Skip to content
אתר זה לא תומך בגרסאות ישנות של אינטרנט אקספלורר
מומלץ להשתמש בדפדפן גוגל כרום או פיירפוקס מוזילה
(או באינטרנט אקספלורר / edge עדכני)
Enjoy Learning Sanskrit tips, tools, resources and more...

महाभारतः       mahābhārataḥ - book-1, chapter-148

Use the following checkboxes to set the display options for this chapter (You can also control the display of each verse separately):
what would you like to see in each verse:
कुन्त्युवाच ।
कुतोमूलमिदं दुःखं ज्ञातुमिच्छामि तत्त्वतः ।
विदित्वा अपकर्षेयं शक्यं चेदपकर्षितुम् ॥१॥
1. kuntyuvāca ,
kutomūlamidaṁ duḥkhaṁ jñātumicchāmi tattvataḥ ,
viditvā apakarṣeyaṁ śakyaṁ cedapakarṣitum.
1. kuntī uvāca kutaḥ mūlam idam duḥkham jñātum icchāmi
tattvataḥ viditvā apakarṣeyam śakyam cet apakarṣitum
1. Kunti said: 'I wish to know the true nature of this sorrow. If it is possible to eliminate it, I would do so after understanding it.'
ब्राह्मण उवाच ।
उपपन्नं सतामेतद्यद्ब्रवीषि तपोधने ।
न तु दुःखमिदं शक्यं मानुषेण व्यपोहितुम् ॥२॥
2. brāhmaṇa uvāca ,
upapannaṁ satāmetadyadbravīṣi tapodhane ,
na tu duḥkhamidaṁ śakyaṁ mānuṣeṇa vyapohitum.
2. brāhmaṇaḥ uvāca | upapannam satām etat yat bravīṣi
tapodhane | na tu duḥkham idam śakyam mānuṣeṇa vyapohitum
2. The Brahmin said: "What you say, O ascetic (tapodhana), is indeed appropriate for good people. However, this sorrow cannot be removed by a human being."
समीपे नगरस्यास्य बको वसति राक्षसः ।
ईशो जनपदस्यास्य पुरस्य च महाबलः ॥३॥
3. samīpe nagarasyāsya bako vasati rākṣasaḥ ,
īśo janapadasyāsya purasya ca mahābalaḥ.
3. samīpe nagarasya asya bakaḥ vasati rākṣasaḥ
| īśaḥ janapadasya asya purasya ca mahābalaḥ
3. Near this city, a demon (rākṣasa) named Baka lives. He is the powerful lord of this region and also of the city.
पुष्टो मानुषमांसेन दुर्बुद्धिः पुरुषादकः ।
रक्षत्यसुरराण्नित्यमिमं जनपदं बली ॥४॥
4. puṣṭo mānuṣamāṁsena durbuddhiḥ puruṣādakaḥ ,
rakṣatyasurarāṇnityamimaṁ janapadaṁ balī.
4. puṣṭaḥ mānuṣamāṃsena durabuddhiḥ puruṣādakaḥ
| rakṣati asurarāṭ nityam imam janapadam balī
4. Nourished by human flesh, evil-minded, and a man-eater, this powerful king of demons (asurarāṭ) always protects this region.
नगरं चैव देशं च रक्षोबलसमन्वितः ।
तत्कृते परचक्राच्च भूतेभ्यश्च न नो भयम् ॥५॥
5. nagaraṁ caiva deśaṁ ca rakṣobalasamanvitaḥ ,
tatkṛte paracakrācca bhūtebhyaśca na no bhayam.
5. nagaram ca eva deśam ca rakṣobalasaṃanvitaḥ |
tatkṛte paracakrāt ca bhūtebhyaḥ ca na naḥ bhayam
5. Being endowed with the strength of demons, he protects both the city and the region. Because of him, we have no fear from foreign armies or from other beings.
वेतनं तस्य विहितं शालिवाहस्य भोजनम् ।
महिषौ पुरुषश्चैको यस्तदादाय गच्छति ॥६॥
6. vetanaṁ tasya vihitaṁ śālivāhasya bhojanam ,
mahiṣau puruṣaścaiko yastadādāya gacchati.
6. vetanam tasya vihitam śālivāhasya bhojanam |
mahiṣau puruṣaḥ ca ekaḥ yaḥ tad ādāya gacchati
6. His prescribed payment, his meal from the rice-cart (śālivāha), consists of two buffaloes and one man, who takes them and goes to him.
एकैकश्चैव पुरुषस्तत्प्रयच्छति भोजनम् ।
स वारो बहुभिर्वर्षैर्भवत्यसुतरो नरैः ॥७॥
7. ekaikaścaiva puruṣastatprayacchati bhojanam ,
sa vāro bahubhirvarṣairbhavatyasutaro naraiḥ.
7. ekaikaḥ ca eva puruṣaḥ tat prayacchati bhojanam
sa vāraḥ bahubhiḥ varṣaiḥ bhavati asutaraḥ naraiḥ
7. Each and every individual (puruṣa) offers that food. That rotation [of offering victims] becomes insurmountable for men over many years.
तद्विमोक्षाय ये चापि यतन्ते पुरुषाः क्वचित् ।
सपुत्रदारांस्तान्हत्वा तद्रक्षो भक्षयत्युत ॥८॥
8. tadvimokṣāya ye cāpi yatante puruṣāḥ kvacit ,
saputradārāṁstānhatvā tadrakṣo bhakṣayatyuta.
8. tat vimokṣāya ye ca api yatante puruṣāḥ kvacit
sa-putra-dārān tān hatvā tat rakṣaḥ bhakṣayati uta
8. Even those men (puruṣa) who strive anywhere for deliverance (mokṣa) from that [fate], that demon (rakṣas) kills them along with their sons and wives, and indeed devours them.
वेत्रकीयगृहे राजा नायं नयमिहास्थितः ।
अनामयं जनस्यास्य येन स्यादद्य शाश्वतम् ॥९॥
9. vetrakīyagṛhe rājā nāyaṁ nayamihāsthitaḥ ,
anāmayaṁ janasyāsya yena syādadya śāśvatam.
9. vetrakīya-gṛhe rājā na ayam nayam iha āsthitaḥ
anāmayam janasya asya yena syāt adya śāśvatam
9. This king, residing in Vetrakīya's house, has not adopted a policy here by which lasting well-being would be ensured for these people today.
एतदर्हा वयं नूनं वसामो दुर्बलस्य ये ।
विषये नित्यमुद्विग्नाः कुराजानमुपाश्रिताः ॥१०॥
10. etadarhā vayaṁ nūnaṁ vasāmo durbalasya ye ,
viṣaye nityamudvignāḥ kurājānamupāśritāḥ.
10. etat arhāḥ vayam nūnam vasāmaḥ durbalasya ye
viṣaye nityam udvignāḥ ku-rājānam upāśritāḥ
10. We who reside in the territory of a weak [ruler], constantly distressed, and who have taken refuge in a bad king, are certainly deserving of this [fate].
ब्राह्मणाः कस्य वक्तव्याः कस्य वा छन्दचारिणः ।
गुणैरेते हि वास्यन्ते कामगाः पक्षिणो यथा ॥११॥
11. brāhmaṇāḥ kasya vaktavyāḥ kasya vā chandacāriṇaḥ ,
guṇairete hi vāsyante kāmagāḥ pakṣiṇo yathā.
11. brāhmaṇāḥ kasya vaktavyāḥ kasya vā chanda-cāriṇaḥ
guṇaiḥ ete hi vāsyante kāma-gāḥ pakṣiṇaḥ yathā
11. To whom should brāhmaṇas be commanded? Or to whose will are they subservient? Indeed, these [brāhmaṇas] are influenced by [their intrinsic] qualities, just like birds who roam wherever they wish.
राजानं प्रथमं विन्देत्ततो भार्यां ततो धनम् ।
त्रयस्य संचये चास्य ज्ञातीन्पुत्रांश्च धारयेत् ॥१२॥
12. rājānaṁ prathamaṁ vindettato bhāryāṁ tato dhanam ,
trayasya saṁcaye cāsya jñātīnputrāṁśca dhārayet.
12. rājānam prathamam vindet tataḥ bhāryām tataḥ dhanam
trayasya sañcaye ca asya jñātīn putrān ca dhārayet
12. First, one should secure a king (rājā), then a wife, and then wealth. After accumulating these three, one should sustain one's relatives and sons.
विपरीतं मया चेदं त्रयं सर्वमुपार्जितम् ।
त इमामापदं प्राप्य भृशं तप्स्यामहे वयम् ॥१३॥
13. viparītaṁ mayā cedaṁ trayaṁ sarvamupārjitam ,
ta imāmāpadaṁ prāpya bhṛśaṁ tapsyāmahe vayam.
13. viparītam mayā ca idam trayam sarvam upārjitam
te imām āpadam prāpya bhṛśam tapsyāmahe vayam
13. However, this triad (king, wife, wealth) has been acquired by me in the opposite order. Therefore, having fallen into this calamity, we shall suffer greatly.
सोऽयमस्माननुप्राप्तो वारः कुलविनाशनः ।
भोजनं पुरुषश्चैकः प्रदेयं वेतनं मया ॥१४॥
14. so'yamasmānanuprāpto vāraḥ kulavināśanaḥ ,
bhojanaṁ puruṣaścaikaḥ pradeyaṁ vetanaṁ mayā.
14. saḥ ayam asmān anuprāptaḥ vāraḥ kulavināśanaḥ
bhojanam puruṣaḥ ca ekaḥ pradeyam vetanam mayā
14. This destructive turn of fate has now befallen us. I must provide one man as food, and also give wages.
न च मे विद्यते वित्तं संक्रेतुं पुरुषं क्वचित् ।
सुहृज्जनं प्रदातुं च न शक्ष्यामि कथंचन ।
गतिं चापि न पश्यामि तस्मान्मोक्षाय रक्षसः ॥१५॥
15. na ca me vidyate vittaṁ saṁkretuṁ puruṣaṁ kvacit ,
suhṛjjanaṁ pradātuṁ ca na śakṣyāmi kathaṁcana ,
gatiṁ cāpi na paśyāmi tasmānmokṣāya rakṣasaḥ.
15. na ca me vidyate vittam saṃkretum
puruṣam kvacit suhṛj_janam pradātum
ca na śakṣyāmi kathañcana gatim ca
api na paśyāmi tasmāt mokṣāya rakṣasaḥ
15. I have no wealth to buy a man anywhere. Nor can I possibly offer my dear kinsmen. And I see no escape (mokṣa) from the demon (rakṣasa).
सोऽहं दुःखार्णवे मग्नो महत्यसुतरे भृशम् ।
सहैवैतैर्गमिष्यामि बान्धवैरद्य राक्षसम् ।
ततो नः सहितन्क्षुद्रः सर्वानेवोपभोक्ष्यति ॥१६॥
16. so'haṁ duḥkhārṇave magno mahatyasutare bhṛśam ,
sahaivaitairgamiṣyāmi bāndhavairadya rākṣasam ,
tato naḥ sahitankṣudraḥ sarvānevopabhokṣyati.
16. saḥ aham duḥkhārṇave magnaḥ mahati
asutare bhṛśam saha eva etaiḥ gamiṣyāmi
bāndhavaiḥ adya rākṣasam tataḥ naḥ
sahitan kṣudraḥ sarvān eva upabhokṣyati
16. Thus, I am deeply immersed in a vast and unfathomable ocean of sorrow. Today, I will go with these kinsmen to the demon (rakṣasa). Then, that vile creature will devour all of us together.