Skip to content
אתר זה לא תומך בגרסאות ישנות של אינטרנט אקספלורר
מומלץ להשתמש בדפדפן גוגל כרום או פיירפוקס מוזילה
(או באינטרנט אקספלורר / edge עדכני)
Enjoy Learning Sanskrit tips, tools, resources and more...

महाभारतः       mahābhārataḥ - book-3, chapter-258

Use the following checkboxes to set the display options for this chapter (You can also control the display of each verse separately):
what would you like to see in each verse:
मार्कण्डेय उवाच ।
प्राप्तमप्रतिमं दुःखं रामेण भरतर्षभ ।
रक्षसा जानकी तस्य हृता भार्या बलीयसा ॥१॥
1. mārkaṇḍeya uvāca ,
prāptamapratimaṁ duḥkhaṁ rāmeṇa bharatarṣabha ,
rakṣasā jānakī tasya hṛtā bhāryā balīyasā.
1. mārkaṇḍeyaḥ uvāca prāptam apratimam duḥkham rāmeṇa
bharatarṣabha rakṣasā jānakī tasya hṛtā bhāryā balīyasā
1. Mārkaṇḍeya said: "O best of Bharatas, Rāma experienced incomparable sorrow. His wife Jānakī was abducted by a powerful demon."
आश्रमाद्राक्षसेन्द्रेण रावणेन विहायसा ।
मायामास्थाय तरसा हत्वा गृध्रं जटायुषम् ॥२॥
2. āśramādrākṣasendreṇa rāvaṇena vihāyasā ,
māyāmāsthāya tarasā hatvā gṛdhraṁ jaṭāyuṣam.
2. āśramāt rākṣasendreṇa rāvaṇena vihāyasā
māyām āsthāya tarasā hatvā gṛdhram jaṭāyuṣam
2. The lord of the Rākṣasas, Rāvaṇa, having resorted to magical power (māyā), swiftly killed the vulture Jaṭāyu, and then carried her from the hermitage (āśrama) through the sky.
प्रत्याजहार तां रामः सुग्रीवबलमाश्रितः ।
बद्ध्वा सेतुं समुद्रस्य दग्ध्वा लङ्कां शितैः शरैः ॥३॥
3. pratyājahāra tāṁ rāmaḥ sugrīvabalamāśritaḥ ,
baddhvā setuṁ samudrasya dagdhvā laṅkāṁ śitaiḥ śaraiḥ.
3. pratyājahāra tām rāmaḥ sugrīvabalam āśritaḥ baddhvā
setum samudrasya dagdhvā laṅkām śitaiḥ śaraiḥ
3. Rāma brought her back, having taken recourse to Sugrīva's strength, having built a bridge over the ocean, and having burned Laṅkā with sharp arrows.
युधिष्ठिर उवाच ।
कस्मिन्रामः कुले जातः किंवीर्यः किंपराक्रमः ।
रावणः कस्य वा पुत्रः किं वैरं तस्य तेन ह ॥४॥
4. yudhiṣṭhira uvāca ,
kasminrāmaḥ kule jātaḥ kiṁvīryaḥ kiṁparākramaḥ ,
rāvaṇaḥ kasya vā putraḥ kiṁ vairaṁ tasya tena ha.
4. yudhiṣṭhiraḥ uvāca kasmin rāmaḥ kule jātaḥ kiṃvīryaḥ
kiṃparākramaḥ rāvaṇaḥ kasya vā putraḥ kiṃ vairam tasya tena ha
4. Yudhishthira asked: "In which family (kula) was Rama born? What was his valor and what was his prowess? And whose son was Ravana? What was the enmity between him and Rama?"
एतन्मे भगवन्सर्वं सम्यगाख्यातुमर्हसि ।
श्रोतुमिच्छामि चरितं रामस्याक्लिष्टकर्मणः ॥५॥
5. etanme bhagavansarvaṁ samyagākhyātumarhasi ,
śrotumicchāmi caritaṁ rāmasyākliṣṭakarmaṇaḥ.
5. etat me bhagavan sarvam samyak ākhyātum arhasi
śrotum icchāmi caritam rāmasya akliṣṭakarmaṇaḥ
5. My Lord, you ought to narrate all of this to me properly. I wish to hear the life story (caritam) of Rama, whose actions are faultless.
मार्कण्डेय उवाच ।
अजो नामाभवद्राजा महानिक्ष्वाकुवंशजः ।
तस्य पुत्रो दशरथः शश्वत्स्वाध्यायवाञ्शुचिः ॥६॥
6. mārkaṇḍeya uvāca ,
ajo nāmābhavadrājā mahānikṣvākuvaṁśajaḥ ,
tasya putro daśarathaḥ śaśvatsvādhyāyavāñśuciḥ.
6. mārkaṇḍeyaḥ uvāca ajaḥ nāma abhavat rājā mahān ikṣvākuvaṃśajaḥ
tasya putraḥ daśarathaḥ śaśvat svādhyāyavān śuciḥ
6. Markandeya said: "There was a great king named Aja, a descendant of the Ikshvaku lineage. His son was Dasaratha, who was always dedicated to Vedic study (svādhyāya) and pure."
अभवंस्तस्य चत्वारः पुत्रा धर्मार्थकोविदाः ।
रामलक्ष्मणशत्रुघ्ना भरतश्च महाबलः ॥७॥
7. abhavaṁstasya catvāraḥ putrā dharmārthakovidāḥ ,
rāmalakṣmaṇaśatrughnā bharataśca mahābalaḥ.
7. abhavan tasya catvāraḥ putrāḥ dharmārthakovidāḥ
rāmalakṣmaṇaśatrughnāḥ bharataḥ ca mahābalaḥ
7. To him were born four sons, who were knowledgeable in righteousness (dharma) and material prosperity (artha): Rama, Lakshmana, Shatrughna, and the mighty Bharata.
रामस्य माता कौसल्या कैकेयी भरतस्य तु ।
सुतौ लक्ष्मणशत्रुघ्नौ सुमित्रायाः परंतपौ ॥८॥
8. rāmasya mātā kausalyā kaikeyī bharatasya tu ,
sutau lakṣmaṇaśatrughnau sumitrāyāḥ paraṁtapau.
8. rāmasya mātā kausalyā kaikeyī bharatasya tu
sutau lakṣmaṇaśatrughnau sumitrāyāḥ paraṃtapau
8. Kausalya is Rama's mother, and Kaikeyi is Bharata's mother. Lakshmana and Shatrughna, the two vanquishers of foes, are Sumitra's sons.
विदेहराजो जनकः सीता तस्यात्मजा विभो ।
यां चकार स्वयं त्वष्टा रामस्य महिषीं प्रियाम् ॥९॥
9. videharājo janakaḥ sītā tasyātmajā vibho ,
yāṁ cakāra svayaṁ tvaṣṭā rāmasya mahiṣīṁ priyām.
9. videharājaḥ janakaḥ sītā tasyāḥ ātmajā vibho
yāṃ cakāra svayaṃ tvaṣṭā rāmasya mahiṣīṃ priyām
9. O mighty one, Janaka is the king of Videha, and Sita is his daughter. Tvashta himself made her Rama's beloved chief queen.
एतद्रामस्य ते जन्म सीतायाश्च प्रकीर्तितम् ।
रावणस्यापि ते जन्म व्याख्यास्यामि जनेश्वर ॥१०॥
10. etadrāmasya te janma sītāyāśca prakīrtitam ,
rāvaṇasyāpi te janma vyākhyāsyāmi janeśvara.
10. etat rāmasya te janma sītāyāḥ ca prakīrtitam
rāvaṇasya api te janma vyākhyāsyāmi janeśvara
10. O king of men, this account of Rama's and Sita's births has been narrated to you. Now, I will also explain to you the birth of Ravana.
पितामहो रावणस्य साक्षाद्देवः प्रजापतिः ।
स्वयंभूः सर्वलोकानां प्रभुः स्रष्टा महातपाः ॥११॥
11. pitāmaho rāvaṇasya sākṣāddevaḥ prajāpatiḥ ,
svayaṁbhūḥ sarvalokānāṁ prabhuḥ sraṣṭā mahātapāḥ.
11. pitāmahaḥ rāvaṇasya sākṣāt devaḥ prajāpatiḥ
svayaṃbhūḥ sarvalokānāṃ prabhuḥ sraṣṭā mahātapāḥ
11. Ravana's grandfather is none other than the divine Prajapati, the self-existent Lord, the creator of all worlds, and one of great asceticism (tapas).
पुलस्त्यो नाम तस्यासीन्मानसो दयितः सुतः ।
तस्य वैश्रवणो नाम गवि पुत्रोऽभवत्प्रभुः ॥१२॥
12. pulastyo nāma tasyāsīnmānaso dayitaḥ sutaḥ ,
tasya vaiśravaṇo nāma gavi putro'bhavatprabhuḥ.
12. pulastyaḥ nāma tasya āsīt mānasaḥ dayitaḥ sutaḥ |
tasya vaiśravaṇaḥ nāma gavi putraḥ abhavat prabhuḥ
12. Pulastya by name, was his (Brahmā's) beloved mind-born son. To his (Pulastya's mind-born son, Viśravas), a powerful son named Vaiśravaṇa was born on the earth.
पितरं स समुत्सृज्य पितामहमुपस्थितः ।
तस्य कोपात्पिता राजन्ससर्जात्मानमात्मना ॥१३॥
13. pitaraṁ sa samutsṛjya pitāmahamupasthitaḥ ,
tasya kopātpitā rājansasarjātmānamātmanā.
13. pitaraṃ sa samutsṛjya pitāmaham upasthitaḥ |
tasya kopāt pitā rājan sasārja ātmānam ātmanā
13. He (Vaiśravaṇa) abandoned his father (Viśravas) and approached his grandfather (Pulastya). From his (Vaiśravaṇa's) action, O King, his father (Viśravas) created himself (ātman) by his own self (ātman).
स जज्ञे विश्रवा नाम तस्यात्मार्धेन वै द्विजः ।
प्रतीकाराय सक्रोधस्ततो वैश्रवणस्य वै ॥१४॥
14. sa jajñe viśravā nāma tasyātmārdhena vai dvijaḥ ,
pratīkārāya sakrodhastato vaiśravaṇasya vai.
14. saḥ jajñe viśravā nāma tasya ātma-ardhena vai dvijaḥ
| pratīkārāya sa-krodhaḥ tataḥ vaiśravaṇasya vai
14. Then, that brahmin (dvija) named Viśravas, enraged, generated (a son) from half of his own self (ātman) for the retaliation of Vaiśravaṇa.
पितामहस्तु प्रीतात्मा ददौ वैश्रवणस्य ह ।
अमरत्वं धनेशत्वं लोकपालत्वमेव च ॥१५॥
15. pitāmahastu prītātmā dadau vaiśravaṇasya ha ,
amaratvaṁ dhaneśatvaṁ lokapālatvameva ca.
15. pitāmahaḥ tu prīta-ātmā dadau vaiśravaṇasya ha
| amaratvam dhaneśatvam lokapālatvam eva ca
15. But the grandfather (Pulastya), with a pleased self (ātman), indeed gave to Vaiśravaṇa immortality, the status of lord of wealth, and also the guardianship of the worlds.
ईशानेन तथा सख्यं पुत्रं च नलकूबरम् ।
राजधानीनिवेशं च लङ्कां रक्षोगणान्विताम् ॥१६॥
16. īśānena tathā sakhyaṁ putraṁ ca nalakūbaram ,
rājadhānīniveśaṁ ca laṅkāṁ rakṣogaṇānvitām.
16. īśānena tathā sakhyam putram ca nalakūbaram
rājadhānīniveśam ca laṅkām rakṣogaṇānvitām
16. And friendship with Īśāna, and his son Nalakūbara, and the establishment of the capital city Laṅkā, which was inhabited by hosts of Rākṣasas.