Skip to content
אתר זה לא תומך בגרסאות ישנות של אינטרנט אקספלורר
מומלץ להשתמש בדפדפן גוגל כרום או פיירפוקס מוזילה
(או באינטרנט אקספלורר / edge עדכני)
Enjoy Learning Sanskrit tips, tools, resources and more...

महाभारतः       mahābhārataḥ - book-5, chapter-59

Use the following checkboxes to set the display options for this chapter (You can also control the display of each verse separately):
what would you like to see in each verse:
वैशंपायन उवाच ।
संजयस्य वचः श्रुत्वा प्रज्ञाचक्षुर्नरेश्वरः ।
ततः संख्यातुमारेभे तद्वचो गुणदोषतः ॥१॥
1. vaiśaṁpāyana uvāca ,
saṁjayasya vacaḥ śrutvā prajñācakṣurnareśvaraḥ ,
tataḥ saṁkhyātumārebhe tadvaco guṇadoṣataḥ.
1. vaiśampāyanaḥ uvāca saṃjayasya vacaḥ śrutvā prajñācakṣuḥ
nareśvaraḥ tataḥ saṃkhyātum ārebhe tat vacaḥ guṇadoṣataḥ
1. Vaiśampāyana said: Having heard Sañjaya's words, the king, Dhṛtarāṣṭra, who possessed the eye of wisdom, then began to assess their merits and demerits.
प्रसंख्याय च सौक्ष्म्येण गुणदोषान्विचक्षणः ।
यथावन्मतितत्त्वेन जयकामः सुतान्प्रति ॥२॥
2. prasaṁkhyāya ca saukṣmyeṇa guṇadoṣānvicakṣaṇaḥ ,
yathāvanmatitattvena jayakāmaḥ sutānprati.
2. prasaṃkhyāya ca saukṣmyeṇa guṇadoṣān vicakṣaṇaḥ
yathāvat mati-tattvena jayakāmaḥ sutān prati
2. And that discerning king, desiring victory for his sons, meticulously assessed the merits and demerits with subtlety and accurately, utilizing the essence of his intellect.
बलाबले विनिश्चित्य याथातथ्येन बुद्धिमान् ।
शक्तिं संख्यातुमारेभे तदा वै मनुजाधिपः ॥३॥
3. balābale viniścitya yāthātathyena buddhimān ,
śaktiṁ saṁkhyātumārebhe tadā vai manujādhipaḥ.
3. balābale viniścitya yāthātathyena buddhimān
śaktim saṃkhyātum ārebhe tadā vai manujādhipaḥ
3. The intelligent lord of men then truly ascertained the strengths and weaknesses, and began to calculate their power (śakti).
देवमानुषयोः शक्त्या तेजसा चैव पाण्डवान् ।
कुरूञ्शक्त्याल्पतरया दुर्योधनमथाब्रवीत् ॥४॥
4. devamānuṣayoḥ śaktyā tejasā caiva pāṇḍavān ,
kurūñśaktyālpatarayā duryodhanamathābravīt.
4. devamanuṣayoḥ śaktyā tejasā ca eva pāṇḍavān
kurūn śaktyā alpatarayā duryodhanam atha abravīt
4. Then, considering the Pāṇḍavas who possessed divine and human power (śakti) and splendor, and the Kurus with their much lesser power (śakti), he spoke to Duryodhana.
दुर्योधनेयं चिन्ता मे शश्वन्नाप्युपशाम्यति ।
सत्यं ह्येतदहं मन्ये प्रत्यक्षं नानुमानतः ॥५॥
5. duryodhaneyaṁ cintā me śaśvannāpyupaśāmyati ,
satyaṁ hyetadahaṁ manye pratyakṣaṁ nānumānataḥ.
5. duryodhana iyam cintā me śaśvat na api upaśāmyati |
satyam hi etat aham manye pratyakṣam na anumānataḥ
5. O Duryodhana, this worry of mine never truly subsides. Indeed, I consider this to be a direct perception (pratyakṣa), not merely an inference (anumāna).
आत्मजेषु परं स्नेहं सर्वभूतानि कुर्वते ।
प्रियाणि चैषां कुर्वन्ति यथाशक्ति हितानि च ॥६॥
6. ātmajeṣu paraṁ snehaṁ sarvabhūtāni kurvate ,
priyāṇi caiṣāṁ kurvanti yathāśakti hitāni ca.
6. ātmajeṣu param sneham sarvabhūtāni kurvate |
priyāṇi ca eṣām kurvanti yathāśakti hitāni ca
6. All beings show great affection towards their offspring. And they do what is dear and beneficial to them, according to their capacity (śakti).
एवमेवोपकर्तॄणां प्रायशो लक्षयामहे ।
इच्छन्ति बहुलं सन्तः प्रतिकर्तुं महत्प्रियम् ॥७॥
7. evamevopakartṝṇāṁ prāyaśo lakṣayāmahe ,
icchanti bahulaṁ santaḥ pratikartuṁ mahatpriyam.
7. evam eva upakartṝṇām prāyaśaḥ lakṣayāmahe |
icchanti bahulam santaḥ pratikartum mahat priyam
7. Similarly, we usually observe among benefactors that good people (santaḥ) wish to repay a great kindness abundantly.
अग्निः साचिव्यकर्ता स्यात्खाण्डवे तत्कृतं स्मरन् ।
अर्जुनस्यातिभीमेऽस्मिन्कुरुपाण्डुसमागमे ॥८॥
8. agniḥ sācivyakartā syātkhāṇḍave tatkṛtaṁ smaran ,
arjunasyātibhīme'sminkurupāṇḍusamāgame.
8. agniḥ sācivyakartā syāt khāṇḍave tat kṛtam smaran
| arjunasya atibhīme asmin kurupāṇḍusamāgame
8. Remembering what was done in Khāṇḍava, Agni (the fire god) would be an ally to Arjuna in this exceedingly terrifying assembly of Kauravas and Pāṇḍavas.
जातगृध्याभिपन्नाश्च पाण्डवानामनेकशः ।
धर्मादयो भविष्यन्ति समाहूता दिवौकसः ॥९॥
9. jātagṛdhyābhipannāśca pāṇḍavānāmanekaśaḥ ,
dharmādayo bhaviṣyanti samāhūtā divaukasaḥ.
9. jātagṛdhyābhipannāḥ ca pāṇḍavānām anekaśaḥ
dharmādayaḥ bhaviṣyanti samāhūtāḥ divaukasaḥ
9. And the gods (divaukasaḥ), led by Dharma (dharma), who are imbued with innate zeal, having been invited, will be present for the Pāṇḍavas in many forms.
भीष्मद्रोणकृपादीनां भयादशनिसंमितम् ।
रिरक्षिषन्तः संरम्भं गमिष्यन्तीति मे मतिः ॥१०॥
10. bhīṣmadroṇakṛpādīnāṁ bhayādaśanisaṁmitam ,
rirakṣiṣantaḥ saṁrambhaṁ gamiṣyantīti me matiḥ.
10. bhīṣmadroṇakṛpādīnām bhayāt aśanisaṃmitam
rirakṣiṣantaḥ saṃrambham gamiṣyanti iti me matiḥ
10. My opinion is that, out of fear of Bhīṣma, Droṇa, Kṛpa, and others, they will resort to protecting their thunderbolt-like valor (saṃrambha).
ते देवसहिताः पार्था न शक्याः प्रतिवीक्षितुम् ।
मानुषेण नरव्याघ्रा वीर्यवन्तोऽस्त्रपारगाः ॥११॥
11. te devasahitāḥ pārthā na śakyāḥ prativīkṣitum ,
mānuṣeṇa naravyāghrā vīryavanto'strapāragāḥ.
11. te devasahitāḥ pārthāḥ na śakyāḥ prativīkṣitum
mānuṣeṇa naravyāghrāḥ vīryavantaḥ astrapāragāḥ
11. Those Pārthas, accompanied by the gods, cannot be confronted by a mere human; they are tigers among men, valorous, and masters of all weaponry.
दुरासदं यस्य दिव्यं गाण्डीवं धनुरुत्तमम् ।
वारुणौ चाक्षयौ दिव्यौ शरपूर्णौ महेषुधी ॥१२॥
12. durāsadaṁ yasya divyaṁ gāṇḍīvaṁ dhanuruttamam ,
vāruṇau cākṣayau divyau śarapūrṇau maheṣudhī.
12. durāsadam yasya divyam gāṇḍīvam dhanuḥ uttamam
vāruṇau ca akṣayau divyau śarapurṇau maheṣudhī
12. Whose formidable, divine, supreme bow is Gāṇḍīva, and whose two divine, inexhaustible quivers, always full of arrows, are from Varuṇa.
वानरश्च ध्वजो दिव्यो निःसङ्गो धूमवद्गतिः ।
रथश्च चतुरन्तायां यस्य नास्ति समस्त्विषा ॥१३॥
13. vānaraśca dhvajo divyo niḥsaṅgo dhūmavadgatiḥ ,
rathaśca caturantāyāṁ yasya nāsti samastviṣā.
13. vānaraḥ ca dhvajaḥ divyaḥ nissaṅgaḥ dhūmavadgatiḥ
rathaḥ ca caturantāyām yasya na asti samaḥ tviṣā
13. And his divine banner bears the monkey (Hanuman), who is unattached (nissaṅga) and moves swiftly like smoke. Moreover, in the entire world, there is no chariot equal to his in splendor.
महामेघनिभश्चापि निर्घोषः श्रूयते जनैः ।
महाशनिसमः शब्दः शात्रवाणां भयंकरः ॥१४॥
14. mahāmeghanibhaścāpi nirghoṣaḥ śrūyate janaiḥ ,
mahāśanisamaḥ śabdaḥ śātravāṇāṁ bhayaṁkaraḥ.
14. mahāmeghanibhaḥ ca api nirghoṣaḥ śrūyate janaiḥ
mahāśanisamaḥ śabdaḥ śātravāṇām bhayaṃkaraḥ
14. And a roar, resembling a great cloud, is heard by the people. That sound is like a mighty thunderbolt, striking terror into the enemies.
यं चातिमानुषं वीर्ये कृत्स्नो लोको व्यवस्यति ।
देवानामपि जेतारं यं विदुः पार्थिवा रणे ॥१५॥
15. yaṁ cātimānuṣaṁ vīrye kṛtsno loko vyavasyati ,
devānāmapi jetāraṁ yaṁ viduḥ pārthivā raṇe.
15. yam ca atimānuṣam vīrye kṛtsnaḥ lokaḥ vyavasyati
devānām api jetāram yam viduḥ pārthivāḥ raṇe
15. Whom the entire world considers superhuman in prowess, and whom even kings know as the conqueror of the gods in battle.
शतानि पञ्च चैवेषूनुद्वपन्निव दृश्यते ।
निमेषान्तरमात्रेण मुञ्चन्दूरं च पातयन् ॥१६॥
16. śatāni pañca caiveṣūnudvapanniva dṛśyate ,
nimeṣāntaramātreṇa muñcandūraṁ ca pātayan.
16. śatāni pañca ca eva iṣūn udvapan iva dṛśyate
nimeṣāntaramātreṇa muñcan dūram ca pātayan
16. He is seen as if showering five hundred arrows, releasing them and striking targets far away in the mere interval of a blink.
यमाह भीष्मो द्रोणश्च कृपो द्रौणिस्तथैव च ।
मद्रराजस्तथा शल्यो मध्यस्था ये च मानवाः ॥१७॥
17. yamāha bhīṣmo droṇaśca kṛpo drauṇistathaiva ca ,
madrarājastathā śalyo madhyasthā ye ca mānavāḥ.
17. yam āha bhīṣmaḥ droṇaḥ ca kṛpaḥ drauṇiḥ tathā eva ca
madrarājaḥ tathā śalyaḥ madhyasthāḥ ye ca mānavāḥ
17. Bhishma, Drona, Kripa, and Drona's son, as well as the King of Madras (Salya), and those humans who are neutral, all speak of him (Arjuna).
युद्धायावस्थितं पार्थं पार्थिवैरतिमानुषैः ।
अशक्यं रथशार्दूलं पराजेतुमरिंदमम् ॥१८॥
18. yuddhāyāvasthitaṁ pārthaṁ pārthivairatimānuṣaiḥ ,
aśakyaṁ rathaśārdūlaṁ parājetumariṁdamam.
18. yuddhāya avasthitam pārtham pārthivaiḥ atimānuṣaiḥ
aśakyam rathaśārdūlam parājetum ariṃdamam
18. They speak of him as Partha (Arjuna), who stands firm for battle, a tiger among charioteers, the subduer of enemies, whom it is impossible for even superhuman kings to defeat.
क्षिपत्येकेन वेगेन पञ्च बाणशतानि यः ।
सदृशं बाहुवीर्येण कार्तवीर्यस्य पाण्डवम् ॥१९॥
19. kṣipatyekena vegena pañca bāṇaśatāni yaḥ ,
sadṛśaṁ bāhuvīryeṇa kārtavīryasya pāṇḍavam.
19. kṣipati ekena vegena pañca bāṇaśatāni yaḥ
sadṛśam bāhuvīryeṇa kārtavīryasya pāṇḍavam
19. He, the Pandava (Arjuna), is one who shoots five hundred arrows with a single rapid motion, and whose arm-strength is comparable to that of Kartavirya.
तमर्जुनं महेष्वासं महेन्द्रोपेन्द्ररक्षितम् ।
निघ्नन्तमिव पश्यामि विमर्देऽस्मिन्महामृधे ॥२०॥
20. tamarjunaṁ maheṣvāsaṁ mahendropendrarakṣitam ,
nighnantamiva paśyāmi vimarde'sminmahāmṛdhe.
20. tam arjunam maheṣvāsam mahendra upendra rakṣitam
nighnantam iva paśyāmi vimarde asmin mahāmṛdhe
20. That Arjuna, the great archer, protected by Mahendra (Indra) and Upendra (Viṣṇu), I see as if he is destroying everything in this great and terrible battle.
इत्येवं चिन्तयन्कृत्स्नमहोरात्राणि भारत ।
अनिद्रो निःसुखश्चास्मि कुरूणां शमचिन्तया ॥२१॥
21. ityevaṁ cintayankṛtsnamahorātrāṇi bhārata ,
anidro niḥsukhaścāsmi kurūṇāṁ śamacintayā.
21. iti evam cintayan kṛtsnamahorātrāṇi bhārata
anidraḥ niḥsukhaḥ ca asmi kurūṇām śamacintayā
21. O Bhārata, contemplating thus day and night, I am sleepless and without happiness, constantly worrying about peace (śama) for the Kurus.
क्षयोदयोऽयं सुमहान्कुरूणां प्रत्युपस्थितः ।
अस्य चेत्कलहस्यान्तः शमादन्यो न विद्यते ॥२२॥
22. kṣayodayo'yaṁ sumahānkurūṇāṁ pratyupasthitaḥ ,
asya cetkalahasyāntaḥ śamādanyo na vidyate.
22. kṣayodayaḥ ayam sumahān kurūṇām pratyupasthitaḥ
asya cet kalahasya antaḥ śamāt anyaḥ na vidyate
22. This great destruction for the Kurus is imminent. If there is to be an end to this conflict, no other way exists except through peace (śama).
शमो मे रोचते नित्यं पार्थैस्तात न विग्रहः ।
कुरुभ्यो हि सदा मन्ये पाण्डवाञ्शक्तिमत्तरान् ॥२३॥
23. śamo me rocate nityaṁ pārthaistāta na vigrahaḥ ,
kurubhyo hi sadā manye pāṇḍavāñśaktimattarān.
23. śamaḥ me rocate nityam pārthaiḥ tāta na vigrahaḥ
kurubhyaḥ hi sadā manye pāṇḍavān śaktimattarān
23. O dear one, peace (śama) with the Pārthas is always pleasing to me, not conflict. For I always consider the Pāṇḍavas more powerful than the Kurus.