Skip to content
אתר זה לא תומך בגרסאות ישנות של אינטרנט אקספלורר
מומלץ להשתמש בדפדפן גוגל כרום או פיירפוקס מוזילה
(או באינטרנט אקספלורר / edge עדכני)
Enjoy Learning Sanskrit tips, tools, resources and more...

महाभारतः       mahābhārataḥ - book-15, chapter-22

Use the following checkboxes to set the display options for this chapter (You can also control the display of each verse separately):
what would you like to see in each verse:
वैशंपायन उवाच ।
ततः प्रासादहर्म्येषु वसुधायां च पार्थिव ।
स्त्रीणां च पुरुषाणां च सुमहान्निस्वनोऽभवत् ॥१॥
1. vaiśaṁpāyana uvāca ,
tataḥ prāsādaharmyeṣu vasudhāyāṁ ca pārthiva ,
strīṇāṁ ca puruṣāṇāṁ ca sumahānnisvano'bhavat.
स राजा राजमार्गेण नृनारीसंकुलेन च ।
कथंचिन्निर्ययौ धीमान्वेपमानः कृताञ्जलिः ॥२॥
2. sa rājā rājamārgeṇa nṛnārīsaṁkulena ca ,
kathaṁcinniryayau dhīmānvepamānaḥ kṛtāñjaliḥ.
स वर्धमानद्वारेण निर्ययौ गजसाह्वयात् ।
विसर्जयामास च तं जनौघं स मुहुर्मुहुः ॥३॥
3. sa vardhamānadvāreṇa niryayau gajasāhvayāt ,
visarjayāmāsa ca taṁ janaughaṁ sa muhurmuhuḥ.
वनं गन्तुं च विदुरो राज्ञा सह कृतक्षणः ।
संजयश्च महामात्रः सूतो गावल्गणिस्तथा ॥४॥
4. vanaṁ gantuṁ ca viduro rājñā saha kṛtakṣaṇaḥ ,
saṁjayaśca mahāmātraḥ sūto gāvalgaṇistathā.
कृपं निवर्तयामास युयुत्सुं च महारथम् ।
धृतराष्ट्रो महीपालः परिदाय युधिष्ठिरे ॥५॥
5. kṛpaṁ nivartayāmāsa yuyutsuṁ ca mahāratham ,
dhṛtarāṣṭro mahīpālaḥ paridāya yudhiṣṭhire.
निवृत्ते पौरवर्गे तु राजा सान्तःपुरस्तदा ।
धृतराष्ट्राभ्यनुज्ञातो निवर्तितुमियेष सः ॥६॥
6. nivṛtte pauravarge tu rājā sāntaḥpurastadā ,
dhṛtarāṣṭrābhyanujñāto nivartitumiyeṣa saḥ.
सोऽब्रवीन्मातरं कुन्तीमुपेत्य भरतर्षभ ।
अहं राजानमन्विष्ये भवती विनिवर्तताम् ॥७॥
7. so'bravīnmātaraṁ kuntīmupetya bharatarṣabha ,
ahaṁ rājānamanviṣye bhavatī vinivartatām.
वधूपरिवृता राज्ञि नगरं गन्तुमर्हसि ।
राजा यात्वेष धर्मात्मा तपसे धृतनिश्चयः ॥८॥
8. vadhūparivṛtā rājñi nagaraṁ gantumarhasi ,
rājā yātveṣa dharmātmā tapase dhṛtaniścayaḥ.
इत्युक्ता धर्मराजेन बाष्पव्याकुललोचना ।
जगादैवं तदा कुन्ती गान्धारीं परिगृह्य ह ॥९॥
9. ityuktā dharmarājena bāṣpavyākulalocanā ,
jagādaivaṁ tadā kuntī gāndhārīṁ parigṛhya ha.
सहदेवे महाराज मा प्रमादं कृथाः क्वचित् ।
एष मामनुरक्तो हि राजंस्त्वां चैव नित्यदा ॥१०॥
10. sahadeve mahārāja mā pramādaṁ kṛthāḥ kvacit ,
eṣa māmanurakto hi rājaṁstvāṁ caiva nityadā.
कर्णं स्मरेथाः सततं संग्रामेष्वपलायिनम् ।
अवकीर्णो हि स मया वीरो दुष्प्रज्ञया तदा ॥११॥
11. karṇaṁ smarethāḥ satataṁ saṁgrāmeṣvapalāyinam ,
avakīrṇo hi sa mayā vīro duṣprajñayā tadā.
आयसं हृदयं नूनं मन्दाया मम पुत्रक ।
यत्सूर्यजमपश्यन्त्याः शतधा न विदीर्यते ॥१२॥
12. āyasaṁ hṛdayaṁ nūnaṁ mandāyā mama putraka ,
yatsūryajamapaśyantyāḥ śatadhā na vidīryate.
एवंगते तु किं शक्यं मया कर्तुमरिंदम ।
मम दोषोऽयमत्यर्थं ख्यापितो यन्न सूर्यजः ।
तन्निमित्तं महाबाहो दानं दद्यास्त्वमुत्तमम् ॥१३॥
13. evaṁgate tu kiṁ śakyaṁ mayā kartumariṁdama ,
mama doṣo'yamatyarthaṁ khyāpito yanna sūryajaḥ ,
tannimittaṁ mahābāho dānaṁ dadyāstvamuttamam.
सदैव भ्रातृभिः सार्धमग्रजस्यारिमर्दन ।
द्रौपद्याश्च प्रिये नित्यं स्थातव्यमरिकर्शन ॥१४॥
14. sadaiva bhrātṛbhiḥ sārdhamagrajasyārimardana ,
draupadyāśca priye nityaṁ sthātavyamarikarśana.
भीमसेनार्जुनौ चैव नकुलश्च कुरूद्वह ।
समाधेयास्त्वया वीर त्वय्यद्य कुलधूर्गता ॥१५॥
15. bhīmasenārjunau caiva nakulaśca kurūdvaha ,
samādheyāstvayā vīra tvayyadya kuladhūrgatā.
श्वश्रूश्वशुरयोः पादाञ्शुश्रूषन्ती वने त्वहम् ।
गान्धारीसहिता वत्स्ये तापसी मलपङ्किनी ॥१६॥
16. śvaśrūśvaśurayoḥ pādāñśuśrūṣantī vane tvaham ,
gāndhārīsahitā vatsye tāpasī malapaṅkinī.
एवमुक्तः स धर्मात्मा भ्रातृभिः सहितो वशी ।
विषादमगमत्तीव्रं न च किंचिदुवाच ह ॥१७॥
17. evamuktaḥ sa dharmātmā bhrātṛbhiḥ sahito vaśī ,
viṣādamagamattīvraṁ na ca kiṁciduvāca ha.
स मुहूर्तमिव ध्यात्वा धर्मपुत्रो युधिष्ठिरः ।
उवाच मातरं दीनश्चिन्ताशोकपरायणः ॥१८॥
18. sa muhūrtamiva dhyātvā dharmaputro yudhiṣṭhiraḥ ,
uvāca mātaraṁ dīnaścintāśokaparāyaṇaḥ.
किमिदं ते व्यवसितं नैवं त्वं वक्तुमर्हसि ।
न त्वामभ्यनुजानामि प्रसादं कर्तुमर्हसि ॥१९॥
19. kimidaṁ te vyavasitaṁ naivaṁ tvaṁ vaktumarhasi ,
na tvāmabhyanujānāmi prasādaṁ kartumarhasi.
व्यरोचयः पुरा ह्यस्मानुत्साह्य प्रियदर्शने ।
विदुराया वचोभिस्त्वमस्मान्न त्यक्तुमर्हसि ॥२०॥
20. vyarocayaḥ purā hyasmānutsāhya priyadarśane ,
vidurāyā vacobhistvamasmānna tyaktumarhasi.
निहत्य पृथिवीपालान्राज्यं प्राप्तमिदं मया ।
तव प्रज्ञामुपश्रुत्य वासुदेवान्नरर्षभात् ॥२१॥
21. nihatya pṛthivīpālānrājyaṁ prāptamidaṁ mayā ,
tava prajñāmupaśrutya vāsudevānnararṣabhāt.
क्व सा बुद्धिरियं चाद्य भवत्या या श्रुता मया ।
क्षत्रधर्मे स्थितिं ह्युक्त्वा तस्याश्चलितुमिच्छसि ॥२२॥
22. kva sā buddhiriyaṁ cādya bhavatyā yā śrutā mayā ,
kṣatradharme sthitiṁ hyuktvā tasyāścalitumicchasi.
अस्मानुत्सृज्य राज्यं च स्नुषां चेमां यशस्विनीम् ।
कथं वत्स्यसि शून्येषु वनेष्वम्ब प्रसीद मे ॥२३॥
23. asmānutsṛjya rājyaṁ ca snuṣāṁ cemāṁ yaśasvinīm ,
kathaṁ vatsyasi śūnyeṣu vaneṣvamba prasīda me.
इति बाष्पकलां वाचं कुन्ती पुत्रस्य शृण्वती ।
जगामैवाश्रुपूर्णाक्षी भीमस्तामिदमब्रवीत् ॥२४॥
24. iti bāṣpakalāṁ vācaṁ kuntī putrasya śṛṇvatī ,
jagāmaivāśrupūrṇākṣī bhīmastāmidamabravīt.
यदा राज्यमिदं कुन्ति भोक्तव्यं पुत्रनिर्जितम् ।
प्राप्तव्या राजधर्माश्च तदेयं ते कुतो मतिः ॥२५॥
25. yadā rājyamidaṁ kunti bhoktavyaṁ putranirjitam ,
prāptavyā rājadharmāśca tadeyaṁ te kuto matiḥ.
किं वयं कारिताः पूर्वं भवत्या पृथिवीक्षयम् ।
कस्य हेतोः परित्यज्य वनं गन्तुमभीप्ससि ॥२६॥
26. kiṁ vayaṁ kāritāḥ pūrvaṁ bhavatyā pṛthivīkṣayam ,
kasya hetoḥ parityajya vanaṁ gantumabhīpsasi.
वनाच्चापि किमानीता भवत्या बालका वयम् ।
दुःखशोकसमाविष्टौ माद्रीपुत्राविमौ तथा ॥२७॥
27. vanāccāpi kimānītā bhavatyā bālakā vayam ,
duḥkhaśokasamāviṣṭau mādrīputrāvimau tathā.
प्रसीद मातर्मा गास्त्वं वनमद्य यशस्विनि ।
श्रियं यौधिष्ठिरीं तावद्भुङ्क्ष्व पार्थबलार्जिताम् ॥२८॥
28. prasīda mātarmā gāstvaṁ vanamadya yaśasvini ,
śriyaṁ yaudhiṣṭhirīṁ tāvadbhuṅkṣva pārthabalārjitām.
इति सा निश्चितैवाथ वनवासकृतक्षणा ।
लालप्यतां बहुविधं पुत्राणां नाकरोद्वचः ॥२९॥
29. iti sā niścitaivātha vanavāsakṛtakṣaṇā ,
lālapyatāṁ bahuvidhaṁ putrāṇāṁ nākarodvacaḥ.
द्रौपदी चान्वयाच्छ्वश्रूं विषण्णवदना तदा ।
वनवासाय गच्छन्तीं रुदती भद्रया सह ॥३०॥
30. draupadī cānvayācchvaśrūṁ viṣaṇṇavadanā tadā ,
vanavāsāya gacchantīṁ rudatī bhadrayā saha.
सा पुत्रान्रुदतः सर्वान्मुहुर्मुहुरवेक्षती ।
जगामैव महाप्राज्ञा वनाय कृतनिश्चया ॥३१॥
31. sā putrānrudataḥ sarvānmuhurmuhuravekṣatī ,
jagāmaiva mahāprājñā vanāya kṛtaniścayā.
अन्वयुः पाण्डवास्तां तु सभृत्यान्तःपुरास्तदा ।
ततः प्रमृज्य साश्रूणि पुत्रान्वचनमब्रवीत् ॥३२॥
32. anvayuḥ pāṇḍavāstāṁ tu sabhṛtyāntaḥpurāstadā ,
tataḥ pramṛjya sāśrūṇi putrānvacanamabravīt.