Skip to content
אתר זה לא תומך בגרסאות ישנות של אינטרנט אקספלורר
מומלץ להשתמש בדפדפן גוגל כרום או פיירפוקס מוזילה
(או באינטרנט אקספלורר / edge עדכני)
Enjoy Learning Sanskrit tips, tools, resources and more...

महाभारतः       mahābhārataḥ - book-3, chapter-17

Use the following checkboxes to set the display options for this chapter (You can also control the display of each verse separately):
what would you like to see in each verse:
वासुदेव उवाच ।
तां तूपयात्वा राजेन्द्र शाल्वः सौभपतिस्तदा ।
प्रभूतनरनागेन बलेनोपविवेश ह ॥१॥
1. vāsudeva uvāca ,
tāṁ tūpayātvā rājendra śālvaḥ saubhapatistadā ,
prabhūtanaranāgena balenopaviveśa ha.
1. vāsudeva uvāca | tām tu upayātvā rājendra śālvaḥ
saubhapatiḥ tadā | prabhūtanaranāgena balena upaviveśa ha
1. Vāsudeva said: "O king of kings, then Śālva, the lord of Saubha, having attacked Dvārakā, encamped there with an army abundant in men and elephants."
समे निविष्टा सा सेना प्रभूतसलिलाशये ।
चतुरङ्गबलोपेता शाल्वराजाभिपालिता ॥२॥
2. same niviṣṭā sā senā prabhūtasalilāśaye ,
caturaṅgabalopetā śālvarājābhipālitā.
2. same niviṣṭā sā senā prabhūtasalilāśaye
| caturaṅgabalopetā śālvarājābhipālitā
2. That army encamped on level ground near a plentiful water reservoir. It was endowed with a four-fold army and protected by King Śālva.
वर्जयित्वा श्मशानानि देवतायतनानि च ।
वल्मीकांश्चैव चैत्यांश्च तन्निविष्टमभूद्बलम् ॥३॥
3. varjayitvā śmaśānāni devatāyatanāni ca ,
valmīkāṁścaiva caityāṁśca tanniviṣṭamabhūdbalam.
3. varjayitvā śmaśānāni devatāyatanāni ca | valmīkān
ca eva caityān ca tat niviṣṭam abhūt balam
3. Excluding cremation grounds, shrines of deities, anthills, and sacred trees/shrines, the army encamped there.
अनीकानां विभागेन पन्थानः षट्कृताभवन् ।
प्रवणा नव चैवासञ्शाल्वस्य शिबिरे नृप ॥४॥
4. anīkānāṁ vibhāgena panthānaḥ ṣaṭkṛtābhavan ,
pravaṇā nava caivāsañśālvasya śibire nṛpa.
4. anīkānām vibhāgena panthānaḥ ṣaṭkṛtāḥ abhavan
pravaṇāḥ nava ca eva āsan śālvasya śibire nṛpa
4. O king, by the division of the battalions, six paths were established. Additionally, there were nine main thoroughfares within Śālva's camp.
सर्वायुधसमोपेतं सर्वशस्त्रविशारदम् ।
रथनागाश्वकलिलं पदातिध्वजसंकुलम् ॥५॥
5. sarvāyudhasamopetaṁ sarvaśastraviśāradam ,
rathanāgāśvakalilaṁ padātidhvajasaṁkulam.
5. sarvāyudhasamopetam sarvaśastraviśāradam
rathanāgāśvakalilam padātidhvajaśaṅkulam
5. The camp was equipped with every kind of weapon and filled with those skilled in all forms of combat. It was teeming with chariots, elephants, and horses, and crowded with foot-soldiers and banners.
तुष्टपुष्टजनोपेतं वीरलक्षणलक्षितम् ।
विचित्रध्वजसंनाहं विचित्ररथकार्मुकम् ॥६॥
6. tuṣṭapuṣṭajanopetaṁ vīralakṣaṇalakṣitam ,
vicitradhvajasaṁnāhaṁ vicitrarathakārmukam.
6. tuṣṭapuṣṭajanopetam vīralakṣaṇalakṣitam
vicitradhvajasannāham vicitrarathakārmukam
6. It was filled with satisfied and well-nourished people, marked by the distinctive signs of heroes. It possessed variegated banners and armor, as well as diverse chariots and bows.
संनिवेश्य च कौरव्य द्वारकायां नरर्षभ ।
अभिसारयामास तदा वेगेन पतगेन्द्रवत् ॥७॥
7. saṁniveśya ca kauravya dvārakāyāṁ nararṣabha ,
abhisārayāmāsa tadā vegena patagendravat.
7. saṃniveśya ca kauravya dvārakāyām nararṣabha
abhisārayāmāsa tadā vegena patagendravat
7. And having positioned (his forces or the inhabitants) in Dvārakā, O descendant of Kuru, O best of men, he then caused (them) to march forward with the speed of Garuḍa, the king of birds.
तदापतन्तं संदृश्य बलं शाल्वपतेस्तदा ।
निर्याय योधयामासुः कुमारा वृष्णिनन्दनाः ॥८॥
8. tadāpatantaṁ saṁdṛśya balaṁ śālvapatestadā ,
niryāya yodhayāmāsuḥ kumārā vṛṣṇinandanāḥ.
8. tadā āpatantam saṃdṛśya balam śālvapateḥ tadā
niryāya yodhayāmāsuḥ kumārāḥ vṛṣṇinandanāḥ
8. At that time, seeing the army of King Shalva approaching, the princes, the descendants of Vrishni, sallied forth and engaged in battle.
असहन्तोऽभियानं तच्छाल्वराजस्य कौरव ।
चारुदेष्णश्च साम्बश्च प्रद्युम्नश्च महारथः ॥९॥
9. asahanto'bhiyānaṁ tacchālvarājasya kaurava ,
cārudeṣṇaśca sāmbaśca pradyumnaśca mahārathaḥ.
9. asahantaḥ abhiyānam tat śālvarājasya kaurava
cārudeṣṇaḥ ca sāmbaḥ ca pradyumnaḥ ca mahārathaḥ
9. O scion of Kuru, unable to tolerate that assault of King Shalva, Charudeṣṇa, Sāmba, and Pradyumna, the great chariot-warrior, [stood firm].
ते रथैर्दंशिताः सर्वे विचित्राभरणध्वजाः ।
संसक्ताः शाल्वराजस्य बहुभिर्योधपुंगवैः ॥१०॥
10. te rathairdaṁśitāḥ sarve vicitrābharaṇadhvajāḥ ,
saṁsaktāḥ śālvarājasya bahubhiryodhapuṁgavaiḥ.
10. te rathaiḥ daṃśitāḥ sarve vicitrābharaṇadhvajāḥ
saṃsaktāḥ śālvarājasya bahubhiḥ yodhapuṅgavaiḥ
10. All of them, accoutered in their chariots, adorned with diverse ornaments and banners, then engaged with many of King Shalva's chief warriors.
गृहीत्वा तु धनुः साम्बः शाल्वस्य सचिवं रणे ।
योधयामास संहृष्टः क्षेमवृद्धिं चमूपतिम् ॥११॥
11. gṛhītvā tu dhanuḥ sāmbaḥ śālvasya sacivaṁ raṇe ,
yodhayāmāsa saṁhṛṣṭaḥ kṣemavṛddhiṁ camūpatim.
11. gṛhītvā tu dhanuḥ sāmbaḥ śālvasya sacivam raṇe
yodhayāmāsa saṃhṛṣṭaḥ kṣemavṛddhim camūpatim
11. Sāmba, indeed, greatly pleased, took up his bow and fought Kṣemavṛddhi, King Shalva's minister and army commander, in that battle.
तस्य बाणमयं वर्षं जाम्बवत्याः सुतो महत् ।
मुमोच भरतश्रेष्ठ यथा वर्षं सहस्रदृक् ॥१२॥
12. tasya bāṇamayaṁ varṣaṁ jāmbavatyāḥ suto mahat ,
mumoca bharataśreṣṭha yathā varṣaṁ sahasradṛk.
12. tasya bāṇamayam varṣam jāmbavatyāḥ sutaḥ mahat
mumoca bharataśreṣṭha yathā varṣam sahasradṛk
12. O best among the Bharatas, Jambavati's son released a tremendous shower of arrows, just as Indra, the thousand-eyed one, sends down rain.
तद्बाणवर्षं तुमुलं विषेहे स चमूपतिः ।
क्षेमवृद्धिर्महाराज हिमवानिव निश्चलः ॥१३॥
13. tadbāṇavarṣaṁ tumulaṁ viṣehe sa camūpatiḥ ,
kṣemavṛddhirmahārāja himavāniva niścalaḥ.
13. tat bāṇavarṣam tumulam viṣehe sa camūpatiḥ
kṣemavṛddhiḥ mahārāja himavān iva niścalaḥ
13. O great king, that commander of the army, Kshemavriddhi, withstood that fierce shower of arrows, remaining as unmoving as the Himalayas.
ततः साम्बाय राजेन्द्र क्षेमवृद्धिरपि स्म ह ।
मुमोच मायाविहितं शरजालं महत्तरम् ॥१४॥
14. tataḥ sāmbāya rājendra kṣemavṛddhirapi sma ha ,
mumoca māyāvihitaṁ śarajālaṁ mahattaram.
14. tataḥ sāmbāya rājendra kṣemavṛddhiḥ api sma
ha mumoca māyāvihitam śarajālam mahattaram
14. O chief of kings, then Kshemavriddhi, too, discharged a much greater volley of arrows, conjured by (māyā) illusion, against Sāmba.
ततो मायामयं जालं माययैव विदार्य सः ।
साम्बः शरसहस्रेण रथमस्याभ्यवर्षत ॥१५॥
15. tato māyāmayaṁ jālaṁ māyayaiva vidārya saḥ ,
sāmbaḥ śarasahasreṇa rathamasyābhyavarṣata.
15. tataḥ māyāmayam jālam māyayā eva vidārya saḥ
sāmbaḥ śarasahasreṇa ratham asya abhyavarṣata
15. Then Sāmba, dispelling that illusory net with (māyā) illusion itself, showered Kshemavriddhi's chariot with a thousand arrows.
ततः स विद्धः साम्बेन क्षेमवृद्धिश्चमूपतिः ।
अपायाज्जवनैरश्वैः साम्बबाणप्रपीडितः ॥१६॥
16. tataḥ sa viddhaḥ sāmbena kṣemavṛddhiścamūpatiḥ ,
apāyājjavanairaśvaiḥ sāmbabāṇaprapīḍitaḥ.
16. tataḥ saḥ viddhaḥ sāmbena kṣemavṛddhiḥ camūpatiḥ
apāyāt javanaiḥ aśvaiḥ sāmbabāṇaprapīḍitaḥ
16. Then, the commander (camūpati) Kṣemavṛddhi, struck by Samba and greatly afflicted by Samba's arrows, fled with swift horses.
तस्मिन्विप्रद्रुते क्रूरे शाल्वस्याथ चमूपतौ ।
वेगवान्नाम दैतेयः सुतं मेऽभ्यद्रवद्बली ॥१७॥
17. tasminvipradrute krūre śālvasyātha camūpatau ,
vegavānnāma daiteyaḥ sutaṁ me'bhyadravadbalī.
17. tasmin vipradrute krūre śālvasya atha camūpatau
vegavān nāma daiteyaḥ sutam me abhyadravat balī
17. When that cruel commander (camūpati) of Śālva had fled, then a mighty Daitya (demon) named Vegavān rushed towards my son.
अभिपन्नस्तु राजेन्द्र साम्बो वृष्णिकुलोद्वहः ।
वेगं वेगवतो राजंस्तस्थौ वीरो विधारयन् ॥१८॥
18. abhipannastu rājendra sāmbo vṛṣṇikulodvahaḥ ,
vegaṁ vegavato rājaṁstasthau vīro vidhārayan.
18. abhipannaḥ tu rājendra sāmbaḥ vṛṣṇikulodvahaḥ
vegam vegavataḥ rājan tasthau vīraḥ vidhārayan
18. But, O king of kings (rājendra), the hero Samba, the bearer of the Vṛṣṇi lineage, stood (having been approached) restraining Vegavān's impetuosity, O king (rājan).
स वेगवति कौन्तेय साम्बो वेगवतीं गदाम् ।
चिक्षेप तरसा वीरो व्याविध्य सत्यविक्रमः ॥१९॥
19. sa vegavati kaunteya sāmbo vegavatīṁ gadām ,
cikṣepa tarasā vīro vyāvidhya satyavikramaḥ.
19. saḥ vegavati kaunteya sāmbaḥ vegavatīm gadām
cikṣepa tarasā vīraḥ vyāvidhya satyavikramaḥ
19. O son of Kunti (Kaunteya), that hero (vīra) Samba, who possessed true valor (satyavikrama), having brandished his powerful mace, threw it with force at Vegavat.
तया त्वभिहतो राजन्वेगवानपतद्भुवि ।
वातरुग्ण इव क्षुण्णो जीर्णमूलो वनस्पतिः ॥२०॥
20. tayā tvabhihato rājanvegavānapatadbhuvi ,
vātarugṇa iva kṣuṇṇo jīrṇamūlo vanaspatiḥ.
20. tayā tu abhihataḥ rājan vegavān apatat bhuvi
vātarugṇaḥ iva kṣuṇṇaḥ jīrṇamūlaḥ vanaspatiḥ
20. O king, struck down by her, that swift warrior fell to the ground like a large tree with withered roots, broken and crushed by the wind.
तस्मिन्निपतिते वीरे गदानुन्ने महासुरे ।
प्रविश्य महतीं सेनां योधयामास मे सुतः ॥२१॥
21. tasminnipatite vīre gadānunne mahāsure ,
praviśya mahatīṁ senāṁ yodhayāmāsa me sutaḥ.
21. tasmin nipatite vīre gadānunne mahāsure
praviśya mahatīm senām yodhayāmāsa me sutaḥ
21. After that great demon, that hero, fell, having been struck by the mace, my son entered the vast army and engaged in battle.
चारुदेष्णेन संसक्तो विविन्ध्यो नाम दानवः ।
महारथः समाज्ञातो महाराज महाधनुः ॥२२॥
22. cārudeṣṇena saṁsakto vivindhyo nāma dānavaḥ ,
mahārathaḥ samājñāto mahārāja mahādhanuḥ.
22. cārudeṣṇena saṃsaktaḥ vivindhyaḥ nāma dānavaḥ
mahārathaḥ samājñātaḥ mahārāja mahādhanuḥ
22. O great king, a demon named Vivindhya, who was renowned as a great charioteer and a mighty bowman, became engaged in battle with Charudeṣṇa.
ततः सुतुमुलं युद्धं चारुदेष्णविविन्ध्ययोः ।
वृत्रवासवयो राजन्यथा पूर्वं तथाभवत् ॥२३॥
23. tataḥ sutumulaṁ yuddhaṁ cārudeṣṇavivindhyayoḥ ,
vṛtravāsavayo rājanyathā pūrvaṁ tathābhavat.
23. tataḥ sutumulam yuddham cārudeṣṇavivindhyayoḥ
vṛtravāsavayoḥ rājan yathā pūrvam tathā abhavat
23. O king, then a very fierce battle took place between Charudeṣṇa and Vivindhya, just as it had previously occurred between Vritra and Vasava (Indra).
अन्योन्यस्याभिसंक्रुद्धावन्योन्यं जघ्नतुः शरैः ।
विनदन्तौ महाराज सिंहाविव महाबलौ ॥२४॥
24. anyonyasyābhisaṁkruddhāvanyonyaṁ jaghnatuḥ śaraiḥ ,
vinadantau mahārāja siṁhāviva mahābalau.
24. anyonāsyasya abhisaṃkruddhāu anyonyaṃ jagñatuḥ
śaraiḥ vinadantau mahārāja siṃhā iva mahābalau
24. O great king, enraged at each other, those two immensely powerful warriors struck each other with arrows, roaring like two lions.
रौक्मिणेयस्ततो बाणमग्न्यर्कोपमवर्चसम् ।
अभिमन्त्र्य महास्त्रेण संदधे शत्रुनाशनम् ॥२५॥
25. raukmiṇeyastato bāṇamagnyarkopamavarcasam ,
abhimantrya mahāstreṇa saṁdadhe śatrunāśanam.
25. raukmiṇeyaḥ tataḥ bāṇaṃ agni arka upama varcasaṃ
abhimantrya mahāstreṇa saṃdadhe śatrunāśanam
25. Then, Pradyumna, Rukmi's son, consecrating an arrow that shone like fire and the sun with a great divine missile (mahāstra), aimed it to destroy his enemies.
स विविन्ध्याय सक्रोधः समाहूय महारथः ।
चिक्षेप मे सुतो राजन्स गतासुरथापतत् ॥२६॥
26. sa vivindhyāya sakrodhaḥ samāhūya mahārathaḥ ,
cikṣepa me suto rājansa gatāsurathāpatat.
26. sa vivindhyāya sakrodhaḥ samāhūya mahārathaḥ
cikṣepa me sutaḥ rājan sa gatāsuḥ atha apatat
26. O King, that great warrior (Pradyumna), enraged, having challenged my son Vivindhya, cast (the arrow at him). Then, he (Vivindhya) fell lifeless.
विविन्ध्यं निहतं दृष्ट्वा तां च विक्षोभितां चमूम् ।
कामगेन स सौभेन शाल्वः पुनरुपागमत् ॥२७॥
27. vivindhyaṁ nihataṁ dṛṣṭvā tāṁ ca vikṣobhitāṁ camūm ,
kāmagena sa saubhena śālvaḥ punarupāgamat.
27. vivindhyaṃ nihataṃ dṛṣṭvā tāṃ ca vikṣobhitāṃ
camūm kāmagena sa saubhena śālvaḥ punaḥ upāgamat
27. And having seen Vivindhya struck down and that army agitated, Salva then approached again with his aerial car (Saubha), which could move at will.
ततो व्याकुलितं सर्वं द्वारकावासि तद्बलम् ।
दृष्ट्वा शाल्वं महाबाहो सौभस्थं पृथिवीगतम् ॥२८॥
28. tato vyākulitaṁ sarvaṁ dvārakāvāsi tadbalam ,
dṛṣṭvā śālvaṁ mahābāho saubhasthaṁ pṛthivīgatam.
28. tataḥ vyākulitam sarvam dvārakāvāsi tat balam
dṛṣṭvā śālvaṃ mahābāho saubhasthaṃ pṛthivīgatam
28. O mighty-armed one, seeing Śālva, who was in the aerial city (Saubha) and had descended to the earth, the entire army of Dvārakā residents then became greatly agitated.
ततो निर्याय कौन्तेय व्यवस्थाप्य च तद्बलम् ।
आनर्तानां महाराज प्रद्युम्नो वाक्यमब्रवीत् ॥२९॥
29. tato niryāya kaunteya vyavasthāpya ca tadbalam ,
ānartānāṁ mahārāja pradyumno vākyamabravīt.
29. tataḥ niryāya kaunteya vyavasthāpya ca tat balam
ānartānām mahārāja pradyumnaḥ vākyam abravīt
29. Then, O son of Kuntī, O great king, Pradyumna, having gone forth and organized that army of the Ānartas, spoke the following words.
सर्वे भवन्तस्तिष्ठन्तु सर्वे पश्यन्तु मां युधि ।
निवारयन्तं संग्रामे बलात्सौभं सराजकम् ॥३०॥
30. sarve bhavantastiṣṭhantu sarve paśyantu māṁ yudhi ,
nivārayantaṁ saṁgrāme balātsaubhaṁ sarājakam.
30. sarve bhavantaḥ tiṣṭhantu sarve paśyantu mām yudhi
nivārayantam saṃgrāme balāt saubham sarājakam
30. All of you, stand by! All of you, watch me in battle as I forcefully repel the Saubha city, along with its king, in this war!
अहं सौभपतेः सेनामायसैर्भुजगैरिव ।
धनुर्भुजविनिर्मुक्तैर्नाशयाम्यद्य यादवाः ॥३१॥
31. ahaṁ saubhapateḥ senāmāyasairbhujagairiva ,
dhanurbhujavinirmuktairnāśayāmyadya yādavāḥ.
31. aham saubhapateḥ senām āyasaiḥ bhujagaiḥ iva
dhanurbhujavinirmuktaiḥ nāśayāmi adya yādavāḥ
31. O Yadavas, today I shall destroy the army of the lord of Saubha with iron arrows, which are like serpents released from my bow-arm.
आश्वसध्वं न भीः कार्या सौभराडद्य नश्यति ।
मयाभिपन्नो दुष्टात्मा ससौभो विनशिष्यति ॥३२॥
32. āśvasadhvaṁ na bhīḥ kāryā saubharāḍadya naśyati ,
mayābhipanno duṣṭātmā sasaubho vinaśiṣyati.
32. āśvasadhvaṃ na bhīḥ kāryā saubharāṭ adya naśyati
mayā abhipannaḥ duṣṭātmā sasaubhaḥ vinaśiṣyati
32. Be reassured; have no fear. King Saubha perishes today. That wicked soul, overcome by me, will be completely destroyed along with his aerial city (Saubha).
एवं ब्रुवति संहृष्टे प्रद्युम्ने पाण्डुनन्दन ।
विष्ठितं तद्बलं वीर युयुधे च यथासुखम् ॥३३॥
33. evaṁ bruvati saṁhṛṣṭe pradyumne pāṇḍunandana ,
viṣṭhitaṁ tadbalaṁ vīra yuyudhe ca yathāsukham.
33. evam bruvati saṃhṛṣṭe pradyumne pāṇḍunandana
viṣṭhitam tad balam vīra yuyudhe ca yathāsukham
33. O son of Pāṇḍu, when Pradyumna spoke thus, greatly delighted, that arrayed army, O hero, fought with comfort and ease.