Skip to content
אתר זה לא תומך בגרסאות ישנות של אינטרנט אקספלורר
מומלץ להשתמש בדפדפן גוגל כרום או פיירפוקס מוזילה
(או באינטרנט אקספלורר / edge עדכני)
Enjoy Learning Sanskrit tips, tools, resources and more...

महाभारतः       mahābhārataḥ - book-5, chapter-4

Use the following checkboxes to set the display options for this chapter (You can also control the display of each verse separately):
what would you like to see in each verse:
द्रुपद उवाच ।
एवमेतन्महाबाहो भविष्यति न संशयः ।
न हि दुर्योधनो राज्यं मधुरेण प्रदास्यति ॥१॥
1. drupada uvāca ,
evametanmahābāho bhaviṣyati na saṁśayaḥ ,
na hi duryodhano rājyaṁ madhureṇa pradāsyati.
1. drupadaḥ uvāca evam etat mahābāho bhaviṣyati na
saṃśayaḥ na hi duryodhanaḥ rājyam madhureṇa pradāsyati
1. Drupada said: 'O mighty-armed one, this will certainly come to pass; there is no doubt. For Duryodhana will surely not yield the kingdom peacefully.'
अनुवर्त्स्यति तं चापि धृतराष्ट्रः सुतप्रियः ।
भीष्मद्रोणौ च कार्पण्यान्मौर्ख्याद्राधेयसौबलौ ॥२॥
2. anuvartsyati taṁ cāpi dhṛtarāṣṭraḥ sutapriyaḥ ,
bhīṣmadroṇau ca kārpaṇyānmaurkhyādrādheyasaubalau.
2. anuvertsyati tam ca api dhṛtarāṣṭraḥ sutapriyaḥ
bhīṣmadroṇau ca kārpaṇyāt maurkhyāt rādheyasaubalau
2. Dhṛtarāṣṭra, who is excessively fond of his son, will also follow him. Bhīṣma and Droṇa (will do so) out of moral weakness, and Karṇa (Rādheya) and Śakuni (Saubala) out of foolishness.
बलदेवस्य वाक्यं तु मम ज्ञाने न युज्यते ।
एतद्धि पुरुषेणाग्रे कार्यं सुनयमिच्छता ॥३॥
3. baladevasya vākyaṁ tu mama jñāne na yujyate ,
etaddhi puruṣeṇāgre kāryaṁ sunayamicchatā.
3. baladevasya vākyam tu mama jñāne na yujyate
etat hi puruṣeṇa agre kāryam sunayam icchātā
3. However, Baladeva's statement does not seem appropriate according to my understanding. For this is indeed the primary action to be taken by a person desiring sound policy.
न तु वाच्यो मृदु वचो धार्तराष्ट्रः कथंचन ।
न हि मार्दवसाध्योऽसौ पापबुद्धिर्मतो मम ॥४॥
4. na tu vācyo mṛdu vaco dhārtarāṣṭraḥ kathaṁcana ,
na hi mārdavasādhyo'sau pāpabuddhirmato mama.
4. na tu vācyaḥ mṛdu vacaḥ dhārtarāṣṭraḥ kathaṃcana
| na hi mārdavasādhyaḥ asau pāpabuddhiḥ mataḥ mama
4. However, gentle words should never be spoken to the son of Dhṛtarāṣṭra (Duryodhana). Indeed, in my opinion, he is not to be won over by gentleness, as he is of an evil intellect.
गर्दभे मार्दवं कुर्याद्गोषु तीक्ष्णं समाचरेत् ।
मृदु दुर्योधने वाक्यं यो ब्रूयात्पापचेतसि ॥५॥
5. gardabhe mārdavaṁ kuryādgoṣu tīkṣṇaṁ samācaret ,
mṛdu duryodhane vākyaṁ yo brūyātpāpacetasi.
5. gardabhe mārdavam kuryāt goṣu tīkṣṇam samācaret
| mṛdu duryodhane vākyam yaḥ brūyāt pāpacetasi
5. It would be like showing gentleness to a donkey and sharpness to cows; therefore, whoever speaks gentle words to Duryodhana, who possesses an evil mind (pāpacetas), acts mistakenly.
मृदु वै मन्यते पापो भाष्यमाणमशक्तिजम् ।
जितमर्थं विजानीयादबुधो मार्दवे सति ॥६॥
6. mṛdu vai manyate pāpo bhāṣyamāṇamaśaktijam ,
jitamarthaṁ vijānīyādabudho mārdave sati.
6. mṛdu vai manyate pāpaḥ bhāṣyamāṇam aśaktijam
| jitam artham vijānīyāt abudhaḥ mārdave sati
6. Indeed, a wicked person considers gentle words, when spoken, to be born of weakness. A fool would presume his cause is won if gentleness is shown.
एतच्चैव करिष्यामो यत्नश्च क्रियतामिह ।
प्रस्थापयाम मित्रेभ्यो बलान्युद्योजयन्तु नः ॥७॥
7. etaccaiva kariṣyāmo yatnaśca kriyatāmiha ,
prasthāpayāma mitrebhyo balānyudyojayantu naḥ.
7. etat ca eva kariṣyāmaḥ yatnaḥ ca kriyatām iha |
prasthāpayāma mitrebhyaḥ balāni udyojayantu naḥ
7. We shall certainly do this, and effort should be made in this regard. Let us send (messengers) to our allies, so they may mobilize their forces for us.
शल्यस्य धृष्टकेतोश्च जयत्सेनस्य चाभिभोः ।
केकयानां च सर्वेषां दूता गच्छन्तु शीघ्रगाः ॥८॥
8. śalyasya dhṛṣṭaketośca jayatsenasya cābhibhoḥ ,
kekayānāṁ ca sarveṣāṁ dūtā gacchantu śīghragāḥ.
8. śalyasya dhṛṣṭaketoḥ ca jayatsenasya ca abhibhoḥ
kekayānām ca sarveṣām dūtāḥ gacchantu śīghragāḥ
8. O Lord, let swift messengers go to Shalya, Dhristaketu, Jayatsena, and all the Kekayas.
स तु दुर्योधनो नूनं प्रेषयिष्यति सर्वशः ।
पूर्वाभिपन्नाः सन्तश्च भजन्ते पूर्वचोदकम् ॥९॥
9. sa tu duryodhano nūnaṁ preṣayiṣyati sarvaśaḥ ,
pūrvābhipannāḥ santaśca bhajante pūrvacodakam.
9. saḥ tu duryodhanaḥ nūnam preṣayiṣyati sarvaśaḥ
pūrvābhipannāḥ santaḥ ca bhajante pūrvacodakam
9. But Duryodhana will certainly send [messengers] everywhere. Those who have been previously approached and are good persons will indeed resort to the one who instigated them first.
तत्त्वरध्वं नरेन्द्राणां पूर्वमेव प्रचोदने ।
महद्धि कार्यं वोढव्यमिति मे वर्तते मतिः ॥१०॥
10. tattvaradhvaṁ narendrāṇāṁ pūrvameva pracodane ,
mahaddhi kāryaṁ voḍhavyamiti me vartate matiḥ.
10. tat tvaradhvam narendrāṇām pūrvam eva pracodane
mahat hi kāryam voḍhavyam iti me vartate matiḥ
10. Therefore, hasten to instigate the rulers first. For a great task must be carried out; such is my resolve.
शल्यस्य प्रेष्यतां शीघ्रं ये च तस्यानुगा नृपाः ।
भगदत्ताय राज्ञे च पूर्वसागरवासिने ॥११॥
11. śalyasya preṣyatāṁ śīghraṁ ye ca tasyānugā nṛpāḥ ,
bhagadattāya rājñe ca pūrvasāgaravāsine.
11. śalyasya preṣyatām śīghram ye ca tasya anugāḥ
nṛpāḥ bhagadattāya rājñe ca pūrvasāgaravāsine
11. Let [messengers] be sent quickly to Shalya and to those kings who are his followers. And also to King Bhagadatta, who resides by the eastern ocean.
अमितौजसे तथोग्राय हार्दिक्यायाहुकाय च ।
दीर्घप्रज्ञाय मल्लाय रोचमानाय चाभिभो ॥१२॥
12. amitaujase tathogrāya hārdikyāyāhukāya ca ,
dīrghaprajñāya mallāya rocamānāya cābhibho.
12. amitaujase tathā ugrāya hārdikyāya āhukāya ca
dīrghaprajñāya mallāya rocamānāya ca abhibho
12. O venerable one, (greetings) to Amitaujas, to Ugra, to Hārdikya, to Āhuka, to Dīrghaprajña, to Malla, and to Rocamāna.
आनीयतां बृहन्तश्च सेनाबिन्दुश्च पार्थिवः ।
पापजित्प्रतिविन्ध्यश्च चित्रवर्मा सुवास्तुकः ॥१३॥
13. ānīyatāṁ bṛhantaśca senābinduśca pārthivaḥ ,
pāpajitprativindhyaśca citravarmā suvāstukaḥ.
13. ānīyatām bṛhantaḥ ca senābinduḥ ca pārthivaḥ
pāpajit prativindhyaḥ ca citravarmā suvāstukaḥ
13. Let Bṛhanta, and King Senābindu, along with Pāpajit, Prativindhya, Citravarman, and Suvāstuka be brought.
बाह्लीको मुञ्जकेशश्च चैद्याधिपतिरेव च ।
सुपार्श्वश्च सुबाहुश्च पौरवश्च महारथः ॥१४॥
14. bāhlīko muñjakeśaśca caidyādhipatireva ca ,
supārśvaśca subāhuśca pauravaśca mahārathaḥ.
14. bāhlīkaḥ muñjakeśaḥ ca caidya adhipatiḥ eva ca
supārśvaḥ ca subāhuḥ ca pauravaḥ ca mahārathaḥ
14. Bāhlīka, Muñjakeśa, and also the chief of the Cedis, along with Supārśva, Subāhu, and Paurava, the great charioteer.
शकानां पह्लवानां च दरदानां च ये नृपाः ।
काम्बोजा ऋषिका ये च पश्चिमानूपकाश्च ये ॥१५॥
15. śakānāṁ pahlavānāṁ ca daradānāṁ ca ye nṛpāḥ ,
kāmbojā ṛṣikā ye ca paścimānūpakāśca ye.
15. śakānām pahlavānām ca daradānām ca ye nṛpāḥ
kāmbojāḥ ṛṣikāḥ ye ca paścimā anūpakāḥ ca ye
15. And those kings of the Śakas, Pahlavas, and Daradas; also, those Kāmbojas, Ṛṣikas, and Western Anūpakas.
जयत्सेनश्च काश्यश्च तथा पञ्चनदा नृपाः ।
क्राथपुत्रश्च दुर्धर्षः पार्वतीयाश्च ये नृपाः ॥१६॥
16. jayatsenaśca kāśyaśca tathā pañcanadā nṛpāḥ ,
krāthaputraśca durdharṣaḥ pārvatīyāśca ye nṛpāḥ.
16. jayatsenaḥ ca kāśyaḥ ca tathā pañcanadā nṛpāḥ
krāthaputraḥ ca durdharṣaḥ pārvatīyāḥ ca ye nṛpāḥ
16. Jayatsena, Kāśya, and the kings of Pañcanada; as well as the formidable Krāthaputra and those kings from the mountains.
जानकिश्च सुशर्मा च मणिमान्पौतिमत्स्यकः ।
पांसुराष्ट्राधिपश्चैव धृष्टकेतुश्च वीर्यवान् ॥१७॥
17. jānakiśca suśarmā ca maṇimānpautimatsyakaḥ ,
pāṁsurāṣṭrādhipaścaiva dhṛṣṭaketuśca vīryavān.
17. jānakiḥ ca suśarmā ca maṇimān pautimatsyakaḥ
pāṃsurāṣṭrādhipaḥ ca eva dhṛṣṭaketuḥ ca vīryavān
17. Jānaki, Suśarmā, Maṇimān, and Pautimatsyaka, as well as the lord of Pāṃsurāṣṭra, and the valorous Dhṛṣṭaketu.
औड्रश्च दण्डधारश्च बृहत्सेनश्च वीर्यवान् ।
अपराजितो निषादश्च श्रेणिमान्वसुमानपि ॥१८॥
18. auḍraśca daṇḍadhāraśca bṛhatsenaśca vīryavān ,
aparājito niṣādaśca śreṇimānvasumānapi.
18. auḍraḥ ca daṇḍadhāraḥ ca bṛhatsenaḥ ca vīryavān
aparājitaḥ niṣādaḥ ca śreṇimān vasumān api
18. Auḍra, Daṇḍadhāra, and the valorous Bṛhatsena; Aparājita, Niṣāda, Śreṇimān, and Vasumān also.
बृहद्बलो महौजाश्च बाहुः परपुरंजयः ।
समुद्रसेनो राजा च सह पुत्रेण वीर्यवान् ॥१९॥
19. bṛhadbalo mahaujāśca bāhuḥ parapuraṁjayaḥ ,
samudraseno rājā ca saha putreṇa vīryavān.
19. bṛhadbalaḥ mahaujāḥ ca bāhuḥ parapuraṃjayaḥ
samudrasenaḥ rājā ca saha putreṇa vīryavān
19. Bṛhadbala, Mahaujā, and Bāhu, the conqueror of enemy cities; and King Samudrasena, valorous and accompanied by his son.
अदारिश्च नदीजश्च कर्णवेष्टश्च पार्थिवः ।
समर्थश्च सुवीरश्च मार्जारः कन्यकस्तथा ॥२०॥
20. adāriśca nadījaśca karṇaveṣṭaśca pārthivaḥ ,
samarthaśca suvīraśca mārjāraḥ kanyakastathā.
20. adāriḥ ca nadījaḥ ca karṇaveṣṭaḥ ca pārthivaḥ
samarthaḥ ca suvīraḥ ca mārjāraḥ kanyakaḥ tathā
20. Adāri, Nadīja, Karṇaveṣṭa, and Pārthiva; Samartha, Suvīra, Mārjāra, and also Kanyaka.
महावीरश्च कद्रुश्च निकरस्तुमुलः क्रथः ।
नीलश्च वीरधर्मा च भूमिपालश्च वीर्यवान् ॥२१॥
21. mahāvīraśca kadruśca nikarastumulaḥ krathaḥ ,
nīlaśca vīradharmā ca bhūmipālaśca vīryavān.
21. mahāvīraḥ ca kadruḥ ca nikaraḥ tumulaḥ krathaḥ
nīlaḥ ca vīradharmā ca bhūmipālaḥ ca vīryavān
21. Mahāvīra, and Kadru, and Nikara, Tumula, Kratha; and Nīla, and Vīradharma, and Bhūmipāla, and Vīryavān.
दुर्जयो दन्तवक्त्रश्च रुक्मी च जनमेजयः ।
आषाढो वायुवेगश्च पूर्वपाली च पार्थिवः ॥२२॥
22. durjayo dantavaktraśca rukmī ca janamejayaḥ ,
āṣāḍho vāyuvegaśca pūrvapālī ca pārthivaḥ.
22. durjayaḥ dantavaktraḥ ca rukmī ca janamejayaḥ
āṣāḍhaḥ vāyuvegaḥ ca pūrvapālī ca pārthivaḥ
22. Durjaya, and Dantavaktra; Rukmī, and Janamejaya; Āṣāḍha, and Vāyuvega; Pūrvapālī, and Pārthiva.
भूरितेजा देवकश्च एकलव्यस्य चात्मजः ।
कारूषकाश्च राजानः क्षेमधूर्तिश्च वीर्यवान् ॥२३॥
23. bhūritejā devakaśca ekalavyasya cātmajaḥ ,
kārūṣakāśca rājānaḥ kṣemadhūrtiśca vīryavān.
23. bhūritejāḥ devakaḥ ca ekalavyasya ca ātmajaḥ
kārūṣakāḥ ca rājānaḥ kṣemadhūrtiḥ ca vīryavān
23. Bhūritejas, Devaka, and Ekalavya's son; and the Kārūṣaka kings; and Kṣemadhūrti, and Vīryavān.
उद्भवः क्षेमकश्चैव वाटधानश्च पार्थिवः ।
श्रुतायुश्च दृढायुश्च शाल्वपुत्रश्च वीर्यवान् ॥२४॥
24. udbhavaḥ kṣemakaścaiva vāṭadhānaśca pārthivaḥ ,
śrutāyuśca dṛḍhāyuśca śālvaputraśca vīryavān.
24. udbhavaḥ kṣemakaḥ ca eva vāṭadhānaḥ ca pārthivaḥ
śrutāyuḥ ca dṛḍhāyuḥ ca śālvaputraḥ ca vīryavān
24. Udbhava, Kṣemaka, and King Vāṭadhāna, as well as Śrutāyu, Dṛḍhāyu, and the powerful son of Śālva.
कुमारश्च कलिङ्गानामीश्वरो युद्धदुर्मदः ।
एतेषां प्रेष्यतां शीघ्रमेतद्धि मम रोचते ॥२५॥
25. kumāraśca kaliṅgānāmīśvaro yuddhadurmadaḥ ,
eteṣāṁ preṣyatāṁ śīghrametaddhi mama rocate.
25. kumāraḥ ca kaliṅgānām īśvaraḥ yuddhadurmadaḥ
eteṣām preṣyatām śīghram etat hi mama rocate
25. And Kumāra, the lord of the Kaliṅgas, irrepressible in battle. Let these be dispatched quickly; this indeed pleases me.
अयं च ब्राह्मणः शीघ्रं मम राजन्पुरोहितः ।
प्रेष्यतां धृतराष्ट्राय वाक्यमस्मिन्समर्प्यताम् ॥२६॥
26. ayaṁ ca brāhmaṇaḥ śīghraṁ mama rājanpurohitaḥ ,
preṣyatāṁ dhṛtarāṣṭrāya vākyamasminsamarpyatām.
26. ayam ca brāhmaṇaḥ śīghram mama rājan purohitaḥ
preṣyatām dhṛtarāṣṭrāya vākyam asmin samarpyatām
26. And, O king, let this Brahmin (brāhmaṇa), my royal priest, be sent quickly to Dhṛtarāṣṭra. Let the message be entrusted to him.
यथा दुर्योधनो वाच्यो यथा शांतनवो नृपः ।
धृतराष्ट्रो यथा वाच्यो द्रोणश्च विदुषां वरः ॥२७॥
27. yathā duryodhano vācyo yathā śāṁtanavo nṛpaḥ ,
dhṛtarāṣṭro yathā vācyo droṇaśca viduṣāṁ varaḥ.
27. yathā duryodhanaḥ vācyaḥ yathā śāntanavaḥ nṛpaḥ
dhṛtarāṣṭraḥ yathā vācyaḥ droṇaḥ ca viduṣām varaḥ
27. Regarding how Duryodhana should be addressed, and how King Bhīṣma (śāntanava), and how Dhṛtarāṣṭra, and Droṇa, the foremost among the wise, should be addressed.