Skip to content
אתר זה לא תומך בגרסאות ישנות של אינטרנט אקספלורר
מומלץ להשתמש בדפדפן גוגל כרום או פיירפוקס מוזילה
(או באינטרנט אקספלורר / edge עדכני)
Enjoy Learning Sanskrit tips, tools, resources and more...

महाभारतः       mahābhārataḥ - book-1, chapter-110

Use the following checkboxes to set the display options for this chapter (You can also control the display of each verse separately):
what would you like to see in each verse:
वैशंपायन उवाच ।
तं व्यतीतमतिक्रम्य राजा स्वमिव बान्धवम् ।
सभार्यः शोकदुःखार्तः पर्यदेवयदातुरः ॥१॥
1. vaiśaṁpāyana uvāca ,
taṁ vyatītamatikramya rājā svamiva bāndhavam ,
sabhāryaḥ śokaduḥkhārtaḥ paryadevayadāturaḥ.
1. vaiśampāyana uvāca tam vyatītam atikramya rājā svam iva
bāndhavam sabhāryaḥ śokaduḥkhārtaḥ paryadevayat āturaḥ
1. Vaiśampāyana said: The king (Pāṇḍu), accompanied by his wives, deeply afflicted by grief and sorrow, and distraught, lamented over the departed deer as if it were his own kinsman.
पाण्डुरुवाच ।
सतामपि कुले जाताः कर्मणा बत दुर्गतिम् ।
प्राप्नुवन्त्यकृतात्मानः कामजालविमोहिताः ॥२॥
2. pāṇḍuruvāca ,
satāmapi kule jātāḥ karmaṇā bata durgatim ,
prāpnuvantyakṛtātmānaḥ kāmajālavimohitāḥ.
2. pāṇḍuḥ uvāca satām api kule jātāḥ karmaṇā bata
durgatim prāpnuvanti akṛtātmānaḥ kāmajālavimohitāḥ
2. Pāṇḍu said: Alas, even those born into virtuous families, if their inner self (ātman) is not cultivated and they are deluded by the web of desires, they certainly meet with misfortune (durgati) through their actions (karman).
शश्वद्धर्मात्मना जातो बाल एव पिता मम ।
जीवितान्तमनुप्राप्तः कामात्मैवेति नः श्रुतम् ॥३॥
3. śaśvaddharmātmanā jāto bāla eva pitā mama ,
jīvitāntamanuprāptaḥ kāmātmaiveti naḥ śrutam.
3. śaśvat dharmātmanā jātaḥ bālaḥ eva pitā mama
jīvitāntam anuprāptaḥ kāmātmā eva iti naḥ śrutam
3. My father, born from one with an eternally righteous nature (dharmātman), we have heard, met his end as a mere child, having been solely devoted to desires (kāmātman).
तस्य कामात्मनः क्षेत्रे राज्ञः संयतवागृषिः ।
कृष्णद्वैपायनः साक्षाद्भगवान्मामजीजनत् ॥४॥
4. tasya kāmātmanaḥ kṣetre rājñaḥ saṁyatavāgṛṣiḥ ,
kṛṣṇadvaipāyanaḥ sākṣādbhagavānmāmajījanat.
4. tasya kāmātmanaḥ kṣetre rājñaḥ saṃyatavāk ṛṣiḥ
kṛṣṇadvaipāyanaḥ sākṣāt bhagavān mām ajījanat
4. In the wife (kṣetra) of that desire-driven king (kāmātman), the sage (ṛṣi) Kṛṣṇadvaipāyana, who possessed self-controlled speech (saṃyatavāk) and was truly divine (bhagavān), directly begot me.
तस्याद्य व्यसने बुद्धिः संजातेयं ममाधमा ।
त्यक्तस्य देवैरनयान्मृगयायां दुरात्मनः ॥५॥
5. tasyādya vyasane buddhiḥ saṁjāteyaṁ mamādhamā ,
tyaktasya devairanayānmṛgayāyāṁ durātmanaḥ.
5. tasya adya vyasane buddhiḥ saṃjātā iyam mama adhamā
tyaktasya devaiḥ anayāt mṛgayāyām durātmanaḥ
5. Today, this wretched resolve (buddhi) has arisen in me, a wicked person (durātman) abandoned by the gods due to my transgression (anaya) during hunting, which has led to this misfortune (vyasana).
मोक्षमेव व्यवस्यामि बन्धो हि व्यसनं महत् ।
सुवृत्तिमनुवर्तिष्ये तामहं पितुरव्ययाम् ।
अतीव तपसात्मानं योजयिष्याम्यसंशयम् ॥६॥
6. mokṣameva vyavasyāmi bandho hi vyasanaṁ mahat ,
suvṛttimanuvartiṣye tāmahaṁ pituravyayām ,
atīva tapasātmānaṁ yojayiṣyāmyasaṁśayam.
6. mokṣam eva vyavasyāmi bandhaḥ hi
vyasanam mahat suvṛttim anuvartiṣye
tām aham pituḥ avyayām atīva
tapasā ātmānam yojayiṣyāmi asaṃśayam
6. I shall resolve for liberation (mokṣa) alone, for attachment (bandha) is indeed a great misfortune (vyasana). I shall follow that imperishable, virtuous conduct (suvṛtti) of my father. Without a doubt, I shall greatly engage my self (ātman) through austerity (tapas).
तस्मादेकोऽहमेकाहमेकैकस्मिन्वनस्पतौ ।
चरन्भैक्षं मुनिर्मुण्डश्चरिष्यामि महीमिमाम् ॥७॥
7. tasmādeko'hamekāhamekaikasminvanaspatau ,
caranbhaikṣaṁ munirmuṇḍaścariṣyāmi mahīmimām.
7. tasmāt ekaḥ aham ekāham ekaikasmin vanaspatau
caran bhaikṣam muniḥ muṇḍaḥ cariṣyāmi mahīm imām
7. Therefore, I, a solitary, shaven-headed ascetic, subsisting on alms, shall wander this earth, staying for only one day at a time under each and every tree.
पांसुना समवच्छन्नः शून्यागारप्रतिश्रयः ।
वृक्षमूलनिकेतो वा त्यक्तसर्वप्रियाप्रियः ॥८॥
8. pāṁsunā samavacchannaḥ śūnyāgārapratiśrayaḥ ,
vṛkṣamūlaniketo vā tyaktasarvapriyāpriyaḥ.
8. pāṃsunā samavacchannaḥ śūnyāgārapratiśrayaḥ
vṛkṣamūlaniketaḥ vā tyaktasarvapriyāpriyaḥ
8. Covered in dust, taking shelter in empty houses or dwelling at the root of a tree, having abandoned all likes and dislikes.
न शोचन्न प्रहृष्यंश्च तुल्यनिन्दात्मसंस्तुतिः ।
निराशीर्निर्नमस्कारो निर्द्वन्द्वो निष्परिग्रहः ॥९॥
9. na śocanna prahṛṣyaṁśca tulyanindātmasaṁstutiḥ ,
nirāśīrnirnamaskāro nirdvandvo niṣparigrahaḥ.
9. na śocan na prahṛṣyan ca tulyanindātmasaṃstutiḥ
nirāśīḥ nirnamaskāraḥ nirdvandvaḥ niṣparigrahaḥ
9. Neither grieving nor rejoicing, for whom blame and self-praise are equal; without desires, without salutations, free from dualities, and without possessions.
न चाप्यवहसन्कंचिन्न कुर्वन्भ्रुकुटीं क्वचित् ।
प्रसन्नवदनो नित्यं सर्वभूतहिते रतः ॥१०॥
10. na cāpyavahasankaṁcinna kurvanbhrukuṭīṁ kvacit ,
prasannavadano nityaṁ sarvabhūtahite rataḥ.
10. na ca api avahasan kañcit na kurvan bhrukuṭīm
kvacit prasannavadanaḥ nityam sarvabhūtahite rataḥ
10. And never laughing at anyone, nor ever frowning; with a constantly serene face, devoted to the welfare of all beings.
जङ्गमाजङ्गमं सर्वमविहिंसंश्चतुर्विधम् ।
स्वासु प्रजास्विव सदा समः प्राणभृतां प्रति ॥११॥
11. jaṅgamājaṅgamaṁ sarvamavihiṁsaṁścaturvidham ,
svāsu prajāsviva sadā samaḥ prāṇabhṛtāṁ prati.
11. jaṅgamājaṅgamam sarvam avihiṃsan caturvidham
svāsu prajāsu iva sadā samaḥ prāṇabhṛtām prati
11. Not harming any of the four kinds of moving and non-moving beings, always impartial towards all living creatures, just as one would be towards one's own offspring.
एककालं चरन्भैक्षं कुलानि द्वे च पञ्च च ।
असंभवे वा भैक्षस्य चरन्ननशनान्यपि ॥१२॥
12. ekakālaṁ caranbhaikṣaṁ kulāni dve ca pañca ca ,
asaṁbhave vā bhaikṣasya carannanaśanānyapi.
12. ekakālam caran bhaikṣam kulāni dve ca pañca ca
asaṃbhave vā bhaikṣasya caran anaśanāni api
12. Wandering for alms (bhaikṣam) once a day, to two or five families (kulāni); or, in the absence (asaṃbhave) of alms, observing fasts (anaśanāni).
अल्पमल्पं यथाभोज्यं पूर्वलाभेन जातु चित् ।
नित्यं नातिचरँल्लाभे अलाभे सप्त पूरयन् ॥१३॥
13. alpamalpaṁ yathābhojyaṁ pūrvalābhena jātu cit ,
nityaṁ nāticaraँllābhe alābhe sapta pūrayan.
13. alpam alpam yathābhojyam pūrvalābhena jātu cit
nityam na aticaran lābhe alābhe sapta pūrayan
13. Always taking very little food (yathābhojyam) from previous gains (pūrvalābhena), never exceeding (aticaran) the customary amount received; and in the absence of gain (alābhe), fulfilling (pūrayan) the seven (allotted rounds/portions).
वास्यैकं तक्षतो बाहुं चन्दनेनैकमुक्षतः ।
नाकल्याणं न कल्याणं प्रध्यायन्नुभयोस्तयोः ॥१४॥
14. vāsyaikaṁ takṣato bāhuṁ candanenaikamukṣataḥ ,
nākalyāṇaṁ na kalyāṇaṁ pradhyāyannubhayostayoḥ.
14. vāsya ekam takṣataḥ bāhum candanena ekam ukṣataḥ
na akalyāṇam na kalyāṇam pradhyāyan ubhayoḥ tayoḥ
14. Meditating (pradhyāyan), he considers neither of the two situations—one arm (ekam bāhum) being cut (takṣataḥ) by an axe (vāsya) and the other (ekam) being anointed (ukṣataḥ) with sandalwood (candanena)—to be inauspicious (akalyāṇam) or auspicious (kalyāṇam) for both of them (ubhayoḥ tayoḥ).
न जिजीविषुवत्किंचिन्न मुमूर्षुवदाचरन् ।
मरणं जीवितं चैव नाभिनन्दन्न च द्विषन् ॥१५॥
15. na jijīviṣuvatkiṁcinna mumūrṣuvadācaran ,
maraṇaṁ jīvitaṁ caiva nābhinandanna ca dviṣan.
15. na jijīviṣuvat kiṃcit na mumūrṣuvat ācaran
maraṇam jīvitam ca eva na abhinandan na ca dviṣan
15. Not acting (ācaran) in any way (kiṃcit) like one wishing to live (jijīviṣuvat), nor like one wishing to die (mumūrṣuvat); neither rejoicing (abhinandan) in death (maraṇam) and life (jīvitam), nor hating (dviṣan) them.
याः काश्चिज्जीवता शक्याः कर्तुमभ्युदयक्रियाः ।
ताः सर्वाः समतिक्रम्य निमेषादिष्ववस्थितः ॥१६॥
16. yāḥ kāścijjīvatā śakyāḥ kartumabhyudayakriyāḥ ,
tāḥ sarvāḥ samatikramya nimeṣādiṣvavasthitaḥ.
16. yāḥ kāścit jīvatā śakyāḥ kartum abhyudayakriyāḥ
tāḥ sarvāḥ samatikramya nimeṣa ādiṣu avasthitaḥ
16. Whatever actions (kriyāḥ) for worldly advancement (abhyudaya) are possible (śakyāḥ) for a living being (jīvatā) to perform (kartum), he, having completely forsaken (samatikramya) all (sarvāḥ) those (tāḥ), remains established (avasthitaḥ) in the smallest divisions of time (nimeṣādiṣu).
तासु सर्वास्ववस्थासु त्यक्तसर्वेन्द्रियक्रियः ।
संपरित्यक्तधर्मात्मा सुनिर्णिक्तात्मकल्मषः ॥१७॥
17. tāsu sarvāsvavasthāsu tyaktasarvendriyakriyaḥ ,
saṁparityaktadharmātmā sunirṇiktātmakalmaṣaḥ.
17. tāsu sarvāsu avasthāsu tyaktasarvendriyakriyaḥ
saṃparityaktadharmātmā sunirṇiktātmakalmaṣaḥ
17. In all those circumstances, one who has abandoned all activities of the senses, whose self (ātman) has completely forsaken its intrinsic nature (dharma), and whose self's (ātman) impurities have been thoroughly cleansed.
निर्मुक्तः सर्वपापेभ्यो व्यतीतः सर्ववागुराः ।
न वशे कस्यचित्तिष्ठन्सधर्मा मातरिश्वनः ॥१८॥
18. nirmuktaḥ sarvapāpebhyo vyatītaḥ sarvavāgurāḥ ,
na vaśe kasyacittiṣṭhansadharmā mātariśvanaḥ.
18. nirmuktaḥ sarvapāpebhyah vyatītaḥ sarvavāgurāḥ
na vaśe kasyacit tiṣṭhan sadharmā mātariśvanah
18. He is freed from all sins, has transcended all snares, and, not remaining under anyone's control, shares the intrinsic nature (dharma) of the wind (mātariśvan).
एतया सततं वृत्त्या चरन्नेवंप्रकारया ।
देहं संधारयिष्यामि निर्भयं मार्गमास्थितः ॥१९॥
19. etayā satataṁ vṛttyā carannevaṁprakārayā ,
dehaṁ saṁdhārayiṣyāmi nirbhayaṁ mārgamāsthitaḥ.
19. etayā satataṃ vṛttyā caran evaṃprakārayā dehaṃ
saṃdhārayiṣyāmi nirbhayaṃ mārgam āsthitaḥ
19. By constantly following this kind of conduct, I shall sustain my body, having resorted to a fearless path.
नाहं श्वाचरिते मार्गे अवीर्यकृपणोचिते ।
स्वधर्मात्सततापेते रमेयं वीर्यवर्जितः ॥२०॥
20. nāhaṁ śvācarite mārge avīryakṛpaṇocite ,
svadharmātsatatāpete rameyaṁ vīryavarjitaḥ.
20. na ahaṃ śvācarite mārge avīryakṛpaṇocite
svadharmāt satatāpete rameyaṃ vīryavarjitaḥ
20. I, devoid of valor, would not delight in a path trodden by dogs, which is suitable for the weak and wretched, and which is constantly deviated from one's own intrinsic nature (dharma).
सत्कृतोऽसक्तृतो वापि योऽन्यां कृपणचक्षुषा ।
उपैति वृत्तिं कामात्मा स शुनां वर्तते पथि ॥२१॥
21. satkṛto'saktṛto vāpi yo'nyāṁ kṛpaṇacakṣuṣā ,
upaiti vṛttiṁ kāmātmā sa śunāṁ vartate pathi.
21. satkṛtaḥ asatkṛtaḥ vā api yaḥ anyām kṛpaṇacakṣuṣā
upaiti vṛttim kāmātmā saḥ śunām vartate pathi
21. He who, whether honored or dishonored, being a self (ātman) driven by desire, approaches another livelihood with a wretched gaze, he indeed lives on the path of dogs.
वैशंपायन उवाच ।
एवमुक्त्वा सुदुःखार्तो निःश्वासपरमो नृपः ।
अवेक्षमाणः कुन्तीं च माद्रीं च समभाषत ॥२२॥
22. vaiśaṁpāyana uvāca ,
evamuktvā suduḥkhārto niḥśvāsaparamo nṛpaḥ ,
avekṣamāṇaḥ kuntīṁ ca mādrīṁ ca samabhāṣata.
22. vaiśaṃpāyanaḥ uvāca evam uktvā suduḥkhārtaḥ niḥśvāsaparamaḥ
nṛpaḥ avekṣamāṇaḥ kuntīm ca mādrīm ca samabhāṣata
22. Vaiśampāyana said: Having thus spoken, the king, deeply distressed and sighing heavily, looked at Kunti and Madri and addressed them.
कौसल्या विदुरः क्षत्ता राजा च सह बन्धुभिः ।
आर्या सत्यवती भीष्मस्ते च राजपुरोहिताः ॥२३॥
23. kausalyā viduraḥ kṣattā rājā ca saha bandhubhiḥ ,
āryā satyavatī bhīṣmaste ca rājapurohitāḥ.
23. kausalyā viduraḥ kṣattā rājā ca saha bandhubhiḥ
| āryā satyavatī bhīṣmaḥ te ca rājapurohitāḥ
23. Kausalya, Vidura (the chief administrator), and the king along with his kinsmen; the revered Satyavati, Bhishma, and those royal priests.
ब्राह्मणाश्च महात्मानः सोमपाः संशितव्रताः ।
पौरवृद्धाश्च ये तत्र निवसन्त्यस्मदाश्रयाः ।
प्रसाद्य सर्वे वक्तव्याः पाण्डुः प्रव्रजितो वनम् ॥२४॥
24. brāhmaṇāśca mahātmānaḥ somapāḥ saṁśitavratāḥ ,
pauravṛddhāśca ye tatra nivasantyasmadāśrayāḥ ,
prasādya sarve vaktavyāḥ pāṇḍuḥ pravrajito vanam.
24. brāhmaṇāḥ ca mahātmānaḥ somapāḥ
saṃśitavratāḥ | pauravṛddhāḥ ca ye tatra
nivasanti asmadāśrayāḥ | prasādya
sarve vaktavyāḥ pāṇḍuḥ pravrajitaḥ vanam
24. And the great-souled Brahmins who partake in Soma sacrifices and observe firm vows, as well as the city elders who live there dependent on us — all of them should be appeased and informed that Pandu has retired to the forest.
निशम्य वचनं भर्तुर्वनवासे धृतात्मनः ।
तत्समं वचनं कुन्ती माद्री च समभाषताम् ॥२५॥
25. niśamya vacanaṁ bharturvanavāse dhṛtātmanaḥ ,
tatsamaṁ vacanaṁ kuntī mādrī ca samabhāṣatām.
25. niśamya vacanam bhartuḥ vanavāse dhṛtātmanaḥ
| tatsamam vacanam kuntī mādrī ca samabhāṣatām
25. Having heard the words of their husband, whose mind was resolved on forest dwelling, Kunti and Madri both spoke words in agreement with him.
अन्येऽपि ह्याश्रमाः सन्ति ये शक्या भरतर्षभ ।
आवाभ्यां धर्मपत्नीभ्यां सह तप्त्वा तपो महत् ।
त्वमेव भविता सार्थः स्वर्गस्यापि न संशयः ॥२६॥
26. anye'pi hyāśramāḥ santi ye śakyā bharatarṣabha ,
āvābhyāṁ dharmapatnībhyāṁ saha taptvā tapo mahat ,
tvameva bhavitā sārthaḥ svargasyāpi na saṁśayaḥ.
26. anye api hi āśramāḥ santi ye śakyā
bharatarṣabha | āvābhyām dharmapatnībhyām
saha taptvā tapaḥ mahat | tvam eva
bhavitā sārthaḥ svargasya api na saṃśayaḥ
26. O best of Bharatas, there are indeed other hermitages (āśrama) where we two, your lawful wives, can perform great austerity (tapas) together. By this, you alone will certainly attain heaven; there is no doubt about it.
प्रणिधायेन्द्रियग्रामं भर्तृलोकपरायणे ।
त्यक्तकामसुखे ह्यावां तप्स्यावो विपुलं तपः ॥२७॥
27. praṇidhāyendriyagrāmaṁ bhartṛlokaparāyaṇe ,
tyaktakāmasukhe hyāvāṁ tapsyāvo vipulaṁ tapaḥ.
27. praṇidhāya indriyagrāmam bhartṛlokaparāyaṇe
tyaktakāmasukhe hi āvām tapsyāvaḥ vipulam tapaḥ
27. We two, having restrained our senses, dedicated to our husband's world, and having abandoned sensual pleasures, shall indeed undertake extensive asceticism (tapas).
यदि आवां महाप्राज्ञ त्यक्ष्यसि त्वं विशां पते ।
अद्यैवावां प्रहास्यावो जीतिवं नात्र संशयः ॥२८॥
28. yadi āvāṁ mahāprājña tyakṣyasi tvaṁ viśāṁ pate ,
adyaivāvāṁ prahāsyāvo jītivaṁ nātra saṁśayaḥ.
28. yadi āvām mahāprājña tyakṣyasi tvaṃ viśām pate
adya eva āvām prahāsyāvaḥ jīvitam na atra saṃśayaḥ
28. O greatly wise one, O lord of the people, if you abandon us two, we shall immediately abandon our lives; there is no doubt about it.
पाण्डुरुवाच ।
यदि व्यवसितं ह्येतद्युवयोर्धर्मसंहितम् ।
स्ववृत्तिमनुवर्तिष्ये तामहं पितुरव्ययाम् ॥२९॥
29. pāṇḍuruvāca ,
yadi vyavasitaṁ hyetadyuvayordharmasaṁhitam ,
svavṛttimanuvartiṣye tāmahaṁ pituravyayām.
29. pāṇḍuḥ uvāca yadi vyavasitam hi etat yuvayoḥ dharmasaṃhitam
svavṛttim anuvartiṣye tām aham pituḥ avyayām
29. Pandu said: 'If this resolve of you two is indeed in accordance with natural law (dharma), then I shall follow that imperishable conduct of my father.'
त्यक्तग्राम्यसुखाचारस्तप्यमानो महत्तपः ।
वल्कली फलमूलाशी चरिष्यामि महावने ॥३०॥
30. tyaktagrāmyasukhācārastapyamāno mahattapaḥ ,
valkalī phalamūlāśī cariṣyāmi mahāvane.
30. tyaktagrāmyasukhācāraḥ tapyamānaḥ mahat
tapaḥ valkalī phalamūlāśī cariṣyāmi mahāvane
30. Having abandoned the ways of village pleasures, performing great asceticism (tapas), wearing bark garments, and subsisting on fruits and roots, I shall wander in the great forest.
अग्निं जुह्वन्नुभौ कालावुभौ कालावुपस्पृशन् ।
कृशः परिमिताहारश्चीरचर्मजटाधरः ॥३१॥
31. agniṁ juhvannubhau kālāvubhau kālāvupaspṛśan ,
kṛśaḥ parimitāhāraścīracarmajaṭādharaḥ.
31. agnim juhvan ubhau kālau ubhau kālau upaspṛśan
kṛśaḥ parimitāhāraḥ cīracarmajaṭādharaḥ
31. At both times (morning and evening), I shall offer oblations to the fire and purify myself, becoming emaciated, eating sparingly, and wearing bark clothes and animal skins with matted hair.
शीतवातातपसहः क्षुत्पिपासाश्रमान्वितः ।
तपसा दुश्चरेणेदं शरीरमुपशोषयन् ॥३२॥
32. śītavātātapasahaḥ kṣutpipāsāśramānvitaḥ ,
tapasā duścareṇedaṁ śarīramupaśoṣayan.
32. śīta-vāta-ātapa-sahaḥ kṣut-pipāsā-śrama-anvitaḥ
tapasā duścareṇa idam śarīram upaśoṣayan
32. Enduring cold, wind, and sun, afflicted by hunger, thirst, and fatigue, and drying up this body through difficult asceticism (tapas).
एकान्तशीली विमृशन्पक्वापक्वेन वर्तयन् ।
पितॄन्देवांश्च वन्येन वाग्भिरद्भिश्च तर्पयन् ॥३३॥
33. ekāntaśīlī vimṛśanpakvāpakvena vartayan ,
pitṝndevāṁśca vanyena vāgbhiradbhiśca tarpayan.
33. ekānta-śīlī vimṛśan pakva-apakvena vartayan
pitṝn devān ca vanyena vāgbhiḥ adbhiḥ ca tarpayan
33. Living in solitude, reflecting, sustaining himself with both ripe and unripe forest produce, and gratifying the ancestors (pitṛ) and gods with wild offerings, words, and water.
वानप्रस्थजनस्यापि दर्शनं कुलवासिनाम् ।
नाप्रियाण्याचरञ्जातु किं पुनर्ग्रामवासिनाम् ॥३४॥
34. vānaprasthajanasyāpi darśanaṁ kulavāsinām ,
nāpriyāṇyācarañjātu kiṁ punargrāmavāsinām.
34. vānaprastha-janasya api darśanam kula-vāsinām
na apriyāṇi ācaran jātu kim punaḥ grāma-vāsinām
34. Even when seeing forest-dwelling ascetics (vānaprastha) or those dwelling in families, he never behaved unpleasantly towards them; much less so towards those living in villages.
एवमारण्यशास्त्राणामुग्रमुग्रतरं विधिम् ।
काङ्क्षमाणोऽहमासिष्ये देहस्यास्य समापनात् ॥३५॥
35. evamāraṇyaśāstrāṇāmugramugrataraṁ vidhim ,
kāṅkṣamāṇo'hamāsiṣye dehasyāsya samāpanāt.
35. evam āraṇya-śāstrāṇām ugram ugrataraṃ vidhim
kāṅkṣamāṇaḥ aham āsiṣye dehasya asya samāpanāt
35. Thus, desiring to undertake the harsh, and even harsher, prescribed rituals of the forest scriptures, I shall remain until the demise of this body.
वैशंपायन उवाच ।
इत्येवमुक्त्वा भार्ये ते राजा कौरववंशजः ।
ततश्चूडामणिं निष्कमङ्गदे कुण्डलानि च ।
वासांसि च महार्हाणि स्त्रीणामाभरणानि च ॥३६॥
36. vaiśaṁpāyana uvāca ,
ityevamuktvā bhārye te rājā kauravavaṁśajaḥ ,
tataścūḍāmaṇiṁ niṣkamaṅgade kuṇḍalāni ca ,
vāsāṁsi ca mahārhāṇi strīṇāmābharaṇāni ca.
36. vaiśaṃpāyana uvāca iti evam uktvā bhārye
te rājā kaurava-vaṃśajaḥ tataḥ
cūḍāmaṇim niṣkam aṅgade kuṇḍalāni ca vāsāṃsi
ca mahā-arhāṇi strīṇām ābharaṇāni ca
36. Vaiśampāyana said: Having spoken thus to those two wives, the king, a descendant of the Kuru dynasty, then gave them a crest-jewel, a necklace, armlets, and earrings, as well as very valuable garments and ornaments for women.
प्रदाय सर्वं विप्रेभ्यः पाण्डुः पुनरभाषत ।
गत्वा नागपुरं वाच्यं पाण्डुः प्रव्रजितो वनम् ॥३७॥
37. pradāya sarvaṁ viprebhyaḥ pāṇḍuḥ punarabhāṣata ,
gatvā nāgapuraṁ vācyaṁ pāṇḍuḥ pravrajito vanam.
37. pradāya sarvam viprebhyaḥ pāṇḍuḥ punaḥ abhāṣata
gatvā nāgapuram vācyam pāṇḍuḥ pravrajitaḥ vanam
37. After giving away everything to the Brahmins, Pāṇḍu spoke again: 'Go to Nāgpur and announce that Pāṇḍu has renounced the world and gone to the forest (vana).'
अर्थं कामं सुखं चैव रतिं च परमात्मिकाम् ।
प्रतस्थे सर्वमुत्सृज्य सभार्यः कुरुपुंगवः ॥३८॥
38. arthaṁ kāmaṁ sukhaṁ caiva ratiṁ ca paramātmikām ,
pratasthe sarvamutsṛjya sabhāryaḥ kurupuṁgavaḥ.
38. artham kāmam sukham ca eva ratim ca paramātmikām
pratasthe sarvam utsṛjya sa-bhāryaḥ kuru-puṅgavaḥ
38. The best among the Kurus, along with his wife, set out, abandoning all wealth, desire, happiness, and even supreme spiritual joy (paramātmikām ratim).
ततस्तस्यानुयात्राणि ते चैव परिचारकाः ।
श्रुत्वा भरतसिंहस्य विविधाः करुणा गिरः ।
भीममार्तस्वरं कृत्वा हाहेति परिचुक्रुशुः ॥३९॥
39. tatastasyānuyātrāṇi te caiva paricārakāḥ ,
śrutvā bharatasiṁhasya vividhāḥ karuṇā giraḥ ,
bhīmamārtasvaraṁ kṛtvā hāheti paricukruśuḥ.
39. tataḥ tasya anuyātrāṇi te ca eva
paricārakāḥ śrutvā bharata-siṃhasya
vividhāḥ karuṇāḥ giraḥ bhīmam
ārta-svaram kṛtvā hā hā iti paricukruśuḥ
39. Then, his followers and those very attendants, having heard the various pitiful words of the lion among the Bharatas (Pāṇḍu), let out a dreadful cry of anguish, wailing 'Alas! Alas!'
उष्णमश्रु विमुञ्चन्तस्तं विहाय महीपतिम् ।
ययुर्नागपुरं तूर्णं सर्वमादाय तद्वचः ॥४०॥
40. uṣṇamaśru vimuñcantastaṁ vihāya mahīpatim ,
yayurnāgapuraṁ tūrṇaṁ sarvamādāya tadvacaḥ.
40. uṣṇam aśru vimuñcantaḥ tam vihāya mahī-patim
yayuḥ nāgapuram tūrṇam sarvam ādāya tad-vacaḥ
40. Shedding hot tears, they departed, leaving that king, and quickly went to Nāgpur, carrying his entire message.
श्रुत्वा च तेभ्यस्तत्सर्वं यथावृत्तं महावने ।
धृतराष्ट्रो नरश्रेष्ठः पाण्डुमेवान्वशोचत ॥४१॥
41. śrutvā ca tebhyastatsarvaṁ yathāvṛttaṁ mahāvane ,
dhṛtarāṣṭro naraśreṣṭhaḥ pāṇḍumevānvaśocata.
41. śrutvā ca tebhyaḥ tat sarvam yathāvṛttam mahā-vane
dhṛtarāṣṭraḥ nara-śreṣṭhaḥ pāṇḍum eva anvaśocata
41. And after hearing from them everything that had transpired in the great forest, Dhṛtarāṣṭra, the foremost among men, indeed mourned for Pāṇḍu.
राजपुत्रस्तु कौरव्यः पाण्डुर्मूलफलाशनः ।
जगाम सह भार्याभ्यां ततो नागसभं गिरिम् ॥४२॥
42. rājaputrastu kauravyaḥ pāṇḍurmūlaphalāśanaḥ ,
jagāma saha bhāryābhyāṁ tato nāgasabhaṁ girim.
42. rājaputraḥ tu kauravyaḥ pāṇḍuḥ mūlaphalāśanaḥ
jagāma saha bhāryābhyām tataḥ nāgasabham girim
42. Prince Pandu, a descendant of Kuru, subsisting on roots and fruits, then went to the mountain Nāgasabha with his two wives.
स चैत्ररथमासाद्य वारिषेणमतीत्य च ।
हिमवन्तमतिक्रम्य प्रययौ गन्धमादनम् ॥४३॥
43. sa caitrarathamāsādya vāriṣeṇamatītya ca ,
himavantamatikramya prayayau gandhamādanam.
43. saḥ caitraratham āsādya vāriṣeṇam atītya ca
himavantam atikramya prāyayau gandhamādanam
43. Having reached Caitraratha, surpassed Vāriṣeṇa, and crossed over the Himavat (Himalayas), he proceeded to Gandhamādana.
रक्ष्यमाणो महाभूतैः सिद्धैश्च परमर्षिभिः ।
उवास स तदा राजा समेषु विषमेषु च ॥४४॥
44. rakṣyamāṇo mahābhūtaiḥ siddhaiśca paramarṣibhiḥ ,
uvāsa sa tadā rājā sameṣu viṣameṣu ca.
44. rakṣyamāṇaḥ mahābhūtaiḥ siddhaiḥ ca paramarṣibhiḥ
uvāsa saḥ tadā rājā sameṣu viṣameṣu ca
44. Protected by great beings (mahābhūtas), perfected beings (siddhas), and supreme sages (paramarṣis), that king then dwelt in both level and uneven places.
इन्द्रद्युम्नसरः प्राप्य हंसकूटमतीत्य च ।
शतशृङ्गे महाराज तापसः समपद्यत ॥४५॥
45. indradyumnasaraḥ prāpya haṁsakūṭamatītya ca ,
śataśṛṅge mahārāja tāpasaḥ samapadyata.
45. indradyumnasaraḥ prāpya haṃsakūṭam atītya
ca śataśṛṅge mahārāja tāpasaḥ samapadyata
45. O great king, having reached Indradyumna Lake and crossed over Haṃsakūṭa, he then became an ascetic on Śataśṛṅga mountain.