Skip to content
אתר זה לא תומך בגרסאות ישנות של אינטרנט אקספלורר
מומלץ להשתמש בדפדפן גוגל כרום או פיירפוקס מוזילה
(או באינטרנט אקספלורר / edge עדכני)
Enjoy Learning Sanskrit tips, tools, resources and more...

महाभारतः       mahābhārataḥ - book-4, chapter-34

Use the following checkboxes to set the display options for this chapter (You can also control the display of each verse separately):
what would you like to see in each verse:
उत्तर उवाच ।
अद्याहमनुगच्छेयं दृढधन्वा गवां पदम् ।
यदि मे सारथिः कश्चिद्भवेदश्वेषु कोविदः ॥१॥
1. uttara uvāca ,
adyāhamanugaccheyaṁ dṛḍhadhanvā gavāṁ padam ,
yadi me sārathiḥ kaścidbhavedaśveṣu kovidaḥ.
1. uttaraḥ uvāca adya aham anugaccheyam dṛḍhadhanvā gavām
padam yadi me sārathiḥ kaścit bhavet aśveṣu kovidaḥ
1. Uttara said: 'Today I would pursue the cows' path, being a strong bowman, if only I had a charioteer who is expert with horses.'
तमेव नाधिगच्छामि यो मे यन्ता भवेन्नरः ।
पश्यध्वं सारथिं क्षिप्रं मम युक्तं प्रयास्यतः ॥२॥
2. tameva nādhigacchāmi yo me yantā bhavennaraḥ ,
paśyadhvaṁ sārathiṁ kṣipraṁ mama yuktaṁ prayāsyataḥ.
2. tam eva na adhigacchāmi yaḥ me yantā bhavet naraḥ
paśyadhvam sārathim kṣipram mama yuktam prayāsyataḥ
2. I cannot find that very person who would be my charioteer—a man suitable for me. You all must quickly find a charioteer for me, as I am ready to depart.
अष्टाविंशतिरात्रं वा मासं वा नूनमन्ततः ।
यत्तदासीन्महद्युद्धं तत्र मे सारथिर्हतः ॥३॥
3. aṣṭāviṁśatirātraṁ vā māsaṁ vā nūnamantataḥ ,
yattadāsīnmahadyuddhaṁ tatra me sārathirhataḥ.
3. aṣṭāviṃśatirātram vā māsam vā nūnam antataḥ yat
tadā āsīt mahat yuddham tatra me sārathiḥ hataḥ
3. Surely, in that great war which lasted for at least twenty-eight nights or a month, my charioteer was killed.
स लभेयं यदि त्वन्यं हययानविदं नरम् ।
त्वरावानद्य यात्वाहं समुच्छ्रितमहाध्वजम् ॥४॥
4. sa labheyaṁ yadi tvanyaṁ hayayānavidaṁ naram ,
tvarāvānadya yātvāhaṁ samucchritamahādhvajam.
4. saḥ labheyam yadi tu anyam hayayānavidam naram
tvarāvān adya yātvā aham samucchritamahādhvajam
4. If I can indeed obtain another man skilled in horses and chariots, then I, being swift, will go today towards that (enemy) with the high, great banner.
विगाह्य तत्परानीकं गजवाजिरथाकुलम् ।
शस्त्रप्रतापनिर्वीर्यान्कुरूञ्जित्वानये पशून् ॥५॥
5. vigāhya tatparānīkaṁ gajavājirathākulam ,
śastrapratāpanirvīryānkurūñjitvānaye paśūn.
5. vigāhya tat parānīkam gajavājirathākulam
śastrapratāpanirvīryān kurūn jitvā ānaye paśūn
5. Having penetrated that enemy army, which is teeming with elephants, horses, and chariots, and having conquered the Kurus—whose valor has been drained by the might of weapons—I shall bring them back like cattle.
दुर्योधनं शांतनवं कर्णं वैकर्तनं कृपम् ।
द्रोणं च सह पुत्रेण महेष्वासान्समागतान् ॥६॥
6. duryodhanaṁ śāṁtanavaṁ karṇaṁ vaikartanaṁ kṛpam ,
droṇaṁ ca saha putreṇa maheṣvāsānsamāgatān.
6. duryodhanam śāntanavam karṇam vaikartanam kṛpam
droṇam ca saha putreṇa maheṣvāsān samāgatān
6. I shall bring back like cattle Duryodhana, Bhishma (the son of Shantanu), Karṇa (the son of Vikartana), Kṛpa, and Droṇa together with his son—all those great archers who have assembled.
वित्रासयित्वा संग्रामे दानवानिव वज्रभृत् ।
अनेनैव मुहूर्तेन पुनः प्रत्यानये पशून् ॥७॥
7. vitrāsayitvā saṁgrāme dānavāniva vajrabhṛt ,
anenaiva muhūrtena punaḥ pratyānaye paśūn.
7. vitrāsayitvā saṅgrāme dānavān iva vajrabhṛt
anena eva muhūrtena punaḥ pratyānaye paśūn
7. Having terrified (them) in battle, just like Indra, the wielder of the thunderbolt (vajrabhṛt), I will bring back the cattle again in this very moment.
शून्यमासाद्य कुरवः प्रयान्त्यादाय गोधनम् ।
किं नु शक्यं मया कर्तुं यदहं तत्र नाभवम् ॥८॥
8. śūnyamāsādya kuravaḥ prayāntyādāya godhanam ,
kiṁ nu śakyaṁ mayā kartuṁ yadahaṁ tatra nābhavam.
8. śūnyam āsādya kuravaḥ prayānti ādāya godhanam kim
nu śakyam mayā kartum yat aham tatra na abhavam
8. Having found (our grazing grounds) deserted, the Kurus are leaving, having taken the cattle. What indeed can I do, since I was not there?
पश्येयुरद्य मे वीर्यं कुरवस्ते समागताः ।
किं नु पार्थोऽर्जुनः साक्षादयमस्मान्प्रबाधते ॥९॥
9. paśyeyuradya me vīryaṁ kuravaste samāgatāḥ ,
kiṁ nu pārtho'rjunaḥ sākṣādayamasmānprabādhate.
9. paśyeyuḥ adya me vīryam kuravaḥ te samāgatāḥ kim
nu pārthaḥ arjunaḥ sākṣāt ayam asmān prabādhate
9. May those assembled Kurus see my valor today! Is it indeed that Partha, Arjuna himself, is directly oppressing us?
वैशंपायन उवाच ।
तस्य तद्वचनं स्त्रीषु भाषतः स्म पुनः पुनः ।
नामर्षयत पाञ्चाली बीभत्सोः परिकीर्तनम् ॥१०॥
10. vaiśaṁpāyana uvāca ,
tasya tadvacanaṁ strīṣu bhāṣataḥ sma punaḥ punaḥ ,
nāmarṣayata pāñcālī bībhatsoḥ parikīrtanam.
10. vaiśaṃpāyanaḥ uvāca tasya tat vacanam strīṣu bhāṣataḥ sma
punaḥ punaḥ na amarṣayata pāñcālī bībhatsoḥ parikīrtanam
10. Vaiśaṃpāyana said: Pañcālī (Draupadi) did not tolerate that speech of his, spoken again and again among the women, nor the praise (parikīrtanam) of Bībhatsu (Arjuna).
अथैनमुपसंगम्य स्त्रीमध्यात्सा तपस्विनी ।
व्रीडमानेव शनकैरिदं वचनमब्रवीत् ॥११॥
11. athainamupasaṁgamya strīmadhyātsā tapasvinī ,
vrīḍamāneva śanakairidaṁ vacanamabravīt.
11. atha enam upasaṅgamya strīmadhyāt sā tapasvinī
vrīḍamānā iva śanakaiḥ idam vacanam abravīt
11. Then, that ascetic woman, having approached him from amidst the women, slowly spoke these words as if feeling shy.
योऽसौ बृहद्वारणाभो युवा सुप्रियदर्शनः ।
बृहन्नडेति विख्यातः पार्थस्यासीत्स सारथिः ॥१२॥
12. yo'sau bṛhadvāraṇābho yuvā supriyadarśanaḥ ,
bṛhannaḍeti vikhyātaḥ pārthasyāsītsa sārathiḥ.
12. yaḥ asau bṛhadvāraṇābhaḥ yuvā supriyadarśanaḥ
bṛhannadā iti vikhyātaḥ pārthasya āsīt saḥ sārathiḥ
12. That young man, who had the appearance of a great elephant and a very pleasing look, renowned by the name Bṛhannaḍā, he was Arjuna's (Pārtha's) charioteer.
धनुष्यनवरश्चासीत्तस्य शिष्यो महात्मनः ।
दृष्टपूर्वो मया वीर चरन्त्या पाण्डवान्प्रति ॥१३॥
13. dhanuṣyanavaraścāsīttasya śiṣyo mahātmanaḥ ,
dṛṣṭapūrvo mayā vīra carantyā pāṇḍavānprati.
13. dhanuṣi anavaraḥ ca āsīt tasya śiṣyaḥ mahātmanaḥ
dṛṣṭapūrvaḥ mayā vīra carantyā pāṇḍavān prati
13. And he was an excellent disciple of that great-souled (mahātman) individual in archery. O hero, I had seen him before when I was traveling towards the Pāṇḍavas.
यदा तत्पावको दावमदहत्खाण्डवं महत् ।
अर्जुनस्य तदानेन संगृहीता हयोत्तमाः ॥१४॥
14. yadā tatpāvako dāvamadahatkhāṇḍavaṁ mahat ,
arjunasya tadānena saṁgṛhītā hayottamāḥ.
14. yadā tat pāvakaḥ dāvam adahat khāṇḍavam mahat
arjunasya tadā anena saṅgṛhītāḥ hayottamāḥ
14. When that fire (pāvaka) burned the great Khāṇḍava forest, then the excellent horses were controlled by him (Arjuna).
तेन सारथिना पार्थः सर्वभूतानि सर्वशः ।
अजयत्खाण्डवप्रस्थे न हि यन्तास्ति तादृशः ॥१५॥
15. tena sārathinā pārthaḥ sarvabhūtāni sarvaśaḥ ,
ajayatkhāṇḍavaprasthe na hi yantāsti tādṛśaḥ.
15. tena sārathinā pārthaḥ sarvabhūtāni sarvaśaḥ
ajayat khāṇḍavaprathe na hi yantā asti tādṛśaḥ
15. With that charioteer, Arjuna (pārtha) completely conquered all creatures in Khāṇḍavaprastha. Truly, there is no other charioteer like him.
येयं कुमारी सुश्रोणी भगिनी ते यवीयसी ।
अस्याः स वचनं वीर करिष्यति न संशयः ॥१६॥
16. yeyaṁ kumārī suśroṇī bhaginī te yavīyasī ,
asyāḥ sa vacanaṁ vīra kariṣyati na saṁśayaḥ.
16. yā iyam kumārī suśroṇī bhaginī te yavīyasī
asyāḥ saḥ vacanam vīra kariṣyati na saṃśayaḥ
16. O hero, he will certainly fulfill the word of this beautifully-hipped young maiden, your younger sister; there is no doubt about it.
यदि वै सारथिः स स्यात्कुरून्सर्वानसंशयम् ।
जित्वा गाश्च समादाय ध्रुवमागमनं भवेत् ॥१७॥
17. yadi vai sārathiḥ sa syātkurūnsarvānasaṁśayam ,
jitvā gāśca samādāya dhruvamāgamanaṁ bhavet.
17. yadi vai sārathiḥ saḥ syāt kurūn sarvān asaṃśayam
jitvā gāḥ ca samādāya dhruvam āgamanam bhavet
17. If he were indeed the charioteer, then, having conquered all the Kurus and retrieved the cows, his return would certainly be assured, without a doubt.
एवमुक्तः स सैरन्ध्र्या भगिनीं प्रत्यभाषत ।
गच्छ त्वमनवद्याङ्गि तामानय बृहन्नडाम् ॥१८॥
18. evamuktaḥ sa sairandhryā bhaginīṁ pratyabhāṣata ,
gaccha tvamanavadyāṅgi tāmānaya bṛhannaḍām.
18. evam uktaḥ saḥ sairandhryā bhaginīm prati abhāṣata
gaccha tvam anavadyāṅgi tām ānaya bṛhannalām
18. Thus spoken to by Sairandhrī, he replied to his sister: 'O you of faultless limbs, go and bring Bṛhannalā!'
सा भ्रात्रा प्रेषिता शीघ्रमगच्छन्नर्तनागृहम् ।
यत्रास्ते स महाबाहुश्छन्नः सत्रेण पाण्डवः ॥१९॥
19. sā bhrātrā preṣitā śīghramagacchannartanāgṛham ,
yatrāste sa mahābāhuśchannaḥ satreṇa pāṇḍavaḥ.
19. sā bhrātrā preṣitā śīghram agacchat nartanāgṛham
yatra āste saḥ mahābāhuḥ channaḥ satreṇa pāṇḍavaḥ
19. Sent by her brother, she quickly went to the dancing hall where that mighty-armed Pandava (Arjuna) was staying, hidden in his disguise.