Skip to content
אתר זה לא תומך בגרסאות ישנות של אינטרנט אקספלורר
מומלץ להשתמש בדפדפן גוגל כרום או פיירפוקס מוזילה
(או באינטרנט אקספלורר / edge עדכני)
Enjoy Learning Sanskrit tips, tools, resources and more...

महाभारतः       mahābhārataḥ - book-3, chapter-73

Use the following checkboxes to set the display options for this chapter (You can also control the display of each verse separately):
what would you like to see in each verse:
बृहदश्व उवाच ।
दमयन्ती तु तच्छ्रुत्वा भृशं शोकपरायणा ।
शङ्कमाना नलं तं वै केशिनीमिदमब्रवीत् ॥१॥
1. bṛhadaśva uvāca ,
damayantī tu tacchrutvā bhṛśaṁ śokaparāyaṇā ,
śaṅkamānā nalaṁ taṁ vai keśinīmidamabravīt.
1. bṛhadaśva uvāca damayantī tu tat śrutvā bhṛśam
śokaparāyaṇā śaṅkamānā nalam tam vai keśinīm idam abravīt
1. Bṛhadaśva said: But Damayantī, having heard that, became deeply absorbed in sorrow. Suspecting that man to be Nala, she then said this to Keśinī.
गच्छ केशिनि भूयस्त्वं परीक्षां कुरु बाहुके ।
आब्रुवाणा समीपस्था चरितान्यस्य लक्षय ॥२॥
2. gaccha keśini bhūyastvaṁ parīkṣāṁ kuru bāhuke ,
ābruvāṇā samīpasthā caritānyasya lakṣaya.
2. gaccha keśini bhūyas tvam parīkṣām kuru bāhuke
ābruvāṇā samīpasthā caritāni asya lakṣaya
2. “Go again, Keśinī, and investigate Bāhuka. Stay near him, engage him in conversation, and observe his actions.”
यदा च किंचित्कुर्यात्स कारणं तत्र भामिनि ।
तत्र संचेष्टमानस्य संलक्ष्यं ते विचेष्टितम् ॥३॥
3. yadā ca kiṁcitkuryātsa kāraṇaṁ tatra bhāmini ,
tatra saṁceṣṭamānasya saṁlakṣyaṁ te viceṣṭitam.
3. yadā ca kiñcit kuryāt saḥ kāraṇam tatra bhāmini
tatra saṃceṣṭamānasya saṃlakṣyam te viceṣṭitam
3. “And if he performs any action there, O beautiful one, you must carefully observe his every movement.”
न चास्य प्रतिबन्धेन देयोऽग्निरपि भामिनि ।
याचते न जलं देयं सम्यगत्वरमाणया ॥४॥
4. na cāsya pratibandhena deyo'gnirapi bhāmini ,
yācate na jalaṁ deyaṁ samyagatvaramāṇayā.
4. na ca asya pratibandhena deyaḥ agniḥ api bhāmini
yācate na jalam deyam samyak atvaramāṇayā
4. O proud woman, neither fire should be denied to him, nor water to one who asks, by one who acts properly and without haste.
एतत्सर्वं समीक्ष्य त्वं चरितं मे निवेदय ।
यच्चान्यदपि पश्येथास्तच्चाख्येयं त्वया मम ॥५॥
5. etatsarvaṁ samīkṣya tvaṁ caritaṁ me nivedaya ,
yaccānyadapi paśyethāstaccākhyeyaṁ tvayā mama.
5. etat sarvam samīkṣya tvam caritam me nivedaya yat
ca anyat api paśyethāḥ tat ca ākhyeyam tvayā mama
5. Having thoroughly observed all this, report his conduct to me. And whatever else you may see, that too should be reported by you to me.
दमयन्त्यैवमुक्ता सा जगामाथाशु केशिनी ।
निशाम्य च हयज्ञस्य लिङ्गानि पुनरागमत् ॥६॥
6. damayantyaivamuktā sā jagāmāthāśu keśinī ,
niśāmya ca hayajñasya liṅgāni punarāgamat.
6. damayantyā evam uktā sā jagāma atha āśu keśinī
niśāmya ca hayajñasya liṅgāni punaḥ āgamat
6. Having been addressed thus by Damayanti, Kesini immediately departed. And after observing the signs of the horse-expert, she returned.
सा तत्सर्वं यथावृत्तं दमयन्त्यै न्यवेदयत् ।
निमित्तं यत्तदा दृष्टं बाहुके दिव्यमानुषम् ॥७॥
7. sā tatsarvaṁ yathāvṛttaṁ damayantyai nyavedayat ,
nimittaṁ yattadā dṛṣṭaṁ bāhuke divyamānuṣam.
7. sā tat sarvam yathāvṛttam damayantyāi nyavedayat
nimittam yat tadā dṛṣṭam bāhuke divyamānuṣam
7. She reported to Damayanti everything as it had occurred, specifically the divine and human sign (nimitta) that was observed in Bahuka at that time.
केशिन्युवाच ।
दृढं शुच्युपचारोऽसौ न मया मानुषः क्वचित् ।
दृष्टपूर्वः श्रुतो वापि दमयन्ति तथाविधः ॥८॥
8. keśinyuvāca ,
dṛḍhaṁ śucyupacāro'sau na mayā mānuṣaḥ kvacit ,
dṛṣṭapūrvaḥ śruto vāpi damayanti tathāvidhaḥ.
8. keśinī uvāca dṛḍham śuci upacāraḥ asau na mayā mānuṣaḥ
kvacit dṛṣṭapūrvaḥ śrutaḥ vā api damayantī tathāvidhaḥ
8. Keśinī said: "Damayantī, I have never before seen or heard of such a human with such firm, pure conduct."
ह्रस्वमासाद्य संचारं नासौ विनमते क्वचित् ।
तं तु दृष्ट्वा यथासङ्गमुत्सर्पति यथासुखम् ।
संकटेऽप्यस्य सुमहद्विवरं जायतेऽधिकम् ॥९॥
9. hrasvamāsādya saṁcāraṁ nāsau vinamate kvacit ,
taṁ tu dṛṣṭvā yathāsaṅgamutsarpati yathāsukham ,
saṁkaṭe'pyasya sumahadvivaraṁ jāyate'dhikam.
9. hrasvam āsādya sañcāram na asau
vinamate kvacit tam tu dṛṣṭvā yathāsaṅgam
utsarpati yathāsukham saṅkaṭe
api asya sumahat vivaram jāyate adhikam
9. Even when there is only a small space for movement, this (garment) never droops. But, upon seeing his body, it extends as needed, comfortably. And even in a constricted area, a very large space appears for it.
ऋतुपर्णस्य चार्थाय भोजनीयमनेकशः ।
प्रेषितं तत्र राज्ञा च मांसं सुबहु पाशवम् ॥१०॥
10. ṛtuparṇasya cārthāya bhojanīyamanekaśaḥ ,
preṣitaṁ tatra rājñā ca māṁsaṁ subahu pāśavam.
10. ṛtuparṇasya ca arthāya bhojanīyam anekaśaḥ
preṣitam tatra rājñā ca māṃsam subahu pāśavam
10. And for the sake of Ṛtuparṇa, the king had many kinds of foodstuffs and a great deal of animal meat sent there.
तस्य प्रक्षालनार्थाय कुम्भस्तत्रोपकल्पितः ।
स तेनावेक्षितः कुम्भः पूर्ण एवाभवत्तदा ॥११॥
11. tasya prakṣālanārthāya kumbhastatropakalpitaḥ ,
sa tenāvekṣitaḥ kumbhaḥ pūrṇa evābhavattadā.
11. tasya prakṣālanārthāya kumbhaḥ tatra upakalpitaḥ
sa tena avekṣitaḥ kumbhaḥ pūrṇaḥ eva abhavat tadā
11. For the purpose of washing that (meat), a pot was arranged there. When that pot was observed by him (Nala), it immediately became full.
ततः प्रक्षालनं कृत्वा समधिश्रित्य बाहुकः ।
तृणमुष्टिं समादाय आविध्यैनं समादधत् ॥१२॥
12. tataḥ prakṣālanaṁ kṛtvā samadhiśritya bāhukaḥ ,
tṛṇamuṣṭiṁ samādāya āvidhyainaṁ samādadhat.
12. tataḥ prakṣālanaṃ kṛtvā samadhiśritya bāhukaḥ
tṛṇamuṣṭiṃ samādāya āvidhya enaṃ samādadhat
12. Then, after cleaning (prakṣālana) and placing [the vessel] on the hearth, Bāhuka took a handful of grass, twirled it, and kindled the fire.
अथ प्रज्वलितस्तत्र सहसा हव्यवाहनः ।
तदद्भुततमं दृष्ट्वा विस्मिताहमिहागता ॥१३॥
13. atha prajvalitastatra sahasā havyavāhanaḥ ,
tadadbhutatamaṁ dṛṣṭvā vismitāhamihāgatā.
13. atha prajvalitaḥ tatra sahasā havyavāhanaḥ
tat adbhutatamaṃ dṛṣṭvā vismitā ahaṃ iha āgatā
13. Then, the fire (havyavāhana) suddenly blazed forth there. Having seen that most wondrous event, I, astonished, came here.
अन्यच्च तस्मिन्सुमहदाश्चर्यं लक्षितं मया ।
यदग्निमपि संस्पृश्य नैव दह्यत्यसौ शुभे ॥१४॥
14. anyacca tasminsumahadāścaryaṁ lakṣitaṁ mayā ,
yadagnimapi saṁspṛśya naiva dahyatyasau śubhe.
14. anyat ca tasmin sumahat āścaryaṃ lakṣitaṃ mayā
yat agnim api saṃspṛśya na eva dahyati asau śubhe
14. And I observed another very great wonder (āścarya) in him: that, O beautiful one, even after touching fire, he is certainly not burned.
छन्देन चोदकं तस्य वहत्यावर्जितं द्रुतम् ।
अतीव चान्यत्सुमहदाश्चर्यं दृष्टवत्यहम् ॥१५॥
15. chandena codakaṁ tasya vahatyāvarjitaṁ drutam ,
atīva cānyatsumahadāścaryaṁ dṛṣṭavatyaham.
15. cchandena ca udakaṃ tasya vahati āvarjitaṃ drutam
atīva ca anyat sumahat āścaryaṃ dṛṣṭavatī ahaṃ
15. And water, when poured, flows quickly at his will. And I also observed another very great wonder (āścarya).
यत्स पुष्पाण्युपादाय हस्ताभ्यां ममृदे शनैः ।
मृद्यमानानि पाणिभ्यां तेन पुष्पाणि तान्यथ ॥१६॥
16. yatsa puṣpāṇyupādāya hastābhyāṁ mamṛde śanaiḥ ,
mṛdyamānāni pāṇibhyāṁ tena puṣpāṇi tānyatha.
16. yat sa puṣpāṇi upādāya hastābhyām mamṛde śanaiḥ
mṛdyamānāni pāṇibhyām tena puṣpāṇi tāni atha
16. Because he slowly crushed those flowers with his hands, those very flowers, being crushed by his hands, then...
भूय एव सुगन्धीनि हृषितानि भवन्ति च ।
एतान्यद्भुतकल्पानि दृष्ट्वाहं द्रुतमागता ॥१७॥
17. bhūya eva sugandhīni hṛṣitāni bhavanti ca ,
etānyadbhutakalpāni dṛṣṭvāhaṁ drutamāgatā.
17. bhūyaḥ eva sugandhīni hṛṣitāni bhavanti ca
etāni adbhutakalpāni dṛṣṭvā ahaṃ drutam āgatā
17. And moreover, they became fragrant and refreshed. Having seen these wondrous things, I quickly came here.
बृहदश्व उवाच ।
दमयन्ती तु तच्छ्रुत्वा पुण्यश्लोकस्य चेष्टितम् ।
अमन्यत नलं प्राप्तं कर्मचेष्टाभिसूचितम् ॥१८॥
18. bṛhadaśva uvāca ,
damayantī tu tacchrutvā puṇyaślokasya ceṣṭitam ,
amanyata nalaṁ prāptaṁ karmaceṣṭābhisūcitam.
18. bṛhadaśvaḥ uvāca damayantī tu tat śrutvā puṇyaślokasya
ceṣṭitam amanyata nalaṃ prāptam karmaceṣṭābhisūcitam
18. Bṛhadaśva said: But Damayantī, having heard that act of the renowned Nala, understood that Nala had arrived, as his presence was indicated by these actions (karma).
सा शङ्कमाना भर्तारं नलं बाहुकरूपिणम् ।
केशिनीं श्लक्ष्णया वाचा रुदती पुनरब्रवीत् ॥१९॥
19. sā śaṅkamānā bhartāraṁ nalaṁ bāhukarūpiṇam ,
keśinīṁ ślakṣṇayā vācā rudatī punarabravīt.
19. sā śaṅkamānā bhartāraṃ nalaṃ bāhukarūpiṇam
keśinīm ślakṣṇayā vācā rudatī punar abravīt
19. She, suspecting that Nala, her husband, was present in the form of Bāhuka, then spoke again to Keśinī with a gentle voice, while weeping.
पुनर्गच्छ प्रमत्तस्य बाहुकस्योपसंस्कृतम् ।
महानसाच्छृतं मांसं समादायैहि भामिनि ॥२०॥
20. punargaccha pramattasya bāhukasyopasaṁskṛtam ,
mahānasācchṛtaṁ māṁsaṁ samādāyaihi bhāmini.
20. punar gaccha pramattasya bāhukasya upasaṃskṛtam
mahānasāt śṛtam māṃsam samādāya ehi bhāmini
20. O beautiful one (bhāmini), go back and bring the cooked meat that has been prepared by the inattentive Bāhuka from the kitchen, then come.
सा गत्वा बाहुके व्यग्रे तन्मांसमपकृष्य च ।
अत्युष्णमेव त्वरिता तत्क्षणं प्रियकारिणी ।
दमयन्त्यै ततः प्रादात्केशिनी कुरुनन्दन ॥२१॥
21. sā gatvā bāhuke vyagre tanmāṁsamapakṛṣya ca ,
atyuṣṇameva tvaritā tatkṣaṇaṁ priyakāriṇī ,
damayantyai tataḥ prādātkeśinī kurunandana.
21. sā gatvā bāhuke vyagre tat māṃsam
apakṛṣya ca atyuṣṇam eva tvaritā
tatkṣaṇam priyakāriṇī damayantyāi
tataḥ prādāt keśinī kurunandana
21. O delight of the Kurus (kurunandana), when Bāhuka was preoccupied, Keśinī went, and, doing what was pleasing (priyakāriṇī), quickly and immediately took that very hot meat and then gave it to Damayantī.
सोचिता नलसिद्धस्य मांसस्य बहुशः पुरा ।
प्राश्य मत्वा नलं सूदं प्राक्रोशद्भृशदुःखिता ॥२२॥
22. socitā nalasiddhasya māṁsasya bahuśaḥ purā ,
prāśya matvā nalaṁ sūdaṁ prākrośadbhṛśaduḥkhitā.
22. sā ucitā nalasiddhasya māṃsasya bahuśaḥ purā
prāśya matvā nalam sūdam prākrośat bhṛśaduḥkhitā
22. She, who had often been accustomed to Nala's cooking (nalasiddhasya māṃsasya) in the past, tasted the meat, and recognizing Nala as the cook, cried out, greatly distressed (bhṛśaduḥkhitā).
वैक्लव्यं च परं गत्वा प्रक्षाल्य च मुखं ततः ।
मिथुनं प्रेषयामास केशिन्या सह भारत ॥२३॥
23. vaiklavyaṁ ca paraṁ gatvā prakṣālya ca mukhaṁ tataḥ ,
mithunaṁ preṣayāmāsa keśinyā saha bhārata.
23. vaiklavyam ca param gatvā prakṣālya ca mukham
tataḥ mithunam preṣayāmāsa keśinyā saha bhārata
23. O Bhārata, having reached extreme distress (vaiklavya) and then washed her face, she sent Keśinī along with a pair [of children/messengers] (mithuna).
इन्द्रसेनां सह भ्रात्रा समभिज्ञाय बाहुकः ।
अभिद्रुत्य ततो राजा परिष्वज्याङ्कमानयत् ॥२४॥
24. indrasenāṁ saha bhrātrā samabhijñāya bāhukaḥ ,
abhidrutya tato rājā pariṣvajyāṅkamānayat.
24. indrasenām saha bhrātrā samabhijñāya bāhukaḥ
abhidrutya tataḥ rājā pariṣvajya aṅkam ānayat
24. King Bahuka, having clearly recognized Indrasena along with his brother, then rushed towards them, embraced them, and took them upon his lap.
बाहुकस्तु समासाद्य सुतौ सुरसुतोपमौ ।
भृशं दुःखपरीतात्मा सस्वरं प्ररुरोद ह ॥२५॥
25. bāhukastu samāsādya sutau surasutopamau ,
bhṛśaṁ duḥkhaparītātmā sasvaraṁ praruroda ha.
25. bāhukaḥ tu samāsādya sutau surasutopamau
bhṛśam duḥkhaparītātmā sasvaram praruroda ha
25. Bahuka, upon meeting his two sons who resembled the sons of gods, became exceedingly overwhelmed by sorrow, and indeed cried aloud.
नैषधो दर्शयित्वा तु विकारमसकृत्तदा ।
उत्सृज्य सहसा पुत्रौ केशिनीमिदमब्रवीत् ॥२६॥
26. naiṣadho darśayitvā tu vikāramasakṛttadā ,
utsṛjya sahasā putrau keśinīmidamabravīt.
26. naiṣadhaḥ darśayitvā tu vikāram asakṛt tadā
utsṛjya sahasā putrau keśinīm idam abravīt
26. But then the king of Niṣadha (Nala), having repeatedly displayed emotional distress, suddenly let go of his two sons and said this to Keshini.
इदं सुसदृशं भद्रे मिथुनं मम पुत्रयोः ।
ततो दृष्ट्वैव सहसा बाष्पमुत्सृष्टवानहम् ॥२७॥
27. idaṁ susadṛśaṁ bhadre mithunaṁ mama putrayoḥ ,
tato dṛṣṭvaiva sahasā bāṣpamutsṛṣṭavānaham.
27. idam susadṛśam bhadre mithunam mama putrayoḥ
tataḥ dṛṣṭvā eva sahasā bāṣpam utsṛṣṭavān aham
27. "O gracious lady, this pair (of children) is very similar to my own two sons. Therefore, just upon seeing them, I immediately shed tears."
बहुशः संपतन्तीं त्वां जनः शङ्केत दोषतः ।
वयं च देशातिथयो गच्छ भद्रे नमोऽस्तु ते ॥२८॥
28. bahuśaḥ saṁpatantīṁ tvāṁ janaḥ śaṅketa doṣataḥ ,
vayaṁ ca deśātithayo gaccha bhadre namo'stu te.
28. bahusaḥ saṃpatantīm tvām janaḥ śaṅketa doṣataḥ
vayam ca deśātithayaḥ gaccha bhadre namaḥ astu te
28. If you are seen frequenting this place repeatedly, people will suspect you of some wrongdoing. Furthermore, we are guests in this land, so please go, dear lady; salutations to you.