Skip to content
אתר זה לא תומך בגרסאות ישנות של אינטרנט אקספלורר
מומלץ להשתמש בדפדפן גוגל כרום או פיירפוקס מוזילה
(או באינטרנט אקספלורר / edge עדכני)
Enjoy Learning Sanskrit tips, tools, resources and more...

महाभारतः       mahābhārataḥ - book-14, chapter-35

Use the following checkboxes to set the display options for this chapter (You can also control the display of each verse separately):
what would you like to see in each verse:
अर्जुन उवाच ।
ब्रह्म यत्परमं वेद्यं तन्मे व्याख्यातुमर्हसि ।
भवतो हि प्रसादेन सूक्ष्मे मे रमते मतिः ॥१॥
1. arjuna uvāca ,
brahma yatparamaṁ vedyaṁ tanme vyākhyātumarhasi ,
bhavato hi prasādena sūkṣme me ramate matiḥ.
वासुदेव उवाच ।
अत्राप्युदाहरन्तीममितिहासं पुरातनम् ।
संवादं मोक्षसंयुक्तं शिष्यस्य गुरुणा सह ॥२॥
2. vāsudeva uvāca ,
atrāpyudāharantīmamitihāsaṁ purātanam ,
saṁvādaṁ mokṣasaṁyuktaṁ śiṣyasya guruṇā saha.
कश्चिद्ब्राह्मणमासीनमाचार्यं संशितव्रतम् ।
शिष्यः पप्रच्छ मेधावी किं स्विच्छ्रेयः परंतप ॥३॥
3. kaścidbrāhmaṇamāsīnamācāryaṁ saṁśitavratam ,
śiṣyaḥ papraccha medhāvī kiṁ svicchreyaḥ paraṁtapa.
भगवन्तं प्रपन्नोऽहं निःश्रेयसपरायणः ।
याचे त्वां शिरसा विप्र यद्ब्रूयां तद्विचक्ष्व मे ॥४॥
4. bhagavantaṁ prapanno'haṁ niḥśreyasaparāyaṇaḥ ,
yāce tvāṁ śirasā vipra yadbrūyāṁ tadvicakṣva me.
तमेवंवादिनं पार्थ शिष्यं गुरुरुवाच ह ।
कथयस्व प्रवक्ष्यामि यत्र ते संशयो द्विज ॥५॥
5. tamevaṁvādinaṁ pārtha śiṣyaṁ gururuvāca ha ,
kathayasva pravakṣyāmi yatra te saṁśayo dvija.
इत्युक्तः स कुरुश्रेष्ठ गुरुणा गुरुवत्सलः ।
प्राञ्जलिः परिपप्रच्छ यत्तच्छृणु महामते ॥६॥
6. ityuktaḥ sa kuruśreṣṭha guruṇā guruvatsalaḥ ,
prāñjaliḥ paripapraccha yattacchṛṇu mahāmate.
शिष्य उवाच ।
कुतश्चाहं कुतश्च त्वं तत्सत्यं ब्रूहि यत्परम् ।
कुतो जातानि भूतानि स्थावराणि चराणि च ॥७॥
7. śiṣya uvāca ,
kutaścāhaṁ kutaśca tvaṁ tatsatyaṁ brūhi yatparam ,
kuto jātāni bhūtāni sthāvarāṇi carāṇi ca.
केन जीवन्ति भूतानि तेषामायुः किमात्मकम् ।
किं सत्यं किं तपो विप्र के गुणाः सद्भिरीरिताः ।
के पन्थानः शिवाः सन्ति किं सुखं किं च दुष्कृतम् ॥८॥
8. kena jīvanti bhūtāni teṣāmāyuḥ kimātmakam ,
kiṁ satyaṁ kiṁ tapo vipra ke guṇāḥ sadbhirīritāḥ ,
ke panthānaḥ śivāḥ santi kiṁ sukhaṁ kiṁ ca duṣkṛtam.
एतान्मे भगवन्प्रश्नान्याथातथ्येन सत्तम ।
वक्तुमर्हसि विप्रर्षे यथावदिह तत्त्वतः ॥९॥
9. etānme bhagavanpraśnānyāthātathyena sattama ,
vaktumarhasi viprarṣe yathāvadiha tattvataḥ.
वासुदेव उवाच ।
तस्मै संप्रतिपन्नाय यथावत्परिपृच्छते ।
शिष्याय गुणयुक्ताय शान्ताय गुरुवर्तिने ।
छायाभूताय दान्ताय यतये ब्रह्मचारिणे ॥१०॥
10. vāsudeva uvāca ,
tasmai saṁpratipannāya yathāvatparipṛcchate ,
śiṣyāya guṇayuktāya śāntāya guruvartine ,
chāyābhūtāya dāntāya yataye brahmacāriṇe.
तान्प्रश्नानब्रवीत्पार्थ मेधावी स धृतव्रतः ।
गुरुः कुरुकुलश्रेष्ठ सम्यक्सर्वानरिंदम ॥११॥
11. tānpraśnānabravītpārtha medhāvī sa dhṛtavrataḥ ,
guruḥ kurukulaśreṣṭha samyaksarvānariṁdama.
ब्रह्मप्रोक्तमिदं धर्ममृषिप्रवरसेवितम् ।
वेदविद्यासमावाप्यं तत्त्वभूतार्थभावनम् ॥१२॥
12. brahmaproktamidaṁ dharmamṛṣipravarasevitam ,
vedavidyāsamāvāpyaṁ tattvabhūtārthabhāvanam.
भूतभव्यभविष्यादिधर्मकामार्थनिश्चयम् ।
सिद्धसंघपरिज्ञातं पुराकल्पं सनातनम् ॥१३॥
13. bhūtabhavyabhaviṣyādidharmakāmārthaniścayam ,
siddhasaṁghaparijñātaṁ purākalpaṁ sanātanam.
प्रवक्ष्येऽहं महाप्राज्ञ पदमुत्तममद्य ते ।
बुद्ध्वा यदिह संसिद्धा भवन्तीह मनीषिणः ॥१४॥
14. pravakṣye'haṁ mahāprājña padamuttamamadya te ,
buddhvā yadiha saṁsiddhā bhavantīha manīṣiṇaḥ.
उपगम्यर्षयः पूर्वं जिज्ञासन्तः परस्परम् ।
बृहस्पतिभरद्वाजौ गौतमो भार्गवस्तथा ॥१५॥
15. upagamyarṣayaḥ pūrvaṁ jijñāsantaḥ parasparam ,
bṛhaspatibharadvājau gautamo bhārgavastathā.
वसिष्ठः काश्यपश्चैव विश्वामित्रोऽत्रिरेव च ।
मार्गान्सर्वान्परिक्रम्य परिश्रान्ताः स्वकर्मभिः ॥१६॥
16. vasiṣṭhaḥ kāśyapaścaiva viśvāmitro'trireva ca ,
mārgānsarvānparikramya pariśrāntāḥ svakarmabhiḥ.
ऋषिमाङ्गिरसं वृद्धं पुरस्कृत्य तु ते द्विजाः ।
ददृशुर्ब्रह्मभवने ब्रह्माणं वीतकल्मषम् ॥१७॥
17. ṛṣimāṅgirasaṁ vṛddhaṁ puraskṛtya tu te dvijāḥ ,
dadṛśurbrahmabhavane brahmāṇaṁ vītakalmaṣam.
तं प्रणम्य महात्मानं सुखासीनं महर्षयः ।
पप्रच्छुर्विनयोपेता निःश्रेयसमिदं परम् ॥१८॥
18. taṁ praṇamya mahātmānaṁ sukhāsīnaṁ maharṣayaḥ ,
papracchurvinayopetā niḥśreyasamidaṁ param.
कथं कर्म क्रियात्साधु कथं मुच्येत किल्बिषात् ।
के नो मार्गाः शिवाश्च स्युः किं सत्यं किं च दुष्कृतम् ॥१९॥
19. kathaṁ karma kriyātsādhu kathaṁ mucyeta kilbiṣāt ,
ke no mārgāḥ śivāśca syuḥ kiṁ satyaṁ kiṁ ca duṣkṛtam.
केनोभौ कर्मपन्थानौ महत्त्वं केन विन्दति ।
प्रलयं चापवर्गं च भूतानां प्रभवाप्ययौ ॥२०॥
20. kenobhau karmapanthānau mahattvaṁ kena vindati ,
pralayaṁ cāpavargaṁ ca bhūtānāṁ prabhavāpyayau.
इत्युक्तः स मुनिश्रेष्ठैर्यदाह प्रपितामहः ।
तत्तेऽहं संप्रवक्ष्यामि शृणु शिष्य यथागमम् ॥२१॥
21. ityuktaḥ sa muniśreṣṭhairyadāha prapitāmahaḥ ,
tatte'haṁ saṁpravakṣyāmi śṛṇu śiṣya yathāgamam.
ब्रह्मोवाच ।
सत्याद्भूतानि जातानि स्थावराणि चराणि च ।
तपसा तानि जीवन्ति इति तद्वित्त सुव्रताः ॥२२॥
22. brahmovāca ,
satyādbhūtāni jātāni sthāvarāṇi carāṇi ca ,
tapasā tāni jīvanti iti tadvitta suvratāḥ.
स्वां योनिं पुनरागम्य वर्तन्ते स्वेन कर्मणा ।
सत्यं हि गुणसंयुक्तं नियतं पञ्चलक्षणम् ॥२३॥
23. svāṁ yoniṁ punarāgamya vartante svena karmaṇā ,
satyaṁ hi guṇasaṁyuktaṁ niyataṁ pañcalakṣaṇam.
ब्रह्म सत्यं तपः सत्यं सत्यं चैव प्रजापतिः ।
सत्याद्भूतानि जातानि भूतं सत्यमयं महत् ॥२४॥
24. brahma satyaṁ tapaḥ satyaṁ satyaṁ caiva prajāpatiḥ ,
satyādbhūtāni jātāni bhūtaṁ satyamayaṁ mahat.
तस्मात्सत्याश्रया विप्रा नित्यं योगपरायणाः ।
अतीतक्रोधसंतापा नियता धर्मसेतवः ॥२५॥
25. tasmātsatyāśrayā viprā nityaṁ yogaparāyaṇāḥ ,
atītakrodhasaṁtāpā niyatā dharmasetavaḥ.
अन्योन्यनियतान्वैद्यान्धर्मसेतुप्रवर्तकान् ।
तानहं संप्रवक्ष्यामि शाश्वतान्लोकभावनान् ॥२६॥
26. anyonyaniyatānvaidyāndharmasetupravartakān ,
tānahaṁ saṁpravakṣyāmi śāśvatānlokabhāvanān.
चातुर्विद्यं तथा वर्णांश्चतुरश्चाश्रमान्पृथक् ।
धर्ममेकं चतुष्पादं नित्यमाहुर्मनीषिणः ॥२७॥
27. cāturvidyaṁ tathā varṇāṁścaturaścāśramānpṛthak ,
dharmamekaṁ catuṣpādaṁ nityamāhurmanīṣiṇaḥ.
पन्थानं वः प्रवक्ष्यामि शिवं क्षेमकरं द्विजाः ।
नियतं ब्रह्मभावाय यातं पूर्वं मनीषिभिः ॥२८॥
28. panthānaṁ vaḥ pravakṣyāmi śivaṁ kṣemakaraṁ dvijāḥ ,
niyataṁ brahmabhāvāya yātaṁ pūrvaṁ manīṣibhiḥ.
गदतस्तं ममाद्येह पन्थानं दुर्विदं परम् ।
निबोधत महाभागा निखिलेन परं पदम् ॥२९॥
29. gadatastaṁ mamādyeha panthānaṁ durvidaṁ param ,
nibodhata mahābhāgā nikhilena paraṁ padam.
ब्रह्मचारिकमेवाहुराश्रमं प्रथमं पदम् ।
गार्हस्थ्यं तु द्वितीयं स्याद्वानप्रस्थमतः परम् ।
ततः परं तु विज्ञेयमध्यात्मं परमं पदम् ॥३०॥
30. brahmacārikamevāhurāśramaṁ prathamaṁ padam ,
gārhasthyaṁ tu dvitīyaṁ syādvānaprasthamataḥ param ,
tataḥ paraṁ tu vijñeyamadhyātmaṁ paramaṁ padam.
ज्योतिराकाशमादित्यो वायुरिन्द्रः प्रजापतिः ।
नोपैति यावदध्यात्मं तावदेतान्न पश्यति ।
तस्योपायं प्रवक्ष्यामि पुरस्तात्तं निबोधत ॥३१॥
31. jyotirākāśamādityo vāyurindraḥ prajāpatiḥ ,
nopaiti yāvadadhyātmaṁ tāvadetānna paśyati ,
tasyopāyaṁ pravakṣyāmi purastāttaṁ nibodhata.
फलमूलानिलभुजां मुनीनां वसतां वने ।
वानप्रस्थं द्विजातीनां त्रयाणामुपदिश्यते ॥३२॥
32. phalamūlānilabhujāṁ munīnāṁ vasatāṁ vane ,
vānaprasthaṁ dvijātīnāṁ trayāṇāmupadiśyate.
सर्वेषामेव वर्णानां गार्हस्थ्यं तद्विधीयते ।
श्रद्धालक्षणमित्येवं धर्मं धीराः प्रचक्षते ॥३३॥
33. sarveṣāmeva varṇānāṁ gārhasthyaṁ tadvidhīyate ,
śraddhālakṣaṇamityevaṁ dharmaṁ dhīrāḥ pracakṣate.
इत्येते देवयाना वः पन्थानः परिकीर्तिताः ।
सद्भिरध्यासिता धीरैः कर्मभिर्धर्मसेतवः ॥३४॥
34. ityete devayānā vaḥ panthānaḥ parikīrtitāḥ ,
sadbhiradhyāsitā dhīraiḥ karmabhirdharmasetavaḥ.
एतेषां पृथगध्यास्ते यो धर्मं संशितव्रतः ।
कालात्पश्यति भूतानां सदैव प्रभवाप्ययौ ॥३५॥
35. eteṣāṁ pṛthagadhyāste yo dharmaṁ saṁśitavrataḥ ,
kālātpaśyati bhūtānāṁ sadaiva prabhavāpyayau.
अतस्तत्त्वानि वक्ष्यामि याथातथ्येन हेतुना ।
विषयस्थानि सर्वाणि वर्तमानानि भागशः ॥३६॥
36. atastattvāni vakṣyāmi yāthātathyena hetunā ,
viṣayasthāni sarvāṇi vartamānāni bhāgaśaḥ.
महानात्मा तथाव्यक्तमहंकारस्तथैव च ।
इन्द्रियाणि दशैकं च महाभूतानि पञ्च च ॥३७॥
37. mahānātmā tathāvyaktamahaṁkārastathaiva ca ,
indriyāṇi daśaikaṁ ca mahābhūtāni pañca ca.
विशेषाः पञ्चभूतानामित्येषा वैदिकी श्रुतिः ।
चतुर्विंशतिरेषा वस्तत्त्वानां संप्रकीर्तिता ॥३८॥
38. viśeṣāḥ pañcabhūtānāmityeṣā vaidikī śrutiḥ ,
caturviṁśatireṣā vastattvānāṁ saṁprakīrtitā.
तत्त्वानामथ यो वेद सर्वेषां प्रभवाप्ययौ ।
स धीरः सर्वभूतेषु न मोहमधिगच्छति ॥३९॥
39. tattvānāmatha yo veda sarveṣāṁ prabhavāpyayau ,
sa dhīraḥ sarvabhūteṣu na mohamadhigacchati.
तत्त्वानि यो वेदयते यथातथं गुणांश्च सर्वानखिलाश्च देवताः ।
विधूतपाप्मा प्रविमुच्य बन्धनं स सर्वलोकानमलान्समश्नुते ॥४०॥
40. tattvāni yo vedayate yathātathaṁ; guṇāṁśca sarvānakhilāśca devatāḥ ,
vidhūtapāpmā pravimucya bandhanaṁ; sa sarvalokānamalānsamaśnute.