Skip to content
אתר זה לא תומך בגרסאות ישנות של אינטרנט אקספלורר
מומלץ להשתמש בדפדפן גוגל כרום או פיירפוקס מוזילה
(או באינטרנט אקספלורר / edge עדכני)
Enjoy Learning Sanskrit tips, tools, resources and more...

महाभारतः       mahābhārataḥ - book-5, chapter-60

Use the following checkboxes to set the display options for this chapter (You can also control the display of each verse separately):
what would you like to see in each verse:
वैशंपायन उवाच ।
पितुरेतद्वचः श्रुत्वा धार्तराष्ट्रोऽत्यमर्षणः ।
आधाय विपुलं क्रोधं पुनरेवेदमब्रवीत् ॥१॥
1. vaiśaṁpāyana uvāca ,
pituretadvacaḥ śrutvā dhārtarāṣṭro'tyamarṣaṇaḥ ,
ādhāya vipulaṁ krodhaṁ punarevedamabravīt.
1. vaiśaṃpāyana uvāca pituḥ etat vacaḥ śrutvā dhārtarāṣṭraḥ
ati amarṣaṇaḥ ādhāya vipulam krodham punar eva idam abravīt
1. Vaiśaṃpāyana said: Hearing these words from his father, Dhṛtarāṣṭra's son (Duryodhana), becoming exceedingly indignant and filled with great anger, spoke this again.
अशक्या देवसचिवाः पार्थाः स्युरिति यद्भवान् ।
मन्यते तद्भयं व्येतु भवतो राजसत्तम ॥२॥
2. aśakyā devasacivāḥ pārthāḥ syuriti yadbhavān ,
manyate tadbhayaṁ vyetu bhavato rājasattama.
2. aśakyāḥ devasacivāḥ pārthāḥ syuḥ iti yat bhavān
manyate tat bhayam vyetu bhavataḥ rājasattama
2. O best of kings, may that fear you have vanish, the fear that the Pāṇḍavas (Pārthas) might be incapable (even though they are associates of the gods).
अकामद्वेषसंयोगाद्द्रोहाल्लोभाच्च भारत ।
उपेक्षया च भावानां देवा देवत्वमाप्नुवन् ॥३॥
3. akāmadveṣasaṁyogāddrohāllobhācca bhārata ,
upekṣayā ca bhāvānāṁ devā devatvamāpnuvan.
3. akāmadveṣasaṃyogāt drohāt lobhāt ca bhārata
upekṣayā ca bhāvānām devāḥ devatvam āpnuvan
3. O Bhārata, the gods attained divinity (devatvam) by being free from desire and hatred, and also through treachery, greed, and the neglect of beings.
इति द्वैपायनो व्यासो नारदश्च महातपाः ।
जामदग्न्यश्च रामो नः कथामकथयत्पुरा ॥४॥
4. iti dvaipāyano vyāso nāradaśca mahātapāḥ ,
jāmadagnyaśca rāmo naḥ kathāmakathayatpurā.
4. iti dvaipāyanaḥ vyāsaḥ nāradaḥ ca mahātapaḥ
jāmadagnyaḥ ca rāmaḥ naḥ kathām akathayat purā
4. Thus, Dvaipāyana Vyāsa, Nārada of great asceticism (tapas), and Jāmadagnya Rāma, all narrated this story to us in the past.
नैव मानुषवद्देवाः प्रवर्तन्ते कदाचन ।
कामाल्लोभादनुक्रोशाद्द्वेषाच्च भरतर्षभ ॥५॥
5. naiva mānuṣavaddevāḥ pravartante kadācana ,
kāmāllobhādanukrośāddveṣācca bharatarṣabha.
5. na eva mānuṣavat devāḥ pravartante kadācana
kāmāt lobhāt anukrośāt dveṣāt ca bharatarṣabha
5. O best of Bhāratas, the gods certainly never behave like humans, driven by desire, greed, compassion, or hatred.
यदि ह्यग्निश्च वायुश्च धर्म इन्द्रोऽश्विनावपि ।
कामयोगात्प्रवर्तेरन्न पार्था दुःखमाप्नुयुः ॥६॥
6. yadi hyagniśca vāyuśca dharma indro'śvināvapi ,
kāmayogātpravarteranna pārthā duḥkhamāpnuyuḥ.
6. yadi hi agniḥ ca vāyuḥ ca dharmaḥ indraḥ aśvinau
api kāmayogāt pravarteran na pārthā duḥkham āpnuyuḥ
6. If Agni, Vāyu, Dharma, Indra, and the Aśvins were to act under the influence of desire, then, O Pārtha, they would not experience suffering.
तस्मान्न भवता चिन्ता कार्यैषा स्यात्कदाचन ।
दैवेष्वपेक्षका ह्येते शश्वद्भावेषु भारत ॥७॥
7. tasmānna bhavatā cintā kāryaiṣā syātkadācana ,
daiveṣvapekṣakā hyete śaśvadbhāveṣu bhārata.
7. tasmāt na bhavatā cintā kāryā eṣā syāt kadācana
daiveṣu apekṣakā hi ete śaśvat bhāveṣu bhārata
7. Therefore, you should never entertain this worry (cintā). For these beings are always dependent on the gods (devas) in all circumstances, O Bhārata.
अथ चेत्कामसंयोगाद्द्वेषाल्लोभाच्च लक्ष्यते ।
देवेषु देवप्रामाण्यं नैव तद्विक्रमिष्यति ॥८॥
8. atha cetkāmasaṁyogāddveṣāllobhācca lakṣyate ,
deveṣu devaprāmāṇyaṁ naiva tadvikramiṣyati.
8. atha cet kāmasaṃyogāt dveṣāt lobhāt ca lakṣyate
deveṣu devaprāmāṇyam na eva tat vikramiṣyati
8. However, if the authority of the gods (devas) among the gods is observed to arise from the union of desire, hatred, and greed, then that authority will certainly not prevail.
मयाभिमन्त्रितः शश्वज्जातवेदाः प्रशंसति ।
दिधक्षुः सकलाँल्लोकान्परिक्षिप्य समन्ततः ॥९॥
9. mayābhimantritaḥ śaśvajjātavedāḥ praśaṁsati ,
didhakṣuḥ sakalāँllokānparikṣipya samantataḥ.
9. mayā abhimantritaḥ śaśvat jātavedāḥ praśaṃsati
didhakṣuḥ sakalān lokān parikṣipya samantataḥ
9. Agni (Jātavedas), always invoked by me, praises and, desiring to burn all the worlds, envelops them from all sides.
यद्वा परमकं तेजो येन युक्ता दिवौकसः ।
ममाप्यनुपमं भूयो देवेभ्यो विद्धि भारत ॥१०॥
10. yadvā paramakaṁ tejo yena yuktā divaukasaḥ ,
mamāpyanupamaṁ bhūyo devebhyo viddhi bhārata.
10. yat vā paramakam tejaḥ yena yuktāḥ divaukasaḥ
mama api anupamam bhūyaḥ devebhyaḥ viddhi bhārata
10. O Bhārata, know that my incomparable and even greater splendor (tejas) is indeed that supreme splendor with which the celestials are endowed.
प्रदीर्यमाणां वसुधां गिरीणां शिखराणि च ।
लोकस्य पश्यतो राजन्स्थापयाम्यभिमन्त्रणात् ॥११॥
11. pradīryamāṇāṁ vasudhāṁ girīṇāṁ śikharāṇi ca ,
lokasya paśyato rājansthāpayāmyabhimantraṇāt.
11. pradīryamāṇām vasudhām girīṇām śikharāṇi ca
lokasya paśyataḥ rājan sthāpayāmi abhimantraṇāt
11. O King, I stabilize the fracturing earth and the mountain peaks by means of an invocation, while the world watches.
चेतनाचेतनस्यास्य जङ्गमस्थावरस्य च ।
विनाशाय समुत्पन्नं महाघोरं महास्वनम् ॥१२॥
12. cetanācetanasyāsya jaṅgamasthāvarasya ca ,
vināśāya samutpannaṁ mahāghoraṁ mahāsvanam.
12. cetana-acetanasya asya jaṅgamasthāvarasya ca
vināśāya samutpannam mahāghoram mahāsvanam
12. For the destruction of this entire realm, both the conscious and unconscious, the moving and the stationary, there has arisen something immensely dreadful and exceedingly noisy.
अश्मवर्षं च वायुं च शमयामीह नित्यशः ।
जगतः पश्यतोऽभीक्ष्णं भूतानामनुकम्पया ॥१३॥
13. aśmavarṣaṁ ca vāyuṁ ca śamayāmīha nityaśaḥ ,
jagataḥ paśyato'bhīkṣṇaṁ bhūtānāmanukampayā.
13. aśmavarṣam ca vāyum ca śamayāmi iha nityaśaḥ
jagataḥ paśyataḥ abhīkṣṇam bhūtānām anukampayā
13. Here, I constantly pacify the rain of stones and the wind, out of compassion for all beings (bhūta), as the world watches intently.
स्तम्भितास्वप्सु गच्छन्ति मया रथपदातयः ।
देवासुराणां भावानामहमेकः प्रवर्तिता ॥१४॥
14. stambhitāsvapsu gacchanti mayā rathapadātayaḥ ,
devāsurāṇāṁ bhāvānāmahamekaḥ pravartitā.
14. stambhitāsu apsu gacchanti mayā rathapādātayaḥ
devāsurāṇām bhāvānām aham ekaḥ pravartitā
14. My charioteers and foot-soldiers can pass through waters that have been brought to a standstill by me. I alone am the originator of the various states of existence (bhāva) of both gods and asuras.
अक्षौहिणीभिर्यान्देशान्यामि कार्येण केनचित् ।
तत्रापो मे प्रवर्तन्ते यत्र यत्राभिकामये ॥१५॥
15. akṣauhiṇībhiryāndeśānyāmi kāryeṇa kenacit ,
tatrāpo me pravartante yatra yatrābhikāmaye.
15. akṣauhiṇībhiḥ yān deśān yāmi kāryeṇa kenacit
tatra āpaḥ me pravartante yatra yatra abhikāmaye
15. Wherever I go with *akṣauhiṇī* divisions for any purpose, my waters flow there, wherever I wish.
भयानि विषये राजन्व्यालादीनि न सन्ति मे ।
मत्तः सुप्तानि भूतानि न हिंसन्ति भयंकराः ॥१६॥
16. bhayāni viṣaye rājanvyālādīni na santi me ,
mattaḥ suptāni bhūtāni na hiṁsanti bhayaṁkarāḥ.
16. bhayāni viṣaye rājan vyāla-ādīni na santi me
mattaḥ suptāni bhūtāni na hiṃsanti bhayaṃkarāḥ
16. O King, in my dominion, there are no fears caused by serpents or other such creatures. Even terrifying beings do not harm other creatures while they sleep, due to my influence.
निकामवर्षी पर्जन्यो राजन्विषयवासिनाम् ।
धर्मिष्ठाश्च प्रजाः सर्वा ईतयश्च न सन्ति मे ॥१७॥
17. nikāmavarṣī parjanyo rājanviṣayavāsinām ,
dharmiṣṭhāśca prajāḥ sarvā ītayaśca na santi me.
17. nikāmavarṣī parjanyaḥ rājan viṣayavāsinām
dharmiṣṭhāḥ ca prajāḥ sarvāḥ ītayaḥ ca na santi me
17. O King, for the inhabitants of my dominion, the rain (parjanya) falls abundantly as desired. All my subjects are most devoted to *dharma* (natural law), and there are no calamities.
अश्विनावथ वाय्वग्नी मरुद्भिः सह वृत्रहा ।
धर्मश्चैव मया द्विष्टान्नोत्सहन्तेऽभिरक्षितुम् ॥१८॥
18. aśvināvatha vāyvagnī marudbhiḥ saha vṛtrahā ,
dharmaścaiva mayā dviṣṭānnotsahante'bhirakṣitum.
18. aśvinau atha vāyvagnī marudbhiḥ saha vṛtrahā dharmaḥ
ca eva mayā dviṣṭān na utsahante abhirakṣitum
18. Neither the Aśvins, nor Vāyu and Agni, nor Indra (the slayer of Vṛtra) accompanied by the Maruts, nor even Dharma (natural law) himself, are capable of protecting those whom I despise.
यदि ह्येते समर्थाः स्युर्मद्द्विषस्त्रातुमोजसा ।
न स्म त्रयोदश समाः पार्था दुःखमवाप्नुयुः ॥१९॥
19. yadi hyete samarthāḥ syurmaddviṣastrātumojasā ,
na sma trayodaśa samāḥ pārthā duḥkhamavāpnuyuḥ.
19. yadi hi ete samarthāḥ syuḥ mat-dviṣaḥ trātum ojasā
na sma trayodaśa samāḥ pārthāḥ duḥkham avāpnuyuḥ
19. If indeed these (gods) were truly capable of protecting those whom I hate, by their might, then the sons of Pṛthā (Pārthas) would certainly not have suffered for thirteen years.
नैव देवा न गन्धर्वा नासुरा न च राक्षसाः ।
शक्तास्त्रातुं मया द्विष्टं सत्यमेतद्ब्रवीमि ते ॥२०॥
20. naiva devā na gandharvā nāsurā na ca rākṣasāḥ ,
śaktāstrātuṁ mayā dviṣṭaṁ satyametadbravīmi te.
20. na eva devāḥ na gandharvāḥ na asurāḥ na ca rākṣasāḥ
śaktāḥ trātum mayā dviṣṭam satyam etat bravīmi te
20. Neither the gods, nor the Gandharvas, nor the Asuras, nor even the Rākṣasas, are capable of protecting one whom I despise. This truth I tell you.
यदभिध्याम्यहं शश्वच्छुभं वा यदि वाशुभम् ।
नैतद्विपन्नपूर्वं मे मित्रेष्वरिषु चोभयोः ॥२१॥
21. yadabhidhyāmyahaṁ śaśvacchubhaṁ vā yadi vāśubham ,
naitadvipannapūrvaṁ me mitreṣvariṣu cobhayoḥ.
21. yat abhidhyāmi aham śaśvat śubham vā yadi vā aśubham
na etat vipanna-pūrvam me mitreṣu ariṣu ca ubhayoḥ
21. Whatever I constantly intend, whether it be good or bad, has never failed for me, both regarding my friends and my enemies.
भविष्यतीदमिति वा यद्ब्रवीमि परंतप ।
नान्यथा भूतपूर्वं तत्सत्यवागिति मां विदुः ॥२२॥
22. bhaviṣyatīdamiti vā yadbravīmi paraṁtapa ,
nānyathā bhūtapūrvaṁ tatsatyavāgiti māṁ viduḥ.
22. bhaviṣyati idam iti vā yat bravīmi paraṃtapa na
anyathā bhūtapūrvam tat satyavāk iti mām viduḥ
22. O scorcher of foes (paraṃtapa), whatever I declare - whether it is 'this will happen' or 'this has happened before' - it never turns out otherwise. Therefore, people know me as a speaker of truth.
लोकसाक्षिकमेतन्मे माहात्म्यं दिक्षु विश्रुतम् ।
आश्वासनार्थं भवतः प्रोक्तं न श्लाघया नृप ॥२३॥
23. lokasākṣikametanme māhātmyaṁ dikṣu viśrutam ,
āśvāsanārthaṁ bhavataḥ proktaṁ na ślāghayā nṛpa.
23. lokasākṣikam etat me māhātmyam dikṣu viśrutam
āśvāsanārtham bhavataḥ proktam na ślāghayā nṛpa
23. O king (nṛpa), this greatness of mine, witnessed by the world and renowned in all directions, has been declared for your assurance, not for self-praise.
न ह्यहं श्लाघनो राजन्भूतपूर्वः कदाचन ।
असदाचरितं ह्येतद्यदात्मानं प्रशंसति ॥२४॥
24. na hyahaṁ ślāghano rājanbhūtapūrvaḥ kadācana ,
asadācaritaṁ hyetadyadātmānaṁ praśaṁsati.
24. na hi aham ślāghanaḥ rājan bhūtapūrvaḥ kadācana
asat ācaritam hi etat yat ātmānam praśaṃsati
24. Indeed, O king (rājan), I have never before been one to praise myself. For it is considered improper conduct (asadācaritam) when one praises their own self (ātman).
पाण्डवांश्चैव मत्स्यांश्च पाञ्चालान्केकयैः सह ।
सात्यकिं वासुदेवं च श्रोतासि विजितान्मया ॥२५॥
25. pāṇḍavāṁścaiva matsyāṁśca pāñcālānkekayaiḥ saha ,
sātyakiṁ vāsudevaṁ ca śrotāsi vijitānmayā.
25. pāṇḍavān ca eva matsyān ca pāñcālān kekayaiḥ saha
sātyakim vāsudevam ca śrotā asi vijitān mayā
25. You will hear that the Pāṇḍavas, the Matsyas, and the Pañcālas - along with the Kekayas - as well as Satyaki and Vāsudeva (Kṛṣṇa), have all been defeated by me.
सरितः सागरं प्राप्य यथा नश्यन्ति सर्वशः ।
तथैव ते विनङ्क्ष्यन्ति मामासाद्य सहान्वयाः ॥२६॥
26. saritaḥ sāgaraṁ prāpya yathā naśyanti sarvaśaḥ ,
tathaiva te vinaṅkṣyanti māmāsādya sahānvayāḥ.
26. saritaḥ sāgaram prāpya yathā naśyanti sarvaśaḥ
tathā eva te vinaṅkṣyanti mām āsādya sahānvayāḥ
26. Just as rivers completely disappear upon reaching the ocean, similarly, they will perish along with their followers upon encountering me.
परा बुद्धिः परं तेजो वीर्यं च परमं मयि ।
परा विद्या परो योगो मम तेभ्यो विशिष्यते ॥२७॥
27. parā buddhiḥ paraṁ tejo vīryaṁ ca paramaṁ mayi ,
parā vidyā paro yogo mama tebhyo viśiṣyate.
27. parā buddhiḥ param tejaḥ vīryam ca paramam mayi
parā vidyā paraḥ yogaḥ mama tebhyaḥ viśiṣyate
27. Supreme intellect, supreme radiance, and supreme valor are within me. My supreme knowledge and supreme discipline (yoga) excel beyond all of them.
पितामहश्च द्रोणश्च कृपः शल्यः शलस्तथा ।
अस्त्रेषु यत्प्रजानन्ति सर्वं तन्मयि विद्यते ॥२८॥
28. pitāmahaśca droṇaśca kṛpaḥ śalyaḥ śalastathā ,
astreṣu yatprajānanti sarvaṁ tanmayi vidyate.
28. pitāmahaḥ ca droṇaḥ ca kṛpaḥ śalyaḥ śalaḥ tathā
astreṣu yat prajānanti sarvam tat mayi vidyate
28. The grandfather (Bhīṣma), Droṇa, Kṛpa, Śalya, and Śala – all that they know concerning weapons exists within me.
इत्युक्त्वा संजयं भूयः पर्यपृच्छत भारत ।
ज्ञात्वा युयुत्सुः कार्याणि प्राप्तकालमरिंदम ॥२९॥
29. ityuktvā saṁjayaṁ bhūyaḥ paryapṛcchata bhārata ,
jñātvā yuyutsuḥ kāryāṇi prāptakālamariṁdama.
29. iti uktvā sañjayam bhūyaḥ paryapṛcchata bhārata
jñātvā yuyutsuḥ kāryāṇi prāptakālam arindama
29. Having spoken thus, O descendant of Bhārata, the subduer of enemies (Dhṛtarāṣṭra), desirous of battle, again questioned Sañjaya, having understood the duties at the opportune time.