadyumna-dhanaṃjayau
| abravīt sarvataḥ yattaiḥ kumbhayoniḥ nivāryatām
2. tataḥ rājā yudhiṣṭhiraḥ dhṛṣṭadyumna-dhanaṃjayau
abravīt kumbhayoniḥ sarvataḥ yattaiḥ nivāryatām
2. Then King Yudhiṣṭhira said to Dhṛṣṭadyumna and Dhanaṃjaya, 'Let Droṇa be repelled from all sides by vigilant warriors!'
तत्रैनमर्जुनश्चैव पार्षतश्च सहानुगः ।
पर्यगृह्णंस्ततः सर्वे समायान्तं महारथाः ॥३॥
3. tatrainamarjunaścaiva pārṣataśca sahānugaḥ ,
paryagṛhṇaṁstataḥ sarve samāyāntaṁ mahārathāḥ.
3. tatra enam arjunaḥ ca eva pārṣataḥ ca saha-anugaḥ
| pari-agṛhṇan tataḥ sarve sam-āyāntam mahā-rathāḥ
3. tatra arjunaḥ ca eva pārṣataḥ ca saha-anugaḥ enam pari-agṛhṇan
tataḥ sarve mahā-rathāḥ sam-āyāntam enam pari-agṛhṇan
3. Then Arjuna, along with Pārṣata (Dhṛṣṭadyumna) and his followers, surrounded him. Subsequently, all the great chariot warriors (maharathas) also surrounded him as he advanced.
केकया भीमसेनश्च सौभद्रोऽथ घटोत्कचः ।
युधिष्ठिरो यमौ मत्स्या द्रुपदस्यात्मजास्तथा ॥४॥
4. kekayā bhīmasenaśca saubhadro'tha ghaṭotkacaḥ ,
yudhiṣṭhiro yamau matsyā drupadasyātmajāstathā.
4. kekayāḥ bhīmasenaḥ ca saubhadraḥ atha ghaṭotkacaḥ |
yudhiṣṭhiraḥ yamau matsyāḥ drupadasya ātmajāḥ tathā
4. kekayāḥ ca bhīmasenaḥ atha saubhadraḥ ghaṭotkacaḥ
yudhiṣṭhiraḥ yamau matsyāḥ tathā drupadasya ātmajāḥ
4. The Kekayas, Bhīmasena, Saubhadra (Abhimanyu), then Ghaṭotkaca, Yudhiṣṭhira, the two twins (Nakula and Sahadeva), the Matsyas, and also the sons of Drupada.
द्रौपदेयाश्च संहृष्टा धृष्टकेतुः ससात्यकिः ।
चेकितानश्च संक्रुद्धो युयुत्सुश्च महारथः ॥५॥
5. draupadeyāśca saṁhṛṣṭā dhṛṣṭaketuḥ sasātyakiḥ ,
cekitānaśca saṁkruddho yuyutsuśca mahārathaḥ.
5. draupadeyāḥ ca saṃhṛṣṭāḥ dhṛṣṭaketuḥ sasātyakiḥ
cekitānaḥ ca saṃkruddhaḥ yuyutsuḥ ca mahārathaḥ
5. saṃhṛṣṭāḥ draupadeyāḥ ca,
dhṛṣṭaketuḥ sasātyakiḥ,
saṃkruddhaḥ cekitānaḥ ca,
yuyutsuḥ mahārathaḥ ca
5. And the greatly delighted sons of Draupadi, along with Dhrishtaketu and Satyaki, and the very enraged Chekitana, as well as Yuyutsu, the great charioteer.
ये चान्ये पार्थिवा राजन्पाण्डवस्यानुयायिनः ।
कुलवीर्यानुरूपाणि चक्रुः कर्माण्यनेकशः ॥६॥
6. ye cānye pārthivā rājanpāṇḍavasyānuyāyinaḥ ,
kulavīryānurūpāṇi cakruḥ karmāṇyanekaśaḥ.
6. ye ca anye pārthivāḥ rājan pāṇḍavasya anuyāyinaḥ
kulavīryānurūpāṇi cakruḥ karmāṇi anekaśaḥ
6. rājan,
ye anye pārthivāḥ ca pāṇḍavasya anuyāyinaḥ,
kulavīryānurūpāṇi karmāṇi anekaśaḥ cakruḥ
6. O King, those other kings and followers of the Pandavas performed numerous deeds (karma), each befitting their lineage and valor.
संगृह्यमाणां तां दृष्ट्वा पाण्डवैर्वाहिनीं रणे ।
व्यावृत्य चक्षुषी कोपाद्भारद्वाजोऽन्ववैक्षत ॥७॥
7. saṁgṛhyamāṇāṁ tāṁ dṛṣṭvā pāṇḍavairvāhinīṁ raṇe ,
vyāvṛtya cakṣuṣī kopādbhāradvājo'nvavaikṣata.
7. saṃgṛhyamāṇām tām dṛṣṭvā pāṇḍavaiḥ vāhinīm raṇe
vyāvṛtya cakṣuṣī kopāt bhāradvājaḥ anvavaikṣata
7. raṇe pāṇḍavaiḥ saṃgṛhyamāṇām tām vāhinīm dṛṣṭvā,
bhāradvājaḥ kopāt cakṣuṣī vyāvṛtya anvavaikṣata
7. Having witnessed that army being assembled by the Pandavas in battle, Drona (Bhāradvāja), with eyes turned away in anger, observed them.
स तीव्रं कोपमास्थाय रथे समरदुर्मदः ।
व्यधमत्पाण्डवानीकमभ्राणीव सदागतिः ॥८॥
8. sa tīvraṁ kopamāsthāya rathe samaradurmadaḥ ,
vyadhamatpāṇḍavānīkamabhrāṇīva sadāgatiḥ.
8. saḥ tīvram kopam āsthāya rathe samaradurmadaḥ
vyadhamat pāṇḍavānīkam abhrāṇi iva sadāgatiḥ
8. samaradurmadaḥ saḥ rathe tīvram kopam āsthāya,
sadāgatiḥ abhrāṇi iva,
pāṇḍavānīkam vyadhamat
8. He, Drona, fierce and intoxicated with battle in his chariot, taking on intense anger, dispersed the Pandava army just as the wind (sadāgati) scatters clouds.
रथानश्वान्नरान्नागानभिधावंस्ततस्ततः ।
चचारोन्मत्तवद्द्रोणो वृद्धोऽपि तरुणो यथा ॥९॥
9. rathānaśvānnarānnāgānabhidhāvaṁstatastataḥ ,
cacāronmattavaddroṇo vṛddho'pi taruṇo yathā.
9. rathān aśvān narān nāgān abhidhāvan tataḥ tataḥ
cacāra unmattavat droṇaḥ vṛddhaḥ api taruṇaḥ yathā
9. droṇaḥ vṛddhaḥ api unmattavat taruṇaḥ yathā rathān
aśvān narān nāgān tataḥ tataḥ abhidhāvan cacāra
9. Though old, Droṇa, like a young man, moved about like a madman, chasing chariots, horses, men, and elephants hither and thither.
तस्य शोणितदिग्धाङ्गाः शोणास्ते वातरंहसः ।
आजानेया हया राजन्नविभ्रान्ताः श्रियं दधुः ॥१०॥
10. tasya śoṇitadigdhāṅgāḥ śoṇāste vātaraṁhasaḥ ,
ājāneyā hayā rājannavibhrāntāḥ śriyaṁ dadhuḥ.
10. tasya śoṇitadigdhāṅgāḥ śoṇāḥ te vātaraṃhasaḥ
ājāneyāḥ hayāḥ rājan avibhrāntāḥ śriyaṃ dadhuḥ
10. rājan tasya śoṇitadigdhāṅgāḥ śoṇāḥ vātaraṃhasaḥ
ājāneyāḥ te hayāḥ avibhrāntāḥ śriyam dadhuḥ
10. O King, his wind-swift, red, well-bred horses, even with their limbs smeared in blood, remained undismayed and maintained their splendor.
तमन्तकमिव क्रुद्धमापतन्तं यतव्रतम् ।
दृष्ट्वा संप्राद्रवन्योधाः पाण्डवस्य ततस्ततः ॥११॥
11. tamantakamiva kruddhamāpatantaṁ yatavratam ,
dṛṣṭvā saṁprādravanyodhāḥ pāṇḍavasya tatastataḥ.
11. tam antakam iva kruddham āpatantam yatavratam
dṛṣṭvā samprādravan yodhāḥ pāṇḍavasya tataḥ tataḥ
11. pāṇḍavasya yodhāḥ tam kruddham antakam iva
yatavratam āpatantam dṛṣṭvā tataḥ tataḥ samprādravan
11. Seeing him, who, self-controlled (yatavrata), advanced like an enraged Death (Antaka), the Pāṇḍava warriors fled in all directions.
तेषां प्रद्रवतां भीमः पुनरावर्ततामपि ।
वीक्षतां तिष्ठतां चासीच्छब्दः परमदारुणः ॥१२॥
12. teṣāṁ pradravatāṁ bhīmaḥ punarāvartatāmapi ,
vīkṣatāṁ tiṣṭhatāṁ cāsīcchabdaḥ paramadāruṇaḥ.
12. teṣāṃ pradravatāṃ bhīmaḥ punar āvartatām api
vīkṣatāṃ tiṣṭhatāṃ ca āsīt śabdaḥ paramadāruṇaḥ
12. teṣām pradravatām āvartatām api vīkṣatām ca
tiṣṭhatām bhīmaḥ paramadāruṇaḥ śabdaḥ āsīt
12. Amidst those who were fleeing, those who were turning back, those who were looking on, and those who were standing still, there arose a most terrifying and dreadful sound from them.
शूराणां हर्षजननो भीरूणां भयवर्धनः ।
द्यावापृथिव्योर्विवरं पूरयामास सर्वतः ॥१३॥
13. śūrāṇāṁ harṣajanano bhīrūṇāṁ bhayavardhanaḥ ,
dyāvāpṛthivyorvivaraṁ pūrayāmāsa sarvataḥ.
13. śūrāṇām harṣa-jananaḥ bhīrūṇām bhaya-vardhanaḥ
dyāvāpṛthivyoḥ vivaram pūrayāmāsa sarvataḥ
13. śūrāṇām harṣa-jananaḥ bhīrūṇām bhaya-vardhanaḥ
dyāvāpṛthivyoḥ vivaram sarvataḥ pūrayāmāsa
13. That [sound/form], causing joy to the brave and increasing fear for the timid, completely filled the space between heaven and earth.
ततः पुनरपि द्रोणो नाम विश्रावयन्युधि ।
अकरोद्रौद्रमात्मानं किरञ्शरशतैः परान् ॥१४॥
14. tataḥ punarapi droṇo nāma viśrāvayanyudhi ,
akarodraudramātmānaṁ kirañśaraśataiḥ parān.
14. tataḥ punaḥ api droṇaḥ nāma viśrāvayan yudhi
akarot raudram ātmānam kiran śara-śataiḥ parān
14. tataḥ droṇaḥ nāma punaḥ api yudhi viśrāvayan
raudram ātmānam akarot śara-śataiḥ parān kiran
14. Then, Drona, again proclaiming his name in battle, made himself (ātman) fearsome, scattering hundreds of arrows upon his enemies.
स तथा तान्यनीकानि पाण्डवेयस्य धीमतः ।
कालवन्न्यवधीद्द्रोणो युवेव स्थविरो बली ॥१५॥
15. sa tathā tānyanīkāni pāṇḍaveyasya dhīmataḥ ,
kālavannyavadhīddroṇo yuveva sthaviro balī.
15. saḥ tathā tāni anīkāni pāṇḍaveyasya dhīmataḥ
kālavat ni-avadhīt droṇaḥ yuvā iva sthaviraḥ balī
15. saḥ balī sthaviraḥ droṇaḥ tathā yuvā iva kālavat
dhīmataḥ pāṇḍaveyasya tāni anīkāni ni-avadhīt
15. Thus, that powerful Drona, though aged, acting like a youth, slew those armies of the intelligent son of Pandu (Yudhishthira) just as Time (kāla) itself would.
उत्कृत्य च शिरांस्युग्रो बाहूनपि सभूषणान् ।
कृत्वा शून्यान्रथोपस्थानुदक्रोशन्महारथः ॥१६॥
16. utkṛtya ca śirāṁsyugro bāhūnapi sabhūṣaṇān ,
kṛtvā śūnyānrathopasthānudakrośanmahārathaḥ.
16. ut-kṛtya ca śirāṃsi ugraḥ bāhūn api sa-bhūṣaṇān
kṛtvā śūnyān ratha-upasthān ud-akrośat mahārathaḥ
16. ugraḥ mahārathaḥ ca śirāṃsi sa-bhūṣaṇān api bāhūn
ut-kṛtya ratha-upasthān śūnyān kṛtvā ud-akrośat
16. And the fierce great warrior, having cut off heads and arms with their ornaments and having made the chariot platforms empty, roared aloud.
तस्य हर्षप्रणादेन बाणवेगेन चाभिभो ।
प्राकम्पन्त रणे योधा गावः शीतार्दिता इव ॥१७॥
17. tasya harṣapraṇādena bāṇavegena cābhibho ,
prākampanta raṇe yodhā gāvaḥ śītārditā iva.
17. tasya harṣapraṇādena bāṇavegena ca abhibho
prākampanta raṇe yodhāḥ gāvaḥ śītārditāḥ iva
17. abhibho tasya harṣapraṇādena ca bāṇavegena
raṇe yodhāḥ śītārditāḥ gāvaḥ iva prākampanta
17. O King, due to his joyous roar and the velocity of his arrows, the warriors on the battlefield trembled like cows suffering from the cold.
द्रोणस्य रथघोषेण मौर्वीनिष्पेषणेन च ।
धनुःशब्देन चाकाशे शब्दः समभवन्महान् ॥१८॥
18. droṇasya rathaghoṣeṇa maurvīniṣpeṣaṇena ca ,
dhanuḥśabdena cākāśe śabdaḥ samabhavanmahān.
18. droṇasya rathaghoṣeṇa maurvīniṣpeṣaṇena ca
dhanuḥśabdena ca ākāśe śabdaḥ samabhavat mahān
18. droṇasya rathaghoṣeṇa maurvīniṣpeṣaṇena ca
dhanuḥśabdena ca ākāśe mahān śabdaḥ samabhavat
18. Due to the roar of Drona's chariot, the twanging of his bowstring, and the sound of his bow, a great noise arose in the sky.
अथास्य बहुशो बाणा निश्चरन्तः सहस्रशः ।
व्याप्य सर्वा दिशः पेतुर्गजाश्वरथपत्तिषु ॥१९॥
19. athāsya bahuśo bāṇā niścarantaḥ sahasraśaḥ ,
vyāpya sarvā diśaḥ peturgajāśvarathapattiṣu.
19. atha asya bahuśaḥ bāṇāḥ niścarantaḥ sahasraśaḥ
vyāpya sarvāḥ diśaḥ petuḥ gajāśvarathapattiṣu
19. atha asya bahuśaḥ sahasraśaḥ niścarantaḥ bāṇāḥ
sarvāḥ diśaḥ vyāpya gajāśvarathapattiṣu petuḥ
19. Then, his arrows, numerous and issuing forth in thousands, covered all directions and fell upon the elephants, horses, chariots, and infantry.
तं कार्मुकमहावेगमस्त्रज्वलितपावकम् ।
द्रोणमासादयां चक्रुः पाञ्चालाः पाण्डवैः सह ॥२०॥
20. taṁ kārmukamahāvegamastrajvalitapāvakam ,
droṇamāsādayāṁ cakruḥ pāñcālāḥ pāṇḍavaiḥ saha.
20. tam kārmukamahāvegam astrajvalitapāvakam
droṇam āsādayām cakruḥ pāñcālāḥ pāṇḍavaiḥ saha
20. pāñcālāḥ pāṇḍavaiḥ saha tam kārmukamahāvegam
astrajvalitapāvakam droṇam āsādayām cakruḥ
20. The Panchalas, together with the Pandavas, attacked Drona, who wielded a bow of tremendous force and whose weapons blazed like fire.
तान्वै सरथहस्त्यश्वान्प्राहिणोद्यमसादनम् ।
द्रोणोऽचिरेणाकरोच्च महीं शोणितकर्दमाम् ॥२१॥
21. tānvai sarathahastyaśvānprāhiṇodyamasādanam ,
droṇo'cireṇākarocca mahīṁ śoṇitakardamām.
21. tān vai sarathahasty-aśvān prāhiṇot yamasādanam
droṇaḥ acireṇa akarot ca mahīm śoṇitakardamām
21. droṇaḥ vai acireṇa tān sarathahasty-aśvān
yamasādanam prāhiṇot ca mahīm śoṇitakardamām akarot
21. Drona quickly dispatched those warriors, along with their chariots, elephants, and horses, to the abode of Yama (the god of death). And in no time, he made the earth muddy with blood.
तन्वता परमास्त्राणि शरान्सततमस्यता ।
द्रोणेन विहितं दिक्षु बाणजालमदृश्यत ॥२२॥
22. tanvatā paramāstrāṇi śarānsatatamasyatā ,
droṇena vihitaṁ dikṣu bāṇajālamadṛśyata.
22. tanvatā paramāstrāṇi śarān satatam asyatā
droṇena vihitam dikṣu bāṇajālam adṛśyata
22. droṇena tanvatā paramāstrāṇi satatam asyatā śarān,
dikṣu vihitam bāṇajālam adṛśyata
22. By Drona, who was constantly wielding supreme weapons and shooting arrows, a network of arrows spread in all directions was seen.
पदातिषु रथाश्वेषु वारणेषु च सर्वशः ।
तस्य विद्युदिवाभ्रेषु चरन्केतुरदृश्यत ॥२३॥
23. padātiṣu rathāśveṣu vāraṇeṣu ca sarvaśaḥ ,
tasya vidyudivābhreṣu caranketuradṛśyata.
23. padātiṣu rathāśveṣu vāraṇeṣu ca sarvaśaḥ
tasya vidyut iva abhresu caran ketuḥ adṛśyata
23. sarvaśaḥ padātiṣu rathāśveṣu ca vāraṇeṣu
tasya ketuḥ abhresu vidyut iva caran adṛśyata
23. Everywhere, among the foot soldiers, chariots, horses, and elephants, his banner was seen moving like lightning in the clouds.
स केकयानां प्रवरांश्च पञ्च पाञ्चालराजं च शरैः प्रमृद्य ।
युधिष्ठिरानीकमदीनयोधी द्रोणोऽभ्ययात्कार्मुकबाणपाणिः ॥२४॥
24. sa kekayānāṁ pravarāṁśca pañca; pāñcālarājaṁ ca śaraiḥ pramṛdya ,
yudhiṣṭhirānīkamadīnayodhī; droṇo'bhyayātkārmukabāṇapāṇiḥ.
24. saḥ kekayānām pravarān ca pañca
pāñcālarājam ca śaraiḥ pramṛdya
yudhiṣṭhirānīkam adīnayodhī
droṇaḥ abhyayāt kārmukabāṇapāṇiḥ
24. saḥ droṇaḥ adīnayodhī kārmukabāṇapāṇiḥ,
pañca kekayānām pravarān ca pāñcālarājam ca śaraiḥ pramṛdya,
yudhiṣṭhirānīkam abhyayāt
24. Having crushed the five chief Kekayas and the Panchala king with his arrows, Drona, a fighter of unyielding spirit, advanced against Yudhisthira's army, bow and arrows in hand.
तं भीमसेनश्च धनंजयश्च शिनेश्च नप्ता द्रुपदात्मजश्च ।
शैब्यात्मजः काशिपतिः शिबिश्च हृष्टा नदन्तो व्यकिरञ्शरौघैः ॥२५॥
25. taṁ bhīmasenaśca dhanaṁjayaśca; śineśca naptā drupadātmajaśca ,
śaibyātmajaḥ kāśipatiḥ śibiśca; hṛṣṭā nadanto vyakirañśaraughaiḥ.
25. tam bhīmasenaḥ ca dhanañjayaḥ ca
śineḥ ca naptā drupadātmajaḥ ca
śaibyaātmajaḥ kāśipatiḥ śibiḥ ca
hṛṣṭāḥ nadantaḥ vyakiran śaraughaiḥ
25. bhīmasenaḥ ca dhanañjayaḥ ca śineḥ
ca naptā drupadātmajaḥ ca
śaibyaātmajaḥ kāśipatiḥ śibiḥ ca hṛṣṭāḥ
nadantaḥ tam śaraughaiḥ vyakiran
25. Bhimasena, Dhananjaya, the grandson of Sini (Satyaki), the son of Drupada (Dhṛṣṭadyumna), the son of Saibya, the lord of Kashi, and Sibi – these (warriors), overjoyed and roaring, showered him (Bhishma) with volleys of arrows.
तेषामथो द्रोणधनुर्विमुक्ताः पतत्रिणः काञ्चनचित्रपुङ्खाः ।
भित्त्वा शरीराणि गजाश्वयूनां जग्मुर्महीं शोणितदिग्धवाजाः ॥२६॥
26. teṣāmatho droṇadhanurvimuktāḥ; patatriṇaḥ kāñcanacitrapuṅkhāḥ ,
bhittvā śarīrāṇi gajāśvayūnāṁ; jagmurmahīṁ śoṇitadigdhavājāḥ.
26. teṣām atho droṇadhanurvimuktāḥ
patatriṇaḥ kāñcanacitrapuṅkhāḥ
bhittvā śarīrāṇi gajāśvayūnām
jagmuḥ mahīm śoṇitadigdhavājāḥ
26. atho droṇadhanurvimuktāḥ
kāñcanacitrapuṅkhāḥ śoṇitadigdhavājāḥ
patatriṇaḥ teṣām gajāśvayūnām
śarīrāṇi bhittvā mahīm jagmuḥ
26. Then, those winged arrows, released from Drona's bow, with their golden and variegated shafts, having pierced the bodies of the young elephants and horses, reached the earth with their feathers smeared with blood.
सा योधसंघैश्च रथैश्च भूमिः शरैर्विभिन्नैर्गजवाजिभिश्च ।
प्रच्छाद्यमाना पतितैर्बभूव समन्ततो द्यौरिव कालमेघैः ॥२७॥
27. sā yodhasaṁghaiśca rathaiśca bhūmiḥ; śarairvibhinnairgajavājibhiśca ,
pracchādyamānā patitairbabhūva; samantato dyauriva kālameghaiḥ.
27. sā yodhasaṅghaiḥ ca rathaiḥ ca bhūmiḥ
śaraiḥ vibhinnaiḥ gajavājibhiḥ
ca pracchādyamānā patitaiḥ babhūva
samantataḥ dyauḥ iva kālameghaiḥ
27. sā bhūmiḥ yodhasaṅghaiḥ ca rathaiḥ
ca śaraiḥ vibhinnaiḥ gajavājibhiḥ
ca patitaiḥ pracchādyamānā samantataḥ
kālameghaiḥ dyauḥ iva babhūva
27. That ground, being covered all around by fallen groups of warriors, chariots, pierced arrows, and elephants and horses, became like the sky obscured by dark clouds.
शैनेयभीमार्जुनवाहिनीपाञ्शैब्याभिमन्यू सह काशिराज्ञा ।
अन्यांश्च वीरान्समरे प्रमृद्नाद्द्रोणः सुतानां तव भूतिकामः ॥२८॥
28. śaineyabhīmārjunavāhinīpā;ñśaibyābhimanyū saha kāśirājñā ,
anyāṁśca vīrānsamare pramṛdnā;ddroṇaḥ sutānāṁ tava bhūtikāmaḥ.
28. śaineyabhīmārjunavāhinīpān śaibyaabhimanyū saha kāśirājñā
anyān ca vīrān samare pramṛdnāt droṇaḥ sutānām tava bhūtikāmaḥ
28. tava sutānām bhūtikāmaḥ droṇaḥ samare śaineyabhīmārjunavāhinīpān
śaibyaabhimanyū kāśirājñā saha ca anyān vīrān pramṛdnāt
28. Drona, desiring the prosperity of your sons, crushed Saineya (Satyaki), Bhima, Arjuna, the army commanders, Saibya, Abhimanyu, along with the King of Kashi, and other heroes in battle.
एतानि चान्यानि च कौरवेन्द्र कर्माणि कृत्वा समरे महात्मा ।
प्रताप्य लोकानिव कालसूर्यो द्रोणो गतः स्वर्गमितो हि राजन् ॥२९॥
29. etāni cānyāni ca kauravendra; karmāṇi kṛtvā samare mahātmā ,
pratāpya lokāniva kālasūryo; droṇo gataḥ svargamito hi rājan.
29. etāni ca anyāni ca kauravendra
karmāṇi kṛtvā samare mahātmā
pratāpya lokān iva kālasūryaḥ droṇaḥ
gataḥ svargam itaḥ hi rājan
29. rājan kauravendra mahātmā droṇaḥ
samare etāni ca anyāni ca
karmāṇi kṛtvā kālasūryaḥ lokān iva
pratāpya itaḥ svargam gataḥ hi
29. O King of Kurus, the great soul (mahātman) Droṇa, having performed these and other deeds in battle, departed from here to heaven, scorching the worlds like the sun at the end of an eon.
एवं रुक्मरथः शूरो हत्वा शतसहस्रशः ।
पाण्डवानां रणे योधान्पार्षतेन निपातितः ॥३०॥
30. evaṁ rukmarathaḥ śūro hatvā śatasahasraśaḥ ,
pāṇḍavānāṁ raṇe yodhānpārṣatena nipātitaḥ.
30. evam rukmarathaḥ śūraḥ hatvā śatasahasraśaḥ
pāṇḍavānām raṇe yodhān pārṣatena nipātitaḥ
30. evam śūraḥ rukmarathaḥ raṇe pāṇḍavānām yodhān
śatasahasraśaḥ hatvā pārṣatena nipātitaḥ
30. Thus, the hero Rukmaratha, having slain countless warriors of the Pāṇḍavas in battle, was felled by Pārṣata.
अक्षौहिणीमभ्यधिकां शूराणामनिवर्तिनाम् ।
निहत्य पश्चाद्धृतिमानगच्छत्परमां गतिम् ॥३१॥
31. akṣauhiṇīmabhyadhikāṁ śūrāṇāmanivartinām ,
nihatya paścāddhṛtimānagacchatparamāṁ gatim.
31. akṣauhiṇīm abhyadhikām śūrāṇām anivartinām
nihatya paścāt dhṛtimān agacchat paramām gatim
31. dhṛtimān anivartinām śūrāṇām abhyadhikām
akṣauhiṇīm nihatya paścāt paramām gatim agacchat
31. Having destroyed more than an Akṣauhiṇī (division of an army) of unretreating heroes, the resolute one (dhṛtimān) then attained the supreme destination.
पाण्डवैः सह पाञ्चालैरशिवैः क्रूरकर्मभिः ।
हतो रुक्मरथो राजन्कृत्वा कर्म सुदुष्करम् ॥३२॥
32. pāṇḍavaiḥ saha pāñcālairaśivaiḥ krūrakarmabhiḥ ,
hato rukmaratho rājankṛtvā karma suduṣkaram.
32. pāṇḍavaiḥ saha pāñcālaiḥ aśivaiḥ krūrakarmabhiḥ
hataḥ rukmarathaḥ rājan kṛtvā karma sudurṣkaram
32. rājan rukmarathaḥ sudurṣkaram karma kṛtvā pāṇḍavaiḥ
saha aśivaiḥ krūrakarmabhiḥ pāñcālaiḥ hataḥ
32. O king, Rukmaratha was slain by the inauspicious Pañcālas and the Pāṇḍavas, who were known for their cruel deeds, after he had performed a very difficult feat.
ततो निनादो भूतानामाकाशे समजायत ।
सैन्यानां च ततो राजन्नाचार्ये निहते युधि ॥३३॥
33. tato ninādo bhūtānāmākāśe samajāyata ,
sainyānāṁ ca tato rājannācārye nihate yudhi.
33. tataḥ ninādaḥ bhūtānām ākāśe samajāyata
sainyānām ca tataḥ rājan ācārye nihate yudhi
33. rājan tataḥ ācārye yudhi nihate bhūtānām
sainyānām ca ninādaḥ ākāśe samajāyata
33. Then, O King, a great roar of beings and armies arose in the sky when the preceptor was slain in battle.
द्यां धरां खं दिशो वारि प्रदिशश्चानुनादयन् ।
अहो धिगिति भूतानां शब्दः समभवन्महान् ॥३४॥
34. dyāṁ dharāṁ khaṁ diśo vāri pradiśaścānunādayan ,
aho dhigiti bhūtānāṁ śabdaḥ samabhavanmahān.
34. dyām dharām kham diśaḥ vāri pradiśaḥ ca anunādayan
aho dhik iti bhūtānām śabdaḥ samabhavat mahān
34. anunādayan dyām dharām kham diśaḥ vāri pradiśaḥ
ca bhūtānām aho dhik iti mahān śabdaḥ samabhavat
34. Resounding through the heavens, earth, atmosphere, the main and intermediate directions, and the waters, a great cry of 'Alas, shame!' arose from all beings.
देवताः पितरश्चैव पूर्वे ये चास्य बान्धवाः ।
ददृशुर्निहतं तत्र भारद्वाजं महारथम् ॥३५॥
35. devatāḥ pitaraścaiva pūrve ye cāsya bāndhavāḥ ,
dadṛśurnihataṁ tatra bhāradvājaṁ mahāratham.
35. devatāḥ pitaraḥ ca eva pūrve ye ca asya bāndhavāḥ
dadṛśuḥ nihatam tatra bhāradvājam mahāratham
35. devatāḥ pitaraḥ ca eva ye ca asya pūrve bāndhavāḥ
tatra nihatam mahāratham bhāradvājam dadṛśuḥ
35. The gods, ancestors (pitṛs), and his former relatives saw Bhāradvāja (Drona), the great chariot-warrior, slain there.
पाण्डवास्तु जयं लब्ध्वा सिंहनादान्प्रचक्रिरे ।
तेन नादेन महता समकम्पत मेदिनी ॥३६॥
36. pāṇḍavāstu jayaṁ labdhvā siṁhanādānpracakrire ,
tena nādena mahatā samakampata medinī.
36. pāṇḍavāḥ tu jayam labdhvā siṃhanādān pracakrire
tena nādena mahatā samakampata medinī
36. tu pāṇḍavāḥ jayam labdhvā siṃhanādān pracakrire
tena mahatā nādena medinī samakampata
36. But the Pāṇḍavas, having achieved victory, uttered lion-roars. By that great sound, the earth trembled.