Skip to content
אתר זה לא תומך בגרסאות ישנות של אינטרנט אקספלורר
מומלץ להשתמש בדפדפן גוגל כרום או פיירפוקס מוזילה
(או באינטרנט אקספלורר / edge עדכני)
Enjoy Learning Sanskrit tips, tools, resources and more...

महाभारतः       mahābhārataḥ - book-1, chapter-63

Use the following checkboxes to set the display options for this chapter (You can also control the display of each verse separately):
what would you like to see in each verse:
वैशंपायन उवाच ।
स कदाचिन्महाबाहुः प्रभूतबलवाहनः ।
वनं जगाम गहनं हयनागशतैर्वृतः ॥१॥
1. vaiśaṁpāyana uvāca ,
sa kadācinmahābāhuḥ prabhūtabalavāhanaḥ ,
vanaṁ jagāma gahanaṁ hayanāgaśatairvṛtaḥ.
1. vaiśaṃpāyana uvāca sa kadācit mahābāhuḥ prabhūtabalavāhanaḥ
vanaṃ jagāma gahanaṃ hayanāgaśataiḥ vṛtaḥ
1. Vaiśampāyana said: Once, that mighty-armed king, who had abundant forces and vehicles, went to a dense forest, accompanied by hundreds of horses and elephants.
खड्गशक्तिधरैर्वीरैर्गदामुसलपाणिभिः ।
प्रासतोमरहस्तैश्च ययौ योधशतैर्वृतः ॥२॥
2. khaḍgaśaktidharairvīrairgadāmusalapāṇibhiḥ ,
prāsatomarahastaiśca yayau yodhaśatairvṛtaḥ.
2. khaḍgaśaktidharaiḥ vīraiḥ gadāmusalapāṇibhiḥ
prāsatomarahastaiḥ ca yayau yodhaśataiḥ vṛtaḥ
2. He went, accompanied by hundreds of brave warriors who carried swords and spears, held maces and pestles in their hands, and grasped javelins and lances.
सिंहनादैश्च योधानां शङ्खदुन्दुभिनिस्वनैः ।
रथनेमिस्वनैश्चापि सनागवरबृंहितैः ॥३॥
3. siṁhanādaiśca yodhānāṁ śaṅkhadundubhinisvanaiḥ ,
rathanemisvanaiścāpi sanāgavarabṛṁhitaiḥ.
3. siṃhanādaiḥ ca yodhānāṃ śaṅkhadundubhinisvanaiḥ
rathanemisvanaiḥ ca api sanāgavarabṛṃhitaiḥ
3. The king proceeded amidst the lion-roars of the warriors, the sounds of conches and drums, and also the sounds of chariot wheels along with the trumpeting of excellent elephants.
हेषितस्वनमिश्रैश्च क्ष्वेडितास्फोटितस्वनैः ।
आसीत्किलकिलाशब्दस्तस्मिन्गच्छति पार्थिवे ॥४॥
4. heṣitasvanamiśraiśca kṣveḍitāsphoṭitasvanaiḥ ,
āsītkilakilāśabdastasmingacchati pārthive.
4. heṣitasvanamiśraiḥ ca kṣveḍitāsphoṭitasvanaiḥ
āsīt kilakilāśabdaḥ tasmin gacchati pārthive
4. As that king proceeded, a tumultuous sound arose, mingled with the neighing of horses, roars, and the slapping of arms.
प्रासादवरशृङ्गस्थाः परया नृपशोभया ।
ददृशुस्तं स्त्रियस्तत्र शूरमात्मयशस्करम् ॥५॥
5. prāsādavaraśṛṅgasthāḥ parayā nṛpaśobhayā ,
dadṛśustaṁ striyastatra śūramātmayaśaskaram.
5. prāsādavaraśṛṅgasthāḥ parayā nṛpaśobhayā
dadṛśuḥ tam striyaḥ tatra śūram ātmayaśaskaram
5. From the highest pinnacles of the palaces, the women there beheld him - the brave one who brought glory to himself, radiant with supreme kingly splendor.
शक्रोपमममित्रघ्नं परवारणवारणम् ।
पश्यन्तः स्त्रीगणास्तत्र शस्त्रपाणिं स्म मेनिरे ॥६॥
6. śakropamamamitraghnaṁ paravāraṇavāraṇam ,
paśyantaḥ strīgaṇāstatra śastrapāṇiṁ sma menire.
6. śakropamam amitragnam paravāraṇavāraṇam
paśyantaḥ strīgaṇāḥ tatra śastrapāṇim sma menire
6. There, as the throngs of women looked upon him - who resembled Indra, was a slayer of enemies, and a repeller of enemy elephants, bearing a weapon in hand - they held him in high regard.
अयं स पुरुषव्याघ्रो रणेऽद्भुतपराक्रमः ।
यस्य बाहुबलं प्राप्य न भवन्त्यसुहृद्गणाः ॥७॥
7. ayaṁ sa puruṣavyāghro raṇe'dbhutaparākramaḥ ,
yasya bāhubalaṁ prāpya na bhavantyasuhṛdgaṇāḥ.
7. ayam saḥ puruṣavyāghraḥ raṇe adbhutaparākramaḥ
yasya bāhubalam prāpya na bhavanti asuhṛdgaṇāḥ
7. This is that tiger among men, whose valor in battle is astonishing. When faced with his arm-strength, groups of enemies cannot prevail.
इति वाचो ब्रुवन्त्यस्ताः स्त्रियः प्रेम्णा नराधिपम् ।
तुष्टुवुः पुष्पवृष्टीश्च ससृजुस्तस्य मूर्धनि ॥८॥
8. iti vāco bruvantyastāḥ striyaḥ premṇā narādhipam ,
tuṣṭuvuḥ puṣpavṛṣṭīśca sasṛjustasya mūrdhani.
8. iti vācaḥ bruvantyaḥ tāḥ striyaḥ premnā narādhipam
tuṣṭuvuḥ puṣpavṛṣṭīḥ ca sasṛjuḥ tasya mūrdhani
8. Speaking these words, those women lovingly praised the king and showered flowers upon his head.
तत्र तत्र च विप्रेन्द्रैः स्तूयमानः समन्ततः ।
निर्ययौ परया प्रीत्या वनं मृगजिघांसया ॥९॥
9. tatra tatra ca viprendraiḥ stūyamānaḥ samantataḥ ,
niryayau parayā prītyā vanaṁ mṛgajighāṁsayā.
9. tatra tatra ca viprendraiḥ stūyamānaḥ samantataḥ
niryayau parayā prītyā vanam mṛgajighāṃsayā
9. Being praised everywhere by eminent Brahmins, he departed with great joy for the forest, eager to hunt deer.
सुदूरमनुजग्मुस्तं पौरजानपदास्तदा ।
न्यवर्तन्त ततः पश्चादनुज्ञाता नृपेण ह ॥१०॥
10. sudūramanujagmustaṁ paurajānapadāstadā ,
nyavartanta tataḥ paścādanujñātā nṛpeṇa ha.
10. sudūram anujagmuḥ tam paurajānapadāḥ tadā
nyavartanta tataḥ paścāt anujñātāḥ nṛpeṇa ha
10. Then, the citizens and rural folk followed him for a great distance. Afterwards, having been granted leave by the king, they indeed returned from there.
सुपर्णप्रतिमेनाथ रथेन वसुधाधिपः ।
महीमापूरयामास घोषेण त्रिदिवं तथा ॥११॥
11. suparṇapratimenātha rathena vasudhādhipaḥ ,
mahīmāpūrayāmāsa ghoṣeṇa tridivaṁ tathā.
11. suparṇapratimena atha rathena vasudhādhipaḥ
mahīm āpūrayāmāsa ghoṣeṇa tridivam tathā
11. Then, the king, with his chariot resembling Suparna, filled the earth and similarly heaven with its reverberating sound.
स गच्छन्ददृशे धीमान्नन्दनप्रतिमं वनम् ।
बिल्वार्कखदिराकीर्णं कपित्थधवसंकुलम् ॥१२॥
12. sa gacchandadṛśe dhīmānnandanapratimaṁ vanam ,
bilvārkakhadirākīrṇaṁ kapitthadhavasaṁkulam.
12. saḥ gacchan dadṛśe dhīmān nandanapratimam vanam
bilvārkakhadirākīrṇam kapitthadhavasaṃkulam
12. As he proceeded, the sagacious king beheld a forest, resembling the Nandanavana, densely covered with Bilva, Arka, and Khadira trees, and teeming with Kapittha and Dhava trees.
विषमं पर्वतप्रस्थैरश्मभिश्च समावृतम् ।
निर्जलं निर्मनुष्यं च बहुयोजनमायतम् ।
मृगसंघैर्वृतं घोरैरन्यैश्चापि वनेचरैः ॥१३॥
13. viṣamaṁ parvataprasthairaśmabhiśca samāvṛtam ,
nirjalaṁ nirmanuṣyaṁ ca bahuyojanamāyatam ,
mṛgasaṁghairvṛtaṁ ghorairanyaiścāpi vanecaraiḥ.
13. viṣamam parvataprasthaiḥ aśmabhiḥ ca
samāvṛtam nirjalam nirmanuṣyam ca
bahuyojanam āyatam mṛgasaṃghaiḥ
vṛtam ghoraiḥ anyaiḥ ca api vanecaraiḥ
13. It was rugged, covered with mountain slopes and stones, waterless and uninhabited by humans, extending for many yojanas. It was inhabited by hordes of fierce deer and also other forest-dwelling creatures.
तद्वनं मनुजव्याघ्रः सभृत्यबलवाहनः ।
लोडयामास दुःषन्तः सूदयन्विविधान्मृगान् ॥१४॥
14. tadvanaṁ manujavyāghraḥ sabhṛtyabalavāhanaḥ ,
loḍayāmāsa duḥṣantaḥ sūdayanvividhānmṛgān.
14. tat vanam manujavyāghraḥ sabhṛtyabalavāhanaḥ
loḍayāmāsa duḥṣantaḥ sūdayan vividhān mṛgān
14. King Duṣyanta, a tiger among men, accompanied by his servants, army, and vehicles, searched that forest, killing various animals.
बाणगोचरसंप्राप्तांस्तत्र व्याघ्रगणान्बहून् ।
पातयामास दुःषन्तो निर्बिभेद च सायकैः ॥१५॥
15. bāṇagocarasaṁprāptāṁstatra vyāghragaṇānbahūn ,
pātayāmāsa duḥṣanto nirbibheda ca sāyakaiḥ.
15. bāṇagocarasamprāptān tatra vyāghragaṇān bahūn
pātayāmāsa duḥṣantaḥ nirbibheda ca sāyakaiḥ
15. There, Duṣyanta struck down many groups of tigers that had come within his arrow's range, and he pierced them with his arrows.
दूरस्थान्सायकैः कांश्चिदभिनत्स नरर्षभः ।
अभ्याशमागतांश्चान्यान्खड्गेन निरकृन्तत ॥१६॥
16. dūrasthānsāyakaiḥ kāṁścidabhinatsa nararṣabhaḥ ,
abhyāśamāgatāṁścānyānkhaḍgena nirakṛntata.
16. dūrasthān sāyakaiḥ kāṃścit abhinat saḥ nararṣabhaḥ
abhyāśam āgatān ca anyān khaḍgena nirakṛntata
16. That best of men pierced some of the distant animals with arrows, and others who had approached nearby, he cut down with a sword.
कांश्चिदेणान्स निर्जघ्ने शक्त्या शक्तिमतां वरः ।
गदामण्डलतत्त्वज्ञश्चचारामितविक्रमः ॥१७॥
17. kāṁścideṇānsa nirjaghne śaktyā śaktimatāṁ varaḥ ,
gadāmaṇḍalatattvajñaścacārāmitavikramaḥ.
17. kāṃścit eṇān saḥ nirjaghne śaktyā śaktimatām varaḥ
gadāmaṇḍalatattvajñaḥ ca cacāra amitavikramaḥ
17. He, the best among the powerful, killed some deer with a spear. Proficient in the techniques of mace-wielding, he moved about with immeasurable valor.
तोमरैरसिभिश्चापि गदामुसलकर्पणैः ।
चचार स विनिघ्नन्वै वन्यांस्तत्र मृगद्विजान् ॥१८॥
18. tomarairasibhiścāpi gadāmusalakarpaṇaiḥ ,
cacāra sa vinighnanvai vanyāṁstatra mṛgadvijān.
18. tomaraiḥ asibhiḥ ca api gadāmusalakurpaṇaiḥ
cacāra saḥ vinighnan vai vanyān tatra mṛgadvijān
18. He, indeed, moved about there, killing the forest animals and birds with lances, swords, and also with maces, pestles, and daggers.
राज्ञा चाद्भुतवीर्येण योधैश्च समरप्रियैः ।
लोड्यमानं महारण्यं तत्यजुश्च महामृगाः ॥१९॥
19. rājñā cādbhutavīryeṇa yodhaiśca samarapriyaiḥ ,
loḍyamānaṁ mahāraṇyaṁ tatyajuśca mahāmṛgāḥ.
19. rāgyā ca adbhutavīryeṇa yodhaiḥ ca samarapriyaiḥ
loḍyamānam mahāraṇyam tatyajuḥ ca mahāmṛgāḥ
19. As the great forest was being stirred by the king of wondrous valor and by warriors who loved battle, the large animals abandoned it.
तत्र विद्रुतसंघानि हतयूथपतीनि च ।
मृगयूथान्यथौत्सुक्याच्छब्दं चक्रुस्ततस्ततः ॥२०॥
20. tatra vidrutasaṁghāni hatayūthapatīni ca ,
mṛgayūthānyathautsukyācchabdaṁ cakrustatastataḥ.
20. tatra vidrutasaṃghāni hatayūthapatīni ca
mṛgayūthāni atha autsukyāt śabdam cakruḥ tataḥ tataḥ
20. There, the animal herds, with their groups scattered and their leaders slain, then cried out from various directions due to their distress.
शुष्कां चापि नदीं गत्वा जलनैराश्यकर्शिताः ।
व्यायामक्लान्तहृदयाः पतन्ति स्म विचेतसः ॥२१॥
21. śuṣkāṁ cāpi nadīṁ gatvā jalanairāśyakarśitāḥ ,
vyāyāmaklāntahṛdayāḥ patanti sma vicetasaḥ.
21. śuṣkām ca api nadīm gatvā jalanairāśyakrśitāḥ
vyāyāmaklāntahṛdayāḥ patanti sma vicetasaḥ
21. Having gone to a dry river, emaciated by the lack of water and with hearts weary from exertion, they fell unconscious.
क्षुत्पिपासापरीताश्च श्रान्ताश्च पतिता भुवि ।
केचित्तत्र नरव्याघ्रैरभक्ष्यन्त बुभुक्षितैः ॥२२॥
22. kṣutpipāsāparītāśca śrāntāśca patitā bhuvi ,
kecittatra naravyāghrairabhakṣyanta bubhukṣitaiḥ.
22. kṣutpipāsāparītāḥ ca śrāntāḥ ca patitāḥ bhuvi
kecit tatra naravyāghraiḥ abhakṣyanta bubhukṣitaiḥ
22. Afflicted by hunger and thirst, and weary, having fallen to the ground, some (of the animals) there were devoured by hungry, fierce hunters.
केचिदग्निमथोत्पाद्य समिध्य च वनेचराः ।
भक्षयन्ति स्म मांसानि प्रकुट्य विधिवत्तदा ॥२३॥
23. kecidagnimathotpādya samidhya ca vanecarāḥ ,
bhakṣayanti sma māṁsāni prakuṭya vidhivattadā.
23. kecit agnim atha utpādya samidhya ca vanečarāḥ
bhakṣayanti sma māṃsāni prakuṭya vidhivat tadā
23. Then, some of the forest-dwellers, having produced fire and kindled it, and having properly cut up the meat, were eating it at that time.
तत्र केचिद्गजा मत्ता बलिनः शस्त्रविक्षताः ।
संकोच्याग्रकरान्भीताः प्रद्रवन्ति स्म वेगिताः ॥२४॥
24. tatra kecidgajā mattā balinaḥ śastravikṣatāḥ ,
saṁkocyāgrakarānbhītāḥ pradravanti sma vegitāḥ.
24. tatra kecit gajāḥ mattāḥ balinaḥ śastravikṣatāḥ
saṃkocya agrakarān bhītāḥ pradravanti sma vegitāḥ
24. There, some powerful elephants, frenzied and wounded by weapons, being frightened, drew back their front trunks and swiftly fled.
शकृन्मूत्रं सृजन्तश्च क्षरन्तः शोणितं बहु ।
वन्या गजवरास्तत्र ममृदुर्मनुजान्बहून् ॥२५॥
25. śakṛnmūtraṁ sṛjantaśca kṣarantaḥ śoṇitaṁ bahu ,
vanyā gajavarāstatra mamṛdurmanujānbahūn.
25. śakṛnmūtraṃ sṛjantaḥ ca kṣarantaḥ śoṇitaṃ bahu
vanyāḥ gajavarāḥ tatra mamṛduḥ manujān bahūn
25. Releasing feces and urine, and profusely oozing blood, those excellent wild elephants there crushed many people.
तद्वनं बलमेघेन शरधारेण संवृतम् ।
व्यरोचन्महिषाकीर्णं राज्ञा हतमहामृगम् ॥२६॥
26. tadvanaṁ balameghena śaradhāreṇa saṁvṛtam ,
vyarocanmahiṣākīrṇaṁ rājñā hatamahāmṛgam.
26. tat vanaṃ balameghena śaradhāreṇa saṃvṛtam
vyarocat mahiṣākīrṇaṃ rājñā hatamahāmṛgam
26. That forest, enveloped by a cloud of soldiers and a shower of arrows, shone, though it was (now) filled with buffaloes and its great deer had been slain by the king.