महाभारतः
mahābhārataḥ
-
book-7, chapter-134
संजय उवाच ।
तथा परुषितं दृष्ट्वा सूतपुत्रेण मातुलम् ।
खड्गमुद्यम्य वेगेन द्रौणिरभ्यपतद्द्रुतम् ॥१॥
तथा परुषितं दृष्ट्वा सूतपुत्रेण मातुलम् ।
खड्गमुद्यम्य वेगेन द्रौणिरभ्यपतद्द्रुतम् ॥१॥
1. saṁjaya uvāca ,
tathā paruṣitaṁ dṛṣṭvā sūtaputreṇa mātulam ,
khaḍgamudyamya vegena drauṇirabhyapataddrutam.
tathā paruṣitaṁ dṛṣṭvā sūtaputreṇa mātulam ,
khaḍgamudyamya vegena drauṇirabhyapataddrutam.
1.
sañjaya uvāca | tathā paruṣitam dṛṣṭvā sūtaputreṇa
mātulam | khaḍgam udyamya vegena drauṇiḥ abhyapatat drutam
mātulam | khaḍgam udyamya vegena drauṇiḥ abhyapatat drutam
1.
sañjaya uvāca sūtaputreṇa tathā paruṣitam mātulam
dṛṣṭvā drauṇiḥ khaḍgam udyamya vegena drutam abhyapatat
dṛṣṭvā drauṇiḥ khaḍgam udyamya vegena drutam abhyapatat
1.
Sanjaya said: Seeing his maternal uncle thus insulted by Karna (the son of the charioteer), Ashvatthama (Drauni) quickly rushed forward with speed, raising his sword.
अश्वत्थामोवाच ।
कर्ण पश्य सुदुर्बुद्धे तिष्ठेदानीं नराधम ।
एष तेऽद्य शिरः कायादुद्धरामि सुदुर्मते ॥२॥
कर्ण पश्य सुदुर्बुद्धे तिष्ठेदानीं नराधम ।
एष तेऽद्य शिरः कायादुद्धरामि सुदुर्मते ॥२॥
2. aśvatthāmovāca ,
karṇa paśya sudurbuddhe tiṣṭhedānīṁ narādhama ,
eṣa te'dya śiraḥ kāyāduddharāmi sudurmate.
karṇa paśya sudurbuddhe tiṣṭhedānīṁ narādhama ,
eṣa te'dya śiraḥ kāyāduddharāmi sudurmate.
2.
aśvatthāmā uvāca | karṇa paśya sudurbuddhe tiṣṭha idānīm
narādhama | eṣa te adya śiraḥ kāyāt uddharāmi sudurmate
narādhama | eṣa te adya śiraḥ kāyāt uddharāmi sudurmate
2.
aśvatthāmā uvāca he karṇa,
he sudurbuddhe,
he narādhama,
paśya idānīm tiṣṭha he sudurmate,
adya eṣa te śiraḥ kāyāt uddharāmi
he sudurbuddhe,
he narādhama,
paśya idānīm tiṣṭha he sudurmate,
adya eṣa te śiraḥ kāyāt uddharāmi
2.
Ashvatthama said: O Karna, you extremely wicked-minded one, look! Stop now, you lowest among men! Today, I will sever your head from your body, you utterly evil-minded one!
संजय उवाच ।
तमुत्पतन्तं वेगेन राजा दुर्योधनः स्वयम् ।
न्यवारयन्महाराज कृपश्च द्विपदां वरः ॥३॥
तमुत्पतन्तं वेगेन राजा दुर्योधनः स्वयम् ।
न्यवारयन्महाराज कृपश्च द्विपदां वरः ॥३॥
3. saṁjaya uvāca ,
tamutpatantaṁ vegena rājā duryodhanaḥ svayam ,
nyavārayanmahārāja kṛpaśca dvipadāṁ varaḥ.
tamutpatantaṁ vegena rājā duryodhanaḥ svayam ,
nyavārayanmahārāja kṛpaśca dvipadāṁ varaḥ.
3.
sañjaya uvāca | tam utpatantam vegena rājā duryodhanaḥ
svayam | nyavārayan mahārāja kṛpaḥ ca dvipadām varaḥ
svayam | nyavārayan mahārāja kṛpaḥ ca dvipadām varaḥ
3.
sañjaya uvāca he mahārāja,
rājā duryodhanaḥ svayam ca dvipadām varaḥ kṛpaḥ tam vegena utpatantam nyavārayan
rājā duryodhanaḥ svayam ca dvipadām varaḥ kṛpaḥ tam vegena utpatantam nyavārayan
3.
Sanjaya said: O great king, King Duryodhana himself and Kripa, the foremost among men, restrained him (Ashvatthama) as he rushed forward with great speed.
कर्ण उवाच ।
शूरोऽयं समरश्लाघी दुर्मतिश्च द्विजाधमः ।
आसादयतु मद्वीर्यं मुञ्चेमं कुरुसत्तम ॥४॥
शूरोऽयं समरश्लाघी दुर्मतिश्च द्विजाधमः ।
आसादयतु मद्वीर्यं मुञ्चेमं कुरुसत्तम ॥४॥
4. karṇa uvāca ,
śūro'yaṁ samaraślāghī durmatiśca dvijādhamaḥ ,
āsādayatu madvīryaṁ muñcemaṁ kurusattama.
śūro'yaṁ samaraślāghī durmatiśca dvijādhamaḥ ,
āsādayatu madvīryaṁ muñcemaṁ kurusattama.
4.
karṇa uvāca | śūraḥ ayam samaraślāghī durmatiḥ ca
dvijādhamaḥ | āsādayatu mat vīryam muñca imam kurusattama
dvijādhamaḥ | āsādayatu mat vīryam muñca imam kurusattama
4.
karṇa uvāca ayam śūraḥ samaraślāghī ca durmatiḥ dvijādhamaḥ āsādayatu mat vīryam he kurusattama,
muñca imam
muñca imam
4.
Karna said: This man is a hero who boasts in battle, yet he is evil-minded and the lowest of the twice-born (brahmins)! Let him face my valor! O best of the Kurus (Duryodhana), release him!
अश्वत्थामोवाच ।
तवैतत्क्षम्यतेऽस्माभिः सूतात्मज सुदुर्मते ।
दर्पमुत्सिक्तमेतत्ते फल्गुनो नाशयिष्यति ॥५॥
तवैतत्क्षम्यतेऽस्माभिः सूतात्मज सुदुर्मते ।
दर्पमुत्सिक्तमेतत्ते फल्गुनो नाशयिष्यति ॥५॥
5. aśvatthāmovāca ,
tavaitatkṣamyate'smābhiḥ sūtātmaja sudurmate ,
darpamutsiktametatte phalguno nāśayiṣyati.
tavaitatkṣamyate'smābhiḥ sūtātmaja sudurmate ,
darpamutsiktametatte phalguno nāśayiṣyati.
5.
Aśvatthāmā uvāca tava etat kṣamyate asmābhiḥ sūtātmaja
sudurmate darpam utsiktam etat te phalgunaḥ nāśayiṣyati
sudurmate darpam utsiktam etat te phalgunaḥ nāśayiṣyati
5.
Aśvatthāmā uvāca sūtātmaja sudurmate tava etat asmābhiḥ
kṣamyate etat utsiktam darpam te phalgunaḥ nāśayiṣyati
kṣamyate etat utsiktam darpam te phalgunaḥ nāśayiṣyati
5.
Aśvatthāmā said: "O son of a charioteer, you who are exceedingly evil-minded, this behavior of yours is tolerated by us for now, but Arjuna will surely destroy this inflated pride of yours."
दुर्योधन उवाच ।
अश्वत्थामन्प्रसीदस्व क्षन्तुमर्हसि मानद ।
कोपः खलु न कर्तव्यः सूतपुत्रे कथंचन ॥६॥
अश्वत्थामन्प्रसीदस्व क्षन्तुमर्हसि मानद ।
कोपः खलु न कर्तव्यः सूतपुत्रे कथंचन ॥६॥
6. duryodhana uvāca ,
aśvatthāmanprasīdasva kṣantumarhasi mānada ,
kopaḥ khalu na kartavyaḥ sūtaputre kathaṁcana.
aśvatthāmanprasīdasva kṣantumarhasi mānada ,
kopaḥ khalu na kartavyaḥ sūtaputre kathaṁcana.
6.
Duryodhanaḥ uvāca Aśvatthāman prasīdasva kṣantum arhasi
mānada kopaḥ khalu na kartavyaḥ sūtaputre kathaṃcana
mānada kopaḥ khalu na kartavyaḥ sūtaputre kathaṃcana
6.
Duryodhanaḥ uvāca Aśvatthāman mānada prasīdasva kṣantum
arhasi khalu sūtaputre kathaṃcana kopaḥ na kartavyaḥ
arhasi khalu sūtaputre kathaṃcana kopaḥ na kartavyaḥ
6.
Duryodhana said: "O Aśvatthāmā, please be gracious! O giver of honor, you ought to forgive. Indeed, anger should not be shown towards the son of a charioteer under any circumstances."
त्वयि कर्णे कृपे द्रोणे मद्रराजेऽथ सौबले ।
महत्कार्यं समायत्तं प्रसीद द्विजसत्तम ॥७॥
महत्कार्यं समायत्तं प्रसीद द्विजसत्तम ॥७॥
7. tvayi karṇe kṛpe droṇe madrarāje'tha saubale ,
mahatkāryaṁ samāyattaṁ prasīda dvijasattama.
mahatkāryaṁ samāyattaṁ prasīda dvijasattama.
7.
tvayi Karṇe Kṛpe Droṇe Madrarāje atha Saubale
mahat kāryaṃ samāyattam prasīda dvijasattama
mahat kāryaṃ samāyattam prasīda dvijasattama
7.
dvijasattama prasīda tvayi Karṇe Kṛpe Droṇe
atha Madrarāje Saubale mahat kāryaṃ samāyattam
atha Madrarāje Saubale mahat kāryaṃ samāyattam
7.
"A great task and responsibility rests upon you, upon Karṇa, Kṛpa, Droṇa, upon the king of Madras (Śalya), and upon Saubala (Śakuni). Please be gracious, O best among the twice-born (dvija)!"
एते ह्यभिमुखाः सर्वे राधेयेन युयुत्सवः ।
आयान्ति पाण्डवा ब्रह्मन्नाह्वयन्तः समन्ततः ॥८॥
आयान्ति पाण्डवा ब्रह्मन्नाह्वयन्तः समन्ततः ॥८॥
8. ete hyabhimukhāḥ sarve rādheyena yuyutsavaḥ ,
āyānti pāṇḍavā brahmannāhvayantaḥ samantataḥ.
āyānti pāṇḍavā brahmannāhvayantaḥ samantataḥ.
8.
ete hi abhimukhāḥ sarve Rādheyena yuyutsavaḥ
āyānti Pāṇḍavāḥ brahman āhvayantaḥ samantataḥ
āyānti Pāṇḍavāḥ brahman āhvayantaḥ samantataḥ
8.
brahman hi ete sarve Rādheyena yuyutsavaḥ
abhimukhāḥ Pāṇḍavāḥ samantataḥ āhvayantaḥ āyānti
abhimukhāḥ Pāṇḍavāḥ samantataḥ āhvayantaḥ āyānti
8.
"Indeed, O Brahmin, all these Pāṇḍavas, facing us and eager to fight with Rādheya (Karṇa), are approaching, challenging us from all directions."
संजय उवाच ।
कर्णोऽपि रथिनां श्रेष्ठश्चापमुद्यम्य वीर्यवान् ।
कौरवाग्र्यैः परिवृतः शक्रो देवगणैरिव ।
पर्यतिष्ठत तेजस्वी स्वबाहुबलमाश्रितः ॥९॥
कर्णोऽपि रथिनां श्रेष्ठश्चापमुद्यम्य वीर्यवान् ।
कौरवाग्र्यैः परिवृतः शक्रो देवगणैरिव ।
पर्यतिष्ठत तेजस्वी स्वबाहुबलमाश्रितः ॥९॥
9. saṁjaya uvāca ,
karṇo'pi rathināṁ śreṣṭhaścāpamudyamya vīryavān ,
kauravāgryaiḥ parivṛtaḥ śakro devagaṇairiva ,
paryatiṣṭhata tejasvī svabāhubalamāśritaḥ.
karṇo'pi rathināṁ śreṣṭhaścāpamudyamya vīryavān ,
kauravāgryaiḥ parivṛtaḥ śakro devagaṇairiva ,
paryatiṣṭhata tejasvī svabāhubalamāśritaḥ.
9.
Saṃjaya uvāca Karṇa api rathinām śreṣṭhaḥ
cāpam udyamya vīryavān kauravāgryaiḥ
parivṛtaḥ śakraḥ devagaṇaiḥ iva
paryatiṣṭhata tejasvī svabāhubalam āśritaḥ
cāpam udyamya vīryavān kauravāgryaiḥ
parivṛtaḥ śakraḥ devagaṇaiḥ iva
paryatiṣṭhata tejasvī svabāhubalam āśritaḥ
9.
Saṃjaya uvāca Karṇa api vīryavān rathinām
śreṣṭhaḥ cāpam udyamya tejasvī
svabāhubalam āśritaḥ kauravāgryaiḥ parivṛtaḥ
śakraḥ devagaṇaiḥ iva paryatiṣṭhata
śreṣṭhaḥ cāpam udyamya tejasvī
svabāhubalam āśritaḥ kauravāgryaiḥ parivṛtaḥ
śakraḥ devagaṇaiḥ iva paryatiṣṭhata
9.
Saṃjaya said: The valorous Karṇa, foremost among charioteers, took up his bow. Radiant and relying on the strength of his own arms, he stood firm, surrounded by the chief Kauravas, just as Indra (Śakra) is encircled by hosts of gods.
ततः प्रववृते युद्धं कर्णस्य सह पाण्डवैः ।
संरब्धस्य महाराज सिंहनादविनादितम् ॥१०॥
संरब्धस्य महाराज सिंहनादविनादितम् ॥१०॥
10. tataḥ pravavṛte yuddhaṁ karṇasya saha pāṇḍavaiḥ ,
saṁrabdhasya mahārāja siṁhanādavināditam.
saṁrabdhasya mahārāja siṁhanādavināditam.
10.
tataḥ pravavṛte yuddham karṇasya saha pāṇḍavaiḥ
saṃrabdhasya mahārāja siṃhanādavināditam
saṃrabdhasya mahārāja siṃhanādavināditam
10.
mahārāja tataḥ karṇasya saṃrabdhasya pāṇḍavaiḥ
saha siṃhanādavināditam yuddham pravavṛte
saha siṃhanādavināditam yuddham pravavṛte
10.
O great king, then the battle commenced between Karṇa and the Pāṇḍavas, with Karṇa greatly enraged, and the conflict reverberated with the roars of lions.
ततस्ते पाण्डवा राजन्पाञ्चालाश्च यशस्विनः ।
दृष्ट्वा कर्णं महाबाहुमुच्चैः शब्दमथानदन् ॥११॥
दृष्ट्वा कर्णं महाबाहुमुच्चैः शब्दमथानदन् ॥११॥
11. tataste pāṇḍavā rājanpāñcālāśca yaśasvinaḥ ,
dṛṣṭvā karṇaṁ mahābāhumuccaiḥ śabdamathānadan.
dṛṣṭvā karṇaṁ mahābāhumuccaiḥ śabdamathānadan.
11.
tataḥ te pāṇḍavāḥ rājan pāñcālāḥ ca yaśasvinaḥ
dṛṣṭvā karṇam mahābāhum uccaiḥ śabdam atha anadan
dṛṣṭvā karṇam mahābāhum uccaiḥ śabdam atha anadan
11.
rājan tataḥ te yaśasvinaḥ pāṇḍavāḥ ca pāñcālāḥ
mahābāhum karṇam dṛṣṭvā atha uccaiḥ śabdam anadan
mahābāhum karṇam dṛṣṭvā atha uccaiḥ śabdam anadan
11.
O King, then those renowned Pāṇḍavas and Pañcālas, upon seeing the mighty-armed Karṇa, subsequently roared with a loud sound.
अयं कर्णः कुतः कर्णस्तिष्ठ कर्ण महारणे ।
युध्यस्व सहितोऽस्माभिर्दुरात्मन्पुरुषाधम ॥१२॥
युध्यस्व सहितोऽस्माभिर्दुरात्मन्पुरुषाधम ॥१२॥
12. ayaṁ karṇaḥ kutaḥ karṇastiṣṭha karṇa mahāraṇe ,
yudhyasva sahito'smābhirdurātmanpuruṣādhama.
yudhyasva sahito'smābhirdurātmanpuruṣādhama.
12.
ayam karṇaḥ kutaḥ karṇaḥ tiṣṭha karṇa mahāraṇe
yudhyasva sahitaḥ asmābhiḥ durātman puruṣādhama
yudhyasva sahitaḥ asmābhiḥ durātman puruṣādhama
12.
ayam karṇaḥ kutaḥ karṇaḥ durātman puruṣādhama
karṇa mahāraṇe tiṣṭha asmābhiḥ sahitaḥ yudhyasva
karṇa mahāraṇe tiṣṭha asmābhiḥ sahitaḥ yudhyasva
12.
"Here is Karṇa! Where is Karṇa (really)? Karṇa, stand firm in this great battle! Fight against us, O wicked soul, O lowest of men!"
अन्ये तु दृष्ट्वा राधेयं क्रोधरक्तेक्षणाब्रुवन् ।
हन्यतामयमुत्सिक्तः सूतपुत्रोऽल्पचेतनः ॥१३॥
हन्यतामयमुत्सिक्तः सूतपुत्रोऽल्पचेतनः ॥१३॥
13. anye tu dṛṣṭvā rādheyaṁ krodharaktekṣaṇābruvan ,
hanyatāmayamutsiktaḥ sūtaputro'lpacetanaḥ.
hanyatāmayamutsiktaḥ sūtaputro'lpacetanaḥ.
13.
anye tu dṛṣṭvā rādheyaṁ krodharaktekṣaṇāḥ abruvan
hanyatām ayam utsiktah sūtaputraḥ alpacetanaḥ
hanyatām ayam utsiktah sūtaputraḥ alpacetanaḥ
13.
तु क्रोधरक्तेक्षणाः अन्ये राधेयं दृष्ट्वा अब्रुवन्
अयम् उत्सिक्तः अल्पचेतनः सूतपुत्रः हन्यताम्
अयम् उत्सिक्तः अल्पचेतनः सूतपुत्रः हन्यताम्
13.
But others, seeing the son of Rādhā (Rādheya) with eyes reddened by fury, exclaimed: "Let this arrogant, dull-witted son of a charioteer be killed!"
सर्वैः पार्थिवशार्दूलैर्नानेनार्थोऽस्ति जीवता ।
अत्यन्तवैरी पार्थानां सततं पापपूरुषः ॥१४॥
अत्यन्तवैरी पार्थानां सततं पापपूरुषः ॥१४॥
14. sarvaiḥ pārthivaśārdūlairnānenārtho'sti jīvatā ,
atyantavairī pārthānāṁ satataṁ pāpapūruṣaḥ.
atyantavairī pārthānāṁ satataṁ pāpapūruṣaḥ.
14.
sarvaiḥ pārthivaśārdūlaiḥ na anena arthaḥ asti
jīvatā atyantavairī pārthānām satatam pāpapūruṣaḥ
jīvatā atyantavairī pārthānām satatam pāpapūruṣaḥ
14.
सर्वैः पार्थिवशार्दूलैः (उक्तम्) अनेन जीवता अर्थः न
अस्ति (यतः) अयम् पार्थानाम् अत्यन्तवैरी सततं पापपूरुषः
अस्ति (यतः) अयम् पार्थानाम् अत्यन्तवैरी सततं पापपूरुषः
14.
All these tiger-like kings declared: "There is no purpose in keeping this one alive, for he is the constant and bitter enemy of the Pārthas and a sinful man."
एष मूलं ह्यनर्थानां दुर्योधनमते स्थितः ।
हतैनमिति जल्पन्तः क्षत्रियाः समुपाद्रवन् ॥१५॥
हतैनमिति जल्पन्तः क्षत्रियाः समुपाद्रवन् ॥१५॥
15. eṣa mūlaṁ hyanarthānāṁ duryodhanamate sthitaḥ ,
hatainamiti jalpantaḥ kṣatriyāḥ samupādravan.
hatainamiti jalpantaḥ kṣatriyāḥ samupādravan.
15.
eṣaḥ mūlam hi anarthānām duryodhanamate sthitaḥ
hata enam iti jalpantaḥ kṣatriyāḥ samupādravan
hata enam iti jalpantaḥ kṣatriyāḥ samupādravan
15.
हि एषः दुर्योधनमते स्थितः अनर्थानाम् मूलम्
हत एनम् इति जल्पन्तः क्षत्रियाः समुपाद्रवन्
हत एनम् इति जल्पन्तः क्षत्रियाः समुपाद्रवन्
15.
Indeed, this one is the root of all misfortunes, unwavering in Duryodhana's counsel. Exclaiming, 'Kill him!', the Kṣatriyas charged.
महता शरवर्षेण छादयन्तो महारथाः ।
वधार्थं सूतपुत्रस्य पाण्डवेयेन चोदिताः ॥१६॥
वधार्थं सूतपुत्रस्य पाण्डवेयेन चोदिताः ॥१६॥
16. mahatā śaravarṣeṇa chādayanto mahārathāḥ ,
vadhārthaṁ sūtaputrasya pāṇḍaveyena coditāḥ.
vadhārthaṁ sūtaputrasya pāṇḍaveyena coditāḥ.
16.
mahatā śaravarṣeṇa chādayantaḥ mahārathāḥ
vadhārtham sūtaputrasya pāṇḍaveyena coditāḥ
vadhārtham sūtaputrasya pāṇḍaveyena coditāḥ
16.
पाण्डवेयेन चोदिताः महारथाः महता शरवर्षेण
सूतपुत्रस्य वधार्थम् छादयन्तः (आद्रवन्)
सूतपुत्रस्य वधार्थम् छादयन्तः (आद्रवन्)
16.
The great chariot-warriors (maharathas), spurred on by the Pāṇḍava, overwhelmed the son of the charioteer (Sūtaputra) with a massive volley of arrows, intent on his destruction.
तांस्तु सर्वांस्तथा दृष्ट्वा धावमानान्महारथान् ।
न विव्यथे सूतपुत्रो न च त्रासमगच्छत ॥१७॥
न विव्यथे सूतपुत्रो न च त्रासमगच्छत ॥१७॥
17. tāṁstu sarvāṁstathā dṛṣṭvā dhāvamānānmahārathān ,
na vivyathe sūtaputro na ca trāsamagacchata.
na vivyathe sūtaputro na ca trāsamagacchata.
17.
tān tu sarvān tathā dṛṣṭvā dhāvamānān mahārathān
na vivyathe sūtaputraḥ na ca trāsam agacchata
na vivyathe sūtaputraḥ na ca trāsam agacchata
17.
sūtaputraḥ tān sarvān mahārathān tathā dhāvamānān
dṛṣṭvā na vivyathe ca na trāsam agacchata
dṛṣṭvā na vivyathe ca na trāsam agacchata
17.
Having seen all those great chariot-fighters (mahārathas) thus rushing, the son of the charioteer (Karṇa) was neither perturbed nor did he feel any fear.
दृष्ट्वा नगरकल्पं तमुद्धूतं सैन्यसागरम् ।
पिप्रीषुस्तव पुत्राणां संग्रामेष्वपराजितः ॥१८॥
पिप्रीषुस्तव पुत्राणां संग्रामेष्वपराजितः ॥१८॥
18. dṛṣṭvā nagarakalpaṁ tamuddhūtaṁ sainyasāgaram ,
piprīṣustava putrāṇāṁ saṁgrāmeṣvaparājitaḥ.
piprīṣustava putrāṇāṁ saṁgrāmeṣvaparājitaḥ.
18.
dṛṣṭvā nagarakalpam tam uddhūtam sainyasāgaram
piprīṣuḥ tava putrāṇām saṅgrāmeṣu aparājitaḥ
piprīṣuḥ tava putrāṇām saṅgrāmeṣu aparājitaḥ
18.
tava putrāṇām piprīṣuḥ saṅgrāmeṣu aparājitaḥ (saḥ)
tam nagarakalpam uddhūtam sainyasāgaram dṛṣṭvā
tam nagarakalpam uddhūtam sainyasāgaram dṛṣṭvā
18.
Having seen that ocean-like army, agitated and vast as a city, he (Karṇa), who was desirous of pleasing your sons and unconquered in battles,...
सायकौघेन बलवान्क्षिप्रकारी महाबलः ।
वारयामास तत्सैन्यं समन्ताद्भरतर्षभ ॥१९॥
वारयामास तत्सैन्यं समन्ताद्भरतर्षभ ॥१९॥
19. sāyakaughena balavānkṣiprakārī mahābalaḥ ,
vārayāmāsa tatsainyaṁ samantādbharatarṣabha.
vārayāmāsa tatsainyaṁ samantādbharatarṣabha.
19.
sāyakaughena balavān kṣiprakārī mahābalaḥ
vārayāmāsa tat sainyam samantāt bharatarṣabha
vārayāmāsa tat sainyam samantāt bharatarṣabha
19.
bharatarṣabha,
balavān kṣiprakārī mahābalaḥ sāyakaughena tat sainyam samantāt vārayāmāsa
balavān kṣiprakārī mahābalaḥ sāyakaughena tat sainyam samantāt vārayāmāsa
19.
O best of the Bharatas, that powerful, swift-acting, and mighty (Karṇa) repelled that army from all directions with a multitude of arrows.
ततस्तु शरवर्षेण पार्थिवास्तमवारयन् ।
धनूंषि ते विधुन्वानाः शतशोऽथ सहस्रशः ।
अयोधयन्त राधेयं शक्रं दैत्यगणा इव ॥२०॥
धनूंषि ते विधुन्वानाः शतशोऽथ सहस्रशः ।
अयोधयन्त राधेयं शक्रं दैत्यगणा इव ॥२०॥
20. tatastu śaravarṣeṇa pārthivāstamavārayan ,
dhanūṁṣi te vidhunvānāḥ śataśo'tha sahasraśaḥ ,
ayodhayanta rādheyaṁ śakraṁ daityagaṇā iva.
dhanūṁṣi te vidhunvānāḥ śataśo'tha sahasraśaḥ ,
ayodhayanta rādheyaṁ śakraṁ daityagaṇā iva.
20.
tatas tu śaravarṣeṇa pārthivāḥ tam
avārayan dhanūṃṣi te vidhunvānāḥ
śataśaḥ atha sahasraśaḥ ayodhayanta
rādheyam śakram daityagaṇāḥ iva
avārayan dhanūṃṣi te vidhunvānāḥ
śataśaḥ atha sahasraśaḥ ayodhayanta
rādheyam śakram daityagaṇāḥ iva
20.
tatas tu te pārthivāḥ śataśaḥ atha
sahasraśaḥ dhanūṃṣi vidhunvānāḥ
śaravarṣeṇa tam avārayan; daityagaṇāḥ
śakram iva rādheyam ayodhayanta
sahasraśaḥ dhanūṃṣi vidhunvānāḥ
śaravarṣeṇa tam avārayan; daityagaṇāḥ
śakram iva rādheyam ayodhayanta
20.
Then, indeed, the kings, by hundreds and by thousands, shaking their bows, obstructed him (Karṇa) with a shower of arrows. They fought Karṇa (Rādheya) just as hosts of demons fight Indra (Śakra).
शरवर्षं तु तत्कर्णः पार्थिवैः समुदीरितम् ।
शरवर्षेण महता समन्ताद्व्यकिरत्प्रभो ॥२१॥
शरवर्षेण महता समन्ताद्व्यकिरत्प्रभो ॥२१॥
21. śaravarṣaṁ tu tatkarṇaḥ pārthivaiḥ samudīritam ,
śaravarṣeṇa mahatā samantādvyakiratprabho.
śaravarṣeṇa mahatā samantādvyakiratprabho.
21.
śaravarṣam tu tat karṇaḥ pārthivaiḥ sam-udīritam
| śaravarṣeṇa mahatā samantāt vy-akirat prabho
| śaravarṣeṇa mahatā samantāt vy-akirat prabho
21.
prabho,
karṇaḥ tu tat pārthivaiḥ sam-udīritam śaravarṣam mahatā śaravarṣeṇa samantāt vy-akirat
karṇaḥ tu tat pārthivaiḥ sam-udīritam śaravarṣam mahatā śaravarṣeṇa samantāt vy-akirat
21.
O lord, Karṇa, however, scattered that shower of arrows that had been unleashed by the kings, countering it with his own great shower of arrows from all sides.
तद्युद्धमभवत्तेषां कृतप्रतिकृतैषिणाम् ।
यथा देवासुरे युद्धे शक्रस्य सह दानवैः ॥२२॥
यथा देवासुरे युद्धे शक्रस्य सह दानवैः ॥२२॥
22. tadyuddhamabhavatteṣāṁ kṛtapratikṛtaiṣiṇām ,
yathā devāsure yuddhe śakrasya saha dānavaiḥ.
yathā devāsure yuddhe śakrasya saha dānavaiḥ.
22.
tat yuddham abhavat teṣām kṛta-pratikṛta-eṣinām
| yathā deva-asure yuddhe śakrasya saha dānavaiḥ
| yathā deva-asure yuddhe śakrasya saha dānavaiḥ
22.
teṣām kṛta-pratikṛta-eṣinām tat yuddham abhavat yathā
deva-asure yuddhe śakrasya dānavaiḥ saha (abhavat)
deva-asure yuddhe śakrasya dānavaiḥ saha (abhavat)
22.
That battle, between those who desired mutual action and retaliation, became like the conflict between the gods (devas) and asuras, specifically Indra's battle with the Dānavas.
तत्राद्भुतमपश्याम सूतपुत्रस्य लाघवम् ।
यदेनं समरे यत्ता नाप्नुवन्त परे युधि ॥२३॥
यदेनं समरे यत्ता नाप्नुवन्त परे युधि ॥२३॥
23. tatrādbhutamapaśyāma sūtaputrasya lāghavam ,
yadenaṁ samare yattā nāpnuvanta pare yudhi.
yadenaṁ samare yattā nāpnuvanta pare yudhi.
23.
tatra adbhutam apaśyāma sūtaputrasya lāghavam
| yat enam samare yattā na āpnuvanta pare yudhi
| yat enam samare yattā na āpnuvanta pare yudhi
23.
tatra sūtaputrasya adbhutam lāghavam apaśyāma
yat samare yattā pare enam yudhi na āpnuvanta
yat samare yattā pare enam yudhi na āpnuvanta
23.
There we witnessed the extraordinary agility of Karṇa (Sūtaputra), for despite being alert in battle, his enemies could not reach him in the fight.
निवार्य च शरौघांस्तान्पार्थिवानां महारथः ।
युगेष्वीषासु छत्रेषु ध्वजेषु च हयेषु च ।
आत्मनामाङ्कितान्बाणान्राधेयः प्राहिणोच्छितान् ॥२४॥
युगेष्वीषासु छत्रेषु ध्वजेषु च हयेषु च ।
आत्मनामाङ्कितान्बाणान्राधेयः प्राहिणोच्छितान् ॥२४॥
24. nivārya ca śaraughāṁstānpārthivānāṁ mahārathaḥ ,
yugeṣvīṣāsu chatreṣu dhvajeṣu ca hayeṣu ca ,
ātmanāmāṅkitānbāṇānrādheyaḥ prāhiṇocchitān.
yugeṣvīṣāsu chatreṣu dhvajeṣu ca hayeṣu ca ,
ātmanāmāṅkitānbāṇānrādheyaḥ prāhiṇocchitān.
24.
nivārya ca śaraughān tān pārthivānām
mahārathaḥ | yugeṣu īṣāsu chatreṣu
dhvajeṣu ca hayeṣu ca | ātma-nāma-aṅkitān
bāṇān rādheyaḥ prāhiṇot śritān
mahārathaḥ | yugeṣu īṣāsu chatreṣu
dhvajeṣu ca hayeṣu ca | ātma-nāma-aṅkitān
bāṇān rādheyaḥ prāhiṇot śritān
24.
ca mahārathaḥ rādheyaḥ tān pārthivānām śaraughān nivārya,
ātma-nāma-aṅkitān śritān bāṇān yugeṣu īṣāsu chatreṣu ca hayeṣu ca dhvajeṣu prāhiṇot
ātma-nāma-aṅkitān śritān bāṇān yugeṣu īṣāsu chatreṣu ca hayeṣu ca dhvajeṣu prāhiṇot
24.
And the great charioteer (maharatha) Karṇa (Rādheya), having repelled those showers of arrows from the kings, discharged sharpened arrows, each marked with his own name, into their yokes, chariot poles, umbrellas, banners, and horses.
ततस्ते व्याकुलीभूता राजानः कर्णपीडिताः ।
बभ्रमुस्तत्र तत्रैव गावः शीतार्दिता इव ॥२५॥
बभ्रमुस्तत्र तत्रैव गावः शीतार्दिता इव ॥२५॥
25. tataste vyākulībhūtā rājānaḥ karṇapīḍitāḥ ,
babhramustatra tatraiva gāvaḥ śītārditā iva.
babhramustatra tatraiva gāvaḥ śītārditā iva.
25.
tataḥ te vyākulībhūtāḥ rājānaḥ karṇapīḍitāḥ
babhramuḥ tatra tatra eva gāvaḥ śītārditāḥ iva
babhramuḥ tatra tatra eva gāvaḥ śītārditāḥ iva
25.
tataḥ karṇapīḍitāḥ te rājānaḥ vyākulībhūtāḥ
babhramuḥ tatra tatra eva gāvaḥ śītārditāḥ iva
babhramuḥ tatra tatra eva gāvaḥ śītārditāḥ iva
25.
Then, afflicted by Karṇa, those kings became distraught and wandered aimlessly, just like cows suffering from the cold.
हयानां वध्यमानानां गजानां रथिनां तथा ।
तत्र तत्राभ्यवेक्षामः संघान्कर्णेन पातितान् ॥२६॥
तत्र तत्राभ्यवेक्षामः संघान्कर्णेन पातितान् ॥२६॥
26. hayānāṁ vadhyamānānāṁ gajānāṁ rathināṁ tathā ,
tatra tatrābhyavekṣāmaḥ saṁghānkarṇena pātitān.
tatra tatrābhyavekṣāmaḥ saṁghānkarṇena pātitān.
26.
hayānām vadhyamānānām gajānām rathinām tathā
tatra tatra abhyavekṣāmaḥ saṅghān karṇena pātitān
tatra tatra abhyavekṣāmaḥ saṅghān karṇena pātitān
26.
tathā hayānām vadhyamānānām gajānām rathinām
saṅghān karṇena pātitān tatra tatra abhyavekṣāmaḥ
saṅghān karṇena pātitān tatra tatra abhyavekṣāmaḥ
26.
We observed groups of horses, elephants, and charioteers, who were being struck down by Karṇa, lying here and there on the battlefield.
शिरोभिः पतितै राजन्बाहुभिश्च समन्ततः ।
आस्तीर्णा वसुधा सर्वा शूराणामनिवर्तिनाम् ॥२७॥
आस्तीर्णा वसुधा सर्वा शूराणामनिवर्तिनाम् ॥२७॥
27. śirobhiḥ patitai rājanbāhubhiśca samantataḥ ,
āstīrṇā vasudhā sarvā śūrāṇāmanivartinām.
āstīrṇā vasudhā sarvā śūrāṇāmanivartinām.
27.
śirobhiḥ patitaiḥ rājan bāhubhiḥ ca samantataḥ
āstīrṇā vasudhā sarvā śūrāṇām anivartinām
āstīrṇā vasudhā sarvā śūrāṇām anivartinām
27.
rājan,
samantataḥ patitaiḥ śirobhiḥ ca bāhubhiḥ ca anivartinām śūrāṇām vasudhā sarvā āstīrṇā.
samantataḥ patitaiḥ śirobhiḥ ca bāhubhiḥ ca anivartinām śūrāṇām vasudhā sarvā āstīrṇā.
27.
O King, the entire earth was covered everywhere with the fallen heads and arms of unretreating heroes.
हतैश्च हन्यमानैश्च निष्टनद्भिश्च सर्वशः ।
बभूवायोधनं रौद्रं वैवस्वतपुरोपमम् ॥२८॥
बभूवायोधनं रौद्रं वैवस्वतपुरोपमम् ॥२८॥
28. hataiśca hanyamānaiśca niṣṭanadbhiśca sarvaśaḥ ,
babhūvāyodhanaṁ raudraṁ vaivasvatapuropamam.
babhūvāyodhanaṁ raudraṁ vaivasvatapuropamam.
28.
hataiḥ ca hanyamānaiḥ ca niṣṭanadbhiḥ ca sarvaśaḥ
babhūva āyodhanam raudram vaivasvatapuropamam
babhūva āyodhanam raudram vaivasvatapuropamam
28.
hataiḥ ca hanyamānaiḥ ca niṣṭanadbhiḥ ca sarvaśaḥ āyodhanam raudram vaivasvatapuropamam babhūva.
28.
The fierce battlefield became dreadful, resembling the city of Yama (Vaivasvata), with dead, dying, and groaning warriors scattered everywhere.
ततो दुर्योधनो राजा दृष्ट्वा कर्णस्य विक्रमम् ।
अश्वत्थामानमासाद्य तदा वाक्यमुवाच ह ॥२९॥
अश्वत्थामानमासाद्य तदा वाक्यमुवाच ह ॥२९॥
29. tato duryodhano rājā dṛṣṭvā karṇasya vikramam ,
aśvatthāmānamāsādya tadā vākyamuvāca ha.
aśvatthāmānamāsādya tadā vākyamuvāca ha.
29.
tataḥ duryodhanaḥ rājā dṛṣṭvā karṇasya vikramam
aśvatthāmānam āsādya tadā vākyam uvāca ha
aśvatthāmānam āsādya tadā vākyam uvāca ha
29.
tataḥ rājā duryodhanaḥ karṇasya vikramam dṛṣṭvā
aśvatthāmānam āsādya tadā vākyam ha uvāca
aśvatthāmānam āsādya tadā vākyam ha uvāca
29.
Then King Duryodhana, seeing Karna's valor, approached Aśvatthāmā and spoke these words.
युध्यतेऽसौ रणे कर्णो दंशितः सर्वपार्थिवैः ।
पश्यैतां द्रवतीं सेनां कर्णसायकपीडिताम् ।
कार्त्तिकेयेन विध्वस्तामासुरीं पृतनामिव ॥३०॥
पश्यैतां द्रवतीं सेनां कर्णसायकपीडिताम् ।
कार्त्तिकेयेन विध्वस्तामासुरीं पृतनामिव ॥३०॥
30. yudhyate'sau raṇe karṇo daṁśitaḥ sarvapārthivaiḥ ,
paśyaitāṁ dravatīṁ senāṁ karṇasāyakapīḍitām ,
kārttikeyena vidhvastāmāsurīṁ pṛtanāmiva.
paśyaitāṁ dravatīṁ senāṁ karṇasāyakapīḍitām ,
kārttikeyena vidhvastāmāsurīṁ pṛtanāmiva.
30.
yudhyate asau raṇe karṇaḥ daṃśitaḥ
sarvapārthivaiḥ paśya etām dravatīm
senām karṇasāyakapīḍitām kārttikeyena
vidhvastām āsurīm pṛtanām iva
sarvapārthivaiḥ paśya etām dravatīm
senām karṇasāyakapīḍitām kārttikeyena
vidhvastām āsurīm pṛtanām iva
30.
asau karṇaḥ sarvapārthivaiḥ daṃśitaḥ
raṇe yudhyate paśya etām dravatīm
karṇasāyakapīḍitām senām kārttikeyena
vidhvastām āsurīm pṛtanām iva
raṇe yudhyate paśya etām dravatīm
karṇasāyakapīḍitām senām kārttikeyena
vidhvastām āsurīm pṛtanām iva
30.
That Karna, who is protected by all the kings, is fighting in battle. Look at this fleeing army, suffering from Karna's arrows, just like the Asura army destroyed by Kārttikeya.
दृष्ट्वैतां निर्जितां सेनां रणे कर्णेन धीमता ।
अभियात्येष बीभत्सुः सूतपुत्रजिघांसया ॥३१॥
अभियात्येष बीभत्सुः सूतपुत्रजिघांसया ॥३१॥
31. dṛṣṭvaitāṁ nirjitāṁ senāṁ raṇe karṇena dhīmatā ,
abhiyātyeṣa bībhatsuḥ sūtaputrajighāṁsayā.
abhiyātyeṣa bībhatsuḥ sūtaputrajighāṁsayā.
31.
dṛṣṭvā etām nirjitām senām raṇe karṇena dhīmatā
abhiyāti eṣa bībhatsuḥ sūtaputrajighāṃsayā
abhiyāti eṣa bībhatsuḥ sūtaputrajighāṃsayā
31.
dhīmatā karṇena etām raṇe nirjitām senām dṛṣṭvā
eṣa bībhatsuḥ sūtaputrajighāṃsayā abhiyāti
eṣa bībhatsuḥ sūtaputrajighāṃsayā abhiyāti
31.
Seeing this army vanquished in battle by the intelligent Karna, this Bibhatsu (Arjuna) is advancing with the intention to kill the son of Sūta (Karna).
तद्यथा पश्यमानानां सूतपुत्रं महारथम् ।
न हन्यात्पाण्डवः संख्ये तथा नीतिर्विधीयताम् ॥३२॥
न हन्यात्पाण्डवः संख्ये तथा नीतिर्विधीयताम् ॥३२॥
32. tadyathā paśyamānānāṁ sūtaputraṁ mahāratham ,
na hanyātpāṇḍavaḥ saṁkhye tathā nītirvidhīyatām.
na hanyātpāṇḍavaḥ saṁkhye tathā nītirvidhīyatām.
32.
tat yathā paśyamānānām sūtaputram mahāratham na
hanyāt pāṇḍavaḥ saṃkhye tathā nītiḥ vidhīyatām
hanyāt pāṇḍavaḥ saṃkhye tathā nītiḥ vidhīyatām
32.
tat yathā paśyamānānām saṃkhye pāṇḍavaḥ sūtaputram
mahāratham na hanyāt tathā nītiḥ vidhīyatām
mahāratham na hanyāt tathā nītiḥ vidhīyatām
32.
Therefore, so that the Pāṇḍava (Arjuna) may not kill the great charioteer, the son of Sūta (Karna), while we are watching in battle, let such a plan (nīti) be devised.
ततो द्रौणिः कृपः शल्यो हार्दिक्यश्च महारथः ।
प्रत्युद्ययुस्तदा पार्थं सूतपुत्रपरीप्सया ॥३३॥
प्रत्युद्ययुस्तदा पार्थं सूतपुत्रपरीप्सया ॥३३॥
33. tato drauṇiḥ kṛpaḥ śalyo hārdikyaśca mahārathaḥ ,
pratyudyayustadā pārthaṁ sūtaputraparīpsayā.
pratyudyayustadā pārthaṁ sūtaputraparīpsayā.
33.
tataḥ drauṇiḥ kṛpaḥ śalyaḥ hārdikyaḥ ca mahārathaḥ
pratyudyayuḥ tadā pārtham sūtaputraparīpsayā
pratyudyayuḥ tadā pārtham sūtaputraparīpsayā
33.
tataḥ tadā drauṇiḥ kṛpaḥ śalyaḥ hārdikyaḥ ca
mahārathaḥ sūtaputraparīpsayā pārtham pratyudyayuḥ
mahārathaḥ sūtaputraparīpsayā pārtham pratyudyayuḥ
33.
Then, Droṇa's son (Drauṇi), Kṛpa, Śalya, and Hārdikya, all great chariot warriors, advanced against Arjuna (Pārtha) at that moment, intending to protect Karṇa (the son of Sūta).
आयान्तं दृश्य कौन्तेयं वृत्रं देवचमूमिव ।
प्रत्युद्ययौ तदा कर्णो यथा शक्रः प्रतापवान् ॥३४॥
प्रत्युद्ययौ तदा कर्णो यथा शक्रः प्रतापवान् ॥३४॥
34. āyāntaṁ dṛśya kaunteyaṁ vṛtraṁ devacamūmiva ,
pratyudyayau tadā karṇo yathā śakraḥ pratāpavān.
pratyudyayau tadā karṇo yathā śakraḥ pratāpavān.
34.
āyāntam dṛśya kaunteyam vṛtram devacamūm iva
pratyudyayau tadā karṇaḥ yathā śakraḥ pratāpavān
pratyudyayau tadā karṇaḥ yathā śakraḥ pratāpavān
34.
tadā kaunteyam vṛtram devacamūm iva āyāntam
dṛśya pratāpavān karṇaḥ yathā śakraḥ pratyudyayau
dṛśya pratāpavān karṇaḥ yathā śakraḥ pratyudyayau
34.
Having seen Arjuna (Kaunteya) approaching, as Vṛtra approached the army of the gods, then Karṇa, mighty and glorious (pratāpavān), advanced to meet him, just as Indra would.
धृतराष्ट्र उवाच ।
संरब्धं फल्गुनं दृष्ट्वा कालान्तकयमोपमम् ।
कर्णो वैकर्तनः सूत प्रत्यपद्यत्किमुत्तरम् ॥३५॥
संरब्धं फल्गुनं दृष्ट्वा कालान्तकयमोपमम् ।
कर्णो वैकर्तनः सूत प्रत्यपद्यत्किमुत्तरम् ॥३५॥
35. dhṛtarāṣṭra uvāca ,
saṁrabdhaṁ phalgunaṁ dṛṣṭvā kālāntakayamopamam ,
karṇo vaikartanaḥ sūta pratyapadyatkimuttaram.
saṁrabdhaṁ phalgunaṁ dṛṣṭvā kālāntakayamopamam ,
karṇo vaikartanaḥ sūta pratyapadyatkimuttaram.
35.
dhṛtarāṣṭraḥ uvāca saṃrabdham phālgunam dṛṣṭvā kālāntakayamopamam
karṇaḥ vaikartanaḥ sūta pratyapadyat kim uttaram
karṇaḥ vaikartanaḥ sūta pratyapadyat kim uttaram
35.
dhṛtarāṣṭraḥ uvāca he sūta saṃrabdham kālāntakayamopamam
phālgunam dṛṣṭvā vaikartanaḥ karṇaḥ kim uttaram pratyapadyat
phālgunam dṛṣṭvā vaikartanaḥ karṇaḥ kim uttaram pratyapadyat
35.
Dhṛtarāṣṭra said: "O Sanjaya (Sūta), when Karṇa (Vaikartana) saw Arjuna (Phalguna) enraged and resembling Yama, the terminator of time, what response did he then offer?"
स ह्यस्पर्धत पार्थेन नित्यमेव महारथः ।
आशंसते च बीभत्सुं युद्धे जेतुं सुदारुणे ॥३६॥
आशंसते च बीभत्सुं युद्धे जेतुं सुदारुणे ॥३६॥
36. sa hyaspardhata pārthena nityameva mahārathaḥ ,
āśaṁsate ca bībhatsuṁ yuddhe jetuṁ sudāruṇe.
āśaṁsate ca bībhatsuṁ yuddhe jetuṁ sudāruṇe.
36.
saḥ hi aspardhata pārthena nityam eva mahārathaḥ
āśaṃsate ca bībhatsum yuddhe jetum sudāruṇe
āśaṃsate ca bībhatsum yuddhe jetum sudāruṇe
36.
saḥ mahārathaḥ hi nityam eva pārthena aspardhata
ca sudāruṇe yuddhe bībhatsum jetum āśaṃsate
ca sudāruṇe yuddhe bībhatsum jetum āśaṃsate
36.
Indeed, that great chariot warrior Karṇa always competed with Arjuna (Pārtha). And he hoped to conquer Arjuna (Bībhatsu) in a very dreadful (sudāruṇa) battle.
स तु तं सहसा प्राप्तं नित्यमत्यन्तवैरिणम् ।
कर्णो वैकर्तनः सूत किमुत्तरमपद्यत ॥३७॥
कर्णो वैकर्तनः सूत किमुत्तरमपद्यत ॥३७॥
37. sa tu taṁ sahasā prāptaṁ nityamatyantavairiṇam ,
karṇo vaikartanaḥ sūta kimuttaramapadyata.
karṇo vaikartanaḥ sūta kimuttaramapadyata.
37.
saḥ tu tam sahasā prāptam nityam atyantavairiṇam
karṇaḥ vaikartanaḥ sūta kim uttaram apadyata
karṇaḥ vaikartanaḥ sūta kim uttaram apadyata
37.
sūta vaikartanaḥ karṇaḥ sahasā prāptam tam
nityam atyantavairiṇam kim uttaram apadyata
nityam atyantavairiṇam kim uttaram apadyata
37.
O charioteer, what response did Karna, the son of Vivasvan (Vaikartana), make when that perpetual, ultimate enemy (Arjuna) suddenly arrived?
संजय उवाच ।
आयान्तं पाण्डवं दृष्ट्वा गजः प्रतिगजं यथा ।
असंभ्रान्ततरः कर्णः पर्त्युदीयाद्धनंजयम् ॥३८॥
आयान्तं पाण्डवं दृष्ट्वा गजः प्रतिगजं यथा ।
असंभ्रान्ततरः कर्णः पर्त्युदीयाद्धनंजयम् ॥३८॥
38. saṁjaya uvāca ,
āyāntaṁ pāṇḍavaṁ dṛṣṭvā gajaḥ pratigajaṁ yathā ,
asaṁbhrāntataraḥ karṇaḥ partyudīyāddhanaṁjayam.
āyāntaṁ pāṇḍavaṁ dṛṣṭvā gajaḥ pratigajaṁ yathā ,
asaṁbhrāntataraḥ karṇaḥ partyudīyāddhanaṁjayam.
38.
sañjayaḥ uvāca āyāntam pāṇḍavam dṛṣṭvā gajaḥ pratigajam
yathā asaṃbhrāntataraḥ karṇaḥ prati udiyāt dhanañjayam
yathā asaṃbhrāntataraḥ karṇaḥ prati udiyāt dhanañjayam
38.
sañjayaḥ uvāca karṇaḥ āyāntam pāṇḍavam dṛṣṭvā gajaḥ
pratigajam yathā asaṃbhrāntataraḥ dhanañjayam pratyudiyāt
pratigajam yathā asaṃbhrāntataraḥ dhanañjayam pratyudiyāt
38.
Sañjaya said: Having seen the approaching Pāṇḍava, Karna, completely unperplexed, went forth to meet Dhanañjaya (Arjuna), just as an elephant (advances towards) a rival elephant.
तमापतन्तं वेगेन वैकर्तनमजिह्मगैः ।
वारयामास तेजस्वी पाण्डवः शत्रुतापनः ॥३९॥
वारयामास तेजस्वी पाण्डवः शत्रुतापनः ॥३९॥
39. tamāpatantaṁ vegena vaikartanamajihmagaiḥ ,
vārayāmāsa tejasvī pāṇḍavaḥ śatrutāpanaḥ.
vārayāmāsa tejasvī pāṇḍavaḥ śatrutāpanaḥ.
39.
tam āpatantam vegena vaikartanam ajihmagaiḥ
vārayāmāsa tejasvī pāṇḍavaḥ śatrutāpanaḥ
vārayāmāsa tejasvī pāṇḍavaḥ śatrutāpanaḥ
39.
tejasvī śatrutāpanaḥ pāṇḍavaḥ vegena ajihmagaiḥ
āpatantam tam vaikartanam vārayāmāsa
āpatantam tam vaikartanam vārayāmāsa
39.
The powerful Pāṇḍava, the tormentor of foes, swiftly warded off Vaikartana (Karna) who was approaching with his straight-flying arrows.
तं कर्णः शरजालेन छादयामास मारिष ।
विव्याध च सुसंक्रुद्धः शरैस्त्रिभिरजिह्मगैः ॥४०॥
विव्याध च सुसंक्रुद्धः शरैस्त्रिभिरजिह्मगैः ॥४०॥
40. taṁ karṇaḥ śarajālena chādayāmāsa māriṣa ,
vivyādha ca susaṁkruddhaḥ śaraistribhirajihmagaiḥ.
vivyādha ca susaṁkruddhaḥ śaraistribhirajihmagaiḥ.
40.
tam karṇaḥ śarajālena chādayāmāsa māriṣa vivyādha
ca susaṃkruddhaḥ śaraiḥ tribhiḥ ajihmagaiḥ
ca susaṃkruddhaḥ śaraiḥ tribhiḥ ajihmagaiḥ
40.
māriṣa susaṃkruddhaḥ karṇaḥ tam śarajālena
chādayāmāsa ca tribhiḥ ajihmagaiḥ śaraiḥ vivyādha
chādayāmāsa ca tribhiḥ ajihmagaiḥ śaraiḥ vivyādha
40.
O respected one, Karna, greatly enraged, enveloped him (Arjuna) with a volley of arrows and also pierced him with three straight-flying arrows.
तस्य तल्लाघवं पार्थो नामृष्यत महाबलः ।
तस्मै बाणाञ्शिलाधौतान्प्रसन्नाग्रानजिह्मगान् ॥४१॥
तस्मै बाणाञ्शिलाधौतान्प्रसन्नाग्रानजिह्मगान् ॥४१॥
41. tasya tallāghavaṁ pārtho nāmṛṣyata mahābalaḥ ,
tasmai bāṇāñśilādhautānprasannāgrānajihmagān.
tasmai bāṇāñśilādhautānprasannāgrānajihmagān.
41.
tasya tat lāghavam pārthaḥ na amṛṣyata mahābalaḥ
| tasmai bāṇān śilādhautān prasannāgrān ajihmagān
| tasmai bāṇān śilādhautān prasannāgrān ajihmagān
41.
mahābalaḥ pārthaḥ tasya tat lāghavam na amṛṣyata
tasmai śilādhautān prasannāgrān ajihmagān bāṇān
tasmai śilādhautān prasannāgrān ajihmagān bāṇān
41.
The mighty Arjuna (Pārtha) did not tolerate that disrespect. To him (Karṇa), he dispatched straight-flying arrows with sharp, bright points, which had been cleansed on a stone.
प्राहिणोत्सूतपुत्राय त्रिंशतं शत्रुतापनः ।
विव्याध चैनं संरब्धो बाणेनैकेन वीर्यवान् ॥४२॥
विव्याध चैनं संरब्धो बाणेनैकेन वीर्यवान् ॥४२॥
42. prāhiṇotsūtaputrāya triṁśataṁ śatrutāpanaḥ ,
vivyādha cainaṁ saṁrabdho bāṇenaikena vīryavān.
vivyādha cainaṁ saṁrabdho bāṇenaikena vīryavān.
42.
prāhiṇot sūtaputrāya triṃśatam śatrutāpanaḥ |
vivyādha ca enam saṃrabdhaḥ bāṇena ekena vīryavān
vivyādha ca enam saṃrabdhaḥ bāṇena ekena vīryavān
42.
śatrutāpanaḥ sūtaputrāya triṃśatam prāhiṇot ca
vīryavān saṃrabdhaḥ ekena bāṇena enam vivyādha
vīryavān saṃrabdhaḥ ekena bāṇena enam vivyādha
42.
The tormentor of foes dispatched thirty (arrows) to the son of Sūta (Karṇa). And the powerful one, enraged, pierced him with a single arrow.
सव्ये भुजाग्रे बलवान्नाराचेन हसन्निव ।
तस्य विद्धस्य वेगेन कराच्चापं पपात ह ॥४३॥
तस्य विद्धस्य वेगेन कराच्चापं पपात ह ॥४३॥
43. savye bhujāgre balavānnārācena hasanniva ,
tasya viddhasya vegena karāccāpaṁ papāta ha.
tasya viddhasya vegena karāccāpaṁ papāta ha.
43.
savye bhujāgre balavān nārācena hasan iva |
tasya viddhasya vegena karāt cāpam papāta ha
tasya viddhasya vegena karāt cāpam papāta ha
43.
balavān savye bhujāgre nārācena hasan iva
tasya viddhasya karāt vegena cāpam papāta ha
tasya viddhasya karāt vegena cāpam papāta ha
43.
The mighty one (Arjuna) struck him (Karṇa) on the left forearm with an iron arrow, as if laughing. From the hand of the one (Karṇa) thus wounded, the bow fell with force.
पुनरादाय तच्चापं निमेषार्धान्महाबलः ।
छादयामास बाणौघैः फल्गुनं कृतहस्तवत् ॥४४॥
छादयामास बाणौघैः फल्गुनं कृतहस्तवत् ॥४४॥
44. punarādāya taccāpaṁ nimeṣārdhānmahābalaḥ ,
chādayāmāsa bāṇaughaiḥ phalgunaṁ kṛtahastavat.
chādayāmāsa bāṇaughaiḥ phalgunaṁ kṛtahastavat.
44.
punar ādāya tat cāpam nimeṣārdhāt mahābalaḥ |
chādayāmāsa bāṇaughaiḥ phalgunam kṛtahastavat
chādayāmāsa bāṇaughaiḥ phalgunam kṛtahastavat
44.
mahābalaḥ nimeṣārdhāt tat cāpam punar ādāya
kṛtahastavat bāṇaughaiḥ phalgunam chādayāmāsa
kṛtahastavat bāṇaughaiḥ phalgunam chādayāmāsa
44.
The mighty one (Karṇa), having again picked up that bow in half a wink, then overwhelmed Arjuna (Phalguna) with showers of arrows, like a skilled archer.
शरवृष्टिं तु तां मुक्तां सूतपुत्रेण भारत ।
व्यधमच्छरवर्षेण स्मयन्निव धनंजयः ॥४५॥
व्यधमच्छरवर्षेण स्मयन्निव धनंजयः ॥४५॥
45. śaravṛṣṭiṁ tu tāṁ muktāṁ sūtaputreṇa bhārata ,
vyadhamaccharavarṣeṇa smayanniva dhanaṁjayaḥ.
vyadhamaccharavarṣeṇa smayanniva dhanaṁjayaḥ.
45.
śaravṛṣṭim tu tām muktām sūtaputreṇa bhārata
| vyadhamat śaravarṣeṇa smayan iva dhanaṃjayaḥ
| vyadhamat śaravarṣeṇa smayan iva dhanaṃjayaḥ
45.
bhārata tu dhanaṃjayaḥ smayan iva sūtaputreṇa
muktām tām śaravṛṣṭim śaravarṣeṇa vyadhamat
muktām tām śaravṛṣṭim śaravarṣeṇa vyadhamat
45.
But, O Bharata, Dhananjaya (Arjuna), as if smiling, dispersed that volley of arrows released by Karna with a shower of his own arrows.
तौ परस्परमासाद्य शरवर्षेण पार्थिव ।
छादयेतां महेष्वासौ कृतप्रतिकृतैषिणौ ॥४६॥
छादयेतां महेष्वासौ कृतप्रतिकृतैषिणौ ॥४६॥
46. tau parasparamāsādya śaravarṣeṇa pārthiva ,
chādayetāṁ maheṣvāsau kṛtapratikṛtaiṣiṇau.
chādayetāṁ maheṣvāsau kṛtapratikṛtaiṣiṇau.
46.
tau parasparam āsādya śaravarṣeṇa pārthiva
| chādayetām maheṣvāsau kṛtapratikṛtaiṣiṇau
| chādayetām maheṣvāsau kṛtapratikṛtaiṣiṇau
46.
pārthiva kṛtapratikṛtaiṣiṇau tau maheṣvāsau
parasparam āsādya śaravarṣeṇa chādayetām
parasparam āsādya śaravarṣeṇa chādayetām
46.
O King, those two great archers, seeking to repay deed for deed, having come face to face, covered each other with showers of arrows.
तदद्भुतमभूद्युद्धं कर्णपाण्डवयोर्मृधे ।
क्रुद्धयोर्वाशिताहेतोर्वन्ययोर्गजयोरिव ॥४७॥
क्रुद्धयोर्वाशिताहेतोर्वन्ययोर्गजयोरिव ॥४७॥
47. tadadbhutamabhūdyuddhaṁ karṇapāṇḍavayormṛdhe ,
kruddhayorvāśitāhetorvanyayorgajayoriva.
kruddhayorvāśitāhetorvanyayorgajayoriva.
47.
tad adbhutam abhūt yuddham karṇapāṇḍavayoḥ mṛdhe
| kruddhayoḥ vāśitāhetoḥ vanyayoḥ gajayoḥ iva
| kruddhayoḥ vāśitāhetoḥ vanyayoḥ gajayoḥ iva
47.
mṛdhe karṇapāṇḍavayoḥ tat yuddham vāśitāhetoḥ
kruddhayoḥ vanyayoḥ gajayoḥ iva adbhutam abhūt
kruddhayoḥ vanyayoḥ gajayoḥ iva adbhutam abhūt
47.
That battle between Karna and the Pandava (Arjuna) in the combat was astonishing, like that of two enraged wild elephants fighting for the sake of a female elephant.
ततः पार्थो महेष्वासो दृष्ट्वा कर्णस्य विक्रमम् ।
मुष्टिदेशे धनुस्तस्य चिच्छेद त्वरयान्वितः ॥४८॥
मुष्टिदेशे धनुस्तस्य चिच्छेद त्वरयान्वितः ॥४८॥
48. tataḥ pārtho maheṣvāso dṛṣṭvā karṇasya vikramam ,
muṣṭideśe dhanustasya ciccheda tvarayānvitaḥ.
muṣṭideśe dhanustasya ciccheda tvarayānvitaḥ.
48.
tataḥ pārthaḥ maheṣvāsaḥ dṛṣṭvā karṇasya vikramam
| muṣṭideśe dhanuḥ tasya ciccheda tvarayānvitaḥ
| muṣṭideśe dhanuḥ tasya ciccheda tvarayānvitaḥ
48.
tataḥ maheṣvāsaḥ pārthaḥ karṇasya vikramam dṛṣṭvā
tvarayānvitaḥ tasya dhanuḥ muṣṭideśe ciccheda
tvarayānvitaḥ tasya dhanuḥ muṣṭideśe ciccheda
48.
Then, the great archer Partha (Arjuna), observing Karna's prowess, swiftly cut his (Karna's) bow at the hand-grip.
अश्वांश्च चतुरो भल्लैरनयद्यमसादनम् ।
सारथेश्च शिरः कायादहरच्छत्रुतापनः ॥४९॥
सारथेश्च शिरः कायादहरच्छत्रुतापनः ॥४९॥
49. aśvāṁśca caturo bhallairanayadyamasādanam ,
sāratheśca śiraḥ kāyādaharacchatrutāpanaḥ.
sāratheśca śiraḥ kāyādaharacchatrutāpanaḥ.
49.
aśvān ca caturaḥ bhallaiḥ anayat yamasādanam
sāratheḥ ca śiraḥ kāyāt aharat śatrutāpanaḥ
sāratheḥ ca śiraḥ kāyāt aharat śatrutāpanaḥ
49.
śatrutāpanaḥ ca caturaḥ aśvān bhallaiḥ
yamasādanam anayat ca sāratheḥ śiraḥ kāyāt aharat
yamasādanam anayat ca sāratheḥ śiraḥ kāyāt aharat
49.
The tormentor of enemies (śatrutāpanaḥ) dispatched the four horses to Yama's abode (yamasādanam) with lances, and he also severed the charioteer's head from his body.
अथैनं छिन्नधन्वानं हताश्वं हतसारथिम् ।
विव्याध सायकैः पार्थश्चतुर्भिः पाण्डुनन्दनः ॥५०॥
विव्याध सायकैः पार्थश्चतुर्भिः पाण्डुनन्दनः ॥५०॥
50. athainaṁ chinnadhanvānaṁ hatāśvaṁ hatasārathim ,
vivyādha sāyakaiḥ pārthaścaturbhiḥ pāṇḍunandanaḥ.
vivyādha sāyakaiḥ pārthaścaturbhiḥ pāṇḍunandanaḥ.
50.
atha enam chinnadhanvānam hatāśvam hatasārathim
vivyādha sāyakaiḥ pārthaḥ caturbhiḥ pāṇḍunandanaḥ
vivyādha sāyakaiḥ pārthaḥ caturbhiḥ pāṇḍunandanaḥ
50.
atha pāṇḍunandanaḥ pārthaḥ enam chinnadhanvānam
hatāśvam hatasārathim caturbhiḥ sāyakaiḥ vivyādha
hatāśvam hatasārathim caturbhiḥ sāyakaiḥ vivyādha
50.
Then, Pārtha, the delight of Pāṇḍu's line (pāṇḍunandanaḥ), struck him – whose bow was broken, whose horses were slain, and whose charioteer was killed – with four arrows.
हताश्वात्तु रथात्तूर्णमवप्लुत्य नरर्षभः ।
आरुरोह रथं तूर्णं कृपस्य शरपीडितः ॥५१॥
आरुरोह रथं तूर्णं कृपस्य शरपीडितः ॥५१॥
51. hatāśvāttu rathāttūrṇamavaplutya nararṣabhaḥ ,
āruroha rathaṁ tūrṇaṁ kṛpasya śarapīḍitaḥ.
āruroha rathaṁ tūrṇaṁ kṛpasya śarapīḍitaḥ.
51.
hatāśvāt tu rathāt tūrṇam avaplutya nararṣabhaḥ
ārūroha ratham tūrṇam kṛpasya śarapīḍitaḥ
ārūroha ratham tūrṇam kṛpasya śarapīḍitaḥ
51.
tu śarapīḍitaḥ nararṣabhaḥ hatāśvāt rathāt
tūrṇam avaplutya tūrṇam kṛpasya ratham ārūroha
tūrṇam avaplutya tūrṇam kṛpasya ratham ārūroha
51.
But that best of men (nararṣabhaḥ), wounded by arrows (śarapīḍitaḥ), quickly dismounted (avaplutya) from his chariot with slain horses (hatāśvāt), and quickly ascended (ārūroha) Kṛpa's (kṛpasya) chariot.
राधेयं निर्जितं दृष्ट्वा तावका भरतर्षभ ।
धनंजयशरैर्नुन्नाः प्राद्रवन्त दिशो दश ॥५२॥
धनंजयशरैर्नुन्नाः प्राद्रवन्त दिशो दश ॥५२॥
52. rādheyaṁ nirjitaṁ dṛṣṭvā tāvakā bharatarṣabha ,
dhanaṁjayaśarairnunnāḥ prādravanta diśo daśa.
dhanaṁjayaśarairnunnāḥ prādravanta diśo daśa.
52.
rādheyam nirjitam dṛṣṭvā tāvakāḥ bharatarṣabha
dhanañjayaśaraiḥ nunnāḥ prādravanta diśaḥ daśa
dhanañjayaśaraiḥ nunnāḥ prādravanta diśaḥ daśa
52.
bharatarṣabha dṛṣṭvā rādheyam nirjitam
dhanañjayaśaraiḥ nunnāḥ tāvakāḥ daśa diśaḥ prādravanta
dhanañjayaśaraiḥ nunnāḥ tāvakāḥ daśa diśaḥ prādravanta
52.
O best of Bharatas (bharatarṣabha), seeing Rādhā's son (rādheyam) vanquished (nirjitam), your (tāvakāḥ) warriors, driven by Dhananjaya's (Arjuna's) arrows (dhanañjayaśaraiḥ), scattered (prādravanta) in all ten directions (diśo daśa).
द्रवतस्तान्समालोक्य राजा दुर्योधनो नृप ।
निवर्तयामास तदा वाक्यं चेदमुवाच ह ॥५३॥
निवर्तयामास तदा वाक्यं चेदमुवाच ह ॥५३॥
53. dravatastānsamālokya rājā duryodhano nṛpa ,
nivartayāmāsa tadā vākyaṁ cedamuvāca ha.
nivartayāmāsa tadā vākyaṁ cedamuvāca ha.
53.
dravataḥ tān samālokya rājā duryodhanaḥ nṛpa
nivartayāmāsa tadā vākyam ca idam uvāca ha
nivartayāmāsa tadā vākyam ca idam uvāca ha
53.
nṛpa,
rājā duryodhanaḥ tān dravataḥ samālokya tadā nivartayāmāsa ca idam vākyam ha uvāca
rājā duryodhanaḥ tān dravataḥ samālokya tadā nivartayāmāsa ca idam vākyam ha uvāca
53.
O King (nṛpa), having seen those (soldiers) fleeing, King Duryodhana then stopped them and indeed spoke these words.
अलं द्रुतेन वः शूरास्तिष्ठध्वं क्षत्रियर्षभाः ।
एष पार्थवधायाहं स्वयं गच्छामि संयुगे ।
अहं पार्थान्हनिष्यामि सपाञ्चालान्ससोमकान् ॥५४॥
एष पार्थवधायाहं स्वयं गच्छामि संयुगे ।
अहं पार्थान्हनिष्यामि सपाञ्चालान्ससोमकान् ॥५४॥
54. alaṁ drutena vaḥ śūrāstiṣṭhadhvaṁ kṣatriyarṣabhāḥ ,
eṣa pārthavadhāyāhaṁ svayaṁ gacchāmi saṁyuge ,
ahaṁ pārthānhaniṣyāmi sapāñcālānsasomakān.
eṣa pārthavadhāyāhaṁ svayaṁ gacchāmi saṁyuge ,
ahaṁ pārthānhaniṣyāmi sapāñcālānsasomakān.
54.
alam drutena vaḥ śūrāḥ tiṣṭhadhvam
kṣatriyarṣabhāḥ eṣaḥ pārthavadhāya
aham svayam gacchāmi saṃyuge
aham pārthān sa-pāñcālān sa-somakān
kṣatriyarṣabhāḥ eṣaḥ pārthavadhāya
aham svayam gacchāmi saṃyuge
aham pārthān sa-pāñcālān sa-somakān
54.
vaḥ drutena alam! śūrāḥ,
kṣatriyarṣabhāḥ,
tiṣṭhadhvam! eṣaḥ aham svayam saṃyuge pārthavadhāya gacchāmi.
aham pārthān sa-pāñcālān sa-somakān haniṣyāmi.
kṣatriyarṣabhāḥ,
tiṣṭhadhvam! eṣaḥ aham svayam saṃyuge pārthavadhāya gacchāmi.
aham pārthān sa-pāñcālān sa-somakān haniṣyāmi.
54.
Enough of your fleeing, O heroes (śūra), O best of kshatriyas! Stand firm! I myself will go to battle now for the killing of Arjuna (Pārtha). I will kill the Pāṇḍavas, along with the Pāñcālas and the Somakas.
अद्य मे युध्यमानस्य सह गाण्डीवधन्वना ।
द्रक्ष्यन्ति विक्रमं पार्थाः कालस्येव युगक्षये ॥५५॥
द्रक्ष्यन्ति विक्रमं पार्थाः कालस्येव युगक्षये ॥५५॥
55. adya me yudhyamānasya saha gāṇḍīvadhanvanā ,
drakṣyanti vikramaṁ pārthāḥ kālasyeva yugakṣaye.
drakṣyanti vikramaṁ pārthāḥ kālasyeva yugakṣaye.
55.
adya me yudhyamānasya saha gāṇḍīvadhanvanā
drakṣyanti vikramam pārthāḥ kālasya iva yugakṣaye
drakṣyanti vikramam pārthāḥ kālasya iva yugakṣaye
55.
adya,
gāṇḍīvadhanvanā saha yudhyamānasya me vikramam pārthāḥ yugakṣaye kālasya iva drakṣyanti.
gāṇḍīvadhanvanā saha yudhyamānasya me vikramam pārthāḥ yugakṣaye kālasya iva drakṣyanti.
55.
Today, while I fight against the wielder of the Gaṇḍīva bow (Arjuna), the Pāṇḍavas will witness my valor, just as they would witness Time's (kāla) might at the end of a cosmic age (yugakṣaya).
अद्य मद्बाणजालानि विमुक्तानि सहस्रशः ।
द्रक्ष्यन्ति समरे योधाः शलभानामिवायतीः ॥५६॥
द्रक्ष्यन्ति समरे योधाः शलभानामिवायतीः ॥५६॥
56. adya madbāṇajālāni vimuktāni sahasraśaḥ ,
drakṣyanti samare yodhāḥ śalabhānāmivāyatīḥ.
drakṣyanti samare yodhāḥ śalabhānāmivāyatīḥ.
56.
adya mat-bāṇa-jālāni vimuktāni sahasraśaḥ
drakṣyanti samare yodhāḥ śalabhānām iva āyātīḥ
drakṣyanti samare yodhāḥ śalabhānām iva āyātīḥ
56.
adya samare yodhāḥ sahasraśaḥ vimuktāni mat-bāṇa-jālāni śalabhānām āyātīḥ iva drakṣyanti.
56.
Today in battle, warriors will see my thousands of released arrow-nets, just like swarms of locusts.
अद्य बाणमयं वर्षं सृजतो मम धन्विनः ।
जीमूतस्येव घर्मान्ते द्रक्ष्यन्ति युधि सैनिकाः ॥५७॥
जीमूतस्येव घर्मान्ते द्रक्ष्यन्ति युधि सैनिकाः ॥५७॥
57. adya bāṇamayaṁ varṣaṁ sṛjato mama dhanvinaḥ ,
jīmūtasyeva gharmānte drakṣyanti yudhi sainikāḥ.
jīmūtasyeva gharmānte drakṣyanti yudhi sainikāḥ.
57.
adya bāṇamayam varṣam sṛjataḥ mama dhanvinaḥ
jīmūtasya iva gharmānte drakṣyanti yudhi sainikāḥ
jīmūtasya iva gharmānte drakṣyanti yudhi sainikāḥ
57.
adya mama dhanvinaḥ sṛjataḥ bāṇamayam varṣam
yudhi sainikāḥ gharmānte jīmūtasya iva drakṣyanti
yudhi sainikāḥ gharmānte jīmūtasya iva drakṣyanti
57.
Today, my soldiers will see me, the archer, unleashing a shower of arrows in battle, just as they see a cloud at the end of the hot season.
जेष्याम्यद्य रणे पार्थं सायकैर्नतपर्वभिः ।
तिष्ठध्वं समरे शूरा भयं त्यजत फल्गुनात् ॥५८॥
तिष्ठध्वं समरे शूरा भयं त्यजत फल्गुनात् ॥५८॥
58. jeṣyāmyadya raṇe pārthaṁ sāyakairnataparvabhiḥ ,
tiṣṭhadhvaṁ samare śūrā bhayaṁ tyajata phalgunāt.
tiṣṭhadhvaṁ samare śūrā bhayaṁ tyajata phalgunāt.
58.
jeṣyāmi adya raṇe pārtham sāyakaiḥ nataparvabhiḥ
tiṣṭhadhvam samare śūrāḥ bhayam tyajata phalgunāt
tiṣṭhadhvam samare śūrāḥ bhayam tyajata phalgunāt
58.
adya raṇe nataparvabhiḥ sāyakaiḥ pārtham jesyāmi .
śūrāḥ samare tiṣṭhadhvam phalgunāt bhayam tyajata
śūrāḥ samare tiṣṭhadhvam phalgunāt bhayam tyajata
58.
Today in battle, I will conquer Pārtha with my straight-shafted arrows. O heroes, stand firm in this battle and abandon all fear of Phalguna!
न हि मद्वीर्यमासाद्य फल्गुनः प्रसहिष्यति ।
यथा वेलां समासाद्य सागरो मकरालयः ॥५९॥
यथा वेलां समासाद्य सागरो मकरालयः ॥५९॥
59. na hi madvīryamāsādya phalgunaḥ prasahiṣyati ,
yathā velāṁ samāsādya sāgaro makarālayaḥ.
yathā velāṁ samāsādya sāgaro makarālayaḥ.
59.
na hi mat-vīryam āsādya phalgunaḥ prasahiṣyati
yathā velām samāsādya sāgaraḥ makarālayaḥ
yathā velām samāsādya sāgaraḥ makarālayaḥ
59.
hi phalgunaḥ mat-vīryam āsādya na prasahiṣyati yathā
makarālayaḥ sāgaraḥ velām samāsādya (na prasahiṣyati)
makarālayaḥ sāgaraḥ velām samāsādya (na prasahiṣyati)
59.
Indeed, Phalguna will not be able to withstand my valor (vīrya) after encountering it, just as the ocean, the abode of sea creatures, cannot transgress its boundary after reaching it.
इत्युक्त्वा प्रययौ राजा सैन्येन महता वृतः ।
फल्गुनं प्रति दुर्धर्षः क्रोधसंरक्तलोचनः ॥६०॥
फल्गुनं प्रति दुर्धर्षः क्रोधसंरक्तलोचनः ॥६०॥
60. ityuktvā prayayau rājā sainyena mahatā vṛtaḥ ,
phalgunaṁ prati durdharṣaḥ krodhasaṁraktalocanaḥ.
phalgunaṁ prati durdharṣaḥ krodhasaṁraktalocanaḥ.
60.
iti uktvā prayayau rājā sainyena mahatā vṛtaḥ
phalgunam prati durdharṣaḥ krodha-saṃrakta-locanaḥ
phalgunam prati durdharṣaḥ krodha-saṃrakta-locanaḥ
60.
iti uktvā durdharṣaḥ krodha-saṃrakta-locanaḥ rājā
mahatā sainyena vṛtaḥ phalgunam prati prayayau
mahatā sainyena vṛtaḥ phalgunam prati prayayau
60.
Having spoken thus, the formidable king, whose eyes were red with anger, set out towards Phalguna, surrounded by a large army.
तं प्रयान्तं महाबाहुं दृष्ट्वा शारद्वतस्तदा ।
अश्वत्थामानमासाद्य वाक्यमेतदुवाच ह ॥६१॥
अश्वत्थामानमासाद्य वाक्यमेतदुवाच ह ॥६१॥
61. taṁ prayāntaṁ mahābāhuṁ dṛṣṭvā śāradvatastadā ,
aśvatthāmānamāsādya vākyametaduvāca ha.
aśvatthāmānamāsādya vākyametaduvāca ha.
61.
tam prayāntam mahābāhum dṛṣṭvā śāradvataḥ tadā
aśvatthāmānam āsādya vākyam etat uvāca ha
aśvatthāmānam āsādya vākyam etat uvāca ha
61.
tadā śāradvataḥ prayāntam tam mahābāhum dṛṣṭvā
aśvatthāmānam āsādya etat vākyam uvāca ha
aśvatthāmānam āsādya etat vākyam uvāca ha
61.
Then, having seen that mighty-armed one (Duryodhana) departing, Kṛpa (Śāradvata) approached Aśvatthāmā and spoke these words.
एष राजा महाबाहुरमर्षी क्रोधमूर्छितः ।
पतंगवृत्तिमास्थाय फल्गुनं योद्धुमिच्छति ॥६२॥
पतंगवृत्तिमास्थाय फल्गुनं योद्धुमिच्छति ॥६२॥
62. eṣa rājā mahābāhuramarṣī krodhamūrchitaḥ ,
pataṁgavṛttimāsthāya phalgunaṁ yoddhumicchati.
pataṁgavṛttimāsthāya phalgunaṁ yoddhumicchati.
62.
eṣaḥ rājā mahābāhuḥ amarṣī krodhamūrcitaḥ
pataṅgavṛttim āsthāya phalgunam yoddhum icchati
pataṅgavṛttim āsthāya phalgunam yoddhum icchati
62.
eṣaḥ mahābāhuḥ amarṣī krodhamūrcitaḥ rājā
pataṅgavṛttim āsthāya phalgunam yoddhum icchati
pataṅgavṛttim āsthāya phalgunam yoddhum icchati
62.
This mighty-armed king, intolerant and overcome by anger, wishes to fight Arjuna, having adopted the suicidal behavior of a moth.
यावन्नः पश्यमानानां प्राणान्पार्थेन संगतः ।
न जह्यात्पुरुषव्याघ्रस्तावद्वारय कौरवम् ॥६३॥
न जह्यात्पुरुषव्याघ्रस्तावद्वारय कौरवम् ॥६३॥
63. yāvannaḥ paśyamānānāṁ prāṇānpārthena saṁgataḥ ,
na jahyātpuruṣavyāghrastāvadvāraya kauravam.
na jahyātpuruṣavyāghrastāvadvāraya kauravam.
63.
yāvat naḥ paśyamānānām prāṇān pārthena saṅgataḥ
na jahyāt puruṣavyāghraḥ tāvat vāraya kauravam
na jahyāt puruṣavyāghraḥ tāvat vāraya kauravam
63.
naḥ paśyamānānām yāvat pārthena saṅgataḥ
puruṣavyāghraḥ prāṇān na jahyāt tāvat kauravam vāraya
puruṣavyāghraḥ prāṇān na jahyāt tāvat kauravam vāraya
63.
As long as that tiger among men (Duryodhana) does not lose his lives (prāṇa) in a confrontation with Arjuna, while we are watching, restrain that Kuru (Duryodhana).
यावत्फल्गुनबाणानां गोचरं नाधिगच्छति ।
कौरवः पार्थिवो वीरस्तावद्वारय तं द्रुतम् ॥६४॥
कौरवः पार्थिवो वीरस्तावद्वारय तं द्रुतम् ॥६४॥
64. yāvatphalgunabāṇānāṁ gocaraṁ nādhigacchati ,
kauravaḥ pārthivo vīrastāvadvāraya taṁ drutam.
kauravaḥ pārthivo vīrastāvadvāraya taṁ drutam.
64.
yāvat phalgunabāṇānām gocaram na adhigacchati
kauravaḥ pārthivaḥ vīraḥ tāvat vāraya tam drutam
kauravaḥ pārthivaḥ vīraḥ tāvat vāraya tam drutam
64.
yāvat kauravaḥ pārthivaḥ vīraḥ phalgunabāṇānām
gocaram na adhigacchati tāvat tam drutam vāraya
gocaram na adhigacchati tāvat tam drutam vāraya
64.
Quickly restrain him (Duryodhana) before that heroic Kuru king comes within the range of Arjuna's arrows.
यावत्पार्थशरैर्घोरैर्निर्मुक्तोरगसंनिभैः ।
न भस्मीक्रियते राजा तावद्युद्धान्निवार्यताम् ॥६५॥
न भस्मीक्रियते राजा तावद्युद्धान्निवार्यताम् ॥६५॥
65. yāvatpārthaśarairghorairnirmuktoragasaṁnibhaiḥ ,
na bhasmīkriyate rājā tāvadyuddhānnivāryatām.
na bhasmīkriyate rājā tāvadyuddhānnivāryatām.
65.
yāvat pārthaśaraiḥ ghoraiḥ nirmuktoragasaṃnibhaiḥ
na bhasmīkriyate rājā tāvat yuddhāt nivāryatām
na bhasmīkriyate rājā tāvat yuddhāt nivāryatām
65.
yāvat pārthaśaraiḥ ghoraiḥ nirmuktoragasaṃnibhaiḥ
rājā na bhasmīkriyate tāvat yuddhāt nivāryatām
rājā na bhasmīkriyate tāvat yuddhāt nivāryatām
65.
Let the king be restrained from battle until he is reduced to ashes by Arjuna's dreadful arrows, which resemble snakes that have shed their skin.
अयुक्तमिव पश्यामि तिष्ठत्स्वस्मासु मानद ।
स्वयं युद्धाय यद्राजा पार्थं यात्यसहायवान् ॥६६॥
स्वयं युद्धाय यद्राजा पार्थं यात्यसहायवान् ॥६६॥
66. ayuktamiva paśyāmi tiṣṭhatsvasmāsu mānada ,
svayaṁ yuddhāya yadrājā pārthaṁ yātyasahāyavān.
svayaṁ yuddhāya yadrājā pārthaṁ yātyasahāyavān.
66.
ayuktam iva paśyāmi tiṣṭhatsu asmāsu mānada
svayam yuddhāya yat rājā pārtham yāti asahāyavān
svayam yuddhāya yat rājā pārtham yāti asahāyavān
66.
mānada asmāsu tiṣṭhatsu rājā asahāyavān svayam
pārtham yuddhāya yāti yat ayuktam iva paśyāmi
pārtham yuddhāya yāti yat ayuktam iva paśyāmi
66.
O giver of honor, I consider it improper that the king himself goes to battle against Arjuna without assistance, while we are standing by.
दुर्लभं जीवितं मन्ये कौरव्यस्य किरीटिना ।
युध्यमानस्य पार्थेन शार्दूलेनेव हस्तिनः ॥६७॥
युध्यमानस्य पार्थेन शार्दूलेनेव हस्तिनः ॥६७॥
67. durlabhaṁ jīvitaṁ manye kauravyasya kirīṭinā ,
yudhyamānasya pārthena śārdūleneva hastinaḥ.
yudhyamānasya pārthena śārdūleneva hastinaḥ.
67.
durlabham jīvitam manye kauravyasya kirīṭinā
yudhyamānasya pārthena śārdūlena iva hastinaḥ
yudhyamānasya pārthena śārdūlena iva hastinaḥ
67.
aham kauravyasya kirīṭinā pārthena yudhyamānasya
hastinaḥ śārdūlena iva jīvitam durlabham manye
hastinaḥ śārdūlena iva jīvitam durlabham manye
67.
I consider the life of the Kaurava (Duryodhana), while he is fighting with Arjuna (Kirīṭin), to be difficult to preserve, just as an elephant's life would be against a tiger.
मातुलेनैवमुक्तस्तु द्रौणिः शस्त्रभृतां वरः ।
दुर्योधनमिदं वाक्यं त्वरितं समभाषत ॥६८॥
दुर्योधनमिदं वाक्यं त्वरितं समभाषत ॥६८॥
68. mātulenaivamuktastu drauṇiḥ śastrabhṛtāṁ varaḥ ,
duryodhanamidaṁ vākyaṁ tvaritaṁ samabhāṣata.
duryodhanamidaṁ vākyaṁ tvaritaṁ samabhāṣata.
68.
mātulena evam uktaḥ tu drauṇiḥ śastrabṛtām varaḥ
duryodhanam idam vākyam tvaritam samabhāṣata
duryodhanam idam vākyam tvaritam samabhāṣata
68.
mātulena evam uktaḥ tu śastrabṛtām varaḥ drauṇiḥ
idam vākyam tvaritam duryodhanam samabhāṣata
idam vākyam tvaritam duryodhanam samabhāṣata
68.
Thus spoken to by his maternal uncle, Droṇa's son (Drauṇi), the foremost among weapon-bearers, quickly spoke this statement to Duryodhana.
मयि जीवति गान्धारे न युद्धं गन्तुमर्हसि ।
मामनादृत्य कौरव्य तव नित्यं हितैषिणम् ॥६९॥
मामनादृत्य कौरव्य तव नित्यं हितैषिणम् ॥६९॥
69. mayi jīvati gāndhāre na yuddhaṁ gantumarhasi ,
māmanādṛtya kauravya tava nityaṁ hitaiṣiṇam.
māmanādṛtya kauravya tava nityaṁ hitaiṣiṇam.
69.
mayi jīvati gāndhāre na yuddham gantum arhasi
mām anādṛtya kauravya tava nityam hitaiṣiṇam
mām anādṛtya kauravya tava nityam hitaiṣiṇam
69.
gāndhāre kauravya,
mayi jīvati,
tava nityaṃ hitaiṣiṇam mām anādṛtya,
yuddhaṃ gantum na arhasi
mayi jīvati,
tava nityaṃ hitaiṣiṇam mām anādṛtya,
yuddhaṃ gantum na arhasi
69.
O son of Gandhari, you should not go to war while I am alive. To do so would be to disregard me, O descendant of Kuru, your constant well-wisher.
न हि ते संभ्रमः कार्यः पार्थस्य विजयं प्रति ।
अहमावारयिष्यामि पार्थं तिष्ठ सुयोधन ॥७०॥
अहमावारयिष्यामि पार्थं तिष्ठ सुयोधन ॥७०॥
70. na hi te saṁbhramaḥ kāryaḥ pārthasya vijayaṁ prati ,
ahamāvārayiṣyāmi pārthaṁ tiṣṭha suyodhana.
ahamāvārayiṣyāmi pārthaṁ tiṣṭha suyodhana.
70.
na hi te saṃbhramaḥ kāryaḥ pārthasya vijayam
prati aham āvārayiṣyāmi pārtham tiṣṭha suyodhana
prati aham āvārayiṣyāmi pārtham tiṣṭha suyodhana
70.
suyodhana,
pārthasya vijayaṃ prati te saṃbhramaḥ na hi kāryaḥ.
aham pārtham āvārayiṣyāmi.
tiṣṭha.
pārthasya vijayaṃ prati te saṃbhramaḥ na hi kāryaḥ.
aham pārtham āvārayiṣyāmi.
tiṣṭha.
70.
Indeed, there is no need for you to be agitated regarding Partha's victory. I will stop Partha. O Suyodhana, stand firm!
दुर्योधन उवाच ।
आचार्यः पाण्डुपुत्रान्वै पुत्रवत्परिरक्षति ।
त्वमप्युपेक्षां कुरुषे तेषु नित्यं द्विजोत्तम ॥७१॥
आचार्यः पाण्डुपुत्रान्वै पुत्रवत्परिरक्षति ।
त्वमप्युपेक्षां कुरुषे तेषु नित्यं द्विजोत्तम ॥७१॥
71. duryodhana uvāca ,
ācāryaḥ pāṇḍuputrānvai putravatparirakṣati ,
tvamapyupekṣāṁ kuruṣe teṣu nityaṁ dvijottama.
ācāryaḥ pāṇḍuputrānvai putravatparirakṣati ,
tvamapyupekṣāṁ kuruṣe teṣu nityaṁ dvijottama.
71.
duryodhanaḥ uvāca ācāryaḥ pāṇḍuputrān vai putravat
parirakṣati tvam api upekṣām kuruṣe teṣu nityam dvijottama
parirakṣati tvam api upekṣām kuruṣe teṣu nityam dvijottama
71.
duryodhanaḥ uvāca,
"dvijottama,
ācāryaḥ vai pāṇḍuputrān putravat parirakṣati.
tvam api teṣu nityam upekṣām kuruṣe.
"
"dvijottama,
ācāryaḥ vai pāṇḍuputrān putravat parirakṣati.
tvam api teṣu nityam upekṣām kuruṣe.
"
71.
Duryodhana said: 'The preceptor (Drona) truly protects the sons of Pandu as if they were his own sons. And you, O best among the twice-born (dvija), constantly neglect them.'
मम वा मन्दभाग्यत्वान्मन्दस्ते विक्रमो युधि ।
धर्मराजप्रियार्थं वा द्रौपद्या वा न विद्म तत् ॥७२॥
धर्मराजप्रियार्थं वा द्रौपद्या वा न विद्म तत् ॥७२॥
72. mama vā mandabhāgyatvānmandaste vikramo yudhi ,
dharmarājapriyārthaṁ vā draupadyā vā na vidma tat.
dharmarājapriyārthaṁ vā draupadyā vā na vidma tat.
72.
mama vā mandabhāgyatvāt mandaḥ te vikramaḥ yudhi
dharmarājapriyārtham vā draupadyāḥ vā na vidmaḥ tat
dharmarājapriyārtham vā draupadyāḥ vā na vidmaḥ tat
72.
mama mandabhāgyatvāt vā te vikramaḥ yuhi mandaḥ,
dharmarājapriyārtham vā draupadyāḥ vā (iti) tat na vidmaḥ.
dharmarājapriyārtham vā draupadyāḥ vā (iti) tat na vidmaḥ.
72.
We do not know that (reason): whether your valor (vikrama) in battle is diminished because of my ill-fortune, or for the sake of pleasing Dharmaraja (Yudhiṣṭhira), or for Draupadī's sake.
धिगस्तु मम लुब्धस्य यत्कृते सर्वबान्धवाः ।
सुखार्हाः परमं दुःखं प्राप्नुवन्त्यपराजिताः ॥७३॥
सुखार्हाः परमं दुःखं प्राप्नुवन्त्यपराजिताः ॥७३॥
73. dhigastu mama lubdhasya yatkṛte sarvabāndhavāḥ ,
sukhārhāḥ paramaṁ duḥkhaṁ prāpnuvantyaparājitāḥ.
sukhārhāḥ paramaṁ duḥkhaṁ prāpnuvantyaparājitāḥ.
73.
dhik astu mama lubdhasya yatkṛte sarvabāndhavāḥ
sukhārḥāḥ paramam duḥkham prāpnuvanti aparājitāḥ
sukhārḥāḥ paramam duḥkham prāpnuvanti aparājitāḥ
73.
mama lubdhasya dhik astu yatkṛte sarvabāndhavāḥ
sukhārḥāḥ aparājitāḥ paramam duḥkham prāpnuvanti
sukhārḥāḥ aparājitāḥ paramam duḥkham prāpnuvanti
73.
Shame on me, the greedy one, for whose sake all my relatives, who are deserving of happiness, are experiencing extreme suffering, even though they remain undefeated.
को हि शस्त्रभृतां मुख्यो महेश्वरसमो युधि ।
शत्रून्न क्षपयेच्छक्तो यो न स्याद्गौतमीसुतः ॥७४॥
शत्रून्न क्षपयेच्छक्तो यो न स्याद्गौतमीसुतः ॥७४॥
74. ko hi śastrabhṛtāṁ mukhyo maheśvarasamo yudhi ,
śatrūnna kṣapayecchakto yo na syādgautamīsutaḥ.
śatrūnna kṣapayecchakto yo na syādgautamīsutaḥ.
74.
kaḥ hi śastrabhṛtām mukhyaḥ maheśvarasamaḥ yudhi
śatrūn na kṣapayet śaktaḥ yaḥ na syāt gautamīsutaḥ
śatrūn na kṣapayet śaktaḥ yaḥ na syāt gautamīsutaḥ
74.
hi śastrabhṛtām mukhyaḥ yuhi maheśvarasamaḥ śaktaḥ yaḥ gautamīsutaḥ na syāt,
kaḥ śatrūn na kṣapayet?
kaḥ śatrūn na kṣapayet?
74.
Who among the foremost weapon-bearers, equal to Maheśvara (Śiva) in battle, being capable, would be able to destroy enemies, if he were not the son of Gotami?
अश्वत्थामन्प्रसीदस्व नाशयैतान्ममाहितान् ।
तवास्त्रगोचरे शक्ताः स्थातुं देवापि नानघ ॥७५॥
तवास्त्रगोचरे शक्ताः स्थातुं देवापि नानघ ॥७५॥
75. aśvatthāmanprasīdasva nāśayaitānmamāhitān ,
tavāstragocare śaktāḥ sthātuṁ devāpi nānagha.
tavāstragocare śaktāḥ sthātuṁ devāpi nānagha.
75.
aśvatthāman prasīdasva nāśaya etān mama ahitān
tava astragocare śaktāḥ sthātum devā api na anagha
tava astragocare śaktāḥ sthātum devā api na anagha
75.
aśvatthāman anagha,
prasīdasva mama etān ahitān nāśaya tava astragocare sthātum devā api na śaktāḥ
prasīdasva mama etān ahitān nāśaya tava astragocare sthātum devā api na śaktāḥ
75.
O Ashvatthama, be gracious; destroy these enemies of mine. O sinless one, even the gods are not capable of standing within the range of your weapons.
पाञ्चालान्सोमकांश्चैव जहि द्रौणे सहानुगान् ।
वयं शेषान्हनिष्यामस्त्वयैव परिरक्षिताः ॥७६॥
वयं शेषान्हनिष्यामस्त्वयैव परिरक्षिताः ॥७६॥
76. pāñcālānsomakāṁścaiva jahi drauṇe sahānugān ,
vayaṁ śeṣānhaniṣyāmastvayaiva parirakṣitāḥ.
vayaṁ śeṣānhaniṣyāmastvayaiva parirakṣitāḥ.
76.
pāñcālān somakān ca eva jahi drauṇe saha anugān
vayam śeṣān haniṣyāmaḥ tvayā eva parirakṣitāḥ
vayam śeṣān haniṣyāmaḥ tvayā eva parirakṣitāḥ
76.
drauṇe,
pāñcālān ca eva somakān saha anugān jahi vayam tvayā eva parirakṣitāḥ śeṣān haniṣyāmaḥ
pāñcālān ca eva somakān saha anugān jahi vayam tvayā eva parirakṣitāḥ śeṣān haniṣyāmaḥ
76.
O son of Drona, kill the Panchalas and the Somakas along with their followers. We, protected by you, will kill the remaining ones.
एते हि सोमका विप्र पाञ्चालाश्च यशस्विनः ।
मम सैन्येषु संरब्धा विचरन्ति दवाग्निवत् ॥७७॥
मम सैन्येषु संरब्धा विचरन्ति दवाग्निवत् ॥७७॥
77. ete hi somakā vipra pāñcālāśca yaśasvinaḥ ,
mama sainyeṣu saṁrabdhā vicaranti davāgnivat.
mama sainyeṣu saṁrabdhā vicaranti davāgnivat.
77.
ete hi somakā vipra pāñcālāḥ ca yaśasvinaḥ
mama sainyeṣu saṃrabdhāḥ vicaranti davāgnivat
mama sainyeṣu saṃrabdhāḥ vicaranti davāgnivat
77.
vipra hi ete yaśasvinaḥ somakāḥ ca pāñcālāḥ
saṃrabdhāḥ mama sainyeṣu davāgnivat vicaranti
saṃrabdhāḥ mama sainyeṣu davāgnivat vicaranti
77.
Indeed, O brahmin, these renowned Somakas and Panchalas, enraged, are fiercely moving through my armies like a devastating forest fire.
तान्वारय महाबाहो केकयांश्च नरोत्तम ।
पुरा कुर्वन्ति निःशेषं रक्ष्यमाणाः किरीटिना ॥७८॥
पुरा कुर्वन्ति निःशेषं रक्ष्यमाणाः किरीटिना ॥७८॥
78. tānvāraya mahābāho kekayāṁśca narottama ,
purā kurvanti niḥśeṣaṁ rakṣyamāṇāḥ kirīṭinā.
purā kurvanti niḥśeṣaṁ rakṣyamāṇāḥ kirīṭinā.
78.
tān vāraya mahābāho kekayān ca narottama
purā kurvanti niḥśeṣam rakṣyamāṇāḥ kirīṭinā
purā kurvanti niḥśeṣam rakṣyamāṇāḥ kirīṭinā
78.
mahābāho narottama tān ca kekayān vāraya;
kirīṭinā rakṣyamāṇāḥ purā niḥśeṣam kurvanti
kirīṭinā rakṣyamāṇāḥ purā niḥśeṣam kurvanti
78.
O mighty-armed one, O best among men, stop them and the Kekayas, lest they, protected by Arjuna (kirīṭin), completely annihilate [my forces].
आदौ वा यदि वा पश्चात्तवेदं कर्म मारिष ।
त्वमुत्पन्नो महाबाहो पाञ्चालानां वधं प्रति ॥७९॥
त्वमुत्पन्नो महाबाहो पाञ्चालानां वधं प्रति ॥७९॥
79. ādau vā yadi vā paścāttavedaṁ karma māriṣa ,
tvamutpanno mahābāho pāñcālānāṁ vadhaṁ prati.
tvamutpanno mahābāho pāñcālānāṁ vadhaṁ prati.
79.
ādau vā yadi vā paścāt tava idam karma māriṣa
tvam utpannaḥ mahābāho pāñcālānām vadham prati
tvam utpannaḥ mahābāho pāñcālānām vadham prati
79.
māriṣa ādau vā yadi vā paścāt idam karma tava;
mahābāho tvam pāñcālānām vadham prati utpannaḥ
mahābāho tvam pāñcālānām vadham prati utpannaḥ
79.
Whether it happens now or later, O respected one, this is your destined action (karma). O mighty-armed one, you have been born for the destruction of the Panchalas.
करिष्यसि जगत्सर्वमपाञ्चालं किलाच्युत ।
एवं सिद्धाब्रुवन्वाचो भविष्यति च तत्तथा ॥८०॥
एवं सिद्धाब्रुवन्वाचो भविष्यति च तत्तथा ॥८०॥
80. kariṣyasi jagatsarvamapāñcālaṁ kilācyuta ,
evaṁ siddhābruvanvāco bhaviṣyati ca tattathā.
evaṁ siddhābruvanvāco bhaviṣyati ca tattathā.
80.
kariṣyasi jagat sarvam apāñcālam kila acyuta evam
siddhāḥ abruvan vācaḥ bhaviṣyati ca tat tathā
siddhāḥ abruvan vācaḥ bhaviṣyati ca tat tathā
80.
acyuta kila tvam sarvam jagat apāñcālam kariṣyasi; evam siddhāḥ vācaḥ abruvan,
ca tat tathā bhaviṣyati
ca tat tathā bhaviṣyati
80.
Indeed, O infallible one (acyuta), you will make the entire world free of Panchalas. Thus spoke the perfected beings (siddhas), and so it will come to pass.
न तेऽस्त्रगोचरे शक्ताः स्थातुं देवाः सवासवाः ।
किमु पार्थाः सपाञ्चालाः सत्यमेतद्वचो मम ॥८१॥
किमु पार्थाः सपाञ्चालाः सत्यमेतद्वचो मम ॥८१॥
81. na te'stragocare śaktāḥ sthātuṁ devāḥ savāsavāḥ ,
kimu pārthāḥ sapāñcālāḥ satyametadvaco mama.
kimu pārthāḥ sapāñcālāḥ satyametadvaco mama.
81.
na te astragocare śaktāḥ sthātum devāḥ savāsavāḥ
kimu pārthāḥ sapāñcālāḥ satyam etat vacaḥ mama
kimu pārthāḥ sapāñcālāḥ satyam etat vacaḥ mama
81.
devāḥ savāsavāḥ te astragocare sthātum na śaktāḥ
kimu pārthāḥ sapāñcālāḥ mama etat vacaḥ satyam
kimu pārthāḥ sapāñcālāḥ mama etat vacaḥ satyam
81.
Not even the gods, with Indra, are able to stand within the range of your weapons. What then of the sons of Pṛthā, along with the Pañcālas? This word of mine is true.
Links to all chapters:
ādi parva
Chapter 1
Chapter 2
Chapter 3
Chapter 4
Chapter 5
Chapter 6
Chapter 7
Chapter 8
Chapter 9
Chapter 10
Chapter 11
Chapter 12
Chapter 13
Chapter 14
Chapter 15
Chapter 16
Chapter 17
Chapter 18
Chapter 19
Chapter 20
Chapter 21
Chapter 22
Chapter 23
Chapter 24
Chapter 25
Chapter 26
Chapter 27
Chapter 28
Chapter 29
Chapter 30
Chapter 31
Chapter 32
Chapter 33
Chapter 34
Chapter 35
Chapter 36
Chapter 37
Chapter 38
Chapter 39
Chapter 40
Chapter 41
Chapter 42
Chapter 43
Chapter 44
Chapter 45
Chapter 46
Chapter 47
Chapter 48
Chapter 49
Chapter 50
Chapter 51
Chapter 52
Chapter 53
Chapter 54
Chapter 55
Chapter 56
Chapter 57
Chapter 58
Chapter 59
Chapter 60
Chapter 61
Chapter 62
Chapter 63
Chapter 64
Chapter 65
Chapter 66
Chapter 67
Chapter 68
Chapter 69
Chapter 70
Chapter 71
Chapter 72
Chapter 73
Chapter 74
Chapter 75
Chapter 76
Chapter 77
Chapter 78
Chapter 79
Chapter 80
Chapter 81
Chapter 82
Chapter 83
Chapter 84
Chapter 85
Chapter 86
Chapter 87
Chapter 88
Chapter 89
Chapter 90
Chapter 91
Chapter 92
Chapter 93
Chapter 94
Chapter 95
Chapter 96
Chapter 97
Chapter 98
Chapter 99
Chapter 100
Chapter 101
Chapter 102
Chapter 103
Chapter 104
Chapter 105
Chapter 106
Chapter 107
Chapter 108
Chapter 109
Chapter 110
Chapter 111
Chapter 112
Chapter 113
Chapter 114
Chapter 115
Chapter 116
Chapter 117
Chapter 118
Chapter 119
Chapter 120
Chapter 121
Chapter 122
Chapter 123
Chapter 124
Chapter 125
Chapter 126
Chapter 127
Chapter 128
Chapter 129
Chapter 130
Chapter 131
Chapter 132
Chapter 133
Chapter 134
Chapter 135
Chapter 136
Chapter 137
Chapter 138
Chapter 139
Chapter 140
Chapter 141
Chapter 142
Chapter 143
Chapter 144
Chapter 145
Chapter 146
Chapter 147
Chapter 148
Chapter 149
Chapter 150
Chapter 151
Chapter 152
Chapter 153
Chapter 154
Chapter 155
Chapter 156
Chapter 157
Chapter 158
Chapter 159
Chapter 160
Chapter 161
Chapter 162
Chapter 163
Chapter 164
Chapter 165
Chapter 166
Chapter 167
Chapter 168
Chapter 169
Chapter 170
Chapter 171
Chapter 172
Chapter 173
Chapter 174
Chapter 175
Chapter 176
Chapter 177
Chapter 178
Chapter 179
Chapter 180
Chapter 181
Chapter 182
Chapter 183
Chapter 184
Chapter 185
Chapter 186
Chapter 187
Chapter 188
Chapter 189
Chapter 190
Chapter 191
Chapter 192
Chapter 193
Chapter 194
Chapter 195
Chapter 196
Chapter 197
Chapter 198
Chapter 199
Chapter 200
Chapter 201
Chapter 202
Chapter 203
Chapter 204
Chapter 205
Chapter 206
Chapter 207
Chapter 208
Chapter 209
Chapter 210
Chapter 211
Chapter 212
Chapter 213
Chapter 214
Chapter 215
Chapter 216
Chapter 217
Chapter 218
Chapter 219
Chapter 220
Chapter 221
Chapter 222
Chapter 223
Chapter 224
Chapter 225
sabhā parva
Chapter 1
Chapter 2
Chapter 3
Chapter 4
Chapter 5
Chapter 6
Chapter 7
Chapter 8
Chapter 9
Chapter 10
Chapter 11
Chapter 12
Chapter 13
Chapter 14
Chapter 15
Chapter 16
Chapter 17
Chapter 18
Chapter 19
Chapter 20
Chapter 21
Chapter 22
Chapter 23
Chapter 24
Chapter 25
Chapter 26
Chapter 27
Chapter 28
Chapter 29
Chapter 30
Chapter 31
Chapter 32
Chapter 33
Chapter 34
Chapter 35
Chapter 36
Chapter 37
Chapter 38
Chapter 39
Chapter 40
Chapter 41
Chapter 42
Chapter 43
Chapter 44
Chapter 45
Chapter 46
Chapter 47
Chapter 48
Chapter 49
Chapter 50
Chapter 51
Chapter 52
Chapter 53
Chapter 54
Chapter 55
Chapter 56
Chapter 57
Chapter 58
Chapter 59
Chapter 60
Chapter 61
Chapter 62
Chapter 63
Chapter 64
Chapter 65
Chapter 66
Chapter 67
Chapter 68
Chapter 69
Chapter 70
Chapter 71
Chapter 72
vana parva
Chapter 1
Chapter 2
Chapter 3
Chapter 4
Chapter 5
Chapter 6
Chapter 7
Chapter 8
Chapter 9
Chapter 10
Chapter 11
Chapter 12
Chapter 13
Chapter 14
Chapter 15
Chapter 16
Chapter 17
Chapter 18
Chapter 19
Chapter 20
Chapter 21
Chapter 22
Chapter 23
Chapter 24
Chapter 25
Chapter 26
Chapter 27
Chapter 28
Chapter 29
Chapter 30
Chapter 31
Chapter 32
Chapter 33
Chapter 34
Chapter 35
Chapter 36
Chapter 37
Chapter 38
Chapter 39
Chapter 40
Chapter 41
Chapter 42
Chapter 43
Chapter 44
Chapter 45
Chapter 46
Chapter 47
Chapter 48
Chapter 49
Chapter 50
Chapter 51
Chapter 52
Chapter 53
Chapter 54
Chapter 55
Chapter 56
Chapter 57
Chapter 58
Chapter 59
Chapter 60
Chapter 61
Chapter 62
Chapter 63
Chapter 64
Chapter 65
Chapter 66
Chapter 67
Chapter 68
Chapter 69
Chapter 70
Chapter 71
Chapter 72
Chapter 73
Chapter 74
Chapter 75
Chapter 76
Chapter 77
Chapter 78
Chapter 79
Chapter 80
Chapter 81
Chapter 82
Chapter 83
Chapter 84
Chapter 85
Chapter 86
Chapter 87
Chapter 88
Chapter 89
Chapter 90
Chapter 91
Chapter 92
Chapter 93
Chapter 94
Chapter 95
Chapter 96
Chapter 97
Chapter 98
Chapter 99
Chapter 100
Chapter 101
Chapter 102
Chapter 103
Chapter 104
Chapter 105
Chapter 106
Chapter 107
Chapter 108
Chapter 109
Chapter 110
Chapter 111
Chapter 112
Chapter 113
Chapter 114
Chapter 115
Chapter 116
Chapter 117
Chapter 118
Chapter 119
Chapter 120
Chapter 121
Chapter 122
Chapter 123
Chapter 124
Chapter 125
Chapter 126
Chapter 127
Chapter 128
Chapter 129
Chapter 130
Chapter 131
Chapter 132
Chapter 133
Chapter 134
Chapter 135
Chapter 136
Chapter 137
Chapter 138
Chapter 139
Chapter 140
Chapter 141
Chapter 142
Chapter 143
Chapter 144
Chapter 145
Chapter 146
Chapter 147
Chapter 148
Chapter 149
Chapter 150
Chapter 151
Chapter 152
Chapter 153
Chapter 154
Chapter 155
Chapter 156
Chapter 157
Chapter 158
Chapter 159
Chapter 160
Chapter 161
Chapter 162
Chapter 163
Chapter 164
Chapter 165
Chapter 166
Chapter 167
Chapter 168
Chapter 169
Chapter 170
Chapter 171
Chapter 172
Chapter 173
Chapter 174
Chapter 175
Chapter 176
Chapter 177
Chapter 178
Chapter 179
Chapter 180
Chapter 181
Chapter 182
Chapter 183
Chapter 184
Chapter 185
Chapter 186
Chapter 187
Chapter 188
Chapter 189
Chapter 190
Chapter 191
Chapter 192
Chapter 193
Chapter 194
Chapter 195
Chapter 196
Chapter 197
Chapter 198
Chapter 199
Chapter 200
Chapter 201
Chapter 202
Chapter 203
Chapter 204
Chapter 205
Chapter 206
Chapter 207
Chapter 208
Chapter 209
Chapter 210
Chapter 211
Chapter 212
Chapter 213
Chapter 214
Chapter 215
Chapter 216
Chapter 217
Chapter 218
Chapter 219
Chapter 220
Chapter 221
Chapter 222
Chapter 223
Chapter 224
Chapter 225
Chapter 226
Chapter 227
Chapter 228
Chapter 229
Chapter 230
Chapter 231
Chapter 232
Chapter 233
Chapter 234
Chapter 235
Chapter 236
Chapter 237
Chapter 238
Chapter 239
Chapter 240
Chapter 241
Chapter 242
Chapter 243
Chapter 244
Chapter 245
Chapter 246
Chapter 247
Chapter 248
Chapter 249
Chapter 250
Chapter 251
Chapter 252
Chapter 253
Chapter 254
Chapter 255
Chapter 256
Chapter 257
Chapter 258
Chapter 259
Chapter 260
Chapter 261
Chapter 262
Chapter 263
Chapter 264
Chapter 265
Chapter 266
Chapter 267
Chapter 268
Chapter 269
Chapter 270
Chapter 271
Chapter 272
Chapter 273
Chapter 274
Chapter 275
Chapter 276
Chapter 277
Chapter 278
Chapter 279
Chapter 280
Chapter 281
Chapter 282
Chapter 283
Chapter 284
Chapter 285
Chapter 286
Chapter 287
Chapter 288
Chapter 289
Chapter 290
Chapter 291
Chapter 292
Chapter 293
Chapter 294
Chapter 295
Chapter 296
Chapter 297
Chapter 298
Chapter 299
virāṭa parva
Chapter 1
Chapter 2
Chapter 3
Chapter 4
Chapter 5
Chapter 6
Chapter 7
Chapter 8
Chapter 9
Chapter 10
Chapter 11
Chapter 12
Chapter 13
Chapter 14
Chapter 15
Chapter 16
Chapter 17
Chapter 18
Chapter 19
Chapter 20
Chapter 21
Chapter 22
Chapter 23
Chapter 24
Chapter 25
Chapter 26
Chapter 27
Chapter 28
Chapter 29
Chapter 30
Chapter 31
Chapter 32
Chapter 33
Chapter 34
Chapter 35
Chapter 36
Chapter 37
Chapter 38
Chapter 39
Chapter 40
Chapter 41
Chapter 42
Chapter 43
Chapter 44
Chapter 45
Chapter 46
Chapter 47
Chapter 48
Chapter 49
Chapter 50
Chapter 51
Chapter 52
Chapter 53
Chapter 54
Chapter 55
Chapter 56
Chapter 57
Chapter 58
Chapter 59
Chapter 60
Chapter 61
Chapter 62
Chapter 63
Chapter 64
Chapter 65
Chapter 66
Chapter 67
udyoga parva
Chapter 1
Chapter 2
Chapter 3
Chapter 4
Chapter 5
Chapter 6
Chapter 7
Chapter 8
Chapter 9
Chapter 10
Chapter 11
Chapter 12
Chapter 13
Chapter 14
Chapter 15
Chapter 16
Chapter 17
Chapter 18
Chapter 19
Chapter 20
Chapter 21
Chapter 22
Chapter 23
Chapter 24
Chapter 25
Chapter 26
Chapter 27
Chapter 28
Chapter 29
Chapter 30
Chapter 31
Chapter 32
Chapter 33
Chapter 34
Chapter 35
Chapter 36
Chapter 37
Chapter 38
Chapter 39
Chapter 40
Chapter 41
Chapter 42
Chapter 43
Chapter 44
Chapter 45
Chapter 46
Chapter 47
Chapter 48
Chapter 49
Chapter 50
Chapter 51
Chapter 52
Chapter 53
Chapter 54
Chapter 55
Chapter 56
Chapter 57
Chapter 58
Chapter 59
Chapter 60
Chapter 61
Chapter 62
Chapter 63
Chapter 64
Chapter 65
Chapter 66
Chapter 67
Chapter 68
Chapter 69
Chapter 70
Chapter 71
Chapter 72
Chapter 73
Chapter 74
Chapter 75
Chapter 76
Chapter 77
Chapter 78
Chapter 79
Chapter 80
Chapter 81
Chapter 82
Chapter 83
Chapter 84
Chapter 85
Chapter 86
Chapter 87
Chapter 88
Chapter 89
Chapter 90
Chapter 91
Chapter 92
Chapter 93
Chapter 94
Chapter 95
Chapter 96
Chapter 97
Chapter 98
Chapter 99
Chapter 100
Chapter 101
Chapter 102
Chapter 103
Chapter 104
Chapter 105
Chapter 106
Chapter 107
Chapter 108
Chapter 109
Chapter 110
Chapter 111
Chapter 112
Chapter 113
Chapter 114
Chapter 115
Chapter 116
Chapter 117
Chapter 118
Chapter 119
Chapter 120
Chapter 121
Chapter 122
Chapter 123
Chapter 124
Chapter 125
Chapter 126
Chapter 127
Chapter 128
Chapter 129
Chapter 130
Chapter 131
Chapter 132
Chapter 133
Chapter 134
Chapter 135
Chapter 136
Chapter 137
Chapter 138
Chapter 139
Chapter 140
Chapter 141
Chapter 142
Chapter 143
Chapter 144
Chapter 145
Chapter 146
Chapter 147
Chapter 148
Chapter 149
Chapter 150
Chapter 151
Chapter 152
Chapter 153
Chapter 154
Chapter 155
Chapter 156
Chapter 157
Chapter 158
Chapter 159
Chapter 160
Chapter 161
Chapter 162
Chapter 163
Chapter 164
Chapter 165
Chapter 166
Chapter 167
Chapter 168
Chapter 169
Chapter 170
Chapter 171
Chapter 172
Chapter 173
Chapter 174
Chapter 175
Chapter 176
Chapter 177
Chapter 178
Chapter 179
Chapter 180
Chapter 181
Chapter 182
Chapter 183
Chapter 184
Chapter 185
Chapter 186
Chapter 187
Chapter 188
Chapter 189
Chapter 190
Chapter 191
Chapter 192
Chapter 193
Chapter 194
Chapter 195
Chapter 196
Chapter 197
bhīṣma parva
Chapter 1
Chapter 2
Chapter 3
Chapter 4
Chapter 5
Chapter 6
Chapter 7
Chapter 8
Chapter 9
Chapter 10
Chapter 11
Chapter 12
Chapter 13
Chapter 14
Chapter 15
Chapter 16
Chapter 17
Chapter 18
Chapter 19
Chapter 20
Chapter 21
Chapter 22
Chapter 23
Chapter 24
Chapter 25
Chapter 26
Chapter 27
Chapter 28
Chapter 29
Chapter 30
Chapter 31
Chapter 32
Chapter 33
Chapter 34
Chapter 35
Chapter 36
Chapter 37
Chapter 38
Chapter 39
Chapter 40
Chapter 41
Chapter 42
Chapter 43
Chapter 44
Chapter 45
Chapter 46
Chapter 47
Chapter 48
Chapter 49
Chapter 50
Chapter 51
Chapter 52
Chapter 53
Chapter 54
Chapter 55
Chapter 56
Chapter 57
Chapter 58
Chapter 59
Chapter 60
Chapter 61
Chapter 62
Chapter 63
Chapter 64
Chapter 65
Chapter 66
Chapter 67
Chapter 68
Chapter 69
Chapter 70
Chapter 71
Chapter 72
Chapter 73
Chapter 74
Chapter 75
Chapter 76
Chapter 77
Chapter 78
Chapter 79
Chapter 80
Chapter 81
Chapter 82
Chapter 83
Chapter 84
Chapter 85
Chapter 86
Chapter 87
Chapter 88
Chapter 89
Chapter 90
Chapter 91
Chapter 92
Chapter 93
Chapter 94
Chapter 95
Chapter 96
Chapter 97
Chapter 98
Chapter 99
Chapter 100
Chapter 101
Chapter 102
Chapter 103
Chapter 104
Chapter 105
Chapter 106
Chapter 107
Chapter 108
Chapter 109
Chapter 110
Chapter 111
Chapter 112
Chapter 113
Chapter 114
Chapter 115
Chapter 116
Chapter 117
droṇa parva (current book)
Chapter 1
Chapter 2
Chapter 3
Chapter 4
Chapter 5
Chapter 6
Chapter 7
Chapter 8
Chapter 9
Chapter 10
Chapter 11
Chapter 12
Chapter 13
Chapter 14
Chapter 15
Chapter 16
Chapter 17
Chapter 18
Chapter 19
Chapter 20
Chapter 21
Chapter 22
Chapter 23
Chapter 24
Chapter 25
Chapter 26
Chapter 27
Chapter 28
Chapter 29
Chapter 30
Chapter 31
Chapter 32
Chapter 33
Chapter 34
Chapter 35
Chapter 36
Chapter 37
Chapter 38
Chapter 39
Chapter 40
Chapter 41
Chapter 42
Chapter 43
Chapter 44
Chapter 45
Chapter 46
Chapter 47
Chapter 48
Chapter 49
Chapter 50
Chapter 51
Chapter 52
Chapter 53
Chapter 54
Chapter 55
Chapter 56
Chapter 57
Chapter 58
Chapter 59
Chapter 60
Chapter 61
Chapter 62
Chapter 63
Chapter 64
Chapter 65
Chapter 66
Chapter 67
Chapter 68
Chapter 69
Chapter 70
Chapter 71
Chapter 72
Chapter 73
Chapter 74
Chapter 75
Chapter 76
Chapter 77
Chapter 78
Chapter 79
Chapter 80
Chapter 81
Chapter 82
Chapter 83
Chapter 84
Chapter 85
Chapter 86
Chapter 87
Chapter 88
Chapter 89
Chapter 90
Chapter 91
Chapter 92
Chapter 93
Chapter 94
Chapter 95
Chapter 96
Chapter 97
Chapter 98
Chapter 99
Chapter 100
Chapter 101
Chapter 102
Chapter 103
Chapter 104
Chapter 105
Chapter 106
Chapter 107
Chapter 108
Chapter 109
Chapter 110
Chapter 111
Chapter 112
Chapter 113
Chapter 114
Chapter 115
Chapter 116
Chapter 117
Chapter 118
Chapter 119
Chapter 120
Chapter 121
Chapter 122
Chapter 123
Chapter 124
Chapter 125
Chapter 126
Chapter 127
Chapter 128
Chapter 129
Chapter 130
Chapter 131
Chapter 132
Chapter 133
Chapter 134 (current chapter)
Chapter 135
Chapter 136
Chapter 137
Chapter 138
Chapter 139
Chapter 140
Chapter 141
Chapter 142
Chapter 143
Chapter 144
Chapter 145
Chapter 146
Chapter 147
Chapter 148
Chapter 149
Chapter 150
Chapter 151
Chapter 152
Chapter 153
Chapter 154
Chapter 155
Chapter 156
Chapter 157
Chapter 158
Chapter 159
Chapter 160
Chapter 161
Chapter 162
Chapter 163
Chapter 164
Chapter 165
Chapter 166
Chapter 167
Chapter 168
Chapter 169
Chapter 170
Chapter 171
Chapter 172
Chapter 173
karṇa parva
Chapter 1
Chapter 2
Chapter 3
Chapter 4
Chapter 5
Chapter 6
Chapter 7
Chapter 8
Chapter 9
Chapter 10
Chapter 11
Chapter 12
Chapter 13
Chapter 14
Chapter 15
Chapter 16
Chapter 17
Chapter 18
Chapter 19
Chapter 20
Chapter 21
Chapter 22
Chapter 23
Chapter 24
Chapter 25
Chapter 26
Chapter 27
Chapter 28
Chapter 29
Chapter 30
Chapter 31
Chapter 32
Chapter 33
Chapter 34
Chapter 35
Chapter 36
Chapter 37
Chapter 38
Chapter 39
Chapter 40
Chapter 41
Chapter 42
Chapter 43
Chapter 44
Chapter 45
Chapter 46
Chapter 47
Chapter 48
Chapter 49
Chapter 50
Chapter 51
Chapter 52
Chapter 53
Chapter 54
Chapter 55
Chapter 56
Chapter 57
Chapter 58
Chapter 59
Chapter 60
Chapter 61
Chapter 62
Chapter 63
Chapter 64
Chapter 65
Chapter 66
Chapter 67
Chapter 68
Chapter 69
śalya parva
Chapter 1
Chapter 2
Chapter 3
Chapter 4
Chapter 5
Chapter 6
Chapter 7
Chapter 8
Chapter 9
Chapter 10
Chapter 11
Chapter 12
Chapter 13
Chapter 14
Chapter 15
Chapter 16
Chapter 17
Chapter 18
Chapter 19
Chapter 20
Chapter 21
Chapter 22
Chapter 23
Chapter 24
Chapter 25
Chapter 26
Chapter 27
Chapter 28
Chapter 29
Chapter 30
Chapter 31
Chapter 32
Chapter 33
Chapter 34
Chapter 35
Chapter 36
Chapter 37
Chapter 38
Chapter 39
Chapter 40
Chapter 41
Chapter 42
Chapter 43
Chapter 44
Chapter 45
Chapter 46
Chapter 47
Chapter 48
Chapter 49
Chapter 50
Chapter 51
Chapter 52
Chapter 53
Chapter 54
Chapter 55
Chapter 56
Chapter 57
Chapter 58
Chapter 59
Chapter 60
Chapter 61
Chapter 62
Chapter 63
Chapter 64
sauptika parva
strī parva
śānti parva
Chapter 1
Chapter 2
Chapter 3
Chapter 4
Chapter 5
Chapter 6
Chapter 7
Chapter 8
Chapter 9
Chapter 10
Chapter 11
Chapter 12
Chapter 13
Chapter 14
Chapter 15
Chapter 16
Chapter 17
Chapter 18
Chapter 19
Chapter 20
Chapter 21
Chapter 22
Chapter 23
Chapter 24
Chapter 25
Chapter 26
Chapter 27
Chapter 28
Chapter 29
Chapter 30
Chapter 31
Chapter 32
Chapter 33
Chapter 34
Chapter 35
Chapter 36
Chapter 37
Chapter 38
Chapter 39
Chapter 40
Chapter 41
Chapter 42
Chapter 43
Chapter 44
Chapter 45
Chapter 46
Chapter 47
Chapter 48
Chapter 49
Chapter 50
Chapter 51
Chapter 52
Chapter 53
Chapter 54
Chapter 55
Chapter 56
Chapter 57
Chapter 58
Chapter 59
Chapter 60
Chapter 61
Chapter 62
Chapter 63
Chapter 64
Chapter 65
Chapter 66
Chapter 67
Chapter 68
Chapter 69
Chapter 70
Chapter 71
Chapter 72
Chapter 73
Chapter 74
Chapter 75
Chapter 76
Chapter 77
Chapter 78
Chapter 79
Chapter 80
Chapter 81
Chapter 82
Chapter 83
Chapter 84
Chapter 85
Chapter 86
Chapter 87
Chapter 88
Chapter 89
Chapter 90
Chapter 91
Chapter 92
Chapter 93
Chapter 94
Chapter 95
Chapter 96
Chapter 97
Chapter 98
Chapter 99
Chapter 100
Chapter 101
Chapter 102
Chapter 103
Chapter 104
Chapter 105
Chapter 106
Chapter 107
Chapter 108
Chapter 109
Chapter 110
Chapter 111
Chapter 112
Chapter 113
Chapter 114
Chapter 115
Chapter 116
Chapter 117
Chapter 118
Chapter 119
Chapter 120
Chapter 121
Chapter 122
Chapter 123
Chapter 124
Chapter 125
Chapter 126
Chapter 127
Chapter 128
Chapter 129
Chapter 130
Chapter 131
Chapter 132
Chapter 133
Chapter 134
Chapter 135
Chapter 136
Chapter 137
Chapter 138
Chapter 139
Chapter 140
Chapter 141
Chapter 142
Chapter 143
Chapter 144
Chapter 145
Chapter 146
Chapter 147
Chapter 148
Chapter 149
Chapter 150
Chapter 151
Chapter 152
Chapter 153
Chapter 154
Chapter 155
Chapter 156
Chapter 157
Chapter 158
Chapter 159
Chapter 160
Chapter 161
Chapter 162
Chapter 163
Chapter 164
Chapter 165
Chapter 166
Chapter 167
Chapter 168
Chapter 169
Chapter 170
Chapter 171
Chapter 172
Chapter 173
Chapter 174
Chapter 175
Chapter 176
Chapter 177
Chapter 178
Chapter 179
Chapter 180
Chapter 181
Chapter 182
Chapter 183
Chapter 184
Chapter 185
Chapter 186
Chapter 187
Chapter 188
Chapter 189
Chapter 190
Chapter 191
Chapter 192
Chapter 193
Chapter 194
Chapter 195
Chapter 196
Chapter 197
Chapter 198
Chapter 199
Chapter 200
Chapter 201
Chapter 202
Chapter 203
Chapter 204
Chapter 205
Chapter 206
Chapter 207
Chapter 208
Chapter 209
Chapter 210
Chapter 211
Chapter 212
Chapter 213
Chapter 214
Chapter 215
Chapter 216
Chapter 217
Chapter 218
Chapter 219
Chapter 220
Chapter 221
Chapter 222
Chapter 223
Chapter 224
Chapter 225
Chapter 226
Chapter 227
Chapter 228
Chapter 229
Chapter 230
Chapter 231
Chapter 232
Chapter 233
Chapter 234
Chapter 235
Chapter 236
Chapter 237
Chapter 238
Chapter 239
Chapter 240
Chapter 241
Chapter 242
Chapter 243
Chapter 244
Chapter 245
Chapter 246
Chapter 247
Chapter 248
Chapter 249
Chapter 250
Chapter 251
Chapter 252
Chapter 253
Chapter 254
Chapter 255
Chapter 256
Chapter 257
Chapter 258
Chapter 259
Chapter 260
Chapter 261
Chapter 262
Chapter 263
Chapter 264
Chapter 265
Chapter 266
Chapter 267
Chapter 268
Chapter 269
Chapter 270
Chapter 271
Chapter 272
Chapter 273
Chapter 274
Chapter 275
Chapter 276
Chapter 277
Chapter 278
Chapter 279
Chapter 280
Chapter 281
Chapter 282
Chapter 283
Chapter 284
Chapter 285
Chapter 286
Chapter 287
Chapter 288
Chapter 289
Chapter 290
Chapter 291
Chapter 292
Chapter 293
Chapter 294
Chapter 295
Chapter 296
Chapter 297
Chapter 298
Chapter 299
Chapter 300
Chapter 301
Chapter 302
Chapter 303
Chapter 304
Chapter 305
Chapter 306
Chapter 307
Chapter 308
Chapter 309
Chapter 310
Chapter 311
Chapter 312
Chapter 313
Chapter 314
Chapter 315
Chapter 316
Chapter 317
Chapter 318
Chapter 319
Chapter 320
Chapter 321
Chapter 322
Chapter 323
Chapter 324
Chapter 325
Chapter 326
Chapter 327
Chapter 328
Chapter 329
Chapter 330
Chapter 331
Chapter 332
Chapter 333
Chapter 334
Chapter 335
Chapter 336
Chapter 337
Chapter 338
Chapter 339
Chapter 340
Chapter 341
Chapter 342
Chapter 343
Chapter 344
Chapter 345
Chapter 346
Chapter 347
Chapter 348
Chapter 349
Chapter 350
Chapter 351
Chapter 352
Chapter 353
anuśāsana parva
Chapter 1
Chapter 2
Chapter 3
Chapter 4
Chapter 5
Chapter 6
Chapter 7
Chapter 8
Chapter 9
Chapter 10
Chapter 11
Chapter 12
Chapter 13
Chapter 14
Chapter 15
Chapter 16
Chapter 17
Chapter 18
Chapter 19
Chapter 20
Chapter 21
Chapter 22
Chapter 23
Chapter 24
Chapter 25
Chapter 26
Chapter 27
Chapter 28
Chapter 29
Chapter 30
Chapter 31
Chapter 32
Chapter 33
Chapter 34
Chapter 35
Chapter 36
Chapter 37
Chapter 38
Chapter 39
Chapter 40
Chapter 41
Chapter 42
Chapter 43
Chapter 44
Chapter 45
Chapter 46
Chapter 47
Chapter 48
Chapter 49
Chapter 50
Chapter 51
Chapter 52
Chapter 53
Chapter 54
Chapter 55
Chapter 56
Chapter 57
Chapter 58
Chapter 59
Chapter 60
Chapter 61
Chapter 62
Chapter 63
Chapter 64
Chapter 65
Chapter 66
Chapter 67
Chapter 68
Chapter 69
Chapter 70
Chapter 71
Chapter 72
Chapter 73
Chapter 74
Chapter 75
Chapter 76
Chapter 77
Chapter 78
Chapter 79
Chapter 80
Chapter 81
Chapter 82
Chapter 83
Chapter 84
Chapter 85
Chapter 86
Chapter 87
Chapter 88
Chapter 89
Chapter 90
Chapter 91
Chapter 92
Chapter 93
Chapter 94
Chapter 95
Chapter 96
Chapter 97
Chapter 98
Chapter 99
Chapter 100
Chapter 101
Chapter 102
Chapter 103
Chapter 104
Chapter 105
Chapter 106
Chapter 107
Chapter 108
Chapter 109
Chapter 110
Chapter 111
Chapter 112
Chapter 113
Chapter 114
Chapter 115
Chapter 116
Chapter 117
Chapter 118
Chapter 119
Chapter 120
Chapter 121
Chapter 122
Chapter 123
Chapter 124
Chapter 125
Chapter 126
Chapter 127
Chapter 128
Chapter 129
Chapter 130
Chapter 131
Chapter 132
Chapter 133
Chapter 134
Chapter 135
Chapter 136
Chapter 137
Chapter 138
Chapter 139
Chapter 140
Chapter 141
Chapter 142
Chapter 143
Chapter 144
Chapter 145
Chapter 146
Chapter 147
Chapter 148
Chapter 149
Chapter 150
Chapter 151
Chapter 152
Chapter 153
Chapter 154
aśvamedhika parva
Chapter 1
Chapter 2
Chapter 3
Chapter 4
Chapter 5
Chapter 6
Chapter 7
Chapter 8
Chapter 9
Chapter 10
Chapter 11
Chapter 12
Chapter 13
Chapter 14
Chapter 15
Chapter 16
Chapter 17
Chapter 18
Chapter 19
Chapter 20
Chapter 21
Chapter 22
Chapter 23
Chapter 24
Chapter 25
Chapter 26
Chapter 27
Chapter 28
Chapter 29
Chapter 30
Chapter 31
Chapter 32
Chapter 33
Chapter 34
Chapter 35
Chapter 36
Chapter 37
Chapter 38
Chapter 39
Chapter 40
Chapter 41
Chapter 42
Chapter 43
Chapter 44
Chapter 45
Chapter 46
Chapter 47
Chapter 48
Chapter 49
Chapter 50
Chapter 51
Chapter 52
Chapter 53
Chapter 54
Chapter 55
Chapter 56
Chapter 57
Chapter 58
Chapter 59
Chapter 60
Chapter 61
Chapter 62
Chapter 63
Chapter 64
Chapter 65
Chapter 66
Chapter 67
Chapter 68
Chapter 69
Chapter 70
Chapter 71
Chapter 72
Chapter 73
Chapter 74
Chapter 75
Chapter 76
Chapter 77
Chapter 78
Chapter 79
Chapter 80
Chapter 81
Chapter 82
Chapter 83
Chapter 84
Chapter 85
Chapter 86
Chapter 87
Chapter 88
Chapter 89
Chapter 90
Chapter 91
Chapter 92
Chapter 93
Chapter 94
Chapter 95
Chapter 96
āśramavāsika parva
Chapter 1
Chapter 2
Chapter 3
Chapter 4
Chapter 5
Chapter 6
Chapter 7
Chapter 8
Chapter 9
Chapter 10
Chapter 11
Chapter 12
Chapter 13
Chapter 14
Chapter 15
Chapter 16
Chapter 17
Chapter 18
Chapter 19
Chapter 20
Chapter 21
Chapter 22
Chapter 23
Chapter 24
Chapter 25
Chapter 26
Chapter 27
Chapter 28
Chapter 29
Chapter 30
Chapter 31
Chapter 32
Chapter 33
Chapter 34
Chapter 35
Chapter 36
Chapter 37
Chapter 38
Chapter 39
Chapter 40
Chapter 41
Chapter 42
Chapter 43
Chapter 44
Chapter 45
Chapter 46
Chapter 47