Skip to content
אתר זה לא תומך בגרסאות ישנות של אינטרנט אקספלורר
מומלץ להשתמש בדפדפן גוגל כרום או פיירפוקס מוזילה
(או באינטרנט אקספלורר / edge עדכני)
Enjoy Learning Sanskrit tips, tools, resources and more...

महाभारतः       mahābhārataḥ - book-12, chapter-323

Use the following checkboxes to set the display options for this chapter (You can also control the display of each verse separately):
what would you like to see in each verse:
भीष्म उवाच ।
ततोऽतीते महाकल्पे उत्पन्नेऽङ्गिरसः सुते ।
बभूवुर्निर्वृता देवा जाते देवपुरोहिते ॥१॥
1. bhīṣma uvāca ,
tato'tīte mahākalpe utpanne'ṅgirasaḥ sute ,
babhūvurnirvṛtā devā jāte devapurohite.
बृहद्ब्रह्म महच्चेति शब्दाः पर्यायवाचकाः ।
एभिः समन्वितो राजन्गुणैर्विद्वान्बृहस्पतिः ॥२॥
2. bṛhadbrahma mahacceti śabdāḥ paryāyavācakāḥ ,
ebhiḥ samanvito rājanguṇairvidvānbṛhaspatiḥ.
तस्य शिष्यो बभूवाग्र्यो राजोपरिचरो वसुः ।
अधीतवांस्तदा शास्त्रं सम्यक्चित्रशिखण्डिजम् ॥३॥
3. tasya śiṣyo babhūvāgryo rājoparicaro vasuḥ ,
adhītavāṁstadā śāstraṁ samyakcitraśikhaṇḍijam.
स राजा भावितः पूर्वं दैवेन विधिना वसुः ।
पालयामास पृथिवीं दिवमाखण्डलो यथा ॥४॥
4. sa rājā bhāvitaḥ pūrvaṁ daivena vidhinā vasuḥ ,
pālayāmāsa pṛthivīṁ divamākhaṇḍalo yathā.
तस्य यज्ञो महानासीदश्वमेधो महात्मनः ।
बृहस्पतिरुपाध्यायस्तत्र होता बभूव ह ॥५॥
5. tasya yajño mahānāsīdaśvamedho mahātmanaḥ ,
bṛhaspatirupādhyāyastatra hotā babhūva ha.
प्रजापतिसुताश्चात्र सदस्यास्त्वभवंस्त्रयः ।
एकतश्च द्वितश्चैव त्रितश्चैव महर्षयः ॥६॥
6. prajāpatisutāścātra sadasyāstvabhavaṁstrayaḥ ,
ekataśca dvitaścaiva tritaścaiva maharṣayaḥ.
धनुषाक्षोऽथ रैभ्यश्च अर्वावसुपरावसू ।
ऋषिर्मेधातिथिश्चैव ताण्ड्यश्चैव महानृषिः ॥७॥
7. dhanuṣākṣo'tha raibhyaśca arvāvasuparāvasū ,
ṛṣirmedhātithiścaiva tāṇḍyaścaiva mahānṛṣiḥ.
ऋषिः शक्तिर्महाभागस्तथा वेदशिराश्च यः ।
कपिलश्च ऋषिश्रेष्ठः शालिहोत्रपितामहः ॥८॥
8. ṛṣiḥ śaktirmahābhāgastathā vedaśirāśca yaḥ ,
kapilaśca ṛṣiśreṣṭhaḥ śālihotrapitāmahaḥ.
आद्यः कठस्तैत्तिरिश्च वैशंपायनपूर्वजः ।
कण्वोऽथ देवहोत्रश्च एते षोडश कीर्तिताः ।
संभृताः सर्वसंभारास्तस्मिन्राजन्महाक्रतौ ॥९॥
9. ādyaḥ kaṭhastaittiriśca vaiśaṁpāyanapūrvajaḥ ,
kaṇvo'tha devahotraśca ete ṣoḍaśa kīrtitāḥ ,
saṁbhṛtāḥ sarvasaṁbhārāstasminrājanmahākratau.
न तत्र पशुघातोऽभूत्स राजैवं स्थितोऽभवत् ।
अहिंस्रः शुचिरक्षुद्रो निराशीः कर्मसंस्तुतः ।
आरण्यकपदोद्गीता भागास्तत्रोपकल्पिताः ॥१०॥
10. na tatra paśughāto'bhūtsa rājaivaṁ sthito'bhavat ,
ahiṁsraḥ śucirakṣudro nirāśīḥ karmasaṁstutaḥ ,
āraṇyakapadodgītā bhāgāstatropakalpitāḥ.
प्रीतस्ततोऽस्य भगवान्देवदेवः पुरातनः ।
साक्षात्तं दर्शयामास सोऽदृश्योऽन्येन केनचित् ॥११॥
11. prītastato'sya bhagavāndevadevaḥ purātanaḥ ,
sākṣāttaṁ darśayāmāsa so'dṛśyo'nyena kenacit.
स्वयं भागमुपाघ्राय पुरोडाशं गृहीतवान् ।
अदृश्येन हृतो भागो देवेन हरिमेधसा ॥१२॥
12. svayaṁ bhāgamupāghrāya puroḍāśaṁ gṛhītavān ,
adṛśyena hṛto bhāgo devena harimedhasā.
बृहस्पतिस्ततः क्रुद्धः स्रुवमुद्यम्य वेगितः ।
आकाशं घ्नन्स्रुवः पातै रोषादश्रूण्यवर्तयत् ॥१३॥
13. bṛhaspatistataḥ kruddhaḥ sruvamudyamya vegitaḥ ,
ākāśaṁ ghnansruvaḥ pātai roṣādaśrūṇyavartayat.
उवाच चोपरिचरं मया भागोऽयमुद्यतः ।
ग्राह्यः स्वयं हि देवेन मत्प्रत्यक्षं न संशयः ॥१४॥
14. uvāca coparicaraṁ mayā bhāgo'yamudyataḥ ,
grāhyaḥ svayaṁ hi devena matpratyakṣaṁ na saṁśayaḥ.
उद्यता यज्ञभागा हि साक्षात्प्राप्ताः सुरैरिह ।
किमर्थमिह न प्राप्तो दर्शनं स हरिर्विभुः ॥१५॥
15. udyatā yajñabhāgā hi sākṣātprāptāḥ surairiha ,
kimarthamiha na prāpto darśanaṁ sa harirvibhuḥ.
ततः स तं समुद्धूतं भूमिपालो महान्वसुः ।
प्रसादयामास मुनिं सदस्यास्ते च सर्वशः ॥१६॥
16. tataḥ sa taṁ samuddhūtaṁ bhūmipālo mahānvasuḥ ,
prasādayāmāsa muniṁ sadasyāste ca sarvaśaḥ.
ऊचुश्चैनमसंभ्रान्ता न रोषं कर्तुमर्हसि ।
नैष धर्मः कृतयुगे यस्त्वं रोषमचीकृथाः ॥१७॥
17. ūcuścainamasaṁbhrāntā na roṣaṁ kartumarhasi ,
naiṣa dharmaḥ kṛtayuge yastvaṁ roṣamacīkṛthāḥ.
अरोषणो ह्यसौ देवो यस्य भागोऽयमुद्यतः ।
न स शक्यस्त्वया द्रष्टुमस्माभिर्वा बृहस्पते ।
यस्य प्रसादं कुरुते स वै तं द्रष्टुमर्हति ॥१८॥
18. aroṣaṇo hyasau devo yasya bhāgo'yamudyataḥ ,
na sa śakyastvayā draṣṭumasmābhirvā bṛhaspate ,
yasya prasādaṁ kurute sa vai taṁ draṣṭumarhati.
एकतद्वितत्रिता ऊचुः ।
वयं हि ब्रह्मणः पुत्रा मानसाः परिकीर्तिताः ।
गता निःश्रेयसार्थं हि कदाचिद्दिशमुत्तराम् ॥१९॥
19. ekatadvitatritā ūcuḥ ,
vayaṁ hi brahmaṇaḥ putrā mānasāḥ parikīrtitāḥ ,
gatā niḥśreyasārthaṁ hi kadāciddiśamuttarām.
तप्त्वा वर्षसहस्राणि चत्वारि तप उत्तमम् ।
एकपादस्थिताः सम्यक्काष्ठभूताः समाहिताः ॥२०॥
20. taptvā varṣasahasrāṇi catvāri tapa uttamam ,
ekapādasthitāḥ samyakkāṣṭhabhūtāḥ samāhitāḥ.
मेरोरुत्तरभागे तु क्षीरोदस्यानुकूलतः ।
स देशो यत्र नस्तप्तं तपः परमदारुणम् ।
कथं पश्येमहि वयं देवं नारायणं त्विति ॥२१॥
21. meroruttarabhāge tu kṣīrodasyānukūlataḥ ,
sa deśo yatra nastaptaṁ tapaḥ paramadāruṇam ,
kathaṁ paśyemahi vayaṁ devaṁ nārāyaṇaṁ tviti.
ततो व्रतस्यावभृथे वागुवाचाशरीरिणी ।
सुतप्तं वस्तपो विप्राः प्रसन्नेनान्तरात्मना ॥२२॥
22. tato vratasyāvabhṛthe vāguvācāśarīriṇī ,
sutaptaṁ vastapo viprāḥ prasannenāntarātmanā.
यूयं जिज्ञासवो भक्ताः कथं द्रक्ष्यथ तं प्रभुम् ।
क्षीरोदधेरुत्तरतः श्वेतद्वीपो महाप्रभः ॥२३॥
23. yūyaṁ jijñāsavo bhaktāḥ kathaṁ drakṣyatha taṁ prabhum ,
kṣīrodadheruttarataḥ śvetadvīpo mahāprabhaḥ.
तत्र नारायणपरा मानवाश्चन्द्रवर्चसः ।
एकान्तभावोपगतास्ते भक्ताः पुरुषोत्तमम् ॥२४॥
24. tatra nārāyaṇaparā mānavāścandravarcasaḥ ,
ekāntabhāvopagatāste bhaktāḥ puruṣottamam.
ते सहस्रार्चिषं देवं प्रविशन्ति सनातनम् ।
अतीन्द्रिया निराहारा अनिष्पन्दाः सुगन्धिनः ॥२५॥
25. te sahasrārciṣaṁ devaṁ praviśanti sanātanam ,
atīndriyā nirāhārā aniṣpandāḥ sugandhinaḥ.
एकान्तिनस्ते पुरुषाः श्वेतद्वीपनिवासिनः ।
गच्छध्वं तत्र मुनयस्तत्रात्मा मे प्रकाशितः ॥२६॥
26. ekāntinaste puruṣāḥ śvetadvīpanivāsinaḥ ,
gacchadhvaṁ tatra munayastatrātmā me prakāśitaḥ.
अथ श्रुत्वा वयं सर्वे वाचं तामशरीरिणीम् ।
यथाख्यातेन मार्गेण तं देशं प्रतिपेदिरे ॥२७॥
27. atha śrutvā vayaṁ sarve vācaṁ tāmaśarīriṇīm ,
yathākhyātena mārgeṇa taṁ deśaṁ pratipedire.
प्राप्य श्वेतं महाद्वीपं तच्चित्तास्तद्दिदृक्षवः ।
ततो नो दृष्टिविषयस्तदा प्रतिहतोऽभवत् ॥२८॥
28. prāpya śvetaṁ mahādvīpaṁ taccittāstaddidṛkṣavaḥ ,
tato no dṛṣṭiviṣayastadā pratihato'bhavat.
न च पश्याम पुरुषं तत्तेजोहृतदर्शनाः ।
ततो नः प्रादुरभवद्विज्ञानं देवयोगजम् ॥२९॥
29. na ca paśyāma puruṣaṁ tattejohṛtadarśanāḥ ,
tato naḥ prādurabhavadvijñānaṁ devayogajam.
न किलातप्ततपसा शक्यते द्रष्टुमञ्जसा ।
ततः पुनर्वर्षशतं तप्त्वा तात्कालिकं महत् ॥३०॥
30. na kilātaptatapasā śakyate draṣṭumañjasā ,
tataḥ punarvarṣaśataṁ taptvā tātkālikaṁ mahat.
व्रतावसाने सुशुभान्नरान्ददृशिरे वयम् ।
श्वेतांश्चन्द्रप्रतीकाशान्सर्वलक्षणलक्षितान् ॥३१॥
31. vratāvasāne suśubhānnarāndadṛśire vayam ,
śvetāṁścandrapratīkāśānsarvalakṣaṇalakṣitān.
नित्याञ्जलिकृतान्ब्रह्म जपतः प्रागुदङ्मुखान् ।
मानसो नाम स जपो जप्यते तैर्महात्मभिः ।
तेनैकाग्रमनस्त्वेन प्रीतो भवति वै हरिः ॥३२॥
32. nityāñjalikṛtānbrahma japataḥ prāgudaṅmukhān ,
mānaso nāma sa japo japyate tairmahātmabhiḥ ,
tenaikāgramanastvena prīto bhavati vai hariḥ.
या भवेन्मुनिशार्दूल भाः सूर्यस्य युगक्षये ।
एकैकस्य प्रभा तादृक्साभवन्मानवस्य ह ॥३३॥
33. yā bhavenmuniśārdūla bhāḥ sūryasya yugakṣaye ,
ekaikasya prabhā tādṛksābhavanmānavasya ha.
तेजोनिवासः स द्वीप इति वै मेनिरे वयम् ।
न तत्राभ्यधिकः कश्चित्सर्वे ते समतेजसः ॥३४॥
34. tejonivāsaḥ sa dvīpa iti vai menire vayam ,
na tatrābhyadhikaḥ kaścitsarve te samatejasaḥ.
अथ सूर्यसहस्रस्य प्रभां युगपदुत्थिताम् ।
सहसा दृष्टवन्तः स्म पुनरेव बृहस्पते ॥३५॥
35. atha sūryasahasrasya prabhāṁ yugapadutthitām ,
sahasā dṛṣṭavantaḥ sma punareva bṛhaspate.
सहिताश्चाभ्यधावन्त ततस्ते मानवा द्रुतम् ।
कृताञ्जलिपुटा हृष्टा नम इत्येव वादिनः ॥३६॥
36. sahitāścābhyadhāvanta tataste mānavā drutam ,
kṛtāñjalipuṭā hṛṣṭā nama ityeva vādinaḥ.
ततोऽभिवदतां तेषामश्रौष्म विपुलं ध्वनिम् ।
बलिः किलोपह्रियते तस्य देवस्य तैर्नरैः ॥३७॥
37. tato'bhivadatāṁ teṣāmaśrauṣma vipulaṁ dhvanim ,
baliḥ kilopahriyate tasya devasya tairnaraiḥ.
वयं तु तेजसा तस्य सहसा हृतचेतसः ।
न किंचिदपि पश्यामो हृतदृष्टिबलेन्द्रियाः ॥३८॥
38. vayaṁ tu tejasā tasya sahasā hṛtacetasaḥ ,
na kiṁcidapi paśyāmo hṛtadṛṣṭibalendriyāḥ.
एकस्तु शब्दोऽविरतः श्रुतोऽस्माभिरुदीरितः ।
जितं ते पुण्डरीकाक्ष नमस्ते विश्वभावन ॥३९॥
39. ekastu śabdo'virataḥ śruto'smābhirudīritaḥ ,
jitaṁ te puṇḍarīkākṣa namaste viśvabhāvana.
नमस्तेऽस्तु हृषीकेश महापुरुषपूर्वज ।
इति शब्दः श्रुतोऽस्माभिः शिक्षाक्षरसमीरितः ॥४०॥
40. namaste'stu hṛṣīkeśa mahāpuruṣapūrvaja ,
iti śabdaḥ śruto'smābhiḥ śikṣākṣarasamīritaḥ.
एतस्मिन्नन्तरे वायुः सर्वगन्धवहः शुचिः ।
दिव्यान्युवाह पुष्पाणि कर्मण्याश्चौषधीस्तथा ॥४१॥
41. etasminnantare vāyuḥ sarvagandhavahaḥ śuciḥ ,
divyānyuvāha puṣpāṇi karmaṇyāścauṣadhīstathā.
तैरिष्टः पञ्चकालज्ञैर्हरिरेकान्तिभिर्नरैः ।
नूनं तत्रागतो देवो यथा तैर्वागुदीरिता ।
वयं त्वेनं न पश्यामो मोहितास्तस्य मायया ॥४२॥
42. tairiṣṭaḥ pañcakālajñairharirekāntibhirnaraiḥ ,
nūnaṁ tatrāgato devo yathā tairvāgudīritā ,
vayaṁ tvenaṁ na paśyāmo mohitāstasya māyayā.
मारुते संनिवृत्ते च बलौ च प्रतिपादिते ।
चिन्ताव्याकुलितात्मानो जाताः स्मोऽङ्गिरसां वर ॥४३॥
43. mārute saṁnivṛtte ca balau ca pratipādite ,
cintāvyākulitātmāno jātāḥ smo'ṅgirasāṁ vara.
मानवानां सहस्रेषु तेषु वै शुद्धयोनिषु ।
अस्मान्न कश्चिन्मनसा चक्षुषा वाप्यपूजयत् ॥४४॥
44. mānavānāṁ sahasreṣu teṣu vai śuddhayoniṣu ,
asmānna kaścinmanasā cakṣuṣā vāpyapūjayat.
तेऽपि स्वस्था मुनिगणा एकभावमनुव्रताः ।
नास्मासु दधिरे भावं ब्रह्मभावमनुष्ठिताः ॥४५॥
45. te'pi svasthā munigaṇā ekabhāvamanuvratāḥ ,
nāsmāsu dadhire bhāvaṁ brahmabhāvamanuṣṭhitāḥ.
ततोऽस्मान्सुपरिश्रान्तांस्तपसा चापि कर्शितान् ।
उवाच खस्थं किमपि भूतं तत्राशरीरकम् ॥४६॥
46. tato'smānsupariśrāntāṁstapasā cāpi karśitān ,
uvāca khasthaṁ kimapi bhūtaṁ tatrāśarīrakam.
दृष्टा वः पुरुषाः श्वेताः सर्वेन्द्रियविवर्जिताः ।
दृष्टो भवति देवेश एभिर्दृष्टैर्द्विजोत्तमाः ॥४७॥
47. dṛṣṭā vaḥ puruṣāḥ śvetāḥ sarvendriyavivarjitāḥ ,
dṛṣṭo bhavati deveśa ebhirdṛṣṭairdvijottamāḥ.
गच्छध्वं मुनयः सर्वे यथागतमितोऽचिरात् ।
न स शक्यो अभक्तेन द्रष्टुं देवः कथंचन ॥४८॥
48. gacchadhvaṁ munayaḥ sarve yathāgatamito'cirāt ,
na sa śakyo abhaktena draṣṭuṁ devaḥ kathaṁcana.
कामं कालेन महता एकान्तित्वं समागतैः ।
शक्यो द्रष्टुं स भगवान्प्रभामण्डलदुर्दृशः ॥४९॥
49. kāmaṁ kālena mahatā ekāntitvaṁ samāgataiḥ ,
śakyo draṣṭuṁ sa bhagavānprabhāmaṇḍaladurdṛśaḥ.
महत्कार्यं तु कर्तव्यं युष्माभिर्द्विजसत्तमाः ।
इतः कृतयुगेऽतीते विपर्यासं गतेऽपि च ॥५०॥
50. mahatkāryaṁ tu kartavyaṁ yuṣmābhirdvijasattamāḥ ,
itaḥ kṛtayuge'tīte viparyāsaṁ gate'pi ca.
वैवस्वतेऽन्तरे विप्राः प्राप्ते त्रेतायुगे ततः ।
सुराणां कार्यसिद्ध्यर्थं सहाया वै भविष्यथ ॥५१॥
51. vaivasvate'ntare viprāḥ prāpte tretāyuge tataḥ ,
surāṇāṁ kāryasiddhyarthaṁ sahāyā vai bhaviṣyatha.
ततस्तदद्भुतं वाक्यं निशम्यैवं स्म सोमप ।
तस्य प्रसादात्प्राप्ताः स्मो देशमीप्सितमञ्जसा ॥५२॥
52. tatastadadbhutaṁ vākyaṁ niśamyaivaṁ sma somapa ,
tasya prasādātprāptāḥ smo deśamīpsitamañjasā.
एवं सुतपसा चैव हव्यकव्यैस्तथैव च ।
देवोऽस्माभिर्न दृष्टः स कथं त्वं द्रष्टुमर्हसि ।
नारायणो महद्भूतं विश्वसृग्घव्यकव्यभुक् ॥५३॥
53. evaṁ sutapasā caiva havyakavyaistathaiva ca ,
devo'smābhirna dṛṣṭaḥ sa kathaṁ tvaṁ draṣṭumarhasi ,
nārāyaṇo mahadbhūtaṁ viśvasṛgghavyakavyabhuk.
भीष्म उवाच ।
एवमेकतवाक्येन द्वितत्रितमतेन च ।
अनुनीतः सदस्यैश्च बृहस्पतिरुदारधीः ।
समानीय ततो यज्ञं दैवतं समपूजयत् ॥५४॥
54. bhīṣma uvāca ,
evamekatavākyena dvitatritamatena ca ,
anunītaḥ sadasyaiśca bṛhaspatirudāradhīḥ ,
samānīya tato yajñaṁ daivataṁ samapūjayat.
समाप्तयज्ञो राजापि प्रजाः पालितवान्वसुः ।
ब्रह्मशापाद्दिवो भ्रष्टः प्रविवेश महीं ततः ॥५५॥
55. samāptayajño rājāpi prajāḥ pālitavānvasuḥ ,
brahmaśāpāddivo bhraṣṭaḥ praviveśa mahīṁ tataḥ.
अन्तर्भूमिगतश्चैव सततं धर्मवत्सलः ।
नारायणपरो भूत्वा नारायणपदं जगौ ॥५६॥
56. antarbhūmigataścaiva satataṁ dharmavatsalaḥ ,
nārāyaṇaparo bhūtvā nārāyaṇapadaṁ jagau.
तस्यैव च प्रसादेन पुनरेवोत्थितस्तु सः ।
महीतलाद्गतः स्थानं ब्रह्मणः समनन्तरम् ।
परां गतिमनुप्राप्त इति नैष्ठिकमञ्जसा ॥५७॥
57. tasyaiva ca prasādena punarevotthitastu saḥ ,
mahītalādgataḥ sthānaṁ brahmaṇaḥ samanantaram ,
parāṁ gatimanuprāpta iti naiṣṭhikamañjasā.