Skip to content
אתר זה לא תומך בגרסאות ישנות של אינטרנט אקספלורר
מומלץ להשתמש בדפדפן גוגל כרום או פיירפוקס מוזילה
(או באינטרנט אקספלורר / edge עדכני)
Enjoy Learning Sanskrit tips, tools, resources and more...

महाभारतः       mahābhārataḥ - book-5, chapter-87

Use the following checkboxes to set the display options for this chapter (You can also control the display of each verse separately):
what would you like to see in each verse:
वैशंपायन उवाच ।
प्रातरुत्थाय कृष्णस्तु कृतवान्सर्वमाह्निकम् ।
ब्राह्मणैरभ्यनुज्ञातः प्रययौ नगरं प्रति ॥१॥
1. vaiśaṁpāyana uvāca ,
prātarutthāya kṛṣṇastu kṛtavānsarvamāhnikam ,
brāhmaṇairabhyanujñātaḥ prayayau nagaraṁ prati.
1. vaiśaṃpāyanaḥ uvāca prātaḥ utthāya kṛṣṇaḥ tu kṛtavān sarvam
āhnikam brāhmaṇaiḥ abhyanujñātaḥ prayayau nagaram prati
1. Vaiśampāyana said: Kṛṣṇa, however, having risen in the morning, performed all his daily rituals. Then, having been permitted by the brāhmaṇas, he set out towards the city.
तं प्रयान्तं महाबाहुमनुज्ञाप्य ततो नृप ।
पर्यवर्तन्त ते सर्वे वृकस्थलनिवासिनः ॥२॥
2. taṁ prayāntaṁ mahābāhumanujñāpya tato nṛpa ,
paryavartanta te sarve vṛkasthalanivāsinaḥ.
2. tam prayāntam mahābāhum anujñāpya tataḥ nṛpa
paryavartanta te sarve vṛkasthalanivāsinaḥ
2. O King (Janamejaya), having taken leave of that mighty-armed one (Kṛṣṇa) who was departing, all the residents of Vṛkasthala then returned.
धार्तराष्ट्रास्तमायान्तं प्रत्युज्जग्मुः स्वलंकृताः ।
दुर्योधनमृते सर्वे भीष्मद्रोणकृपादयः ॥३॥
3. dhārtarāṣṭrāstamāyāntaṁ pratyujjagmuḥ svalaṁkṛtāḥ ,
duryodhanamṛte sarve bhīṣmadroṇakṛpādayaḥ.
3. dhārtarāṣṭrāḥ tam āyāntam pratyujjagmuḥ svalaṃkṛtāḥ
duryodhanam ṛte sarve bhīṣmadroṇakṛpādayaḥ
3. All the Dhārtarāṣṭras, except Duryodhana, along with Bhīṣma, Droṇa, Kṛpa, and others, well-adorned, went forward to meet him (Kṛṣṇa) as he was approaching.
पौराश्च बहुला राजन्हृषीकेशं दिदृक्षवः ।
यानैर्बहुविधैरन्ये पद्भिरेव तथापरे ॥४॥
4. paurāśca bahulā rājanhṛṣīkeśaṁ didṛkṣavaḥ ,
yānairbahuvidhairanye padbhireva tathāpare.
4. paurāḥ ca bahulāḥ rājan hṛṣīkeśam didṛkṣavaḥ
yānaiḥ bahuvidhaiḥ anye padbhiḥ eva tathā apare
4. O King, many citizens, desirous of seeing Hrishikesha (Kṛṣṇa), went - some by various kinds of vehicles, and others likewise on foot.
स वै पथि समागम्य भीष्मेणाक्लिष्टकर्मणा ।
द्रोणेन धार्तराष्ट्रैश्च तैर्वृतो नगरं ययौ ॥५॥
5. sa vai pathi samāgamya bhīṣmeṇākliṣṭakarmaṇā ,
droṇena dhārtarāṣṭraiśca tairvṛto nagaraṁ yayau.
5. saḥ vai pathi samāgamya bhīṣmeṇa akliṣṭakarmaṇā
droṇena dhārtarāṣṭraiḥ ca taiḥ vṛtaḥ nagaram yayau
5. He (Kṛṣṇa) indeed, having met Bhishma - whose deeds were untiring - Drona, and the Dhārtarāṣṭras on the road, proceeded to the city surrounded by them.
कृष्णसंमाननार्थं च नगरं समलंकृतम् ।
बभूवू राजमार्गाश्च बहुरत्नसमाचिताः ॥६॥
6. kṛṣṇasaṁmānanārthaṁ ca nagaraṁ samalaṁkṛtam ,
babhūvū rājamārgāśca bahuratnasamācitāḥ.
6. kṛṣṇasaṃmānanārtham ca nagaram samalaṅkṛtam
babhūvuḥ rājamārgāḥ ca bahuratnasamācitāḥ
6. And for the purpose of honoring Kṛṣṇa, the city was well-decorated; the main streets, too, became adorned with many jewels.
न स्म कश्चिद्गृहे राजंस्तदासीद्भरतर्षभ ।
न स्त्री न वृद्धो न शिशुर्वासुदेवदिदृक्षया ॥७॥
7. na sma kaścidgṛhe rājaṁstadāsīdbharatarṣabha ,
na strī na vṛddho na śiśurvāsudevadidṛkṣayā.
7. na sma kaścit gṛhe rājan tadā āsīt bharatarṣabha
na strī na vṛddhaḥ na śiśuḥ vāsudevadidṛkṣayā
7. O King, O best of Bharatas, at that time no one remained in their homes; not a woman, not an old man, nor a child, due to their intense desire to see Vasudeva (Kṛṣṇa).
राजमार्गे नरा न स्म संभवन्त्यवनिं गताः ।
तथा हि सुमहद्राजन्हृषीकेशप्रवेशने ॥८॥
8. rājamārge narā na sma saṁbhavantyavaniṁ gatāḥ ,
tathā hi sumahadrājanhṛṣīkeśapraveśane.
8. rājamārge narāḥ na sma sambhavanti avanim
gatāḥ tathā hi sumahat rājan hṛṣīkeśapraveśane
8. Indeed, O great king, when Hṛṣīkeśa (Kṛṣṇa) made his entry, people could not stand on the royal road; they had fallen to the ground.
आवृतानि वरस्त्रीभिर्गृहाणि सुमहान्त्यपि ।
प्रचलन्तीव भारेण दृश्यन्ते स्म महीतले ॥९॥
9. āvṛtāni varastrībhirgṛhāṇi sumahāntyapi ,
pracalantīva bhāreṇa dṛśyante sma mahītale.
9. āvṛtāni varastrībhiḥ gṛhāṇi sumahānti api
pracalanti iva bhāreṇa dṛśyante sma mahītale
9. Even the very large houses, filled with excellent women, appeared to sway as if under a great weight, as they were seen on the ground.
तथा च गतिमन्तस्ते वासुदेवस्य वाजिनः ।
प्रनष्टगतयोऽभूवन्राजमार्गे नरैर्वृते ॥१०॥
10. tathā ca gatimantaste vāsudevasya vājinaḥ ,
pranaṣṭagatayo'bhūvanrājamārge narairvṛte.
10. tathā ca gatimantaḥ te vāsudevasya vājinaḥ
pranaṣṭagatayaḥ abhūvan rājamārge naraiḥ vṛte
10. And so, Vāsudeva's (Kṛṣṇa's) swift horses lost their movement on the royal road, which was crowded with people.
स गृहं धृतराष्ट्रस्य प्राविशच्छत्रुकर्शनः ।
पाण्डुरं पुण्डरीकाक्षः प्रासादैरुपशोभितम् ॥११॥
11. sa gṛhaṁ dhṛtarāṣṭrasya prāviśacchatrukarśanaḥ ,
pāṇḍuraṁ puṇḍarīkākṣaḥ prāsādairupaśobhitam.
11. saḥ gṛham dhṛtarāṣṭrasya prāviśat śatrukārśanaḥ
pāṇḍuram puṇḍarīkākṣaḥ prāsādaiḥ upaśobhitam
11. The lotus-eyed one (Kṛṣṇa), the subduer of foes, entered Dhṛtarāṣṭra's white palace, which was adorned with other mansions.
तिस्रः कक्ष्या व्यतिक्रम्य केशवो राजवेश्मनः ।
वैचित्रवीर्यं राजानमभ्यगच्छदरिंदमः ॥१२॥
12. tisraḥ kakṣyā vyatikramya keśavo rājaveśmanaḥ ,
vaicitravīryaṁ rājānamabhyagacchadariṁdamaḥ.
12. tisraḥ kakṣyāḥ vyatikramya keśavaḥ rājavéśmanaḥ
vaicitravīryam rājānam abhyagacchat arindamaḥ
12. Keśava (Krishna), the subduer of enemies, having passed through three chambers of the royal palace, approached King Dhṛtarāṣṭra, the son of Vicitravīrya.
अभ्यागच्छति दाशार्हे प्रज्ञाचक्षुर्नरेश्वरः ।
सहैव द्रोणभीष्माभ्यामुदतिष्ठन्महायशाः ॥१३॥
13. abhyāgacchati dāśārhe prajñācakṣurnareśvaraḥ ,
sahaiva droṇabhīṣmābhyāmudatiṣṭhanmahāyaśāḥ.
13. abhyāgacchati dāśārhe prajñācakṣuḥ nareśvaraḥ
saha eva droṇabhīṣmābhyām udatiṣṭhat mahāyaśāḥ
13. As Daśārha (Krishna) approached, the renowned King Dhṛtarāṣṭra, whose eyes were wisdom, along with Droṇa and Bhīṣma, stood up.
कृपश्च सोमदत्तश्च महाराजश्च बाह्लिकः ।
आसनेभ्योऽचलन्सर्वे पूजयन्तो जनार्दनम् ॥१४॥
14. kṛpaśca somadattaśca mahārājaśca bāhlikaḥ ,
āsanebhyo'calansarve pūjayanto janārdanam.
14. kṛpaḥ ca somadattaḥ ca mahārājaḥ ca bāhlikaḥ
āsanebhyaḥ acalan sarve pūjayantaḥ janārdanam
14. Kṛpa, Somadatta, and the great King Bāhlika - all of them rose from their seats, honoring Janārdana (Krishna).
ततो राजानमासाद्य धृतराष्ट्रं यशस्विनम् ।
स भीष्मं पूजयामास वार्ष्णेयो वाग्भिरञ्जसा ॥१५॥
15. tato rājānamāsādya dhṛtarāṣṭraṁ yaśasvinam ,
sa bhīṣmaṁ pūjayāmāsa vārṣṇeyo vāgbhirañjasā.
15. tataḥ rājānam āsādya dhṛtarāṣṭram yaśasvinam
saḥ bhīṣmam pūjayām āsa vārṣṇeyaḥ vāgbhiḥ añjasā
15. Then, having approached the glorious King Dhṛtarāṣṭra, the Vārṣṇeya (Krishna) honored Bhīṣma with sincere words.
तेषु धर्मानुपूर्वीं तां प्रयुज्य मधुसूदनः ।
यथावयः समीयाय राजभिस्तत्र माधवः ॥१६॥
16. teṣu dharmānupūrvīṁ tāṁ prayujya madhusūdanaḥ ,
yathāvayaḥ samīyāya rājabhistatra mādhavaḥ.
16. teṣu dharmānupūrvīm tām prayujya madhusūdanaḥ
yathāvayaḥ samīyāya rājabhiḥ tatra mādhavaḥ
16. Madhusūdana (Kṛṣṇa), applying that sequence of appropriate conduct (dharma) among them, then met the kings there according to their respective ages.
अथ द्रोणं सपुत्रं स बाह्लीकं च यशस्विनम् ।
कृपं च सोमदत्तं च समीयाय जनार्दनः ॥१७॥
17. atha droṇaṁ saputraṁ sa bāhlīkaṁ ca yaśasvinam ,
kṛpaṁ ca somadattaṁ ca samīyāya janārdanaḥ.
17. atha droṇam saputram sa bāhlīkam ca yaśasvinam
kṛpam ca somadattam ca samīyāya janārdanaḥ
17. Then Janārdana (Kṛṣṇa) approached Droṇa along with his son; he also met the renowned Bāhlīka, and Kṛpa, and Somadatta.
तत्रासीदूर्जितं मृष्टं काञ्चनं महदासनम् ।
शासनाद्धृतराष्ट्रस्य तत्रोपाविशदच्युतः ॥१८॥
18. tatrāsīdūrjitaṁ mṛṣṭaṁ kāñcanaṁ mahadāsanam ,
śāsanāddhṛtarāṣṭrasya tatropāviśadacyutaḥ.
18. tatra āsīt ūrjitam mṛṣṭam kāñcanam mahat āsanam
śāsanāt dhṛtarāṣṭrasya tatra upāviśat acyutaḥ
18. There was a magnificent, polished, golden, and large seat. By the command of Dhṛtarāṣṭra, Acyuta (Kṛṣṇa) sat down there.
अथ गां मधुपर्कं चाप्युदकं च जनार्दने ।
उपजह्रुर्यथान्यायं धृतराष्ट्रपुरोहिताः ॥१९॥
19. atha gāṁ madhuparkaṁ cāpyudakaṁ ca janārdane ,
upajahruryathānyāyaṁ dhṛtarāṣṭrapurohitāḥ.
19. atha gām madhuparkam ca api udakam ca janārdane
upajahruḥ yathānyāyam dhṛtarāṣṭrapurohitāḥ
19. Then, Dhṛtarāṣṭra's priests, acting appropriately, offered a cow, madhuparka, and water to Janārdana (Kṛṣṇa).
कृतातिथ्यस्तु गोविन्दः सर्वान्परिहसन्कुरून् ।
आस्ते संबन्धकं कुर्वन्कुरुभिः परिवारितः ॥२०॥
20. kṛtātithyastu govindaḥ sarvānparihasankurūn ,
āste saṁbandhakaṁ kurvankurubhiḥ parivāritaḥ.
20. kṛtātithyaḥ tu govindaḥ sarvān parihasan kurūn
āste sambandhakam kurvan kurubhiḥ parivāritaḥ
20. After receiving hospitality, Govinda, while jesting with all the Kurus, sat down, surrounded by them, establishing a relationship (sambaṅdhaka).
सोऽर्चितो धृतराष्ट्रेण पूजितश्च महायशाः ।
राजानं समनुज्ञाप्य निराक्रामदरिंदमः ॥२१॥
21. so'rcito dhṛtarāṣṭreṇa pūjitaśca mahāyaśāḥ ,
rājānaṁ samanujñāpya nirākrāmadariṁdamaḥ.
21. saḥ arcitaḥ dhṛtarāṣṭreṇa pūjitaḥ ca mahāyaśāḥ
rājānam samanuñjāpya nirākrāmat arindamaḥ
21. Having been honored and revered by Dhritarashtra, that highly renowned subduer of enemies (arindamaḥ) (Krishna), after taking leave of the king, departed.
तैः समेत्य यथान्यायं कुरुभिः कुरुसंसदि ।
विदुरावसथं रम्यमुपातिष्ठत माधवः ॥२२॥
22. taiḥ sametya yathānyāyaṁ kurubhiḥ kurusaṁsadi ,
vidurāvasathaṁ ramyamupātiṣṭhata mādhavaḥ.
22. taiḥ sametya yathānyāyam kurubhiḥ kurusaṃsadi
vidurāvasatham ramyam upātiṣṭhata mādhavaḥ
22. After meeting properly with them, the Kurus, in the assembly of the Kurus (kurusaṃsad), Madhava approached the beautiful abode of Vidura.
विदुरः सर्वकल्याणैरभिगम्य जनार्दनम् ।
अर्चयामास दाशार्हं सर्वकामैरुपस्थितम् ॥२३॥
23. viduraḥ sarvakalyāṇairabhigamya janārdanam ,
arcayāmāsa dāśārhaṁ sarvakāmairupasthitam.
23. viduraḥ sarvakalyāṇaiḥ abhigamya janārdanam
arcayām āsa dāśārham sarvakāmaiḥ upasthitam
23. Vidura, having approached Janardana with all auspicious offerings, honored the Daśārha (Krishna), who was endowed with all perfections.
कृतातिथ्यं तु गोविन्दं विदुरः सर्वधर्मवित् ।
कुशलं पाण्डुपुत्राणामपृच्छन्मधुसूदनम् ॥२४॥
24. kṛtātithyaṁ tu govindaṁ viduraḥ sarvadharmavit ,
kuśalaṁ pāṇḍuputrāṇāmapṛcchanmadhusūdanam.
24. kṛtātithyam tu govindam viduraḥ sarvadharmavit
kuśalam pāṇḍuputrāṇām apṛcchat madhusūdanam
24. Vidura, who understood all principles of natural law (dharma), asked Krishna (Govinda), the slayer of Madhu (Madhusūdana), about the well-being of the sons of Pāṇḍu, after Krishna had been properly received with hospitality.
प्रीयमाणस्य सुहृदो विदुषो बुद्धिसत्तमः ।
धर्मनित्यस्य च तदा गतदोषस्य धीमतः ॥२५॥
25. prīyamāṇasya suhṛdo viduṣo buddhisattamaḥ ,
dharmanityasya ca tadā gatadoṣasya dhīmataḥ.
25. prīyamāṇasya suhṛdaḥ viduṣaḥ buddhisattamaḥ
dharmanityasya ca tadā gatadoṣasya dhīmataḥ
25. That person, who was most excellent in intellect, a rejoicing friend, wise, and constant in natural law (dharma); he was then also flawless and intelligent.
तस्य सर्वं सविस्तारं पाण्डवानां विचेष्टितम् ।
क्षत्तुराचष्ट दाशार्हः सर्वप्रत्यक्षदर्शिवान् ॥२६॥
26. tasya sarvaṁ savistāraṁ pāṇḍavānāṁ viceṣṭitam ,
kṣatturācaṣṭa dāśārhaḥ sarvapratyakṣadarśivān.
26. tasya sarvam savistāram pāṇḍavānām viceṣṭitam
kṣattuḥ ācaṣṭa dāśārhaḥ sarvapratyakṣadarśivān
26. Krishna (Dāśārha), who perceived everything directly, narrated all the detailed actions of the Pāṇḍavas to that Vidura (kṣattṛ).