Skip to content
אתר זה לא תומך בגרסאות ישנות של אינטרנט אקספלורר
מומלץ להשתמש בדפדפן גוגל כרום או פיירפוקס מוזילה
(או באינטרנט אקספלורר / edge עדכני)
Enjoy Learning Sanskrit tips, tools, resources and more...

महाभारतः       mahābhārataḥ - book-13, chapter-64

Use the following checkboxes to set the display options for this chapter (You can also control the display of each verse separately):
what would you like to see in each verse:
भीष्म उवाच ।
सर्वान्कामान्प्रयच्छन्ति ये प्रयच्छन्ति काञ्चनम् ।
इत्येवं भगवानत्रिः पितामहसुतोऽब्रवीत् ॥१॥
1. bhīṣma uvāca ,
sarvānkāmānprayacchanti ye prayacchanti kāñcanam ,
ityevaṁ bhagavānatriḥ pitāmahasuto'bravīt.
पवित्रं शुच्यथायुष्यं पितॄणामक्षयं च तत् ।
सुवर्णं मनुजेन्द्रेण हरिश्चन्द्रेण कीर्तितम् ॥२॥
2. pavitraṁ śucyathāyuṣyaṁ pitṝṇāmakṣayaṁ ca tat ,
suvarṇaṁ manujendreṇa hariścandreṇa kīrtitam.
पानीयदानं परमं दानानां मनुरब्रवीत् ।
तस्माद्वापीश्च कूपांश्च तडागानि च खानयेत् ॥३॥
3. pānīyadānaṁ paramaṁ dānānāṁ manurabravīt ,
tasmādvāpīśca kūpāṁśca taḍāgāni ca khānayet.
अर्धं पापस्य हरति पुरुषस्येह कर्मणः ।
कूपः प्रवृत्तपानीयः सुप्रवृत्तश्च नित्यशः ॥४॥
4. ardhaṁ pāpasya harati puruṣasyeha karmaṇaḥ ,
kūpaḥ pravṛttapānīyaḥ supravṛttaśca nityaśaḥ.
सर्वं तारयते वंशं यस्य खाते जलाशये ।
गावः पिबन्ति विप्राश्च साधवश्च नराः सदा ॥५॥
5. sarvaṁ tārayate vaṁśaṁ yasya khāte jalāśaye ,
gāvaḥ pibanti viprāśca sādhavaśca narāḥ sadā.
निदाघकाले पानीयं यस्य तिष्ठत्यवारितम् ।
स दुर्गं विषमं कृच्छ्रं न कदाचिदवाप्नुते ॥६॥
6. nidāghakāle pānīyaṁ yasya tiṣṭhatyavāritam ,
sa durgaṁ viṣamaṁ kṛcchraṁ na kadācidavāpnute.
बृहस्पतेर्भगवतः पूष्णश्चैव भगस्य च ।
अश्विनोश्चैव वह्नेश्च प्रीतिर्भवति सर्पिषा ॥७॥
7. bṛhaspaterbhagavataḥ pūṣṇaścaiva bhagasya ca ,
aśvinoścaiva vahneśca prītirbhavati sarpiṣā.
परमं भेषजं ह्येतद्यज्ञानामेतदुत्तमम् ।
रसानामुत्तमं चैतत्फलानां चैतदुत्तमम् ॥८॥
8. paramaṁ bheṣajaṁ hyetadyajñānāmetaduttamam ,
rasānāmuttamaṁ caitatphalānāṁ caitaduttamam.
फलकामो यशस्कामः पुष्टिकामश्च नित्यदा ।
घृतं दद्याद्द्विजातिभ्यः पुरुषः शुचिरात्मवान् ॥९॥
9. phalakāmo yaśaskāmaḥ puṣṭikāmaśca nityadā ,
ghṛtaṁ dadyāddvijātibhyaḥ puruṣaḥ śucirātmavān.
घृतं मासे आश्वयुजि विप्रेभ्यो यः प्रयच्छति ।
तस्मै प्रयच्छतो रूपं प्रीतौ देवाविहाश्विनौ ॥१०॥
10. ghṛtaṁ māse āśvayuji viprebhyo yaḥ prayacchati ,
tasmai prayacchato rūpaṁ prītau devāvihāśvinau.
पायसं सर्पिषा मिश्रं द्विजेभ्यो यः प्रयच्छति ।
गृहं तस्य न रक्षांसि धर्षयन्ति कदाचन ॥११॥
11. pāyasaṁ sarpiṣā miśraṁ dvijebhyo yaḥ prayacchati ,
gṛhaṁ tasya na rakṣāṁsi dharṣayanti kadācana.
पिपासया न म्रियते सोपच्छन्दश्च दृश्यते ।
न प्राप्नुयाच्च व्यसनं करकान्यः प्रयच्छति ॥१२॥
12. pipāsayā na mriyate sopacchandaśca dṛśyate ,
na prāpnuyācca vyasanaṁ karakānyaḥ prayacchati.
प्रयतो ब्राह्मणाग्रेभ्यः श्रद्धया परया युतः ।
उपस्पर्शनषड्भागं लभते पुरुषः सदा ॥१३॥
13. prayato brāhmaṇāgrebhyaḥ śraddhayā parayā yutaḥ ,
upasparśanaṣaḍbhāgaṁ labhate puruṣaḥ sadā.
यः साधनार्थं काष्ठानि ब्राह्मणेभ्यः प्रयच्छति ।
प्रतापार्थं च राजेन्द्र वृत्तवद्भ्यः सदा नरः ॥१४॥
14. yaḥ sādhanārthaṁ kāṣṭhāni brāhmaṇebhyaḥ prayacchati ,
pratāpārthaṁ ca rājendra vṛttavadbhyaḥ sadā naraḥ.
सिध्यन्त्यर्थाः सदा तस्य कार्याणि विविधानि च ।
उपर्युपरि शत्रूणां वपुषा दीप्यते च सः ॥१५॥
15. sidhyantyarthāḥ sadā tasya kāryāṇi vividhāni ca ,
uparyupari śatrūṇāṁ vapuṣā dīpyate ca saḥ.
भगवांश्चास्य सुप्रीतो वह्निर्भवति नित्यशः ।
न तं त्यजन्ते पशवः संग्रामे च जयत्यपि ॥१६॥
16. bhagavāṁścāsya suprīto vahnirbhavati nityaśaḥ ,
na taṁ tyajante paśavaḥ saṁgrāme ca jayatyapi.
पुत्राञ्छ्रियं च लभते यश्छत्रं संप्रयच्छति ।
चक्षुर्व्याधिं न लभते यज्ञभागमथाश्नुते ॥१७॥
17. putrāñchriyaṁ ca labhate yaśchatraṁ saṁprayacchati ,
cakṣurvyādhiṁ na labhate yajñabhāgamathāśnute.
निदाघकाले वर्षे वा यश्छत्रं संप्रयच्छति ।
नास्य कश्चिन्मनोदाहः कदाचिदपि जायते ।
कृच्छ्रात्स विषमाच्चैव विप्र मोक्षमवाप्नुते ॥१८॥
18. nidāghakāle varṣe vā yaśchatraṁ saṁprayacchati ,
nāsya kaścinmanodāhaḥ kadācidapi jāyate ,
kṛcchrātsa viṣamāccaiva vipra mokṣamavāpnute.
प्रदानं सर्वदानानां शकटस्य विशिष्यते ।
एवमाह महाभागः शाण्डिल्यो भगवानृषिः ॥१९॥
19. pradānaṁ sarvadānānāṁ śakaṭasya viśiṣyate ,
evamāha mahābhāgaḥ śāṇḍilyo bhagavānṛṣiḥ.