महाभारतः
mahābhārataḥ
-
book-1, chapter-110
वैशंपायन उवाच ।
तं व्यतीतमतिक्रम्य राजा स्वमिव बान्धवम् ।
सभार्यः शोकदुःखार्तः पर्यदेवयदातुरः ॥१॥
तं व्यतीतमतिक्रम्य राजा स्वमिव बान्धवम् ।
सभार्यः शोकदुःखार्तः पर्यदेवयदातुरः ॥१॥
1. vaiśaṁpāyana uvāca ,
taṁ vyatītamatikramya rājā svamiva bāndhavam ,
sabhāryaḥ śokaduḥkhārtaḥ paryadevayadāturaḥ.
taṁ vyatītamatikramya rājā svamiva bāndhavam ,
sabhāryaḥ śokaduḥkhārtaḥ paryadevayadāturaḥ.
1.
vaiśampāyana uvāca tam vyatītam atikramya rājā svam iva
bāndhavam sabhāryaḥ śokaduḥkhārtaḥ paryadevayat āturaḥ
bāndhavam sabhāryaḥ śokaduḥkhārtaḥ paryadevayat āturaḥ
1.
Vaiśampāyana said: The king (Pāṇḍu), accompanied by his wives, deeply afflicted by grief and sorrow, and distraught, lamented over the departed deer as if it were his own kinsman.
पाण्डुरुवाच ।
सतामपि कुले जाताः कर्मणा बत दुर्गतिम् ।
प्राप्नुवन्त्यकृतात्मानः कामजालविमोहिताः ॥२॥
सतामपि कुले जाताः कर्मणा बत दुर्गतिम् ।
प्राप्नुवन्त्यकृतात्मानः कामजालविमोहिताः ॥२॥
2. pāṇḍuruvāca ,
satāmapi kule jātāḥ karmaṇā bata durgatim ,
prāpnuvantyakṛtātmānaḥ kāmajālavimohitāḥ.
satāmapi kule jātāḥ karmaṇā bata durgatim ,
prāpnuvantyakṛtātmānaḥ kāmajālavimohitāḥ.
2.
pāṇḍuḥ uvāca satām api kule jātāḥ karmaṇā bata
durgatim prāpnuvanti akṛtātmānaḥ kāmajālavimohitāḥ
durgatim prāpnuvanti akṛtātmānaḥ kāmajālavimohitāḥ
2.
Pāṇḍu said: Alas, even those born into virtuous families, if their inner self (ātman) is not cultivated and they are deluded by the web of desires, they certainly meet with misfortune (durgati) through their actions (karman).
शश्वद्धर्मात्मना जातो बाल एव पिता मम ।
जीवितान्तमनुप्राप्तः कामात्मैवेति नः श्रुतम् ॥३॥
जीवितान्तमनुप्राप्तः कामात्मैवेति नः श्रुतम् ॥३॥
3. śaśvaddharmātmanā jāto bāla eva pitā mama ,
jīvitāntamanuprāptaḥ kāmātmaiveti naḥ śrutam.
jīvitāntamanuprāptaḥ kāmātmaiveti naḥ śrutam.
3.
śaśvat dharmātmanā jātaḥ bālaḥ eva pitā mama
jīvitāntam anuprāptaḥ kāmātmā eva iti naḥ śrutam
jīvitāntam anuprāptaḥ kāmātmā eva iti naḥ śrutam
3.
My father, born from one with an eternally righteous nature (dharmātman), we have heard, met his end as a mere child, having been solely devoted to desires (kāmātman).
तस्य कामात्मनः क्षेत्रे राज्ञः संयतवागृषिः ।
कृष्णद्वैपायनः साक्षाद्भगवान्मामजीजनत् ॥४॥
कृष्णद्वैपायनः साक्षाद्भगवान्मामजीजनत् ॥४॥
4. tasya kāmātmanaḥ kṣetre rājñaḥ saṁyatavāgṛṣiḥ ,
kṛṣṇadvaipāyanaḥ sākṣādbhagavānmāmajījanat.
kṛṣṇadvaipāyanaḥ sākṣādbhagavānmāmajījanat.
4.
tasya kāmātmanaḥ kṣetre rājñaḥ saṃyatavāk ṛṣiḥ
kṛṣṇadvaipāyanaḥ sākṣāt bhagavān mām ajījanat
kṛṣṇadvaipāyanaḥ sākṣāt bhagavān mām ajījanat
4.
In the wife (kṣetra) of that desire-driven king (kāmātman), the sage (ṛṣi) Kṛṣṇadvaipāyana, who possessed self-controlled speech (saṃyatavāk) and was truly divine (bhagavān), directly begot me.
तस्याद्य व्यसने बुद्धिः संजातेयं ममाधमा ।
त्यक्तस्य देवैरनयान्मृगयायां दुरात्मनः ॥५॥
त्यक्तस्य देवैरनयान्मृगयायां दुरात्मनः ॥५॥
5. tasyādya vyasane buddhiḥ saṁjāteyaṁ mamādhamā ,
tyaktasya devairanayānmṛgayāyāṁ durātmanaḥ.
tyaktasya devairanayānmṛgayāyāṁ durātmanaḥ.
5.
tasya adya vyasane buddhiḥ saṃjātā iyam mama adhamā
tyaktasya devaiḥ anayāt mṛgayāyām durātmanaḥ
tyaktasya devaiḥ anayāt mṛgayāyām durātmanaḥ
5.
Today, this wretched resolve (buddhi) has arisen in me, a wicked person (durātman) abandoned by the gods due to my transgression (anaya) during hunting, which has led to this misfortune (vyasana).
मोक्षमेव व्यवस्यामि बन्धो हि व्यसनं महत् ।
सुवृत्तिमनुवर्तिष्ये तामहं पितुरव्ययाम् ।
अतीव तपसात्मानं योजयिष्याम्यसंशयम् ॥६॥
सुवृत्तिमनुवर्तिष्ये तामहं पितुरव्ययाम् ।
अतीव तपसात्मानं योजयिष्याम्यसंशयम् ॥६॥
6. mokṣameva vyavasyāmi bandho hi vyasanaṁ mahat ,
suvṛttimanuvartiṣye tāmahaṁ pituravyayām ,
atīva tapasātmānaṁ yojayiṣyāmyasaṁśayam.
suvṛttimanuvartiṣye tāmahaṁ pituravyayām ,
atīva tapasātmānaṁ yojayiṣyāmyasaṁśayam.
6.
mokṣam eva vyavasyāmi bandhaḥ hi
vyasanam mahat suvṛttim anuvartiṣye
tām aham pituḥ avyayām atīva
tapasā ātmānam yojayiṣyāmi asaṃśayam
vyasanam mahat suvṛttim anuvartiṣye
tām aham pituḥ avyayām atīva
tapasā ātmānam yojayiṣyāmi asaṃśayam
6.
I shall resolve for liberation (mokṣa) alone, for attachment (bandha) is indeed a great misfortune (vyasana). I shall follow that imperishable, virtuous conduct (suvṛtti) of my father. Without a doubt, I shall greatly engage my self (ātman) through austerity (tapas).
तस्मादेकोऽहमेकाहमेकैकस्मिन्वनस्पतौ ।
चरन्भैक्षं मुनिर्मुण्डश्चरिष्यामि महीमिमाम् ॥७॥
चरन्भैक्षं मुनिर्मुण्डश्चरिष्यामि महीमिमाम् ॥७॥
7. tasmādeko'hamekāhamekaikasminvanaspatau ,
caranbhaikṣaṁ munirmuṇḍaścariṣyāmi mahīmimām.
caranbhaikṣaṁ munirmuṇḍaścariṣyāmi mahīmimām.
7.
tasmāt ekaḥ aham ekāham ekaikasmin vanaspatau
caran bhaikṣam muniḥ muṇḍaḥ cariṣyāmi mahīm imām
caran bhaikṣam muniḥ muṇḍaḥ cariṣyāmi mahīm imām
7.
Therefore, I, a solitary, shaven-headed ascetic, subsisting on alms, shall wander this earth, staying for only one day at a time under each and every tree.
पांसुना समवच्छन्नः शून्यागारप्रतिश्रयः ।
वृक्षमूलनिकेतो वा त्यक्तसर्वप्रियाप्रियः ॥८॥
वृक्षमूलनिकेतो वा त्यक्तसर्वप्रियाप्रियः ॥८॥
8. pāṁsunā samavacchannaḥ śūnyāgārapratiśrayaḥ ,
vṛkṣamūlaniketo vā tyaktasarvapriyāpriyaḥ.
vṛkṣamūlaniketo vā tyaktasarvapriyāpriyaḥ.
8.
pāṃsunā samavacchannaḥ śūnyāgārapratiśrayaḥ
vṛkṣamūlaniketaḥ vā tyaktasarvapriyāpriyaḥ
vṛkṣamūlaniketaḥ vā tyaktasarvapriyāpriyaḥ
8.
Covered in dust, taking shelter in empty houses or dwelling at the root of a tree, having abandoned all likes and dislikes.
न शोचन्न प्रहृष्यंश्च तुल्यनिन्दात्मसंस्तुतिः ।
निराशीर्निर्नमस्कारो निर्द्वन्द्वो निष्परिग्रहः ॥९॥
निराशीर्निर्नमस्कारो निर्द्वन्द्वो निष्परिग्रहः ॥९॥
9. na śocanna prahṛṣyaṁśca tulyanindātmasaṁstutiḥ ,
nirāśīrnirnamaskāro nirdvandvo niṣparigrahaḥ.
nirāśīrnirnamaskāro nirdvandvo niṣparigrahaḥ.
9.
na śocan na prahṛṣyan ca tulyanindātmasaṃstutiḥ
nirāśīḥ nirnamaskāraḥ nirdvandvaḥ niṣparigrahaḥ
nirāśīḥ nirnamaskāraḥ nirdvandvaḥ niṣparigrahaḥ
9.
Neither grieving nor rejoicing, for whom blame and self-praise are equal; without desires, without salutations, free from dualities, and without possessions.
न चाप्यवहसन्कंचिन्न कुर्वन्भ्रुकुटीं क्वचित् ।
प्रसन्नवदनो नित्यं सर्वभूतहिते रतः ॥१०॥
प्रसन्नवदनो नित्यं सर्वभूतहिते रतः ॥१०॥
10. na cāpyavahasankaṁcinna kurvanbhrukuṭīṁ kvacit ,
prasannavadano nityaṁ sarvabhūtahite rataḥ.
prasannavadano nityaṁ sarvabhūtahite rataḥ.
10.
na ca api avahasan kañcit na kurvan bhrukuṭīm
kvacit prasannavadanaḥ nityam sarvabhūtahite rataḥ
kvacit prasannavadanaḥ nityam sarvabhūtahite rataḥ
10.
And never laughing at anyone, nor ever frowning; with a constantly serene face, devoted to the welfare of all beings.
जङ्गमाजङ्गमं सर्वमविहिंसंश्चतुर्विधम् ।
स्वासु प्रजास्विव सदा समः प्राणभृतां प्रति ॥११॥
स्वासु प्रजास्विव सदा समः प्राणभृतां प्रति ॥११॥
11. jaṅgamājaṅgamaṁ sarvamavihiṁsaṁścaturvidham ,
svāsu prajāsviva sadā samaḥ prāṇabhṛtāṁ prati.
svāsu prajāsviva sadā samaḥ prāṇabhṛtāṁ prati.
11.
jaṅgamājaṅgamam sarvam avihiṃsan caturvidham
svāsu prajāsu iva sadā samaḥ prāṇabhṛtām prati
svāsu prajāsu iva sadā samaḥ prāṇabhṛtām prati
11.
Not harming any of the four kinds of moving and non-moving beings, always impartial towards all living creatures, just as one would be towards one's own offspring.
एककालं चरन्भैक्षं कुलानि द्वे च पञ्च च ।
असंभवे वा भैक्षस्य चरन्ननशनान्यपि ॥१२॥
असंभवे वा भैक्षस्य चरन्ननशनान्यपि ॥१२॥
12. ekakālaṁ caranbhaikṣaṁ kulāni dve ca pañca ca ,
asaṁbhave vā bhaikṣasya carannanaśanānyapi.
asaṁbhave vā bhaikṣasya carannanaśanānyapi.
12.
ekakālam caran bhaikṣam kulāni dve ca pañca ca
asaṃbhave vā bhaikṣasya caran anaśanāni api
asaṃbhave vā bhaikṣasya caran anaśanāni api
12.
Wandering for alms (bhaikṣam) once a day, to two or five families (kulāni); or, in the absence (asaṃbhave) of alms, observing fasts (anaśanāni).
अल्पमल्पं यथाभोज्यं पूर्वलाभेन जातु चित् ।
नित्यं नातिचरँल्लाभे अलाभे सप्त पूरयन् ॥१३॥
नित्यं नातिचरँल्लाभे अलाभे सप्त पूरयन् ॥१३॥
13. alpamalpaṁ yathābhojyaṁ pūrvalābhena jātu cit ,
nityaṁ nāticaraँllābhe alābhe sapta pūrayan.
nityaṁ nāticaraँllābhe alābhe sapta pūrayan.
13.
alpam alpam yathābhojyam pūrvalābhena jātu cit
nityam na aticaran lābhe alābhe sapta pūrayan
nityam na aticaran lābhe alābhe sapta pūrayan
13.
Always taking very little food (yathābhojyam) from previous gains (pūrvalābhena), never exceeding (aticaran) the customary amount received; and in the absence of gain (alābhe), fulfilling (pūrayan) the seven (allotted rounds/portions).
वास्यैकं तक्षतो बाहुं चन्दनेनैकमुक्षतः ।
नाकल्याणं न कल्याणं प्रध्यायन्नुभयोस्तयोः ॥१४॥
नाकल्याणं न कल्याणं प्रध्यायन्नुभयोस्तयोः ॥१४॥
14. vāsyaikaṁ takṣato bāhuṁ candanenaikamukṣataḥ ,
nākalyāṇaṁ na kalyāṇaṁ pradhyāyannubhayostayoḥ.
nākalyāṇaṁ na kalyāṇaṁ pradhyāyannubhayostayoḥ.
14.
vāsya ekam takṣataḥ bāhum candanena ekam ukṣataḥ
na akalyāṇam na kalyāṇam pradhyāyan ubhayoḥ tayoḥ
na akalyāṇam na kalyāṇam pradhyāyan ubhayoḥ tayoḥ
14.
Meditating (pradhyāyan), he considers neither of the two situations—one arm (ekam bāhum) being cut (takṣataḥ) by an axe (vāsya) and the other (ekam) being anointed (ukṣataḥ) with sandalwood (candanena)—to be inauspicious (akalyāṇam) or auspicious (kalyāṇam) for both of them (ubhayoḥ tayoḥ).
न जिजीविषुवत्किंचिन्न मुमूर्षुवदाचरन् ।
मरणं जीवितं चैव नाभिनन्दन्न च द्विषन् ॥१५॥
मरणं जीवितं चैव नाभिनन्दन्न च द्विषन् ॥१५॥
15. na jijīviṣuvatkiṁcinna mumūrṣuvadācaran ,
maraṇaṁ jīvitaṁ caiva nābhinandanna ca dviṣan.
maraṇaṁ jīvitaṁ caiva nābhinandanna ca dviṣan.
15.
na jijīviṣuvat kiṃcit na mumūrṣuvat ācaran
maraṇam jīvitam ca eva na abhinandan na ca dviṣan
maraṇam jīvitam ca eva na abhinandan na ca dviṣan
15.
Not acting (ācaran) in any way (kiṃcit) like one wishing to live (jijīviṣuvat), nor like one wishing to die (mumūrṣuvat); neither rejoicing (abhinandan) in death (maraṇam) and life (jīvitam), nor hating (dviṣan) them.
याः काश्चिज्जीवता शक्याः कर्तुमभ्युदयक्रियाः ।
ताः सर्वाः समतिक्रम्य निमेषादिष्ववस्थितः ॥१६॥
ताः सर्वाः समतिक्रम्य निमेषादिष्ववस्थितः ॥१६॥
16. yāḥ kāścijjīvatā śakyāḥ kartumabhyudayakriyāḥ ,
tāḥ sarvāḥ samatikramya nimeṣādiṣvavasthitaḥ.
tāḥ sarvāḥ samatikramya nimeṣādiṣvavasthitaḥ.
16.
yāḥ kāścit jīvatā śakyāḥ kartum abhyudayakriyāḥ
tāḥ sarvāḥ samatikramya nimeṣa ādiṣu avasthitaḥ
tāḥ sarvāḥ samatikramya nimeṣa ādiṣu avasthitaḥ
16.
Whatever actions (kriyāḥ) for worldly advancement (abhyudaya) are possible (śakyāḥ) for a living being (jīvatā) to perform (kartum), he, having completely forsaken (samatikramya) all (sarvāḥ) those (tāḥ), remains established (avasthitaḥ) in the smallest divisions of time (nimeṣādiṣu).
तासु सर्वास्ववस्थासु त्यक्तसर्वेन्द्रियक्रियः ।
संपरित्यक्तधर्मात्मा सुनिर्णिक्तात्मकल्मषः ॥१७॥
संपरित्यक्तधर्मात्मा सुनिर्णिक्तात्मकल्मषः ॥१७॥
17. tāsu sarvāsvavasthāsu tyaktasarvendriyakriyaḥ ,
saṁparityaktadharmātmā sunirṇiktātmakalmaṣaḥ.
saṁparityaktadharmātmā sunirṇiktātmakalmaṣaḥ.
17.
tāsu sarvāsu avasthāsu tyaktasarvendriyakriyaḥ
saṃparityaktadharmātmā sunirṇiktātmakalmaṣaḥ
saṃparityaktadharmātmā sunirṇiktātmakalmaṣaḥ
17.
In all those circumstances, one who has abandoned all activities of the senses, whose self (ātman) has completely forsaken its intrinsic nature (dharma), and whose self's (ātman) impurities have been thoroughly cleansed.
निर्मुक्तः सर्वपापेभ्यो व्यतीतः सर्ववागुराः ।
न वशे कस्यचित्तिष्ठन्सधर्मा मातरिश्वनः ॥१८॥
न वशे कस्यचित्तिष्ठन्सधर्मा मातरिश्वनः ॥१८॥
18. nirmuktaḥ sarvapāpebhyo vyatītaḥ sarvavāgurāḥ ,
na vaśe kasyacittiṣṭhansadharmā mātariśvanaḥ.
na vaśe kasyacittiṣṭhansadharmā mātariśvanaḥ.
18.
nirmuktaḥ sarvapāpebhyah vyatītaḥ sarvavāgurāḥ
na vaśe kasyacit tiṣṭhan sadharmā mātariśvanah
na vaśe kasyacit tiṣṭhan sadharmā mātariśvanah
18.
He is freed from all sins, has transcended all snares, and, not remaining under anyone's control, shares the intrinsic nature (dharma) of the wind (mātariśvan).
एतया सततं वृत्त्या चरन्नेवंप्रकारया ।
देहं संधारयिष्यामि निर्भयं मार्गमास्थितः ॥१९॥
देहं संधारयिष्यामि निर्भयं मार्गमास्थितः ॥१९॥
19. etayā satataṁ vṛttyā carannevaṁprakārayā ,
dehaṁ saṁdhārayiṣyāmi nirbhayaṁ mārgamāsthitaḥ.
dehaṁ saṁdhārayiṣyāmi nirbhayaṁ mārgamāsthitaḥ.
19.
etayā satataṃ vṛttyā caran evaṃprakārayā dehaṃ
saṃdhārayiṣyāmi nirbhayaṃ mārgam āsthitaḥ
saṃdhārayiṣyāmi nirbhayaṃ mārgam āsthitaḥ
19.
By constantly following this kind of conduct, I shall sustain my body, having resorted to a fearless path.
नाहं श्वाचरिते मार्गे अवीर्यकृपणोचिते ।
स्वधर्मात्सततापेते रमेयं वीर्यवर्जितः ॥२०॥
स्वधर्मात्सततापेते रमेयं वीर्यवर्जितः ॥२०॥
20. nāhaṁ śvācarite mārge avīryakṛpaṇocite ,
svadharmātsatatāpete rameyaṁ vīryavarjitaḥ.
svadharmātsatatāpete rameyaṁ vīryavarjitaḥ.
20.
na ahaṃ śvācarite mārge avīryakṛpaṇocite
svadharmāt satatāpete rameyaṃ vīryavarjitaḥ
svadharmāt satatāpete rameyaṃ vīryavarjitaḥ
20.
I, devoid of valor, would not delight in a path trodden by dogs, which is suitable for the weak and wretched, and which is constantly deviated from one's own intrinsic nature (dharma).
सत्कृतोऽसक्तृतो वापि योऽन्यां कृपणचक्षुषा ।
उपैति वृत्तिं कामात्मा स शुनां वर्तते पथि ॥२१॥
उपैति वृत्तिं कामात्मा स शुनां वर्तते पथि ॥२१॥
21. satkṛto'saktṛto vāpi yo'nyāṁ kṛpaṇacakṣuṣā ,
upaiti vṛttiṁ kāmātmā sa śunāṁ vartate pathi.
upaiti vṛttiṁ kāmātmā sa śunāṁ vartate pathi.
21.
satkṛtaḥ asatkṛtaḥ vā api yaḥ anyām kṛpaṇacakṣuṣā
upaiti vṛttim kāmātmā saḥ śunām vartate pathi
upaiti vṛttim kāmātmā saḥ śunām vartate pathi
21.
He who, whether honored or dishonored, being a self (ātman) driven by desire, approaches another livelihood with a wretched gaze, he indeed lives on the path of dogs.
वैशंपायन उवाच ।
एवमुक्त्वा सुदुःखार्तो निःश्वासपरमो नृपः ।
अवेक्षमाणः कुन्तीं च माद्रीं च समभाषत ॥२२॥
एवमुक्त्वा सुदुःखार्तो निःश्वासपरमो नृपः ।
अवेक्षमाणः कुन्तीं च माद्रीं च समभाषत ॥२२॥
22. vaiśaṁpāyana uvāca ,
evamuktvā suduḥkhārto niḥśvāsaparamo nṛpaḥ ,
avekṣamāṇaḥ kuntīṁ ca mādrīṁ ca samabhāṣata.
evamuktvā suduḥkhārto niḥśvāsaparamo nṛpaḥ ,
avekṣamāṇaḥ kuntīṁ ca mādrīṁ ca samabhāṣata.
22.
vaiśaṃpāyanaḥ uvāca evam uktvā suduḥkhārtaḥ niḥśvāsaparamaḥ
nṛpaḥ avekṣamāṇaḥ kuntīm ca mādrīm ca samabhāṣata
nṛpaḥ avekṣamāṇaḥ kuntīm ca mādrīm ca samabhāṣata
22.
Vaiśampāyana said: Having thus spoken, the king, deeply distressed and sighing heavily, looked at Kunti and Madri and addressed them.
कौसल्या विदुरः क्षत्ता राजा च सह बन्धुभिः ।
आर्या सत्यवती भीष्मस्ते च राजपुरोहिताः ॥२३॥
आर्या सत्यवती भीष्मस्ते च राजपुरोहिताः ॥२३॥
23. kausalyā viduraḥ kṣattā rājā ca saha bandhubhiḥ ,
āryā satyavatī bhīṣmaste ca rājapurohitāḥ.
āryā satyavatī bhīṣmaste ca rājapurohitāḥ.
23.
kausalyā viduraḥ kṣattā rājā ca saha bandhubhiḥ
| āryā satyavatī bhīṣmaḥ te ca rājapurohitāḥ
| āryā satyavatī bhīṣmaḥ te ca rājapurohitāḥ
23.
Kausalya, Vidura (the chief administrator), and the king along with his kinsmen; the revered Satyavati, Bhishma, and those royal priests.
ब्राह्मणाश्च महात्मानः सोमपाः संशितव्रताः ।
पौरवृद्धाश्च ये तत्र निवसन्त्यस्मदाश्रयाः ।
प्रसाद्य सर्वे वक्तव्याः पाण्डुः प्रव्रजितो वनम् ॥२४॥
पौरवृद्धाश्च ये तत्र निवसन्त्यस्मदाश्रयाः ।
प्रसाद्य सर्वे वक्तव्याः पाण्डुः प्रव्रजितो वनम् ॥२४॥
24. brāhmaṇāśca mahātmānaḥ somapāḥ saṁśitavratāḥ ,
pauravṛddhāśca ye tatra nivasantyasmadāśrayāḥ ,
prasādya sarve vaktavyāḥ pāṇḍuḥ pravrajito vanam.
pauravṛddhāśca ye tatra nivasantyasmadāśrayāḥ ,
prasādya sarve vaktavyāḥ pāṇḍuḥ pravrajito vanam.
24.
brāhmaṇāḥ ca mahātmānaḥ somapāḥ
saṃśitavratāḥ | pauravṛddhāḥ ca ye tatra
nivasanti asmadāśrayāḥ | prasādya
sarve vaktavyāḥ pāṇḍuḥ pravrajitaḥ vanam
saṃśitavratāḥ | pauravṛddhāḥ ca ye tatra
nivasanti asmadāśrayāḥ | prasādya
sarve vaktavyāḥ pāṇḍuḥ pravrajitaḥ vanam
24.
And the great-souled Brahmins who partake in Soma sacrifices and observe firm vows, as well as the city elders who live there dependent on us — all of them should be appeased and informed that Pandu has retired to the forest.
निशम्य वचनं भर्तुर्वनवासे धृतात्मनः ।
तत्समं वचनं कुन्ती माद्री च समभाषताम् ॥२५॥
तत्समं वचनं कुन्ती माद्री च समभाषताम् ॥२५॥
25. niśamya vacanaṁ bharturvanavāse dhṛtātmanaḥ ,
tatsamaṁ vacanaṁ kuntī mādrī ca samabhāṣatām.
tatsamaṁ vacanaṁ kuntī mādrī ca samabhāṣatām.
25.
niśamya vacanam bhartuḥ vanavāse dhṛtātmanaḥ
| tatsamam vacanam kuntī mādrī ca samabhāṣatām
| tatsamam vacanam kuntī mādrī ca samabhāṣatām
25.
Having heard the words of their husband, whose mind was resolved on forest dwelling, Kunti and Madri both spoke words in agreement with him.
अन्येऽपि ह्याश्रमाः सन्ति ये शक्या भरतर्षभ ।
आवाभ्यां धर्मपत्नीभ्यां सह तप्त्वा तपो महत् ।
त्वमेव भविता सार्थः स्वर्गस्यापि न संशयः ॥२६॥
आवाभ्यां धर्मपत्नीभ्यां सह तप्त्वा तपो महत् ।
त्वमेव भविता सार्थः स्वर्गस्यापि न संशयः ॥२६॥
26. anye'pi hyāśramāḥ santi ye śakyā bharatarṣabha ,
āvābhyāṁ dharmapatnībhyāṁ saha taptvā tapo mahat ,
tvameva bhavitā sārthaḥ svargasyāpi na saṁśayaḥ.
āvābhyāṁ dharmapatnībhyāṁ saha taptvā tapo mahat ,
tvameva bhavitā sārthaḥ svargasyāpi na saṁśayaḥ.
26.
anye api hi āśramāḥ santi ye śakyā
bharatarṣabha | āvābhyām dharmapatnībhyām
saha taptvā tapaḥ mahat | tvam eva
bhavitā sārthaḥ svargasya api na saṃśayaḥ
bharatarṣabha | āvābhyām dharmapatnībhyām
saha taptvā tapaḥ mahat | tvam eva
bhavitā sārthaḥ svargasya api na saṃśayaḥ
26.
O best of Bharatas, there are indeed other hermitages (āśrama) where we two, your lawful wives, can perform great austerity (tapas) together. By this, you alone will certainly attain heaven; there is no doubt about it.
प्रणिधायेन्द्रियग्रामं भर्तृलोकपरायणे ।
त्यक्तकामसुखे ह्यावां तप्स्यावो विपुलं तपः ॥२७॥
त्यक्तकामसुखे ह्यावां तप्स्यावो विपुलं तपः ॥२७॥
27. praṇidhāyendriyagrāmaṁ bhartṛlokaparāyaṇe ,
tyaktakāmasukhe hyāvāṁ tapsyāvo vipulaṁ tapaḥ.
tyaktakāmasukhe hyāvāṁ tapsyāvo vipulaṁ tapaḥ.
27.
praṇidhāya indriyagrāmam bhartṛlokaparāyaṇe
tyaktakāmasukhe hi āvām tapsyāvaḥ vipulam tapaḥ
tyaktakāmasukhe hi āvām tapsyāvaḥ vipulam tapaḥ
27.
We two, having restrained our senses, dedicated to our husband's world, and having abandoned sensual pleasures, shall indeed undertake extensive asceticism (tapas).
यदि आवां महाप्राज्ञ त्यक्ष्यसि त्वं विशां पते ।
अद्यैवावां प्रहास्यावो जीतिवं नात्र संशयः ॥२८॥
अद्यैवावां प्रहास्यावो जीतिवं नात्र संशयः ॥२८॥
28. yadi āvāṁ mahāprājña tyakṣyasi tvaṁ viśāṁ pate ,
adyaivāvāṁ prahāsyāvo jītivaṁ nātra saṁśayaḥ.
adyaivāvāṁ prahāsyāvo jītivaṁ nātra saṁśayaḥ.
28.
yadi āvām mahāprājña tyakṣyasi tvaṃ viśām pate
adya eva āvām prahāsyāvaḥ jīvitam na atra saṃśayaḥ
adya eva āvām prahāsyāvaḥ jīvitam na atra saṃśayaḥ
28.
O greatly wise one, O lord of the people, if you abandon us two, we shall immediately abandon our lives; there is no doubt about it.
पाण्डुरुवाच ।
यदि व्यवसितं ह्येतद्युवयोर्धर्मसंहितम् ।
स्ववृत्तिमनुवर्तिष्ये तामहं पितुरव्ययाम् ॥२९॥
यदि व्यवसितं ह्येतद्युवयोर्धर्मसंहितम् ।
स्ववृत्तिमनुवर्तिष्ये तामहं पितुरव्ययाम् ॥२९॥
29. pāṇḍuruvāca ,
yadi vyavasitaṁ hyetadyuvayordharmasaṁhitam ,
svavṛttimanuvartiṣye tāmahaṁ pituravyayām.
yadi vyavasitaṁ hyetadyuvayordharmasaṁhitam ,
svavṛttimanuvartiṣye tāmahaṁ pituravyayām.
29.
pāṇḍuḥ uvāca yadi vyavasitam hi etat yuvayoḥ dharmasaṃhitam
svavṛttim anuvartiṣye tām aham pituḥ avyayām
svavṛttim anuvartiṣye tām aham pituḥ avyayām
29.
Pandu said: 'If this resolve of you two is indeed in accordance with natural law (dharma), then I shall follow that imperishable conduct of my father.'
त्यक्तग्राम्यसुखाचारस्तप्यमानो महत्तपः ।
वल्कली फलमूलाशी चरिष्यामि महावने ॥३०॥
वल्कली फलमूलाशी चरिष्यामि महावने ॥३०॥
30. tyaktagrāmyasukhācārastapyamāno mahattapaḥ ,
valkalī phalamūlāśī cariṣyāmi mahāvane.
valkalī phalamūlāśī cariṣyāmi mahāvane.
30.
tyaktagrāmyasukhācāraḥ tapyamānaḥ mahat
tapaḥ valkalī phalamūlāśī cariṣyāmi mahāvane
tapaḥ valkalī phalamūlāśī cariṣyāmi mahāvane
30.
Having abandoned the ways of village pleasures, performing great asceticism (tapas), wearing bark garments, and subsisting on fruits and roots, I shall wander in the great forest.
अग्निं जुह्वन्नुभौ कालावुभौ कालावुपस्पृशन् ।
कृशः परिमिताहारश्चीरचर्मजटाधरः ॥३१॥
कृशः परिमिताहारश्चीरचर्मजटाधरः ॥३१॥
31. agniṁ juhvannubhau kālāvubhau kālāvupaspṛśan ,
kṛśaḥ parimitāhāraścīracarmajaṭādharaḥ.
kṛśaḥ parimitāhāraścīracarmajaṭādharaḥ.
31.
agnim juhvan ubhau kālau ubhau kālau upaspṛśan
kṛśaḥ parimitāhāraḥ cīracarmajaṭādharaḥ
kṛśaḥ parimitāhāraḥ cīracarmajaṭādharaḥ
31.
At both times (morning and evening), I shall offer oblations to the fire and purify myself, becoming emaciated, eating sparingly, and wearing bark clothes and animal skins with matted hair.
शीतवातातपसहः क्षुत्पिपासाश्रमान्वितः ।
तपसा दुश्चरेणेदं शरीरमुपशोषयन् ॥३२॥
तपसा दुश्चरेणेदं शरीरमुपशोषयन् ॥३२॥
32. śītavātātapasahaḥ kṣutpipāsāśramānvitaḥ ,
tapasā duścareṇedaṁ śarīramupaśoṣayan.
tapasā duścareṇedaṁ śarīramupaśoṣayan.
32.
śīta-vāta-ātapa-sahaḥ kṣut-pipāsā-śrama-anvitaḥ
tapasā duścareṇa idam śarīram upaśoṣayan
tapasā duścareṇa idam śarīram upaśoṣayan
32.
Enduring cold, wind, and sun, afflicted by hunger, thirst, and fatigue, and drying up this body through difficult asceticism (tapas).
एकान्तशीली विमृशन्पक्वापक्वेन वर्तयन् ।
पितॄन्देवांश्च वन्येन वाग्भिरद्भिश्च तर्पयन् ॥३३॥
पितॄन्देवांश्च वन्येन वाग्भिरद्भिश्च तर्पयन् ॥३३॥
33. ekāntaśīlī vimṛśanpakvāpakvena vartayan ,
pitṝndevāṁśca vanyena vāgbhiradbhiśca tarpayan.
pitṝndevāṁśca vanyena vāgbhiradbhiśca tarpayan.
33.
ekānta-śīlī vimṛśan pakva-apakvena vartayan
pitṝn devān ca vanyena vāgbhiḥ adbhiḥ ca tarpayan
pitṝn devān ca vanyena vāgbhiḥ adbhiḥ ca tarpayan
33.
Living in solitude, reflecting, sustaining himself with both ripe and unripe forest produce, and gratifying the ancestors (pitṛ) and gods with wild offerings, words, and water.
वानप्रस्थजनस्यापि दर्शनं कुलवासिनाम् ।
नाप्रियाण्याचरञ्जातु किं पुनर्ग्रामवासिनाम् ॥३४॥
नाप्रियाण्याचरञ्जातु किं पुनर्ग्रामवासिनाम् ॥३४॥
34. vānaprasthajanasyāpi darśanaṁ kulavāsinām ,
nāpriyāṇyācarañjātu kiṁ punargrāmavāsinām.
nāpriyāṇyācarañjātu kiṁ punargrāmavāsinām.
34.
vānaprastha-janasya api darśanam kula-vāsinām
na apriyāṇi ācaran jātu kim punaḥ grāma-vāsinām
na apriyāṇi ācaran jātu kim punaḥ grāma-vāsinām
34.
Even when seeing forest-dwelling ascetics (vānaprastha) or those dwelling in families, he never behaved unpleasantly towards them; much less so towards those living in villages.
एवमारण्यशास्त्राणामुग्रमुग्रतरं विधिम् ।
काङ्क्षमाणोऽहमासिष्ये देहस्यास्य समापनात् ॥३५॥
काङ्क्षमाणोऽहमासिष्ये देहस्यास्य समापनात् ॥३५॥
35. evamāraṇyaśāstrāṇāmugramugrataraṁ vidhim ,
kāṅkṣamāṇo'hamāsiṣye dehasyāsya samāpanāt.
kāṅkṣamāṇo'hamāsiṣye dehasyāsya samāpanāt.
35.
evam āraṇya-śāstrāṇām ugram ugrataraṃ vidhim
kāṅkṣamāṇaḥ aham āsiṣye dehasya asya samāpanāt
kāṅkṣamāṇaḥ aham āsiṣye dehasya asya samāpanāt
35.
Thus, desiring to undertake the harsh, and even harsher, prescribed rituals of the forest scriptures, I shall remain until the demise of this body.
वैशंपायन उवाच ।
इत्येवमुक्त्वा भार्ये ते राजा कौरववंशजः ।
ततश्चूडामणिं निष्कमङ्गदे कुण्डलानि च ।
वासांसि च महार्हाणि स्त्रीणामाभरणानि च ॥३६॥
इत्येवमुक्त्वा भार्ये ते राजा कौरववंशजः ।
ततश्चूडामणिं निष्कमङ्गदे कुण्डलानि च ।
वासांसि च महार्हाणि स्त्रीणामाभरणानि च ॥३६॥
36. vaiśaṁpāyana uvāca ,
ityevamuktvā bhārye te rājā kauravavaṁśajaḥ ,
tataścūḍāmaṇiṁ niṣkamaṅgade kuṇḍalāni ca ,
vāsāṁsi ca mahārhāṇi strīṇāmābharaṇāni ca.
ityevamuktvā bhārye te rājā kauravavaṁśajaḥ ,
tataścūḍāmaṇiṁ niṣkamaṅgade kuṇḍalāni ca ,
vāsāṁsi ca mahārhāṇi strīṇāmābharaṇāni ca.
36.
vaiśaṃpāyana uvāca iti evam uktvā bhārye
te rājā kaurava-vaṃśajaḥ tataḥ
cūḍāmaṇim niṣkam aṅgade kuṇḍalāni ca vāsāṃsi
ca mahā-arhāṇi strīṇām ābharaṇāni ca
te rājā kaurava-vaṃśajaḥ tataḥ
cūḍāmaṇim niṣkam aṅgade kuṇḍalāni ca vāsāṃsi
ca mahā-arhāṇi strīṇām ābharaṇāni ca
36.
Vaiśampāyana said: Having spoken thus to those two wives, the king, a descendant of the Kuru dynasty, then gave them a crest-jewel, a necklace, armlets, and earrings, as well as very valuable garments and ornaments for women.
प्रदाय सर्वं विप्रेभ्यः पाण्डुः पुनरभाषत ।
गत्वा नागपुरं वाच्यं पाण्डुः प्रव्रजितो वनम् ॥३७॥
गत्वा नागपुरं वाच्यं पाण्डुः प्रव्रजितो वनम् ॥३७॥
37. pradāya sarvaṁ viprebhyaḥ pāṇḍuḥ punarabhāṣata ,
gatvā nāgapuraṁ vācyaṁ pāṇḍuḥ pravrajito vanam.
gatvā nāgapuraṁ vācyaṁ pāṇḍuḥ pravrajito vanam.
37.
pradāya sarvam viprebhyaḥ pāṇḍuḥ punaḥ abhāṣata
gatvā nāgapuram vācyam pāṇḍuḥ pravrajitaḥ vanam
gatvā nāgapuram vācyam pāṇḍuḥ pravrajitaḥ vanam
37.
After giving away everything to the Brahmins, Pāṇḍu spoke again: 'Go to Nāgpur and announce that Pāṇḍu has renounced the world and gone to the forest (vana).'
अर्थं कामं सुखं चैव रतिं च परमात्मिकाम् ।
प्रतस्थे सर्वमुत्सृज्य सभार्यः कुरुपुंगवः ॥३८॥
प्रतस्थे सर्वमुत्सृज्य सभार्यः कुरुपुंगवः ॥३८॥
38. arthaṁ kāmaṁ sukhaṁ caiva ratiṁ ca paramātmikām ,
pratasthe sarvamutsṛjya sabhāryaḥ kurupuṁgavaḥ.
pratasthe sarvamutsṛjya sabhāryaḥ kurupuṁgavaḥ.
38.
artham kāmam sukham ca eva ratim ca paramātmikām
pratasthe sarvam utsṛjya sa-bhāryaḥ kuru-puṅgavaḥ
pratasthe sarvam utsṛjya sa-bhāryaḥ kuru-puṅgavaḥ
38.
The best among the Kurus, along with his wife, set out, abandoning all wealth, desire, happiness, and even supreme spiritual joy (paramātmikām ratim).
ततस्तस्यानुयात्राणि ते चैव परिचारकाः ।
श्रुत्वा भरतसिंहस्य विविधाः करुणा गिरः ।
भीममार्तस्वरं कृत्वा हाहेति परिचुक्रुशुः ॥३९॥
श्रुत्वा भरतसिंहस्य विविधाः करुणा गिरः ।
भीममार्तस्वरं कृत्वा हाहेति परिचुक्रुशुः ॥३९॥
39. tatastasyānuyātrāṇi te caiva paricārakāḥ ,
śrutvā bharatasiṁhasya vividhāḥ karuṇā giraḥ ,
bhīmamārtasvaraṁ kṛtvā hāheti paricukruśuḥ.
śrutvā bharatasiṁhasya vividhāḥ karuṇā giraḥ ,
bhīmamārtasvaraṁ kṛtvā hāheti paricukruśuḥ.
39.
tataḥ tasya anuyātrāṇi te ca eva
paricārakāḥ śrutvā bharata-siṃhasya
vividhāḥ karuṇāḥ giraḥ bhīmam
ārta-svaram kṛtvā hā hā iti paricukruśuḥ
paricārakāḥ śrutvā bharata-siṃhasya
vividhāḥ karuṇāḥ giraḥ bhīmam
ārta-svaram kṛtvā hā hā iti paricukruśuḥ
39.
Then, his followers and those very attendants, having heard the various pitiful words of the lion among the Bharatas (Pāṇḍu), let out a dreadful cry of anguish, wailing 'Alas! Alas!'
उष्णमश्रु विमुञ्चन्तस्तं विहाय महीपतिम् ।
ययुर्नागपुरं तूर्णं सर्वमादाय तद्वचः ॥४०॥
ययुर्नागपुरं तूर्णं सर्वमादाय तद्वचः ॥४०॥
40. uṣṇamaśru vimuñcantastaṁ vihāya mahīpatim ,
yayurnāgapuraṁ tūrṇaṁ sarvamādāya tadvacaḥ.
yayurnāgapuraṁ tūrṇaṁ sarvamādāya tadvacaḥ.
40.
uṣṇam aśru vimuñcantaḥ tam vihāya mahī-patim
yayuḥ nāgapuram tūrṇam sarvam ādāya tad-vacaḥ
yayuḥ nāgapuram tūrṇam sarvam ādāya tad-vacaḥ
40.
Shedding hot tears, they departed, leaving that king, and quickly went to Nāgpur, carrying his entire message.
श्रुत्वा च तेभ्यस्तत्सर्वं यथावृत्तं महावने ।
धृतराष्ट्रो नरश्रेष्ठः पाण्डुमेवान्वशोचत ॥४१॥
धृतराष्ट्रो नरश्रेष्ठः पाण्डुमेवान्वशोचत ॥४१॥
41. śrutvā ca tebhyastatsarvaṁ yathāvṛttaṁ mahāvane ,
dhṛtarāṣṭro naraśreṣṭhaḥ pāṇḍumevānvaśocata.
dhṛtarāṣṭro naraśreṣṭhaḥ pāṇḍumevānvaśocata.
41.
śrutvā ca tebhyaḥ tat sarvam yathāvṛttam mahā-vane
dhṛtarāṣṭraḥ nara-śreṣṭhaḥ pāṇḍum eva anvaśocata
dhṛtarāṣṭraḥ nara-śreṣṭhaḥ pāṇḍum eva anvaśocata
41.
And after hearing from them everything that had transpired in the great forest, Dhṛtarāṣṭra, the foremost among men, indeed mourned for Pāṇḍu.
राजपुत्रस्तु कौरव्यः पाण्डुर्मूलफलाशनः ।
जगाम सह भार्याभ्यां ततो नागसभं गिरिम् ॥४२॥
जगाम सह भार्याभ्यां ततो नागसभं गिरिम् ॥४२॥
42. rājaputrastu kauravyaḥ pāṇḍurmūlaphalāśanaḥ ,
jagāma saha bhāryābhyāṁ tato nāgasabhaṁ girim.
jagāma saha bhāryābhyāṁ tato nāgasabhaṁ girim.
42.
rājaputraḥ tu kauravyaḥ pāṇḍuḥ mūlaphalāśanaḥ
jagāma saha bhāryābhyām tataḥ nāgasabham girim
jagāma saha bhāryābhyām tataḥ nāgasabham girim
42.
Prince Pandu, a descendant of Kuru, subsisting on roots and fruits, then went to the mountain Nāgasabha with his two wives.
स चैत्ररथमासाद्य वारिषेणमतीत्य च ।
हिमवन्तमतिक्रम्य प्रययौ गन्धमादनम् ॥४३॥
हिमवन्तमतिक्रम्य प्रययौ गन्धमादनम् ॥४३॥
43. sa caitrarathamāsādya vāriṣeṇamatītya ca ,
himavantamatikramya prayayau gandhamādanam.
himavantamatikramya prayayau gandhamādanam.
43.
saḥ caitraratham āsādya vāriṣeṇam atītya ca
himavantam atikramya prāyayau gandhamādanam
himavantam atikramya prāyayau gandhamādanam
43.
Having reached Caitraratha, surpassed Vāriṣeṇa, and crossed over the Himavat (Himalayas), he proceeded to Gandhamādana.
रक्ष्यमाणो महाभूतैः सिद्धैश्च परमर्षिभिः ।
उवास स तदा राजा समेषु विषमेषु च ॥४४॥
उवास स तदा राजा समेषु विषमेषु च ॥४४॥
44. rakṣyamāṇo mahābhūtaiḥ siddhaiśca paramarṣibhiḥ ,
uvāsa sa tadā rājā sameṣu viṣameṣu ca.
uvāsa sa tadā rājā sameṣu viṣameṣu ca.
44.
rakṣyamāṇaḥ mahābhūtaiḥ siddhaiḥ ca paramarṣibhiḥ
uvāsa saḥ tadā rājā sameṣu viṣameṣu ca
uvāsa saḥ tadā rājā sameṣu viṣameṣu ca
44.
Protected by great beings (mahābhūtas), perfected beings (siddhas), and supreme sages (paramarṣis), that king then dwelt in both level and uneven places.
इन्द्रद्युम्नसरः प्राप्य हंसकूटमतीत्य च ।
शतशृङ्गे महाराज तापसः समपद्यत ॥४५॥
शतशृङ्गे महाराज तापसः समपद्यत ॥४५॥
45. indradyumnasaraḥ prāpya haṁsakūṭamatītya ca ,
śataśṛṅge mahārāja tāpasaḥ samapadyata.
śataśṛṅge mahārāja tāpasaḥ samapadyata.
45.
indradyumnasaraḥ prāpya haṃsakūṭam atītya
ca śataśṛṅge mahārāja tāpasaḥ samapadyata
ca śataśṛṅge mahārāja tāpasaḥ samapadyata
45.
O great king, having reached Indradyumna Lake and crossed over Haṃsakūṭa, he then became an ascetic on Śataśṛṅga mountain.
Links to all chapters:
ādi parva (current book)
Chapter 1
Chapter 2
Chapter 3
Chapter 4
Chapter 5
Chapter 6
Chapter 7
Chapter 8
Chapter 9
Chapter 10
Chapter 11
Chapter 12
Chapter 13
Chapter 14
Chapter 15
Chapter 16
Chapter 17
Chapter 18
Chapter 19
Chapter 20
Chapter 21
Chapter 22
Chapter 23
Chapter 24
Chapter 25
Chapter 26
Chapter 27
Chapter 28
Chapter 29
Chapter 30
Chapter 31
Chapter 32
Chapter 33
Chapter 34
Chapter 35
Chapter 36
Chapter 37
Chapter 38
Chapter 39
Chapter 40
Chapter 41
Chapter 42
Chapter 43
Chapter 44
Chapter 45
Chapter 46
Chapter 47
Chapter 48
Chapter 49
Chapter 50
Chapter 51
Chapter 52
Chapter 53
Chapter 54
Chapter 55
Chapter 56
Chapter 57
Chapter 58
Chapter 59
Chapter 60
Chapter 61
Chapter 62
Chapter 63
Chapter 64
Chapter 65
Chapter 66
Chapter 67
Chapter 68
Chapter 69
Chapter 70
Chapter 71
Chapter 72
Chapter 73
Chapter 74
Chapter 75
Chapter 76
Chapter 77
Chapter 78
Chapter 79
Chapter 80
Chapter 81
Chapter 82
Chapter 83
Chapter 84
Chapter 85
Chapter 86
Chapter 87
Chapter 88
Chapter 89
Chapter 90
Chapter 91
Chapter 92
Chapter 93
Chapter 94
Chapter 95
Chapter 96
Chapter 97
Chapter 98
Chapter 99
Chapter 100
Chapter 101
Chapter 102
Chapter 103
Chapter 104
Chapter 105
Chapter 106
Chapter 107
Chapter 108
Chapter 109
Chapter 110 (current chapter)
Chapter 111
Chapter 112
Chapter 113
Chapter 114
Chapter 115
Chapter 116
Chapter 117
Chapter 118
Chapter 119
Chapter 120
Chapter 121
Chapter 122
Chapter 123
Chapter 124
Chapter 125
Chapter 126
Chapter 127
Chapter 128
Chapter 129
Chapter 130
Chapter 131
Chapter 132
Chapter 133
Chapter 134
Chapter 135
Chapter 136
Chapter 137
Chapter 138
Chapter 139
Chapter 140
Chapter 141
Chapter 142
Chapter 143
Chapter 144
Chapter 145
Chapter 146
Chapter 147
Chapter 148
Chapter 149
Chapter 150
Chapter 151
Chapter 152
Chapter 153
Chapter 154
Chapter 155
Chapter 156
Chapter 157
Chapter 158
Chapter 159
Chapter 160
Chapter 161
Chapter 162
Chapter 163
Chapter 164
Chapter 165
Chapter 166
Chapter 167
Chapter 168
Chapter 169
Chapter 170
Chapter 171
Chapter 172
Chapter 173
Chapter 174
Chapter 175
Chapter 176
Chapter 177
Chapter 178
Chapter 179
Chapter 180
Chapter 181
Chapter 182
Chapter 183
Chapter 184
Chapter 185
Chapter 186
Chapter 187
Chapter 188
Chapter 189
Chapter 190
Chapter 191
Chapter 192
Chapter 193
Chapter 194
Chapter 195
Chapter 196
Chapter 197
Chapter 198
Chapter 199
Chapter 200
Chapter 201
Chapter 202
Chapter 203
Chapter 204
Chapter 205
Chapter 206
Chapter 207
Chapter 208
Chapter 209
Chapter 210
Chapter 211
Chapter 212
Chapter 213
Chapter 214
Chapter 215
Chapter 216
Chapter 217
Chapter 218
Chapter 219
Chapter 220
Chapter 221
Chapter 222
Chapter 223
Chapter 224
Chapter 225
sabhā parva
Chapter 1
Chapter 2
Chapter 3
Chapter 4
Chapter 5
Chapter 6
Chapter 7
Chapter 8
Chapter 9
Chapter 10
Chapter 11
Chapter 12
Chapter 13
Chapter 14
Chapter 15
Chapter 16
Chapter 17
Chapter 18
Chapter 19
Chapter 20
Chapter 21
Chapter 22
Chapter 23
Chapter 24
Chapter 25
Chapter 26
Chapter 27
Chapter 28
Chapter 29
Chapter 30
Chapter 31
Chapter 32
Chapter 33
Chapter 34
Chapter 35
Chapter 36
Chapter 37
Chapter 38
Chapter 39
Chapter 40
Chapter 41
Chapter 42
Chapter 43
Chapter 44
Chapter 45
Chapter 46
Chapter 47
Chapter 48
Chapter 49
Chapter 50
Chapter 51
Chapter 52
Chapter 53
Chapter 54
Chapter 55
Chapter 56
Chapter 57
Chapter 58
Chapter 59
Chapter 60
Chapter 61
Chapter 62
Chapter 63
Chapter 64
Chapter 65
Chapter 66
Chapter 67
Chapter 68
Chapter 69
Chapter 70
Chapter 71
Chapter 72
vana parva
Chapter 1
Chapter 2
Chapter 3
Chapter 4
Chapter 5
Chapter 6
Chapter 7
Chapter 8
Chapter 9
Chapter 10
Chapter 11
Chapter 12
Chapter 13
Chapter 14
Chapter 15
Chapter 16
Chapter 17
Chapter 18
Chapter 19
Chapter 20
Chapter 21
Chapter 22
Chapter 23
Chapter 24
Chapter 25
Chapter 26
Chapter 27
Chapter 28
Chapter 29
Chapter 30
Chapter 31
Chapter 32
Chapter 33
Chapter 34
Chapter 35
Chapter 36
Chapter 37
Chapter 38
Chapter 39
Chapter 40
Chapter 41
Chapter 42
Chapter 43
Chapter 44
Chapter 45
Chapter 46
Chapter 47
Chapter 48
Chapter 49
Chapter 50
Chapter 51
Chapter 52
Chapter 53
Chapter 54
Chapter 55
Chapter 56
Chapter 57
Chapter 58
Chapter 59
Chapter 60
Chapter 61
Chapter 62
Chapter 63
Chapter 64
Chapter 65
Chapter 66
Chapter 67
Chapter 68
Chapter 69
Chapter 70
Chapter 71
Chapter 72
Chapter 73
Chapter 74
Chapter 75
Chapter 76
Chapter 77
Chapter 78
Chapter 79
Chapter 80
Chapter 81
Chapter 82
Chapter 83
Chapter 84
Chapter 85
Chapter 86
Chapter 87
Chapter 88
Chapter 89
Chapter 90
Chapter 91
Chapter 92
Chapter 93
Chapter 94
Chapter 95
Chapter 96
Chapter 97
Chapter 98
Chapter 99
Chapter 100
Chapter 101
Chapter 102
Chapter 103
Chapter 104
Chapter 105
Chapter 106
Chapter 107
Chapter 108
Chapter 109
Chapter 110
Chapter 111
Chapter 112
Chapter 113
Chapter 114
Chapter 115
Chapter 116
Chapter 117
Chapter 118
Chapter 119
Chapter 120
Chapter 121
Chapter 122
Chapter 123
Chapter 124
Chapter 125
Chapter 126
Chapter 127
Chapter 128
Chapter 129
Chapter 130
Chapter 131
Chapter 132
Chapter 133
Chapter 134
Chapter 135
Chapter 136
Chapter 137
Chapter 138
Chapter 139
Chapter 140
Chapter 141
Chapter 142
Chapter 143
Chapter 144
Chapter 145
Chapter 146
Chapter 147
Chapter 148
Chapter 149
Chapter 150
Chapter 151
Chapter 152
Chapter 153
Chapter 154
Chapter 155
Chapter 156
Chapter 157
Chapter 158
Chapter 159
Chapter 160
Chapter 161
Chapter 162
Chapter 163
Chapter 164
Chapter 165
Chapter 166
Chapter 167
Chapter 168
Chapter 169
Chapter 170
Chapter 171
Chapter 172
Chapter 173
Chapter 174
Chapter 175
Chapter 176
Chapter 177
Chapter 178
Chapter 179
Chapter 180
Chapter 181
Chapter 182
Chapter 183
Chapter 184
Chapter 185
Chapter 186
Chapter 187
Chapter 188
Chapter 189
Chapter 190
Chapter 191
Chapter 192
Chapter 193
Chapter 194
Chapter 195
Chapter 196
Chapter 197
Chapter 198
Chapter 199
Chapter 200
Chapter 201
Chapter 202
Chapter 203
Chapter 204
Chapter 205
Chapter 206
Chapter 207
Chapter 208
Chapter 209
Chapter 210
Chapter 211
Chapter 212
Chapter 213
Chapter 214
Chapter 215
Chapter 216
Chapter 217
Chapter 218
Chapter 219
Chapter 220
Chapter 221
Chapter 222
Chapter 223
Chapter 224
Chapter 225
Chapter 226
Chapter 227
Chapter 228
Chapter 229
Chapter 230
Chapter 231
Chapter 232
Chapter 233
Chapter 234
Chapter 235
Chapter 236
Chapter 237
Chapter 238
Chapter 239
Chapter 240
Chapter 241
Chapter 242
Chapter 243
Chapter 244
Chapter 245
Chapter 246
Chapter 247
Chapter 248
Chapter 249
Chapter 250
Chapter 251
Chapter 252
Chapter 253
Chapter 254
Chapter 255
Chapter 256
Chapter 257
Chapter 258
Chapter 259
Chapter 260
Chapter 261
Chapter 262
Chapter 263
Chapter 264
Chapter 265
Chapter 266
Chapter 267
Chapter 268
Chapter 269
Chapter 270
Chapter 271
Chapter 272
Chapter 273
Chapter 274
Chapter 275
Chapter 276
Chapter 277
Chapter 278
Chapter 279
Chapter 280
Chapter 281
Chapter 282
Chapter 283
Chapter 284
Chapter 285
Chapter 286
Chapter 287
Chapter 288
Chapter 289
Chapter 290
Chapter 291
Chapter 292
Chapter 293
Chapter 294
Chapter 295
Chapter 296
Chapter 297
Chapter 298
Chapter 299
virāṭa parva
Chapter 1
Chapter 2
Chapter 3
Chapter 4
Chapter 5
Chapter 6
Chapter 7
Chapter 8
Chapter 9
Chapter 10
Chapter 11
Chapter 12
Chapter 13
Chapter 14
Chapter 15
Chapter 16
Chapter 17
Chapter 18
Chapter 19
Chapter 20
Chapter 21
Chapter 22
Chapter 23
Chapter 24
Chapter 25
Chapter 26
Chapter 27
Chapter 28
Chapter 29
Chapter 30
Chapter 31
Chapter 32
Chapter 33
Chapter 34
Chapter 35
Chapter 36
Chapter 37
Chapter 38
Chapter 39
Chapter 40
Chapter 41
Chapter 42
Chapter 43
Chapter 44
Chapter 45
Chapter 46
Chapter 47
Chapter 48
Chapter 49
Chapter 50
Chapter 51
Chapter 52
Chapter 53
Chapter 54
Chapter 55
Chapter 56
Chapter 57
Chapter 58
Chapter 59
Chapter 60
Chapter 61
Chapter 62
Chapter 63
Chapter 64
Chapter 65
Chapter 66
Chapter 67
udyoga parva
Chapter 1
Chapter 2
Chapter 3
Chapter 4
Chapter 5
Chapter 6
Chapter 7
Chapter 8
Chapter 9
Chapter 10
Chapter 11
Chapter 12
Chapter 13
Chapter 14
Chapter 15
Chapter 16
Chapter 17
Chapter 18
Chapter 19
Chapter 20
Chapter 21
Chapter 22
Chapter 23
Chapter 24
Chapter 25
Chapter 26
Chapter 27
Chapter 28
Chapter 29
Chapter 30
Chapter 31
Chapter 32
Chapter 33
Chapter 34
Chapter 35
Chapter 36
Chapter 37
Chapter 38
Chapter 39
Chapter 40
Chapter 41
Chapter 42
Chapter 43
Chapter 44
Chapter 45
Chapter 46
Chapter 47
Chapter 48
Chapter 49
Chapter 50
Chapter 51
Chapter 52
Chapter 53
Chapter 54
Chapter 55
Chapter 56
Chapter 57
Chapter 58
Chapter 59
Chapter 60
Chapter 61
Chapter 62
Chapter 63
Chapter 64
Chapter 65
Chapter 66
Chapter 67
Chapter 68
Chapter 69
Chapter 70
Chapter 71
Chapter 72
Chapter 73
Chapter 74
Chapter 75
Chapter 76
Chapter 77
Chapter 78
Chapter 79
Chapter 80
Chapter 81
Chapter 82
Chapter 83
Chapter 84
Chapter 85
Chapter 86
Chapter 87
Chapter 88
Chapter 89
Chapter 90
Chapter 91
Chapter 92
Chapter 93
Chapter 94
Chapter 95
Chapter 96
Chapter 97
Chapter 98
Chapter 99
Chapter 100
Chapter 101
Chapter 102
Chapter 103
Chapter 104
Chapter 105
Chapter 106
Chapter 107
Chapter 108
Chapter 109
Chapter 110
Chapter 111
Chapter 112
Chapter 113
Chapter 114
Chapter 115
Chapter 116
Chapter 117
Chapter 118
Chapter 119
Chapter 120
Chapter 121
Chapter 122
Chapter 123
Chapter 124
Chapter 125
Chapter 126
Chapter 127
Chapter 128
Chapter 129
Chapter 130
Chapter 131
Chapter 132
Chapter 133
Chapter 134
Chapter 135
Chapter 136
Chapter 137
Chapter 138
Chapter 139
Chapter 140
Chapter 141
Chapter 142
Chapter 143
Chapter 144
Chapter 145
Chapter 146
Chapter 147
Chapter 148
Chapter 149
Chapter 150
Chapter 151
Chapter 152
Chapter 153
Chapter 154
Chapter 155
Chapter 156
Chapter 157
Chapter 158
Chapter 159
Chapter 160
Chapter 161
Chapter 162
Chapter 163
Chapter 164
Chapter 165
Chapter 166
Chapter 167
Chapter 168
Chapter 169
Chapter 170
Chapter 171
Chapter 172
Chapter 173
Chapter 174
Chapter 175
Chapter 176
Chapter 177
Chapter 178
Chapter 179
Chapter 180
Chapter 181
Chapter 182
Chapter 183
Chapter 184
Chapter 185
Chapter 186
Chapter 187
Chapter 188
Chapter 189
Chapter 190
Chapter 191
Chapter 192
Chapter 193
Chapter 194
Chapter 195
Chapter 196
Chapter 197
bhīṣma parva
Chapter 1
Chapter 2
Chapter 3
Chapter 4
Chapter 5
Chapter 6
Chapter 7
Chapter 8
Chapter 9
Chapter 10
Chapter 11
Chapter 12
Chapter 13
Chapter 14
Chapter 15
Chapter 16
Chapter 17
Chapter 18
Chapter 19
Chapter 20
Chapter 21
Chapter 22
Chapter 23
Chapter 24
Chapter 25
Chapter 26
Chapter 27
Chapter 28
Chapter 29
Chapter 30
Chapter 31
Chapter 32
Chapter 33
Chapter 34
Chapter 35
Chapter 36
Chapter 37
Chapter 38
Chapter 39
Chapter 40
Chapter 41
Chapter 42
Chapter 43
Chapter 44
Chapter 45
Chapter 46
Chapter 47
Chapter 48
Chapter 49
Chapter 50
Chapter 51
Chapter 52
Chapter 53
Chapter 54
Chapter 55
Chapter 56
Chapter 57
Chapter 58
Chapter 59
Chapter 60
Chapter 61
Chapter 62
Chapter 63
Chapter 64
Chapter 65
Chapter 66
Chapter 67
Chapter 68
Chapter 69
Chapter 70
Chapter 71
Chapter 72
Chapter 73
Chapter 74
Chapter 75
Chapter 76
Chapter 77
Chapter 78
Chapter 79
Chapter 80
Chapter 81
Chapter 82
Chapter 83
Chapter 84
Chapter 85
Chapter 86
Chapter 87
Chapter 88
Chapter 89
Chapter 90
Chapter 91
Chapter 92
Chapter 93
Chapter 94
Chapter 95
Chapter 96
Chapter 97
Chapter 98
Chapter 99
Chapter 100
Chapter 101
Chapter 102
Chapter 103
Chapter 104
Chapter 105
Chapter 106
Chapter 107
Chapter 108
Chapter 109
Chapter 110
Chapter 111
Chapter 112
Chapter 113
Chapter 114
Chapter 115
Chapter 116
Chapter 117
droṇa parva
Chapter 1
Chapter 2
Chapter 3
Chapter 4
Chapter 5
Chapter 6
Chapter 7
Chapter 8
Chapter 9
Chapter 10
Chapter 11
Chapter 12
Chapter 13
Chapter 14
Chapter 15
Chapter 16
Chapter 17
Chapter 18
Chapter 19
Chapter 20
Chapter 21
Chapter 22
Chapter 23
Chapter 24
Chapter 25
Chapter 26
Chapter 27
Chapter 28
Chapter 29
Chapter 30
Chapter 31
Chapter 32
Chapter 33
Chapter 34
Chapter 35
Chapter 36
Chapter 37
Chapter 38
Chapter 39
Chapter 40
Chapter 41
Chapter 42
Chapter 43
Chapter 44
Chapter 45
Chapter 46
Chapter 47
Chapter 48
Chapter 49
Chapter 50
Chapter 51
Chapter 52
Chapter 53
Chapter 54
Chapter 55
Chapter 56
Chapter 57
Chapter 58
Chapter 59
Chapter 60
Chapter 61
Chapter 62
Chapter 63
Chapter 64
Chapter 65
Chapter 66
Chapter 67
Chapter 68
Chapter 69
Chapter 70
Chapter 71
Chapter 72
Chapter 73
Chapter 74
Chapter 75
Chapter 76
Chapter 77
Chapter 78
Chapter 79
Chapter 80
Chapter 81
Chapter 82
Chapter 83
Chapter 84
Chapter 85
Chapter 86
Chapter 87
Chapter 88
Chapter 89
Chapter 90
Chapter 91
Chapter 92
Chapter 93
Chapter 94
Chapter 95
Chapter 96
Chapter 97
Chapter 98
Chapter 99
Chapter 100
Chapter 101
Chapter 102
Chapter 103
Chapter 104
Chapter 105
Chapter 106
Chapter 107
Chapter 108
Chapter 109
Chapter 110
Chapter 111
Chapter 112
Chapter 113
Chapter 114
Chapter 115
Chapter 116
Chapter 117
Chapter 118
Chapter 119
Chapter 120
Chapter 121
Chapter 122
Chapter 123
Chapter 124
Chapter 125
Chapter 126
Chapter 127
Chapter 128
Chapter 129
Chapter 130
Chapter 131
Chapter 132
Chapter 133
Chapter 134
Chapter 135
Chapter 136
Chapter 137
Chapter 138
Chapter 139
Chapter 140
Chapter 141
Chapter 142
Chapter 143
Chapter 144
Chapter 145
Chapter 146
Chapter 147
Chapter 148
Chapter 149
Chapter 150
Chapter 151
Chapter 152
Chapter 153
Chapter 154
Chapter 155
Chapter 156
Chapter 157
Chapter 158
Chapter 159
Chapter 160
Chapter 161
Chapter 162
Chapter 163
Chapter 164
Chapter 165
Chapter 166
Chapter 167
Chapter 168
Chapter 169
Chapter 170
Chapter 171
Chapter 172
Chapter 173
karṇa parva
Chapter 1
Chapter 2
Chapter 3
Chapter 4
Chapter 5
Chapter 6
Chapter 7
Chapter 8
Chapter 9
Chapter 10
Chapter 11
Chapter 12
Chapter 13
Chapter 14
Chapter 15
Chapter 16
Chapter 17
Chapter 18
Chapter 19
Chapter 20
Chapter 21
Chapter 22
Chapter 23
Chapter 24
Chapter 25
Chapter 26
Chapter 27
Chapter 28
Chapter 29
Chapter 30
Chapter 31
Chapter 32
Chapter 33
Chapter 34
Chapter 35
Chapter 36
Chapter 37
Chapter 38
Chapter 39
Chapter 40
Chapter 41
Chapter 42
Chapter 43
Chapter 44
Chapter 45
Chapter 46
Chapter 47
Chapter 48
Chapter 49
Chapter 50
Chapter 51
Chapter 52
Chapter 53
Chapter 54
Chapter 55
Chapter 56
Chapter 57
Chapter 58
Chapter 59
Chapter 60
Chapter 61
Chapter 62
Chapter 63
Chapter 64
Chapter 65
Chapter 66
Chapter 67
Chapter 68
Chapter 69
śalya parva
Chapter 1
Chapter 2
Chapter 3
Chapter 4
Chapter 5
Chapter 6
Chapter 7
Chapter 8
Chapter 9
Chapter 10
Chapter 11
Chapter 12
Chapter 13
Chapter 14
Chapter 15
Chapter 16
Chapter 17
Chapter 18
Chapter 19
Chapter 20
Chapter 21
Chapter 22
Chapter 23
Chapter 24
Chapter 25
Chapter 26
Chapter 27
Chapter 28
Chapter 29
Chapter 30
Chapter 31
Chapter 32
Chapter 33
Chapter 34
Chapter 35
Chapter 36
Chapter 37
Chapter 38
Chapter 39
Chapter 40
Chapter 41
Chapter 42
Chapter 43
Chapter 44
Chapter 45
Chapter 46
Chapter 47
Chapter 48
Chapter 49
Chapter 50
Chapter 51
Chapter 52
Chapter 53
Chapter 54
Chapter 55
Chapter 56
Chapter 57
Chapter 58
Chapter 59
Chapter 60
Chapter 61
Chapter 62
Chapter 63
Chapter 64
sauptika parva
strī parva
śānti parva
Chapter 1
Chapter 2
Chapter 3
Chapter 4
Chapter 5
Chapter 6
Chapter 7
Chapter 8
Chapter 9
Chapter 10
Chapter 11
Chapter 12
Chapter 13
Chapter 14
Chapter 15
Chapter 16
Chapter 17
Chapter 18
Chapter 19
Chapter 20
Chapter 21
Chapter 22
Chapter 23
Chapter 24
Chapter 25
Chapter 26
Chapter 27
Chapter 28
Chapter 29
Chapter 30
Chapter 31
Chapter 32
Chapter 33
Chapter 34
Chapter 35
Chapter 36
Chapter 37
Chapter 38
Chapter 39
Chapter 40
Chapter 41
Chapter 42
Chapter 43
Chapter 44
Chapter 45
Chapter 46
Chapter 47
Chapter 48
Chapter 49
Chapter 50
Chapter 51
Chapter 52
Chapter 53
Chapter 54
Chapter 55
Chapter 56
Chapter 57
Chapter 58
Chapter 59
Chapter 60
Chapter 61
Chapter 62
Chapter 63
Chapter 64
Chapter 65
Chapter 66
Chapter 67
Chapter 68
Chapter 69
Chapter 70
Chapter 71
Chapter 72
Chapter 73
Chapter 74
Chapter 75
Chapter 76
Chapter 77
Chapter 78
Chapter 79
Chapter 80
Chapter 81
Chapter 82
Chapter 83
Chapter 84
Chapter 85
Chapter 86
Chapter 87
Chapter 88
Chapter 89
Chapter 90
Chapter 91
Chapter 92
Chapter 93
Chapter 94
Chapter 95
Chapter 96
Chapter 97
Chapter 98
Chapter 99
Chapter 100
Chapter 101
Chapter 102
Chapter 103
Chapter 104
Chapter 105
Chapter 106
Chapter 107
Chapter 108
Chapter 109
Chapter 110
Chapter 111
Chapter 112
Chapter 113
Chapter 114
Chapter 115
Chapter 116
Chapter 117
Chapter 118
Chapter 119
Chapter 120
Chapter 121
Chapter 122
Chapter 123
Chapter 124
Chapter 125
Chapter 126
Chapter 127
Chapter 128
Chapter 129
Chapter 130
Chapter 131
Chapter 132
Chapter 133
Chapter 134
Chapter 135
Chapter 136
Chapter 137
Chapter 138
Chapter 139
Chapter 140
Chapter 141
Chapter 142
Chapter 143
Chapter 144
Chapter 145
Chapter 146
Chapter 147
Chapter 148
Chapter 149
Chapter 150
Chapter 151
Chapter 152
Chapter 153
Chapter 154
Chapter 155
Chapter 156
Chapter 157
Chapter 158
Chapter 159
Chapter 160
Chapter 161
Chapter 162
Chapter 163
Chapter 164
Chapter 165
Chapter 166
Chapter 167
Chapter 168
Chapter 169
Chapter 170
Chapter 171
Chapter 172
Chapter 173
Chapter 174
Chapter 175
Chapter 176
Chapter 177
Chapter 178
Chapter 179
Chapter 180
Chapter 181
Chapter 182
Chapter 183
Chapter 184
Chapter 185
Chapter 186
Chapter 187
Chapter 188
Chapter 189
Chapter 190
Chapter 191
Chapter 192
Chapter 193
Chapter 194
Chapter 195
Chapter 196
Chapter 197
Chapter 198
Chapter 199
Chapter 200
Chapter 201
Chapter 202
Chapter 203
Chapter 204
Chapter 205
Chapter 206
Chapter 207
Chapter 208
Chapter 209
Chapter 210
Chapter 211
Chapter 212
Chapter 213
Chapter 214
Chapter 215
Chapter 216
Chapter 217
Chapter 218
Chapter 219
Chapter 220
Chapter 221
Chapter 222
Chapter 223
Chapter 224
Chapter 225
Chapter 226
Chapter 227
Chapter 228
Chapter 229
Chapter 230
Chapter 231
Chapter 232
Chapter 233
Chapter 234
Chapter 235
Chapter 236
Chapter 237
Chapter 238
Chapter 239
Chapter 240
Chapter 241
Chapter 242
Chapter 243
Chapter 244
Chapter 245
Chapter 246
Chapter 247
Chapter 248
Chapter 249
Chapter 250
Chapter 251
Chapter 252
Chapter 253
Chapter 254
Chapter 255
Chapter 256
Chapter 257
Chapter 258
Chapter 259
Chapter 260
Chapter 261
Chapter 262
Chapter 263
Chapter 264
Chapter 265
Chapter 266
Chapter 267
Chapter 268
Chapter 269
Chapter 270
Chapter 271
Chapter 272
Chapter 273
Chapter 274
Chapter 275
Chapter 276
Chapter 277
Chapter 278
Chapter 279
Chapter 280
Chapter 281
Chapter 282
Chapter 283
Chapter 284
Chapter 285
Chapter 286
Chapter 287
Chapter 288
Chapter 289
Chapter 290
Chapter 291
Chapter 292
Chapter 293
Chapter 294
Chapter 295
Chapter 296
Chapter 297
Chapter 298
Chapter 299
Chapter 300
Chapter 301
Chapter 302
Chapter 303
Chapter 304
Chapter 305
Chapter 306
Chapter 307
Chapter 308
Chapter 309
Chapter 310
Chapter 311
Chapter 312
Chapter 313
Chapter 314
Chapter 315
Chapter 316
Chapter 317
Chapter 318
Chapter 319
Chapter 320
Chapter 321
Chapter 322
Chapter 323
Chapter 324
Chapter 325
Chapter 326
Chapter 327
Chapter 328
Chapter 329
Chapter 330
Chapter 331
Chapter 332
Chapter 333
Chapter 334
Chapter 335
Chapter 336
Chapter 337
Chapter 338
Chapter 339
Chapter 340
Chapter 341
Chapter 342
Chapter 343
Chapter 344
Chapter 345
Chapter 346
Chapter 347
Chapter 348
Chapter 349
Chapter 350
Chapter 351
Chapter 352
Chapter 353
anuśāsana parva
Chapter 1
Chapter 2
Chapter 3
Chapter 4
Chapter 5
Chapter 6
Chapter 7
Chapter 8
Chapter 9
Chapter 10
Chapter 11
Chapter 12
Chapter 13
Chapter 14
Chapter 15
Chapter 16
Chapter 17
Chapter 18
Chapter 19
Chapter 20
Chapter 21
Chapter 22
Chapter 23
Chapter 24
Chapter 25
Chapter 26
Chapter 27
Chapter 28
Chapter 29
Chapter 30
Chapter 31
Chapter 32
Chapter 33
Chapter 34
Chapter 35
Chapter 36
Chapter 37
Chapter 38
Chapter 39
Chapter 40
Chapter 41
Chapter 42
Chapter 43
Chapter 44
Chapter 45
Chapter 46
Chapter 47
Chapter 48
Chapter 49
Chapter 50
Chapter 51
Chapter 52
Chapter 53
Chapter 54
Chapter 55
Chapter 56
Chapter 57
Chapter 58
Chapter 59
Chapter 60
Chapter 61
Chapter 62
Chapter 63
Chapter 64
Chapter 65
Chapter 66
Chapter 67
Chapter 68
Chapter 69
Chapter 70
Chapter 71
Chapter 72
Chapter 73
Chapter 74
Chapter 75
Chapter 76
Chapter 77
Chapter 78
Chapter 79
Chapter 80
Chapter 81
Chapter 82
Chapter 83
Chapter 84
Chapter 85
Chapter 86
Chapter 87
Chapter 88
Chapter 89
Chapter 90
Chapter 91
Chapter 92
Chapter 93
Chapter 94
Chapter 95
Chapter 96
Chapter 97
Chapter 98
Chapter 99
Chapter 100
Chapter 101
Chapter 102
Chapter 103
Chapter 104
Chapter 105
Chapter 106
Chapter 107
Chapter 108
Chapter 109
Chapter 110
Chapter 111
Chapter 112
Chapter 113
Chapter 114
Chapter 115
Chapter 116
Chapter 117
Chapter 118
Chapter 119
Chapter 120
Chapter 121
Chapter 122
Chapter 123
Chapter 124
Chapter 125
Chapter 126
Chapter 127
Chapter 128
Chapter 129
Chapter 130
Chapter 131
Chapter 132
Chapter 133
Chapter 134
Chapter 135
Chapter 136
Chapter 137
Chapter 138
Chapter 139
Chapter 140
Chapter 141
Chapter 142
Chapter 143
Chapter 144
Chapter 145
Chapter 146
Chapter 147
Chapter 148
Chapter 149
Chapter 150
Chapter 151
Chapter 152
Chapter 153
Chapter 154
aśvamedhika parva
Chapter 1
Chapter 2
Chapter 3
Chapter 4
Chapter 5
Chapter 6
Chapter 7
Chapter 8
Chapter 9
Chapter 10
Chapter 11
Chapter 12
Chapter 13
Chapter 14
Chapter 15
Chapter 16
Chapter 17
Chapter 18
Chapter 19
Chapter 20
Chapter 21
Chapter 22
Chapter 23
Chapter 24
Chapter 25
Chapter 26
Chapter 27
Chapter 28
Chapter 29
Chapter 30
Chapter 31
Chapter 32
Chapter 33
Chapter 34
Chapter 35
Chapter 36
Chapter 37
Chapter 38
Chapter 39
Chapter 40
Chapter 41
Chapter 42
Chapter 43
Chapter 44
Chapter 45
Chapter 46
Chapter 47
Chapter 48
Chapter 49
Chapter 50
Chapter 51
Chapter 52
Chapter 53
Chapter 54
Chapter 55
Chapter 56
Chapter 57
Chapter 58
Chapter 59
Chapter 60
Chapter 61
Chapter 62
Chapter 63
Chapter 64
Chapter 65
Chapter 66
Chapter 67
Chapter 68
Chapter 69
Chapter 70
Chapter 71
Chapter 72
Chapter 73
Chapter 74
Chapter 75
Chapter 76
Chapter 77
Chapter 78
Chapter 79
Chapter 80
Chapter 81
Chapter 82
Chapter 83
Chapter 84
Chapter 85
Chapter 86
Chapter 87
Chapter 88
Chapter 89
Chapter 90
Chapter 91
Chapter 92
Chapter 93
Chapter 94
Chapter 95
Chapter 96
āśramavāsika parva
Chapter 1
Chapter 2
Chapter 3
Chapter 4
Chapter 5
Chapter 6
Chapter 7
Chapter 8
Chapter 9
Chapter 10
Chapter 11
Chapter 12
Chapter 13
Chapter 14
Chapter 15
Chapter 16
Chapter 17
Chapter 18
Chapter 19
Chapter 20
Chapter 21
Chapter 22
Chapter 23
Chapter 24
Chapter 25
Chapter 26
Chapter 27
Chapter 28
Chapter 29
Chapter 30
Chapter 31
Chapter 32
Chapter 33
Chapter 34
Chapter 35
Chapter 36
Chapter 37
Chapter 38
Chapter 39
Chapter 40
Chapter 41
Chapter 42
Chapter 43
Chapter 44
Chapter 45
Chapter 46
Chapter 47