महाभारतः
mahābhārataḥ
-
book-7, chapter-17
संजय उवाच ।
ततः संशप्तका राजन्समे देशे व्यवस्थिताः ।
व्यूह्यानीकं रथैरेव चन्द्रार्धाख्यं मुदान्विताः ॥१॥
ततः संशप्तका राजन्समे देशे व्यवस्थिताः ।
व्यूह्यानीकं रथैरेव चन्द्रार्धाख्यं मुदान्विताः ॥१॥
1. saṁjaya uvāca ,
tataḥ saṁśaptakā rājansame deśe vyavasthitāḥ ,
vyūhyānīkaṁ rathaireva candrārdhākhyaṁ mudānvitāḥ.
tataḥ saṁśaptakā rājansame deśe vyavasthitāḥ ,
vyūhyānīkaṁ rathaireva candrārdhākhyaṁ mudānvitāḥ.
1.
sañjaya uvāca tataḥ saṃśaptakā rājan same deśe vyavasthitāḥ
vyūhya anīkaṃ rathaiḥ eva candrārdha ākhyaṃ mudā anvitāḥ
vyūhya anīkaṃ rathaiḥ eva candrārdha ākhyaṃ mudā anvitāḥ
1.
sañjaya uvāca rājan tataḥ mudā anvitāḥ saṃśaptakāḥ same deśe
vyavasthitāḥ rathaiḥ eva anīkaṃ candrārdha ākhyaṃ vyūhya
vyavasthitāḥ rathaiḥ eva anīkaṃ candrārdha ākhyaṃ vyūhya
1.
Sañjaya said: "Then, O King, the Saṃśaptakas, filled with joy, stationed themselves in an even place and formed their army, consisting mainly of chariots, into a crescent-shaped (candrārdha) battle array."
ते किरीटिनमायान्तं दृष्ट्वा हर्षेण मारिष ।
उदक्रोशन्नरव्याघ्राः शब्देन महता तदा ॥२॥
उदक्रोशन्नरव्याघ्राः शब्देन महता तदा ॥२॥
2. te kirīṭinamāyāntaṁ dṛṣṭvā harṣeṇa māriṣa ,
udakrośannaravyāghrāḥ śabdena mahatā tadā.
udakrośannaravyāghrāḥ śabdena mahatā tadā.
2.
te kirīṭinam āyāntaṃ dṛṣṭvā harṣeṇa māriṣa
udakrośan naravyāghrāḥ śabdena mahatā tadā
udakrośan naravyāghrāḥ śabdena mahatā tadā
2.
māriṣa tadā te naravyāghrāḥ kirīṭinam āyāntaṃ
dṛṣṭvā harṣeṇa mahatā śabdena udakrośan
dṛṣṭvā harṣeṇa mahatā śabdena udakrośan
2.
O respected one (māriṣa), then those tiger-like men (naravyāghrāḥ), having seen Arjuna (kirīṭin) approaching, roared with a great sound, filled with elation.
स शब्दः प्रदिशः सर्वा दिशः खं च समावृणोत् ।
आवृतत्वाच्च लोकस्य नासीत्तत्र प्रतिस्वनः ॥३॥
आवृतत्वाच्च लोकस्य नासीत्तत्र प्रतिस्वनः ॥३॥
3. sa śabdaḥ pradiśaḥ sarvā diśaḥ khaṁ ca samāvṛṇot ,
āvṛtatvācca lokasya nāsīttatra pratisvanaḥ.
āvṛtatvācca lokasya nāsīttatra pratisvanaḥ.
3.
sa śabdaḥ pradiśaḥ sarvāḥ diśaḥ khaṃ ca samāvṛṇot
āvṛtatvāt ca lokasya na āsīt tatra pratisvanaḥ
āvṛtatvāt ca lokasya na āsīt tatra pratisvanaḥ
3.
sa śabdaḥ sarvāḥ pradiśaḥ diśaḥ ca khaṃ samāvṛṇot
ca lokasya āvṛtatvāt tatra pratisvanaḥ na āsīt
ca lokasya āvṛtatvāt tatra pratisvanaḥ na āsīt
3.
That sound completely enveloped all cardinal and intermediate directions, as well as the sky. And because the world was so completely filled, there was no echo (pratisvana) there.
अतीव संप्रहृष्टांस्तानुपलभ्य धनंजयः ।
किंचिदभ्युत्स्मयन्कृष्णमिदं वचनमब्रवीत् ॥४॥
किंचिदभ्युत्स्मयन्कृष्णमिदं वचनमब्रवीत् ॥४॥
4. atīva saṁprahṛṣṭāṁstānupalabhya dhanaṁjayaḥ ,
kiṁcidabhyutsmayankṛṣṇamidaṁ vacanamabravīt.
kiṁcidabhyutsmayankṛṣṇamidaṁ vacanamabravīt.
4.
atīva samprahṛṣṭān tān upalabhya dhanañjayaḥ
kiñcit abhyutsmayan kṛṣṇam idaṃ vacanam abravīt
kiñcit abhyutsmayan kṛṣṇam idaṃ vacanam abravīt
4.
atīva samprahṛṣṭān tān upalabhya dhanañjayaḥ
kiñcit abhyutsmayan idaṃ vacanam kṛṣṇam abravīt
kiñcit abhyutsmayan idaṃ vacanam kṛṣṇam abravīt
4.
Having observed those exceedingly delighted (Saṃśaptakas), Arjuna (Dhanañjaya), smiling slightly, spoke these words to Kṛṣṇa.
पश्यैतान्देवकीमातर्मुमूर्षूनद्य संयुगे ।
भ्रातॄंस्त्रैगर्तकानेवं रोदितव्ये प्रहर्षितान् ॥५॥
भ्रातॄंस्त्रैगर्तकानेवं रोदितव्ये प्रहर्षितान् ॥५॥
5. paśyaitāndevakīmātarmumūrṣūnadya saṁyuge ,
bhrātṝṁstraigartakānevaṁ roditavye praharṣitān.
bhrātṝṁstraigartakānevaṁ roditavye praharṣitān.
5.
paśya etān devakīmātar mumūrṣūn adya saṃyuge
bhrātṝn traigartakān evam roditavye praharṣitān
bhrātṝn traigartakān evam roditavye praharṣitān
5.
devakīmātar paśya etān traigartakān bhrātṝn
mumūrṣūn adya saṃyuge evam roditavye praharṣitān
mumūrṣūn adya saṃyuge evam roditavye praharṣitān
5.
O mother of Devakī, behold these Trigarta brothers, who are eager for death today in battle, yet are overjoyed in a situation where they ought to be lamenting.
अथ वा हर्षकालोऽयं त्रैगर्तानामसंशयम् ।
कुनरैर्दुरवापान्हि लोकान्प्राप्स्यन्त्यनुत्तमान् ॥६॥
कुनरैर्दुरवापान्हि लोकान्प्राप्स्यन्त्यनुत्तमान् ॥६॥
6. atha vā harṣakālo'yaṁ traigartānāmasaṁśayam ,
kunarairduravāpānhi lokānprāpsyantyanuttamān.
kunarairduravāpānhi lokānprāpsyantyanuttamān.
6.
atha vā harṣakālaḥ ayam traigartānām asaṃśayam
kunaraiḥ duravāpān hi lokān prāpsyanti anuttaman
kunaraiḥ duravāpān hi lokān prāpsyanti anuttaman
6.
atha vā asaṃśayam ayam harṣakālaḥ traigartānām,
hi te lokān anuttaman kunaraiḥ duravāpān prāpsyanti
hi te lokān anuttaman kunaraiḥ duravāpān prāpsyanti
6.
Or, without a doubt, this is a time for joy for the Trigartas, for they will surely attain unsurpassed realms, which are difficult for wicked men to reach.
एवमुक्त्वा महाबाहुर्हृषीकेशं ततोऽर्जुनः ।
आससाद रणे व्यूढां त्रैगर्तानामनीकिनीम् ॥७॥
आससाद रणे व्यूढां त्रैगर्तानामनीकिनीम् ॥७॥
7. evamuktvā mahābāhurhṛṣīkeśaṁ tato'rjunaḥ ,
āsasāda raṇe vyūḍhāṁ traigartānāmanīkinīm.
āsasāda raṇe vyūḍhāṁ traigartānāmanīkinīm.
7.
evam uktvā mahābāhuḥ hṛṣīkeśam tataḥ arjunaḥ
āsasāda raṇe vyūḍhām traigartānām anīkinīm
āsasāda raṇe vyūḍhām traigartānām anīkinīm
7.
mahābāhuḥ arjunaḥ evam uktvā hṛṣīkeśam tataḥ
raṇe vyūḍhām traigartānām anīkinīm āsasāda
raṇe vyūḍhām traigartānām anīkinīm āsasāda
7.
The mighty-armed Arjuna, having thus spoken to Hrishikesha (Hṛṣīkeśa), then approached the Trigartas' army, which was arrayed for battle.
स देवदत्तमादाय शङ्खं हेमपरिष्कृतम् ।
दध्मौ वेगेन महता फल्गुनः पूरयन्दिशः ॥८॥
दध्मौ वेगेन महता फल्गुनः पूरयन्दिशः ॥८॥
8. sa devadattamādāya śaṅkhaṁ hemapariṣkṛtam ,
dadhmau vegena mahatā phalgunaḥ pūrayandiśaḥ.
dadhmau vegena mahatā phalgunaḥ pūrayandiśaḥ.
8.
sa devadattam ādāya śaṅkham hemapariṣkṛtam
dadhmau vegena mahatā phalgunaḥ pūrayan diśaḥ
dadhmau vegena mahatā phalgunaḥ pūrayan diśaḥ
8.
sa phalgunaḥ devadattam hemapariṣkṛtam śaṅkham
ādāya mahatā vegena diśaḥ pūrayan dadhmau
ādāya mahatā vegena diśaḥ pūrayan dadhmau
8.
He, Arjuna (Phalguna), took up his conch named Devadatta, which was adorned with gold, and blew it with great force, filling all directions.
तेन शब्देन वित्रस्ता संशप्तकवरूथिनी ।
निश्चेष्टावस्थिता संक्ये अश्मसारमयी यथा ॥९॥
निश्चेष्टावस्थिता संक्ये अश्मसारमयी यथा ॥९॥
9. tena śabdena vitrastā saṁśaptakavarūthinī ,
niśceṣṭāvasthitā saṁkye aśmasāramayī yathā.
niśceṣṭāvasthitā saṁkye aśmasāramayī yathā.
9.
tena śabdena vitrastā saṃśaptakavarūthinī
niśceṣṭā avasthitā saṅkhye aśmasāramayī yathā
niśceṣṭā avasthitā saṅkhye aśmasāramayī yathā
9.
saṃśaptakavarūthinī tena śabdena vitrastā
niśceṣṭā saṅkhye aśmasāramayī yathā avasthitā
niśceṣṭā saṅkhye aśmasāramayī yathā avasthitā
9.
Terrified by that sound, the army of the Samśaptakas stood motionless in battle, as if turned to stone or iron.
वाहास्तेषां विवृत्ताक्षाः स्तब्धकर्णशिरोधराः ।
विष्टब्धचरणा मूत्रं रुधिरं च प्रसुस्रुवुः ॥१०॥
विष्टब्धचरणा मूत्रं रुधिरं च प्रसुस्रुवुः ॥१०॥
10. vāhāsteṣāṁ vivṛttākṣāḥ stabdhakarṇaśirodharāḥ ,
viṣṭabdhacaraṇā mūtraṁ rudhiraṁ ca prasusruvuḥ.
viṣṭabdhacaraṇā mūtraṁ rudhiraṁ ca prasusruvuḥ.
10.
vāhāḥ teṣām vivṛttākṣāḥ stabdhakarṇaśirodharāḥ
viṣṭabdhacaraṇāḥ mūtraṃ rudhiraṃ ca prasusruvuḥ
viṣṭabdhacaraṇāḥ mūtraṃ rudhiraṃ ca prasusruvuḥ
10.
teṣām vāhāḥ vivṛttākṣāḥ stabdhakarṇaśirodharāḥ
viṣṭabdhacaraṇāḥ mūtraṃ ca rudhiraṃ ca prasusruvuḥ
viṣṭabdhacaraṇāḥ mūtraṃ ca rudhiraṃ ca prasusruvuḥ
10.
Their horses, with eyes rolling, ears and necks stiff, and legs paralyzed, discharged both urine and blood.
उपलभ्य च ते संज्ञामवस्थाप्य च वाहिनीम् ।
युगपत्पाण्डुपुत्राय चिक्षिपुः कङ्कपत्रिणः ॥११॥
युगपत्पाण्डुपुत्राय चिक्षिपुः कङ्कपत्रिणः ॥११॥
11. upalabhya ca te saṁjñāmavasthāpya ca vāhinīm ,
yugapatpāṇḍuputrāya cikṣipuḥ kaṅkapatriṇaḥ.
yugapatpāṇḍuputrāya cikṣipuḥ kaṅkapatriṇaḥ.
11.
upalabhya ca te saṃjñām avasthāpya ca vāhinīm
yugapat pāṇḍuputrāya cikṣipuḥ kaṅkapatriṇaḥ
yugapat pāṇḍuputrāya cikṣipuḥ kaṅkapatriṇaḥ
11.
te ca saṃjñām upalabhya ca vāhinīm avasthāpya
yugapat pāṇḍuputrāya kaṅkapatriṇaḥ cikṣipuḥ
yugapat pāṇḍuputrāya kaṅkapatriṇaḥ cikṣipuḥ
11.
And those (Samśaptakas), having regained their consciousness and arrayed their army, simultaneously hurled their heron-feathered arrows at the son of Pāṇḍu (Arjuna).
तान्यर्जुनः सहस्राणि दश पञ्चैव चाशुगैः ।
अनागतान्येव शरैश्चिच्छेदाशुपराक्रमः ॥१२॥
अनागतान्येव शरैश्चिच्छेदाशुपराक्रमः ॥१२॥
12. tānyarjunaḥ sahasrāṇi daśa pañcaiva cāśugaiḥ ,
anāgatānyeva śaraiścicchedāśuparākramaḥ.
anāgatānyeva śaraiścicchedāśuparākramaḥ.
12.
tāni arjunaḥ sahastrāṇi daśa pañca eva ca āśugaiḥ
anāgatāni eva śaraiḥ ciccheda āśuparākramaḥ
anāgatāni eva śaraiḥ ciccheda āśuparākramaḥ
12.
āśuparākramaḥ arjunaḥ tāni daśa pañca eva
sahastrāṇi anāgatāni eva ca āśugaiḥ śaraiḥ ciccheda
sahastrāṇi anāgatāni eva ca āśugaiḥ śaraiḥ ciccheda
12.
Arjuna, swift in valor, cut down those fifteen thousand [enemy arrows], even before they reached him, with his swift arrows.
ततोऽर्जुनं शितैर्बाणैर्दशभिर्दशभिः पुनः ।
प्रत्यविध्यंस्ततः पार्थस्तानविध्यत्त्रिभिस्त्रिभिः ॥१३॥
प्रत्यविध्यंस्ततः पार्थस्तानविध्यत्त्रिभिस्त्रिभिः ॥१३॥
13. tato'rjunaṁ śitairbāṇairdaśabhirdaśabhiḥ punaḥ ,
pratyavidhyaṁstataḥ pārthastānavidhyattribhistribhiḥ.
pratyavidhyaṁstataḥ pārthastānavidhyattribhistribhiḥ.
13.
tataḥ arjunam śitaiḥ bāṇaiḥ daśabhiḥ daśabhiḥ punaḥ
pratyavidhyan tataḥ pārthaḥ tān avidhyat tribhiḥ tribhiḥ
pratyavidhyan tataḥ pārthaḥ tān avidhyat tribhiḥ tribhiḥ
13.
tataḥ te arjunam śitaiḥ daśabhiḥ daśabhiḥ bāṇaiḥ punaḥ
pratyavidhyan tataḥ pārthaḥ tān tribhiḥ tribhiḥ avidhyat
pratyavidhyan tataḥ pārthaḥ tān tribhiḥ tribhiḥ avidhyat
13.
Then, they again pierced Arjuna with sharp arrows, ten by ten. In turn, Pārtha then pierced them with three by three (arrows).
एकैकस्तु ततः पार्थं राजन्विव्याध पञ्चभिः ।
स च तान्प्रतिविव्याध द्वाभ्यां द्वाभ्यां पराक्रमी ॥१४॥
स च तान्प्रतिविव्याध द्वाभ्यां द्वाभ्यां पराक्रमी ॥१४॥
14. ekaikastu tataḥ pārthaṁ rājanvivyādha pañcabhiḥ ,
sa ca tānprativivyādha dvābhyāṁ dvābhyāṁ parākramī.
sa ca tānprativivyādha dvābhyāṁ dvābhyāṁ parākramī.
14.
ekaikaḥ tu tataḥ pārtham rājan vivyādha pañcabhiḥ
saḥ ca tān prativivyādha dvābhyām dvābhyām parākramī
saḥ ca tān prativivyādha dvābhyām dvābhyām parākramī
14.
rājan! tataḥ tu ekaikaḥ pārtham pañcabhiḥ vivyādha
ca saḥ parākramī dvābhyām dvābhyām tān prativivyādha
ca saḥ parākramī dvābhyām dvābhyām tān prativivyādha
14.
But then, O King, each one (of them) pierced Pārtha with five arrows. And he, the mighty (Pārtha), in return pierced them with two by two arrows.
भूय एव तु संरब्धास्तेऽर्जुनं सहकेशवम् ।
आपूरयञ्शरैस्तीक्ष्णैस्तटाकमिव वृष्टिभिः ॥१५॥
आपूरयञ्शरैस्तीक्ष्णैस्तटाकमिव वृष्टिभिः ॥१५॥
15. bhūya eva tu saṁrabdhāste'rjunaṁ sahakeśavam ,
āpūrayañśaraistīkṣṇaistaṭākamiva vṛṣṭibhiḥ.
āpūrayañśaraistīkṣṇaistaṭākamiva vṛṣṭibhiḥ.
15.
bhūyaḥ eva tu saṃrabdhāḥ te arjunam sahakeśavam
āpūrayan śaraiḥ tīkṣṇaiḥ taṭākam iva vṛṣṭibhiḥ
āpūrayan śaraiḥ tīkṣṇaiḥ taṭākam iva vṛṣṭibhiḥ
15.
tu bhūyaḥ eva saṃrabdhāḥ te sahakeśavam arjunam
tīkṣṇaiḥ śaraiḥ āpūrayan vṛṣṭibhiḥ taṭākam iva
tīkṣṇaiḥ śaraiḥ āpūrayan vṛṣṭibhiḥ taṭākam iva
15.
But then, greatly enraged, they assailed Arjuna, along with Keśava, filling them with sharp arrows, just as showers of rain fill a pond.
ततः शरसहस्राणि प्रापतन्नर्जुनं प्रति ।
भ्रमराणामिव व्राताः फुल्लद्रुमगणे वने ॥१६॥
भ्रमराणामिव व्राताः फुल्लद्रुमगणे वने ॥१६॥
16. tataḥ śarasahasrāṇi prāpatannarjunaṁ prati ,
bhramarāṇāmiva vrātāḥ phulladrumagaṇe vane.
bhramarāṇāmiva vrātāḥ phulladrumagaṇe vane.
16.
tataḥ śarasahasrāṇi prāpatan arjunam prati
bhramarāṇām iva vrātāḥ phulladrumagaṇe vane
bhramarāṇām iva vrātāḥ phulladrumagaṇe vane
16.
tataḥ śarasahasrāṇi arjunam prati prāpatan
phulladrumagaṇe vane bhramarāṇām vrātāḥ iva
phulladrumagaṇe vane bhramarāṇām vrātāḥ iva
16.
Then, thousands of arrows descended upon Arjuna, just like swarms of bees (descend) into a forest with blooming trees.
ततः सुबाहुस्त्रिंशद्भिरद्रिसारमयैर्दृढैः ।
अविध्यदिषुभिर्गाढं किरीटे सव्यसाचिनम् ॥१७॥
अविध्यदिषुभिर्गाढं किरीटे सव्यसाचिनम् ॥१७॥
17. tataḥ subāhustriṁśadbhiradrisāramayairdṛḍhaiḥ ,
avidhyadiṣubhirgāḍhaṁ kirīṭe savyasācinam.
avidhyadiṣubhirgāḍhaṁ kirīṭe savyasācinam.
17.
tataḥ subāhuḥ triṃśadbhiḥ adrisāramayaiḥ dṛḍhaiḥ
avidhyat iṣubhiḥ gāḍham kirīṭe savyasācinam
avidhyat iṣubhiḥ gāḍham kirīṭe savyasācinam
17.
tataḥ subāhuḥ triṃśadbhiḥ adrisāramayaiḥ dṛḍhaiḥ
iṣubhiḥ savyasācinam kirīṭe gāḍham avidhyat
iṣubhiḥ savyasācinam kirīṭe gāḍham avidhyat
17.
Then Subahu deeply pierced Arjuna (savyasācin) on his helmet with thirty strong arrows made of rock-essence.
तैः किरीटी किरीटस्थैर्हेमपुङ्खैरजिह्मगैः ।
शातकुम्भमयापीडो बभौ यूप इवोच्छ्रितः ॥१८॥
शातकुम्भमयापीडो बभौ यूप इवोच्छ्रितः ॥१८॥
18. taiḥ kirīṭī kirīṭasthairhemapuṅkhairajihmagaiḥ ,
śātakumbhamayāpīḍo babhau yūpa ivocchritaḥ.
śātakumbhamayāpīḍo babhau yūpa ivocchritaḥ.
18.
taiḥ kirīṭī kirīṭasthaiḥ hemapuṅkhaiḥ ajihmagaiḥ
śātakuṃbhamayāpīḍaḥ babhau yūpaḥ iva ucchritaḥ
śātakuṃbhamayāpīḍaḥ babhau yūpaḥ iva ucchritaḥ
18.
taiḥ kirīṭasthaiḥ hemapuṅkhaiḥ ajihmagaiḥ
śātakuṃbhamayāpīḍaḥ kirīṭī ucchritaḥ yūpaḥ iva babhau
śātakuṃbhamayāpīḍaḥ kirīṭī ucchritaḥ yūpaḥ iva babhau
18.
With those straight-flying arrows, which had golden shafts and were lodged in his helmet, Arjuna (the crowned one) appeared like an elevated sacrificial post (yūpa) adorned with a golden pinnacle.
हस्तावापं सुबाहोस्तु भल्लेन युधि पाण्डवः ।
चिच्छेद तं चैव पुनः शरवर्षैरवाकिरत् ॥१९॥
चिच्छेद तं चैव पुनः शरवर्षैरवाकिरत् ॥१९॥
19. hastāvāpaṁ subāhostu bhallena yudhi pāṇḍavaḥ ,
ciccheda taṁ caiva punaḥ śaravarṣairavākirat.
ciccheda taṁ caiva punaḥ śaravarṣairavākirat.
19.
hastāvāpam subāhoḥ tu bhallena yudhi pāṇḍavaḥ
ciccheda tam ca eva punaḥ śaravarṣaiḥ avākirat
ciccheda tam ca eva punaḥ śaravarṣaiḥ avākirat
19.
tu pāṇḍavaḥ yudhi bhallena subāhoḥ hastāvāpam
ciccheda ca punaḥ eva tam śaravarṣaiḥ avākirat
ciccheda ca punaḥ eva tam śaravarṣaiḥ avākirat
19.
But the Pandava (Arjuna), in battle, cut off Subahu's hand-guard with a broad-headed arrow (bhalla), and then he again showered him with torrents of arrows.
ततः सुशर्मा दशभिः सुरथश्च किरीटिनम् ।
सुधर्मा सुधनुश्चैव सुबाहुश्च समर्पयन् ॥२०॥
सुधर्मा सुधनुश्चैव सुबाहुश्च समर्पयन् ॥२०॥
20. tataḥ suśarmā daśabhiḥ surathaśca kirīṭinam ,
sudharmā sudhanuścaiva subāhuśca samarpayan.
sudharmā sudhanuścaiva subāhuśca samarpayan.
20.
tataḥ suśarmā daśabhiḥ surathaḥ ca kirīṭinam
sudharmā sudhanuḥ ca eva subāhuḥ ca samarpayan
sudharmā sudhanuḥ ca eva subāhuḥ ca samarpayan
20.
tataḥ suśarmā daśabhiḥ surathaḥ ca sudharmā
sudhanuḥ ca eva subāhuḥ ca kirīṭinam samarpayan
sudhanuḥ ca eva subāhuḥ ca kirīṭinam samarpayan
20.
Then Suśarman, with ten (arrows), and Suratha, Sudharman, Sudhanu, and Subahu all together attacked Arjuna (kirīṭin).
तांस्तु सर्वान्पृथग्बाणैर्वानरप्रवरध्वजः ।
प्रत्यविध्यद्ध्वजांश्चैषां भल्लैश्चिच्छेद काञ्चनान् ॥२१॥
प्रत्यविध्यद्ध्वजांश्चैषां भल्लैश्चिच्छेद काञ्चनान् ॥२१॥
21. tāṁstu sarvānpṛthagbāṇairvānarapravaradhvajaḥ ,
pratyavidhyaddhvajāṁścaiṣāṁ bhallaiściccheda kāñcanān.
pratyavidhyaddhvajāṁścaiṣāṁ bhallaiściccheda kāñcanān.
21.
tān tu sarvān pṛthak bāṇaiḥ vānarapravaradhvajaḥ prati
avidyhat dhvajān ca eṣām bhallaiḥ ciccheda kāñcanān
avidyhat dhvajān ca eṣām bhallaiḥ ciccheda kāñcanān
21.
vānarapravaradhvajaḥ tu tān sarvān pṛthak bāṇaiḥ prati
avidyhat ca eṣām kāñcanān dhvajān bhallaiḥ ciccheda
avidyhat ca eṣām kāñcanān dhvajān bhallaiḥ ciccheda
21.
But Arjuna, whose banner bore the foremost of monkeys, counter-pierced all of them with individual arrows and, with broad-headed arrows, cut down their golden banners.
सुधन्वनो धनुश्छित्त्वा हयान्वै न्यवधीच्छरैः ।
अथास्य सशिरस्त्राणं शिरः कायादपाहरत् ॥२२॥
अथास्य सशिरस्त्राणं शिरः कायादपाहरत् ॥२२॥
22. sudhanvano dhanuśchittvā hayānvai nyavadhīccharaiḥ ,
athāsya saśirastrāṇaṁ śiraḥ kāyādapāharat.
athāsya saśirastrāṇaṁ śiraḥ kāyādapāharat.
22.
sudhanvanaḥ dhanuḥ chittvā hayān vai ni avadhīt
śaraiḥ atha asya saśirastrāṇam śiraḥ kāyāt apa āharat
śaraiḥ atha asya saśirastrāṇam śiraḥ kāyāt apa āharat
22.
sudhanvanaḥ dhanuḥ chittvā hayān vai śaraiḥ ni
avadhīt atha asya saśirastrāṇam śiraḥ kāyāt apa āharat
avadhīt atha asya saśirastrāṇam śiraḥ kāyāt apa āharat
22.
After cutting Sudhanvan's bow, Arjuna killed his horses with arrows. Then, he severed Sudhanvan's head, still adorned with its helmet, from his body.
तस्मिंस्तु पतिते वीरे त्रस्तास्तस्य पदानुगाः ।
व्यद्रवन्त भयाद्भीता येन दौर्योधनं बलम् ॥२३॥
व्यद्रवन्त भयाद्भीता येन दौर्योधनं बलम् ॥२३॥
23. tasmiṁstu patite vīre trastāstasya padānugāḥ ,
vyadravanta bhayādbhītā yena dauryodhanaṁ balam.
vyadravanta bhayādbhītā yena dauryodhanaṁ balam.
23.
tasmin tu patite vīre trastāḥ tasya padānugāḥ vi
adravanta bhayāt bhītāḥ yena dauryodhanam balam
adravanta bhayāt bhītāḥ yena dauryodhanam balam
23.
tu tasmin vīre patite tasya trastāḥ bhītāḥ padānugāḥ
bhayāt yena dauryodhanam balam vi adravanta
bhayāt yena dauryodhanam balam vi adravanta
23.
But when that hero (Sudhanvan) fell, his terrified followers, overcome by fear, fled towards Duryodhana's army.
ततो जघान संक्रुद्धो वासविस्तां महाचमूम् ।
शरजालैरविच्छिन्नैस्तमः सूर्य इवांशुभिः ॥२४॥
शरजालैरविच्छिन्नैस्तमः सूर्य इवांशुभिः ॥२४॥
24. tato jaghāna saṁkruddho vāsavistāṁ mahācamūm ,
śarajālairavicchinnaistamaḥ sūrya ivāṁśubhiḥ.
śarajālairavicchinnaistamaḥ sūrya ivāṁśubhiḥ.
24.
tataḥ jaghāna saṃkruddhaḥ vāsaviḥ tām mahācamūm
śarajālaiḥ avicchinnaiḥ tamaḥ sūryaḥ iva aṃśubhiḥ
śarajālaiḥ avicchinnaiḥ tamaḥ sūryaḥ iva aṃśubhiḥ
24.
tataḥ saṃkruddhaḥ vāsaviḥ tām mahācamūm śarajālaiḥ
avicchinnaiḥ jaghāna sūryaḥ iva aṃśubhiḥ tamaḥ
avicchinnaiḥ jaghāna sūryaḥ iva aṃśubhiḥ tamaḥ
24.
Then, the enraged Arjuna (son of Vasu) destroyed that great army with incessant showers of arrows, just as the sun dispels darkness with its rays.
ततो भग्ने बले तस्मिन्विप्रयाते समन्ततः ।
सव्यसाचिनि संक्रुद्धे त्रैगर्तान्भयमाविशत् ॥२५॥
सव्यसाचिनि संक्रुद्धे त्रैगर्तान्भयमाविशत् ॥२५॥
25. tato bhagne bale tasminviprayāte samantataḥ ,
savyasācini saṁkruddhe traigartānbhayamāviśat.
savyasācini saṁkruddhe traigartānbhayamāviśat.
25.
tataḥ bhagne bale tasmin viprayāte samantataḥ
savyasācini saṃkruddhe traigartān bhayam āviśat
savyasācini saṃkruddhe traigartān bhayam āviśat
25.
tataḥ tasmin bale bhagne samantataḥ viprayāte (ca)
savyasācini saṃkruddhe traigartān bhayam āviśat
savyasācini saṃkruddhe traigartān bhayam āviśat
25.
Then, when that army was routed and scattered in all directions, and Savyasācin (Arjuna) became enraged, fear enveloped the Trigartas.
ते वध्यमानाः पार्थेन शरैः संनतपर्वभिः ।
अमुह्यंस्तत्र तत्रैव त्रस्ता मृगगणा इव ॥२६॥
अमुह्यंस्तत्र तत्रैव त्रस्ता मृगगणा इव ॥२६॥
26. te vadhyamānāḥ pārthena śaraiḥ saṁnataparvabhiḥ ,
amuhyaṁstatra tatraiva trastā mṛgagaṇā iva.
amuhyaṁstatra tatraiva trastā mṛgagaṇā iva.
26.
te vadhyamānāḥ pārthena śaraiḥ saṃnataparvabhiḥ
amuhyan tatra tatra eva trastāḥ mṛgagaṇāḥ iva
amuhyan tatra tatra eva trastāḥ mṛgagaṇāḥ iva
26.
pārthena saṃnataparvabhiḥ śaraiḥ vadhyamānāḥ te
tatra tatra eva trastāḥ mṛgagaṇāḥ iva amuhyan
tatra tatra eva trastāḥ mṛgagaṇāḥ iva amuhyan
26.
As they were being struck down by Pārtha (Arjuna) with arrows that had bent shafts, they became bewildered right there, like frightened herds of deer.
ततस्त्रिगर्तराट्क्रुद्धस्तानुवाच महारथान् ।
अलं द्रुतेन वः शूरा न भयं कर्तुमर्हथ ॥२७॥
अलं द्रुतेन वः शूरा न भयं कर्तुमर्हथ ॥२७॥
27. tatastrigartarāṭkruddhastānuvāca mahārathān ,
alaṁ drutena vaḥ śūrā na bhayaṁ kartumarhatha.
alaṁ drutena vaḥ śūrā na bhayaṁ kartumarhatha.
27.
tataḥ trigartarāṭ kruddhaḥ tān uvāca mahārathān
alam drutena vaḥ śūrāḥ na bhayam kartum arhatha
alam drutena vaḥ śūrāḥ na bhayam kartum arhatha
27.
tataḥ kruddhaḥ trigartarāṭ tān
mahārathān uvāca (iti) alam
vaḥ drutena (bhavatu) śūrāḥ (he
śūrāḥ) bhayam kartum na arhatha
mahārathān uvāca (iti) alam
vaḥ drutena (bhavatu) śūrāḥ (he
śūrāḥ) bhayam kartum na arhatha
27.
Then, the enraged king of Trigarta addressed those great charioteers: "Enough of this fleeing, O heroes! You should not feel fear."
शप्त्वा तु शपथान्घोरान्सर्वसैन्यस्य पश्यतः ।
गत्वा दौर्योधनं सैन्यं किं वै वक्ष्यथ मुख्यगाः ॥२८॥
गत्वा दौर्योधनं सैन्यं किं वै वक्ष्यथ मुख्यगाः ॥२८॥
28. śaptvā tu śapathānghorānsarvasainyasya paśyataḥ ,
gatvā dauryodhanaṁ sainyaṁ kiṁ vai vakṣyatha mukhyagāḥ.
gatvā dauryodhanaṁ sainyaṁ kiṁ vai vakṣyatha mukhyagāḥ.
28.
śaptvā tu śapathān ghorān sarvasainyasya paśyataḥ
gatvā dauryodhanam sainyam kim vai vakṣyatha mukhyagāḥ
gatvā dauryodhanam sainyam kim vai vakṣyatha mukhyagāḥ
28.
tu sarvasainyasya paśyataḥ ghorān
śapathān śaptvā (ca) dauryodhanam
sainyam gatvā mukhyagāḥ
(he mukhyagāḥ) kim vai vakṣyatha
śapathān śaptvā (ca) dauryodhanam
sainyam gatvā mukhyagāḥ
(he mukhyagāḥ) kim vai vakṣyatha
28.
But after you have sworn terrible oaths in the sight of the entire army, what indeed will you say, O leaders, when you return to Duryodhana's camp?
नावहास्याः कथं लोके कर्मणानेन संयुगे ।
भवेम सहिताः सर्वे निवर्तध्वं यथाबलम् ॥२९॥
भवेम सहिताः सर्वे निवर्तध्वं यथाबलम् ॥२९॥
29. nāvahāsyāḥ kathaṁ loke karmaṇānena saṁyuge ,
bhavema sahitāḥ sarve nivartadhvaṁ yathābalam.
bhavema sahitāḥ sarve nivartadhvaṁ yathābalam.
29.
na avahāsyāḥ katham loke karmaṇā anena saṃyuge
bhavema sahitāḥ sarve nivartadhvam yathābalam
bhavema sahitāḥ sarve nivartadhvam yathābalam
29.
katham na avahāsyāḥ bhavema loke karmaṇā anena
saṃyuge sarve sahitāḥ yathābalam nivartadhvam
saṃyuge sarve sahitāḥ yathābalam nivartadhvam
29.
How can we possibly avoid ridicule in the world by this action in battle? Let us all remain united, and retreat according to our strength.
एवमुक्तास्तु ते राजन्नुदक्रोशन्मुहुर्मुहुः ।
शङ्खांश्च दध्मिरे वीरा हर्षयन्तः परस्परम् ॥३०॥
शङ्खांश्च दध्मिरे वीरा हर्षयन्तः परस्परम् ॥३०॥
30. evamuktāstu te rājannudakrośanmuhurmuhuḥ ,
śaṅkhāṁśca dadhmire vīrā harṣayantaḥ parasparam.
śaṅkhāṁśca dadhmire vīrā harṣayantaḥ parasparam.
30.
evam uktāḥ tu te rājan ud akrośan muhuḥ muhuḥ
śaṅkhān ca dadhrire vīrāḥ harṣayantaḥ parasparam
śaṅkhān ca dadhrire vīrāḥ harṣayantaḥ parasparam
30.
rājan evam uktāḥ tu te vīrāḥ muhuḥ muhuḥ ud
akrośan ca śaṅkhān dadhrire parasparam harṣayantaḥ
akrośan ca śaṅkhān dadhrire parasparam harṣayantaḥ
30.
O King, thus addressed, those heroes roared repeatedly and blew their conches, encouraging one another.
ततस्ते संन्यवर्तन्त संशप्तकगणाः पुनः ।
नारायणाश्च गोपालाः कृत्वा मृत्युं निवर्तनम् ॥३१॥
नारायणाश्च गोपालाः कृत्वा मृत्युं निवर्तनम् ॥३१॥
31. tataste saṁnyavartanta saṁśaptakagaṇāḥ punaḥ ,
nārāyaṇāśca gopālāḥ kṛtvā mṛtyuṁ nivartanam.
nārāyaṇāśca gopālāḥ kṛtvā mṛtyuṁ nivartanam.
31.
tataḥ te sam ni avartanta saṃśaptaka gaṇāḥ punaḥ
nārāyaṇāḥ ca gopālāḥ kṛtvā mṛtyum nivartanam
nārāyaṇāḥ ca gopālāḥ kṛtvā mṛtyum nivartanam
31.
tataḥ punaḥ te saṃśaptaka gaṇāḥ ca nārāyaṇāḥ
gopālāḥ mṛtyum nivartanam kṛtvā sam ni avartanta
gopālāḥ mṛtyum nivartanam kṛtvā sam ni avartanta
31.
Then those groups of Saṃśaptakas and the Nārayaṇa Gopālas retreated again, making death their only return.
Links to all chapters:
ādi parva
Chapter 1
Chapter 2
Chapter 3
Chapter 4
Chapter 5
Chapter 6
Chapter 7
Chapter 8
Chapter 9
Chapter 10
Chapter 11
Chapter 12
Chapter 13
Chapter 14
Chapter 15
Chapter 16
Chapter 17
Chapter 18
Chapter 19
Chapter 20
Chapter 21
Chapter 22
Chapter 23
Chapter 24
Chapter 25
Chapter 26
Chapter 27
Chapter 28
Chapter 29
Chapter 30
Chapter 31
Chapter 32
Chapter 33
Chapter 34
Chapter 35
Chapter 36
Chapter 37
Chapter 38
Chapter 39
Chapter 40
Chapter 41
Chapter 42
Chapter 43
Chapter 44
Chapter 45
Chapter 46
Chapter 47
Chapter 48
Chapter 49
Chapter 50
Chapter 51
Chapter 52
Chapter 53
Chapter 54
Chapter 55
Chapter 56
Chapter 57
Chapter 58
Chapter 59
Chapter 60
Chapter 61
Chapter 62
Chapter 63
Chapter 64
Chapter 65
Chapter 66
Chapter 67
Chapter 68
Chapter 69
Chapter 70
Chapter 71
Chapter 72
Chapter 73
Chapter 74
Chapter 75
Chapter 76
Chapter 77
Chapter 78
Chapter 79
Chapter 80
Chapter 81
Chapter 82
Chapter 83
Chapter 84
Chapter 85
Chapter 86
Chapter 87
Chapter 88
Chapter 89
Chapter 90
Chapter 91
Chapter 92
Chapter 93
Chapter 94
Chapter 95
Chapter 96
Chapter 97
Chapter 98
Chapter 99
Chapter 100
Chapter 101
Chapter 102
Chapter 103
Chapter 104
Chapter 105
Chapter 106
Chapter 107
Chapter 108
Chapter 109
Chapter 110
Chapter 111
Chapter 112
Chapter 113
Chapter 114
Chapter 115
Chapter 116
Chapter 117
Chapter 118
Chapter 119
Chapter 120
Chapter 121
Chapter 122
Chapter 123
Chapter 124
Chapter 125
Chapter 126
Chapter 127
Chapter 128
Chapter 129
Chapter 130
Chapter 131
Chapter 132
Chapter 133
Chapter 134
Chapter 135
Chapter 136
Chapter 137
Chapter 138
Chapter 139
Chapter 140
Chapter 141
Chapter 142
Chapter 143
Chapter 144
Chapter 145
Chapter 146
Chapter 147
Chapter 148
Chapter 149
Chapter 150
Chapter 151
Chapter 152
Chapter 153
Chapter 154
Chapter 155
Chapter 156
Chapter 157
Chapter 158
Chapter 159
Chapter 160
Chapter 161
Chapter 162
Chapter 163
Chapter 164
Chapter 165
Chapter 166
Chapter 167
Chapter 168
Chapter 169
Chapter 170
Chapter 171
Chapter 172
Chapter 173
Chapter 174
Chapter 175
Chapter 176
Chapter 177
Chapter 178
Chapter 179
Chapter 180
Chapter 181
Chapter 182
Chapter 183
Chapter 184
Chapter 185
Chapter 186
Chapter 187
Chapter 188
Chapter 189
Chapter 190
Chapter 191
Chapter 192
Chapter 193
Chapter 194
Chapter 195
Chapter 196
Chapter 197
Chapter 198
Chapter 199
Chapter 200
Chapter 201
Chapter 202
Chapter 203
Chapter 204
Chapter 205
Chapter 206
Chapter 207
Chapter 208
Chapter 209
Chapter 210
Chapter 211
Chapter 212
Chapter 213
Chapter 214
Chapter 215
Chapter 216
Chapter 217
Chapter 218
Chapter 219
Chapter 220
Chapter 221
Chapter 222
Chapter 223
Chapter 224
Chapter 225
sabhā parva
Chapter 1
Chapter 2
Chapter 3
Chapter 4
Chapter 5
Chapter 6
Chapter 7
Chapter 8
Chapter 9
Chapter 10
Chapter 11
Chapter 12
Chapter 13
Chapter 14
Chapter 15
Chapter 16
Chapter 17
Chapter 18
Chapter 19
Chapter 20
Chapter 21
Chapter 22
Chapter 23
Chapter 24
Chapter 25
Chapter 26
Chapter 27
Chapter 28
Chapter 29
Chapter 30
Chapter 31
Chapter 32
Chapter 33
Chapter 34
Chapter 35
Chapter 36
Chapter 37
Chapter 38
Chapter 39
Chapter 40
Chapter 41
Chapter 42
Chapter 43
Chapter 44
Chapter 45
Chapter 46
Chapter 47
Chapter 48
Chapter 49
Chapter 50
Chapter 51
Chapter 52
Chapter 53
Chapter 54
Chapter 55
Chapter 56
Chapter 57
Chapter 58
Chapter 59
Chapter 60
Chapter 61
Chapter 62
Chapter 63
Chapter 64
Chapter 65
Chapter 66
Chapter 67
Chapter 68
Chapter 69
Chapter 70
Chapter 71
Chapter 72
vana parva
Chapter 1
Chapter 2
Chapter 3
Chapter 4
Chapter 5
Chapter 6
Chapter 7
Chapter 8
Chapter 9
Chapter 10
Chapter 11
Chapter 12
Chapter 13
Chapter 14
Chapter 15
Chapter 16
Chapter 17
Chapter 18
Chapter 19
Chapter 20
Chapter 21
Chapter 22
Chapter 23
Chapter 24
Chapter 25
Chapter 26
Chapter 27
Chapter 28
Chapter 29
Chapter 30
Chapter 31
Chapter 32
Chapter 33
Chapter 34
Chapter 35
Chapter 36
Chapter 37
Chapter 38
Chapter 39
Chapter 40
Chapter 41
Chapter 42
Chapter 43
Chapter 44
Chapter 45
Chapter 46
Chapter 47
Chapter 48
Chapter 49
Chapter 50
Chapter 51
Chapter 52
Chapter 53
Chapter 54
Chapter 55
Chapter 56
Chapter 57
Chapter 58
Chapter 59
Chapter 60
Chapter 61
Chapter 62
Chapter 63
Chapter 64
Chapter 65
Chapter 66
Chapter 67
Chapter 68
Chapter 69
Chapter 70
Chapter 71
Chapter 72
Chapter 73
Chapter 74
Chapter 75
Chapter 76
Chapter 77
Chapter 78
Chapter 79
Chapter 80
Chapter 81
Chapter 82
Chapter 83
Chapter 84
Chapter 85
Chapter 86
Chapter 87
Chapter 88
Chapter 89
Chapter 90
Chapter 91
Chapter 92
Chapter 93
Chapter 94
Chapter 95
Chapter 96
Chapter 97
Chapter 98
Chapter 99
Chapter 100
Chapter 101
Chapter 102
Chapter 103
Chapter 104
Chapter 105
Chapter 106
Chapter 107
Chapter 108
Chapter 109
Chapter 110
Chapter 111
Chapter 112
Chapter 113
Chapter 114
Chapter 115
Chapter 116
Chapter 117
Chapter 118
Chapter 119
Chapter 120
Chapter 121
Chapter 122
Chapter 123
Chapter 124
Chapter 125
Chapter 126
Chapter 127
Chapter 128
Chapter 129
Chapter 130
Chapter 131
Chapter 132
Chapter 133
Chapter 134
Chapter 135
Chapter 136
Chapter 137
Chapter 138
Chapter 139
Chapter 140
Chapter 141
Chapter 142
Chapter 143
Chapter 144
Chapter 145
Chapter 146
Chapter 147
Chapter 148
Chapter 149
Chapter 150
Chapter 151
Chapter 152
Chapter 153
Chapter 154
Chapter 155
Chapter 156
Chapter 157
Chapter 158
Chapter 159
Chapter 160
Chapter 161
Chapter 162
Chapter 163
Chapter 164
Chapter 165
Chapter 166
Chapter 167
Chapter 168
Chapter 169
Chapter 170
Chapter 171
Chapter 172
Chapter 173
Chapter 174
Chapter 175
Chapter 176
Chapter 177
Chapter 178
Chapter 179
Chapter 180
Chapter 181
Chapter 182
Chapter 183
Chapter 184
Chapter 185
Chapter 186
Chapter 187
Chapter 188
Chapter 189
Chapter 190
Chapter 191
Chapter 192
Chapter 193
Chapter 194
Chapter 195
Chapter 196
Chapter 197
Chapter 198
Chapter 199
Chapter 200
Chapter 201
Chapter 202
Chapter 203
Chapter 204
Chapter 205
Chapter 206
Chapter 207
Chapter 208
Chapter 209
Chapter 210
Chapter 211
Chapter 212
Chapter 213
Chapter 214
Chapter 215
Chapter 216
Chapter 217
Chapter 218
Chapter 219
Chapter 220
Chapter 221
Chapter 222
Chapter 223
Chapter 224
Chapter 225
Chapter 226
Chapter 227
Chapter 228
Chapter 229
Chapter 230
Chapter 231
Chapter 232
Chapter 233
Chapter 234
Chapter 235
Chapter 236
Chapter 237
Chapter 238
Chapter 239
Chapter 240
Chapter 241
Chapter 242
Chapter 243
Chapter 244
Chapter 245
Chapter 246
Chapter 247
Chapter 248
Chapter 249
Chapter 250
Chapter 251
Chapter 252
Chapter 253
Chapter 254
Chapter 255
Chapter 256
Chapter 257
Chapter 258
Chapter 259
Chapter 260
Chapter 261
Chapter 262
Chapter 263
Chapter 264
Chapter 265
Chapter 266
Chapter 267
Chapter 268
Chapter 269
Chapter 270
Chapter 271
Chapter 272
Chapter 273
Chapter 274
Chapter 275
Chapter 276
Chapter 277
Chapter 278
Chapter 279
Chapter 280
Chapter 281
Chapter 282
Chapter 283
Chapter 284
Chapter 285
Chapter 286
Chapter 287
Chapter 288
Chapter 289
Chapter 290
Chapter 291
Chapter 292
Chapter 293
Chapter 294
Chapter 295
Chapter 296
Chapter 297
Chapter 298
Chapter 299
virāṭa parva
Chapter 1
Chapter 2
Chapter 3
Chapter 4
Chapter 5
Chapter 6
Chapter 7
Chapter 8
Chapter 9
Chapter 10
Chapter 11
Chapter 12
Chapter 13
Chapter 14
Chapter 15
Chapter 16
Chapter 17
Chapter 18
Chapter 19
Chapter 20
Chapter 21
Chapter 22
Chapter 23
Chapter 24
Chapter 25
Chapter 26
Chapter 27
Chapter 28
Chapter 29
Chapter 30
Chapter 31
Chapter 32
Chapter 33
Chapter 34
Chapter 35
Chapter 36
Chapter 37
Chapter 38
Chapter 39
Chapter 40
Chapter 41
Chapter 42
Chapter 43
Chapter 44
Chapter 45
Chapter 46
Chapter 47
Chapter 48
Chapter 49
Chapter 50
Chapter 51
Chapter 52
Chapter 53
Chapter 54
Chapter 55
Chapter 56
Chapter 57
Chapter 58
Chapter 59
Chapter 60
Chapter 61
Chapter 62
Chapter 63
Chapter 64
Chapter 65
Chapter 66
Chapter 67
udyoga parva
Chapter 1
Chapter 2
Chapter 3
Chapter 4
Chapter 5
Chapter 6
Chapter 7
Chapter 8
Chapter 9
Chapter 10
Chapter 11
Chapter 12
Chapter 13
Chapter 14
Chapter 15
Chapter 16
Chapter 17
Chapter 18
Chapter 19
Chapter 20
Chapter 21
Chapter 22
Chapter 23
Chapter 24
Chapter 25
Chapter 26
Chapter 27
Chapter 28
Chapter 29
Chapter 30
Chapter 31
Chapter 32
Chapter 33
Chapter 34
Chapter 35
Chapter 36
Chapter 37
Chapter 38
Chapter 39
Chapter 40
Chapter 41
Chapter 42
Chapter 43
Chapter 44
Chapter 45
Chapter 46
Chapter 47
Chapter 48
Chapter 49
Chapter 50
Chapter 51
Chapter 52
Chapter 53
Chapter 54
Chapter 55
Chapter 56
Chapter 57
Chapter 58
Chapter 59
Chapter 60
Chapter 61
Chapter 62
Chapter 63
Chapter 64
Chapter 65
Chapter 66
Chapter 67
Chapter 68
Chapter 69
Chapter 70
Chapter 71
Chapter 72
Chapter 73
Chapter 74
Chapter 75
Chapter 76
Chapter 77
Chapter 78
Chapter 79
Chapter 80
Chapter 81
Chapter 82
Chapter 83
Chapter 84
Chapter 85
Chapter 86
Chapter 87
Chapter 88
Chapter 89
Chapter 90
Chapter 91
Chapter 92
Chapter 93
Chapter 94
Chapter 95
Chapter 96
Chapter 97
Chapter 98
Chapter 99
Chapter 100
Chapter 101
Chapter 102
Chapter 103
Chapter 104
Chapter 105
Chapter 106
Chapter 107
Chapter 108
Chapter 109
Chapter 110
Chapter 111
Chapter 112
Chapter 113
Chapter 114
Chapter 115
Chapter 116
Chapter 117
Chapter 118
Chapter 119
Chapter 120
Chapter 121
Chapter 122
Chapter 123
Chapter 124
Chapter 125
Chapter 126
Chapter 127
Chapter 128
Chapter 129
Chapter 130
Chapter 131
Chapter 132
Chapter 133
Chapter 134
Chapter 135
Chapter 136
Chapter 137
Chapter 138
Chapter 139
Chapter 140
Chapter 141
Chapter 142
Chapter 143
Chapter 144
Chapter 145
Chapter 146
Chapter 147
Chapter 148
Chapter 149
Chapter 150
Chapter 151
Chapter 152
Chapter 153
Chapter 154
Chapter 155
Chapter 156
Chapter 157
Chapter 158
Chapter 159
Chapter 160
Chapter 161
Chapter 162
Chapter 163
Chapter 164
Chapter 165
Chapter 166
Chapter 167
Chapter 168
Chapter 169
Chapter 170
Chapter 171
Chapter 172
Chapter 173
Chapter 174
Chapter 175
Chapter 176
Chapter 177
Chapter 178
Chapter 179
Chapter 180
Chapter 181
Chapter 182
Chapter 183
Chapter 184
Chapter 185
Chapter 186
Chapter 187
Chapter 188
Chapter 189
Chapter 190
Chapter 191
Chapter 192
Chapter 193
Chapter 194
Chapter 195
Chapter 196
Chapter 197
bhīṣma parva
Chapter 1
Chapter 2
Chapter 3
Chapter 4
Chapter 5
Chapter 6
Chapter 7
Chapter 8
Chapter 9
Chapter 10
Chapter 11
Chapter 12
Chapter 13
Chapter 14
Chapter 15
Chapter 16
Chapter 17
Chapter 18
Chapter 19
Chapter 20
Chapter 21
Chapter 22
Chapter 23
Chapter 24
Chapter 25
Chapter 26
Chapter 27
Chapter 28
Chapter 29
Chapter 30
Chapter 31
Chapter 32
Chapter 33
Chapter 34
Chapter 35
Chapter 36
Chapter 37
Chapter 38
Chapter 39
Chapter 40
Chapter 41
Chapter 42
Chapter 43
Chapter 44
Chapter 45
Chapter 46
Chapter 47
Chapter 48
Chapter 49
Chapter 50
Chapter 51
Chapter 52
Chapter 53
Chapter 54
Chapter 55
Chapter 56
Chapter 57
Chapter 58
Chapter 59
Chapter 60
Chapter 61
Chapter 62
Chapter 63
Chapter 64
Chapter 65
Chapter 66
Chapter 67
Chapter 68
Chapter 69
Chapter 70
Chapter 71
Chapter 72
Chapter 73
Chapter 74
Chapter 75
Chapter 76
Chapter 77
Chapter 78
Chapter 79
Chapter 80
Chapter 81
Chapter 82
Chapter 83
Chapter 84
Chapter 85
Chapter 86
Chapter 87
Chapter 88
Chapter 89
Chapter 90
Chapter 91
Chapter 92
Chapter 93
Chapter 94
Chapter 95
Chapter 96
Chapter 97
Chapter 98
Chapter 99
Chapter 100
Chapter 101
Chapter 102
Chapter 103
Chapter 104
Chapter 105
Chapter 106
Chapter 107
Chapter 108
Chapter 109
Chapter 110
Chapter 111
Chapter 112
Chapter 113
Chapter 114
Chapter 115
Chapter 116
Chapter 117
droṇa parva (current book)
Chapter 1
Chapter 2
Chapter 3
Chapter 4
Chapter 5
Chapter 6
Chapter 7
Chapter 8
Chapter 9
Chapter 10
Chapter 11
Chapter 12
Chapter 13
Chapter 14
Chapter 15
Chapter 16
Chapter 17 (current chapter)
Chapter 18
Chapter 19
Chapter 20
Chapter 21
Chapter 22
Chapter 23
Chapter 24
Chapter 25
Chapter 26
Chapter 27
Chapter 28
Chapter 29
Chapter 30
Chapter 31
Chapter 32
Chapter 33
Chapter 34
Chapter 35
Chapter 36
Chapter 37
Chapter 38
Chapter 39
Chapter 40
Chapter 41
Chapter 42
Chapter 43
Chapter 44
Chapter 45
Chapter 46
Chapter 47
Chapter 48
Chapter 49
Chapter 50
Chapter 51
Chapter 52
Chapter 53
Chapter 54
Chapter 55
Chapter 56
Chapter 57
Chapter 58
Chapter 59
Chapter 60
Chapter 61
Chapter 62
Chapter 63
Chapter 64
Chapter 65
Chapter 66
Chapter 67
Chapter 68
Chapter 69
Chapter 70
Chapter 71
Chapter 72
Chapter 73
Chapter 74
Chapter 75
Chapter 76
Chapter 77
Chapter 78
Chapter 79
Chapter 80
Chapter 81
Chapter 82
Chapter 83
Chapter 84
Chapter 85
Chapter 86
Chapter 87
Chapter 88
Chapter 89
Chapter 90
Chapter 91
Chapter 92
Chapter 93
Chapter 94
Chapter 95
Chapter 96
Chapter 97
Chapter 98
Chapter 99
Chapter 100
Chapter 101
Chapter 102
Chapter 103
Chapter 104
Chapter 105
Chapter 106
Chapter 107
Chapter 108
Chapter 109
Chapter 110
Chapter 111
Chapter 112
Chapter 113
Chapter 114
Chapter 115
Chapter 116
Chapter 117
Chapter 118
Chapter 119
Chapter 120
Chapter 121
Chapter 122
Chapter 123
Chapter 124
Chapter 125
Chapter 126
Chapter 127
Chapter 128
Chapter 129
Chapter 130
Chapter 131
Chapter 132
Chapter 133
Chapter 134
Chapter 135
Chapter 136
Chapter 137
Chapter 138
Chapter 139
Chapter 140
Chapter 141
Chapter 142
Chapter 143
Chapter 144
Chapter 145
Chapter 146
Chapter 147
Chapter 148
Chapter 149
Chapter 150
Chapter 151
Chapter 152
Chapter 153
Chapter 154
Chapter 155
Chapter 156
Chapter 157
Chapter 158
Chapter 159
Chapter 160
Chapter 161
Chapter 162
Chapter 163
Chapter 164
Chapter 165
Chapter 166
Chapter 167
Chapter 168
Chapter 169
Chapter 170
Chapter 171
Chapter 172
Chapter 173
karṇa parva
Chapter 1
Chapter 2
Chapter 3
Chapter 4
Chapter 5
Chapter 6
Chapter 7
Chapter 8
Chapter 9
Chapter 10
Chapter 11
Chapter 12
Chapter 13
Chapter 14
Chapter 15
Chapter 16
Chapter 17
Chapter 18
Chapter 19
Chapter 20
Chapter 21
Chapter 22
Chapter 23
Chapter 24
Chapter 25
Chapter 26
Chapter 27
Chapter 28
Chapter 29
Chapter 30
Chapter 31
Chapter 32
Chapter 33
Chapter 34
Chapter 35
Chapter 36
Chapter 37
Chapter 38
Chapter 39
Chapter 40
Chapter 41
Chapter 42
Chapter 43
Chapter 44
Chapter 45
Chapter 46
Chapter 47
Chapter 48
Chapter 49
Chapter 50
Chapter 51
Chapter 52
Chapter 53
Chapter 54
Chapter 55
Chapter 56
Chapter 57
Chapter 58
Chapter 59
Chapter 60
Chapter 61
Chapter 62
Chapter 63
Chapter 64
Chapter 65
Chapter 66
Chapter 67
Chapter 68
Chapter 69
śalya parva
Chapter 1
Chapter 2
Chapter 3
Chapter 4
Chapter 5
Chapter 6
Chapter 7
Chapter 8
Chapter 9
Chapter 10
Chapter 11
Chapter 12
Chapter 13
Chapter 14
Chapter 15
Chapter 16
Chapter 17
Chapter 18
Chapter 19
Chapter 20
Chapter 21
Chapter 22
Chapter 23
Chapter 24
Chapter 25
Chapter 26
Chapter 27
Chapter 28
Chapter 29
Chapter 30
Chapter 31
Chapter 32
Chapter 33
Chapter 34
Chapter 35
Chapter 36
Chapter 37
Chapter 38
Chapter 39
Chapter 40
Chapter 41
Chapter 42
Chapter 43
Chapter 44
Chapter 45
Chapter 46
Chapter 47
Chapter 48
Chapter 49
Chapter 50
Chapter 51
Chapter 52
Chapter 53
Chapter 54
Chapter 55
Chapter 56
Chapter 57
Chapter 58
Chapter 59
Chapter 60
Chapter 61
Chapter 62
Chapter 63
Chapter 64
sauptika parva
strī parva
śānti parva
Chapter 1
Chapter 2
Chapter 3
Chapter 4
Chapter 5
Chapter 6
Chapter 7
Chapter 8
Chapter 9
Chapter 10
Chapter 11
Chapter 12
Chapter 13
Chapter 14
Chapter 15
Chapter 16
Chapter 17
Chapter 18
Chapter 19
Chapter 20
Chapter 21
Chapter 22
Chapter 23
Chapter 24
Chapter 25
Chapter 26
Chapter 27
Chapter 28
Chapter 29
Chapter 30
Chapter 31
Chapter 32
Chapter 33
Chapter 34
Chapter 35
Chapter 36
Chapter 37
Chapter 38
Chapter 39
Chapter 40
Chapter 41
Chapter 42
Chapter 43
Chapter 44
Chapter 45
Chapter 46
Chapter 47
Chapter 48
Chapter 49
Chapter 50
Chapter 51
Chapter 52
Chapter 53
Chapter 54
Chapter 55
Chapter 56
Chapter 57
Chapter 58
Chapter 59
Chapter 60
Chapter 61
Chapter 62
Chapter 63
Chapter 64
Chapter 65
Chapter 66
Chapter 67
Chapter 68
Chapter 69
Chapter 70
Chapter 71
Chapter 72
Chapter 73
Chapter 74
Chapter 75
Chapter 76
Chapter 77
Chapter 78
Chapter 79
Chapter 80
Chapter 81
Chapter 82
Chapter 83
Chapter 84
Chapter 85
Chapter 86
Chapter 87
Chapter 88
Chapter 89
Chapter 90
Chapter 91
Chapter 92
Chapter 93
Chapter 94
Chapter 95
Chapter 96
Chapter 97
Chapter 98
Chapter 99
Chapter 100
Chapter 101
Chapter 102
Chapter 103
Chapter 104
Chapter 105
Chapter 106
Chapter 107
Chapter 108
Chapter 109
Chapter 110
Chapter 111
Chapter 112
Chapter 113
Chapter 114
Chapter 115
Chapter 116
Chapter 117
Chapter 118
Chapter 119
Chapter 120
Chapter 121
Chapter 122
Chapter 123
Chapter 124
Chapter 125
Chapter 126
Chapter 127
Chapter 128
Chapter 129
Chapter 130
Chapter 131
Chapter 132
Chapter 133
Chapter 134
Chapter 135
Chapter 136
Chapter 137
Chapter 138
Chapter 139
Chapter 140
Chapter 141
Chapter 142
Chapter 143
Chapter 144
Chapter 145
Chapter 146
Chapter 147
Chapter 148
Chapter 149
Chapter 150
Chapter 151
Chapter 152
Chapter 153
Chapter 154
Chapter 155
Chapter 156
Chapter 157
Chapter 158
Chapter 159
Chapter 160
Chapter 161
Chapter 162
Chapter 163
Chapter 164
Chapter 165
Chapter 166
Chapter 167
Chapter 168
Chapter 169
Chapter 170
Chapter 171
Chapter 172
Chapter 173
Chapter 174
Chapter 175
Chapter 176
Chapter 177
Chapter 178
Chapter 179
Chapter 180
Chapter 181
Chapter 182
Chapter 183
Chapter 184
Chapter 185
Chapter 186
Chapter 187
Chapter 188
Chapter 189
Chapter 190
Chapter 191
Chapter 192
Chapter 193
Chapter 194
Chapter 195
Chapter 196
Chapter 197
Chapter 198
Chapter 199
Chapter 200
Chapter 201
Chapter 202
Chapter 203
Chapter 204
Chapter 205
Chapter 206
Chapter 207
Chapter 208
Chapter 209
Chapter 210
Chapter 211
Chapter 212
Chapter 213
Chapter 214
Chapter 215
Chapter 216
Chapter 217
Chapter 218
Chapter 219
Chapter 220
Chapter 221
Chapter 222
Chapter 223
Chapter 224
Chapter 225
Chapter 226
Chapter 227
Chapter 228
Chapter 229
Chapter 230
Chapter 231
Chapter 232
Chapter 233
Chapter 234
Chapter 235
Chapter 236
Chapter 237
Chapter 238
Chapter 239
Chapter 240
Chapter 241
Chapter 242
Chapter 243
Chapter 244
Chapter 245
Chapter 246
Chapter 247
Chapter 248
Chapter 249
Chapter 250
Chapter 251
Chapter 252
Chapter 253
Chapter 254
Chapter 255
Chapter 256
Chapter 257
Chapter 258
Chapter 259
Chapter 260
Chapter 261
Chapter 262
Chapter 263
Chapter 264
Chapter 265
Chapter 266
Chapter 267
Chapter 268
Chapter 269
Chapter 270
Chapter 271
Chapter 272
Chapter 273
Chapter 274
Chapter 275
Chapter 276
Chapter 277
Chapter 278
Chapter 279
Chapter 280
Chapter 281
Chapter 282
Chapter 283
Chapter 284
Chapter 285
Chapter 286
Chapter 287
Chapter 288
Chapter 289
Chapter 290
Chapter 291
Chapter 292
Chapter 293
Chapter 294
Chapter 295
Chapter 296
Chapter 297
Chapter 298
Chapter 299
Chapter 300
Chapter 301
Chapter 302
Chapter 303
Chapter 304
Chapter 305
Chapter 306
Chapter 307
Chapter 308
Chapter 309
Chapter 310
Chapter 311
Chapter 312
Chapter 313
Chapter 314
Chapter 315
Chapter 316
Chapter 317
Chapter 318
Chapter 319
Chapter 320
Chapter 321
Chapter 322
Chapter 323
Chapter 324
Chapter 325
Chapter 326
Chapter 327
Chapter 328
Chapter 329
Chapter 330
Chapter 331
Chapter 332
Chapter 333
Chapter 334
Chapter 335
Chapter 336
Chapter 337
Chapter 338
Chapter 339
Chapter 340
Chapter 341
Chapter 342
Chapter 343
Chapter 344
Chapter 345
Chapter 346
Chapter 347
Chapter 348
Chapter 349
Chapter 350
Chapter 351
Chapter 352
Chapter 353
anuśāsana parva
Chapter 1
Chapter 2
Chapter 3
Chapter 4
Chapter 5
Chapter 6
Chapter 7
Chapter 8
Chapter 9
Chapter 10
Chapter 11
Chapter 12
Chapter 13
Chapter 14
Chapter 15
Chapter 16
Chapter 17
Chapter 18
Chapter 19
Chapter 20
Chapter 21
Chapter 22
Chapter 23
Chapter 24
Chapter 25
Chapter 26
Chapter 27
Chapter 28
Chapter 29
Chapter 30
Chapter 31
Chapter 32
Chapter 33
Chapter 34
Chapter 35
Chapter 36
Chapter 37
Chapter 38
Chapter 39
Chapter 40
Chapter 41
Chapter 42
Chapter 43
Chapter 44
Chapter 45
Chapter 46
Chapter 47
Chapter 48
Chapter 49
Chapter 50
Chapter 51
Chapter 52
Chapter 53
Chapter 54
Chapter 55
Chapter 56
Chapter 57
Chapter 58
Chapter 59
Chapter 60
Chapter 61
Chapter 62
Chapter 63
Chapter 64
Chapter 65
Chapter 66
Chapter 67
Chapter 68
Chapter 69
Chapter 70
Chapter 71
Chapter 72
Chapter 73
Chapter 74
Chapter 75
Chapter 76
Chapter 77
Chapter 78
Chapter 79
Chapter 80
Chapter 81
Chapter 82
Chapter 83
Chapter 84
Chapter 85
Chapter 86
Chapter 87
Chapter 88
Chapter 89
Chapter 90
Chapter 91
Chapter 92
Chapter 93
Chapter 94
Chapter 95
Chapter 96
Chapter 97
Chapter 98
Chapter 99
Chapter 100
Chapter 101
Chapter 102
Chapter 103
Chapter 104
Chapter 105
Chapter 106
Chapter 107
Chapter 108
Chapter 109
Chapter 110
Chapter 111
Chapter 112
Chapter 113
Chapter 114
Chapter 115
Chapter 116
Chapter 117
Chapter 118
Chapter 119
Chapter 120
Chapter 121
Chapter 122
Chapter 123
Chapter 124
Chapter 125
Chapter 126
Chapter 127
Chapter 128
Chapter 129
Chapter 130
Chapter 131
Chapter 132
Chapter 133
Chapter 134
Chapter 135
Chapter 136
Chapter 137
Chapter 138
Chapter 139
Chapter 140
Chapter 141
Chapter 142
Chapter 143
Chapter 144
Chapter 145
Chapter 146
Chapter 147
Chapter 148
Chapter 149
Chapter 150
Chapter 151
Chapter 152
Chapter 153
Chapter 154
aśvamedhika parva
Chapter 1
Chapter 2
Chapter 3
Chapter 4
Chapter 5
Chapter 6
Chapter 7
Chapter 8
Chapter 9
Chapter 10
Chapter 11
Chapter 12
Chapter 13
Chapter 14
Chapter 15
Chapter 16
Chapter 17
Chapter 18
Chapter 19
Chapter 20
Chapter 21
Chapter 22
Chapter 23
Chapter 24
Chapter 25
Chapter 26
Chapter 27
Chapter 28
Chapter 29
Chapter 30
Chapter 31
Chapter 32
Chapter 33
Chapter 34
Chapter 35
Chapter 36
Chapter 37
Chapter 38
Chapter 39
Chapter 40
Chapter 41
Chapter 42
Chapter 43
Chapter 44
Chapter 45
Chapter 46
Chapter 47
Chapter 48
Chapter 49
Chapter 50
Chapter 51
Chapter 52
Chapter 53
Chapter 54
Chapter 55
Chapter 56
Chapter 57
Chapter 58
Chapter 59
Chapter 60
Chapter 61
Chapter 62
Chapter 63
Chapter 64
Chapter 65
Chapter 66
Chapter 67
Chapter 68
Chapter 69
Chapter 70
Chapter 71
Chapter 72
Chapter 73
Chapter 74
Chapter 75
Chapter 76
Chapter 77
Chapter 78
Chapter 79
Chapter 80
Chapter 81
Chapter 82
Chapter 83
Chapter 84
Chapter 85
Chapter 86
Chapter 87
Chapter 88
Chapter 89
Chapter 90
Chapter 91
Chapter 92
Chapter 93
Chapter 94
Chapter 95
Chapter 96
āśramavāsika parva
Chapter 1
Chapter 2
Chapter 3
Chapter 4
Chapter 5
Chapter 6
Chapter 7
Chapter 8
Chapter 9
Chapter 10
Chapter 11
Chapter 12
Chapter 13
Chapter 14
Chapter 15
Chapter 16
Chapter 17
Chapter 18
Chapter 19
Chapter 20
Chapter 21
Chapter 22
Chapter 23
Chapter 24
Chapter 25
Chapter 26
Chapter 27
Chapter 28
Chapter 29
Chapter 30
Chapter 31
Chapter 32
Chapter 33
Chapter 34
Chapter 35
Chapter 36
Chapter 37
Chapter 38
Chapter 39
Chapter 40
Chapter 41
Chapter 42
Chapter 43
Chapter 44
Chapter 45
Chapter 46
Chapter 47