महाभारतः
mahābhārataḥ
-
book-5, chapter-164
भीष्म उवाच ।
शकुनिर्मातुलस्तेऽसौ रथ एको नराधिप ।
प्रसज्य पाण्डवैर्वैरं योत्स्यते नात्र संशयः ॥१॥
शकुनिर्मातुलस्तेऽसौ रथ एको नराधिप ।
प्रसज्य पाण्डवैर्वैरं योत्स्यते नात्र संशयः ॥१॥
1. bhīṣma uvāca ,
śakunirmātulaste'sau ratha eko narādhipa ,
prasajya pāṇḍavairvairaṁ yotsyate nātra saṁśayaḥ.
śakunirmātulaste'sau ratha eko narādhipa ,
prasajya pāṇḍavairvairaṁ yotsyate nātra saṁśayaḥ.
1.
bhīṣmaḥ uvāca śakuniḥ mātulaḥ te asau rathaḥ ekaḥ narādhipa
prasajya pāṇḍavaiḥ vairam yotsyate na atra saṃśayaḥ
prasajya pāṇḍavaiḥ vairam yotsyate na atra saṃśayaḥ
1.
bhīṣmaḥ uvāca he narādhipa asau te mātulaḥ śakuniḥ ekaḥ
rathaḥ pāṇḍavaiḥ vairam prasajya atra saṃśayaḥ na yotsyate
rathaḥ pāṇḍavaiḥ vairam prasajya atra saṃśayaḥ na yotsyate
1.
Bhishma spoke: "O King, this maternal uncle of yours, Shakuni, the unique charioteer, having provoked hostility with the Pandavas, will certainly fight; there is no doubt about this."
एतस्य सैन्या दुर्धर्षाः समरेऽप्रतियायिनः ।
विकृतायुधभूयिष्ठा वायुवेगसमा जवे ॥२॥
विकृतायुधभूयिष्ठा वायुवेगसमा जवे ॥२॥
2. etasya sainyā durdharṣāḥ samare'pratiyāyinaḥ ,
vikṛtāyudhabhūyiṣṭhā vāyuvegasamā jave.
vikṛtāyudhabhūyiṣṭhā vāyuvegasamā jave.
2.
etasya sainyāḥ durdharṣāḥ samare apratiyāyinaḥ
vikṛtāyudhabhūyiṣṭhāḥ vāyuvegasamāḥ jave
vikṛtāyudhabhūyiṣṭhāḥ vāyuvegasamāḥ jave
2.
etasya sainyāḥ samare durdharṣāḥ apratiyāyinaḥ
vikṛtāyudhabhūyiṣṭhāḥ jave vāyuvegasamāḥ
vikṛtāyudhabhūyiṣṭhāḥ jave vāyuvegasamāḥ
2.
His troops are irresistible in battle, never retreating. Most of them are equipped with formidable weapons, and they are equal to the wind's speed in their swiftness.
द्रोणपुत्रो महेष्वासः सर्वेषामति धन्विनाम् ।
समरे चित्रयोधी च दृढास्त्रश्च महारथः ॥३॥
समरे चित्रयोधी च दृढास्त्रश्च महारथः ॥३॥
3. droṇaputro maheṣvāsaḥ sarveṣāmati dhanvinām ,
samare citrayodhī ca dṛḍhāstraśca mahārathaḥ.
samare citrayodhī ca dṛḍhāstraśca mahārathaḥ.
3.
droṇaputraḥ maheṣvāsaḥ sarveṣām ati dhanvinām
samare citrayodhī ca dṛḍhāstraḥ ca mahārathaḥ
samare citrayodhī ca dṛḍhāstraḥ ca mahārathaḥ
3.
droṇaputraḥ maheṣvāsaḥ sarveṣām dhanvinām ati
samare citrayodhī ca dṛḍhāstraḥ ca mahārathaḥ
samare citrayodhī ca dṛḍhāstraḥ ca mahārathaḥ
3.
Drona's son (Ashvatthama) is a great archer, superior to all bowmen. In battle, he is a wondrous fighter, and with his potent weapons, he is truly a mighty warrior.
एतस्य हि महाराज यथा गाण्डीवधन्वनः ।
शरासनाद्विनिर्मुक्ताः संसक्ता यान्ति सायकाः ॥४॥
शरासनाद्विनिर्मुक्ताः संसक्ता यान्ति सायकाः ॥४॥
4. etasya hi mahārāja yathā gāṇḍīvadhanvanaḥ ,
śarāsanādvinirmuktāḥ saṁsaktā yānti sāyakāḥ.
śarāsanādvinirmuktāḥ saṁsaktā yānti sāyakāḥ.
4.
etasya hi mahārāja yathā gāṇḍīvadhanvanaḥ
śarāsanāt vinirmuktāḥ saṃsaktāḥ yānti sāyakāḥ
śarāsanāt vinirmuktāḥ saṃsaktāḥ yānti sāyakāḥ
4.
he mahārāja hi etasya sāyakāḥ yathā gāṇḍīvadhanvanaḥ
śarāsanāt vinirmuktāḥ saṃsaktāḥ yānti
śarāsanāt vinirmuktāḥ saṃsaktāḥ yānti
4.
O Great King, indeed, just as arrows released from the bow of Arjuna, the wielder of Gāṇḍīva, so too do his (Ashvatthama's) arrows fly forth incessantly.
नैष शक्यो मया वीरः संख्यातुं रथसत्तमः ।
निर्दहेदपि लोकांस्त्रीनिच्छन्नेष महायशाः ॥५॥
निर्दहेदपि लोकांस्त्रीनिच्छन्नेष महायशाः ॥५॥
5. naiṣa śakyo mayā vīraḥ saṁkhyātuṁ rathasattamaḥ ,
nirdahedapi lokāṁstrīnicchanneṣa mahāyaśāḥ.
nirdahedapi lokāṁstrīnicchanneṣa mahāyaśāḥ.
5.
na eṣaḥ śakyaḥ mayā vīraḥ saṃkhyātum rathasattamaḥ
nirdaded api lokān trīn icchan eṣaḥ mahāyaśāḥ
nirdaded api lokān trīn icchan eṣaḥ mahāyaśāḥ
5.
vīraḥ mayā eṣaḥ rathasattamaḥ saṃkhyātum na śakyaḥ
eṣaḥ mahāyaśāḥ icchan api trīn lokān nirdaded
eṣaḥ mahāyaśāḥ icchan api trīn lokān nirdaded
5.
O hero, I cannot adequately measure the might of this supreme charioteer. This greatly renowned warrior, if he so desired, could incinerate even the three worlds.
क्रोधस्तेजश्च तपसा संभृतोऽऽश्रमवासिना ।
द्रोणेनानुगृहीतश्च दिव्यैरस्त्रैरुदारधीः ॥६॥
द्रोणेनानुगृहीतश्च दिव्यैरस्त्रैरुदारधीः ॥६॥
6. krodhastejaśca tapasā saṁbhṛto''śramavāsinā ,
droṇenānugṛhītaśca divyairastrairudāradhīḥ.
droṇenānugṛhītaśca divyairastrairudāradhīḥ.
6.
krodhaḥ tejaḥ ca tapasā saṃbhṛtaḥ āśramavāsinā
droṇena anugṛhītaḥ ca divyaiḥ astraiḥ udāradhīḥ
droṇena anugṛhītaḥ ca divyaiḥ astraiḥ udāradhīḥ
6.
āśramavāsinā tapasā krodhaḥ ca tejaḥ saṃbhṛtaḥ
ca droṇena divyaiḥ astraiḥ anugṛhītaḥ udāradhīḥ
ca droṇena divyaiḥ astraiḥ anugṛhītaḥ udāradhīḥ
6.
His wrath and spiritual power (tejas) have been accumulated through asceticism (tapas) by him, a dweller of the hermitage. And this noble-minded one was also favored by Droṇa with divine weapons.
दोषस्त्वस्य महानेको येनैष भरतर्षभ ।
न मे रथो नातिरथो मतः पार्थिवसत्तम ॥७॥
न मे रथो नातिरथो मतः पार्थिवसत्तम ॥७॥
7. doṣastvasya mahāneko yenaiṣa bharatarṣabha ,
na me ratho nātiratho mataḥ pārthivasattama.
na me ratho nātiratho mataḥ pārthivasattama.
7.
doṣaḥ tu asya mahān ekaḥ yena eṣaḥ bharatarṣabha
na me rathaḥ na atirathaḥ mataḥ pārthivasattama
na me rathaḥ na atirathaḥ mataḥ pārthivasattama
7.
bharatarṣabha pārthivasattama tu asya mahān ekaḥ
doṣaḥ yena eṣaḥ me rathaḥ na mataḥ na atirathaḥ
doṣaḥ yena eṣaḥ me rathaḥ na mataḥ na atirathaḥ
7.
However, O best of Bharatas, he possesses one major flaw. Because of this, O supreme king, I do not consider him a charioteer (ratha) or even a supreme charioteer (atiratha).
जीवितं प्रियमत्यर्थमायुष्कामः सदा द्विजः ।
न ह्यस्य सदृशः कश्चिदुभयोः सेनयोरपि ॥८॥
न ह्यस्य सदृशः कश्चिदुभयोः सेनयोरपि ॥८॥
8. jīvitaṁ priyamatyarthamāyuṣkāmaḥ sadā dvijaḥ ,
na hyasya sadṛśaḥ kaścidubhayoḥ senayorapi.
na hyasya sadṛśaḥ kaścidubhayoḥ senayorapi.
8.
jīvitam priyam atyartham āyuṣkāmaḥ sadā dvijaḥ
na hi asya sadṛśaḥ kaścit ubhayoḥ senayoḥ api
na hi asya sadṛśaḥ kaścit ubhayoḥ senayoḥ api
8.
dvijaḥ sadā āyuṣkāmaḥ atyartham jīvitam priyam
hi asya sadṛśaḥ kaścit ubhayoḥ senayoḥ api na
hi asya sadṛśaḥ kaścit ubhayoḥ senayoḥ api na
8.
For the twice-born (dvija) always desires a long life and holds his own life extremely dear. Indeed, there is no one like him in either of the two armies.
हन्यादेकरथेनैव देवानामपि वाहिनीम् ।
वपुष्मांस्तलघोषेण स्फोटयेदपि पर्वतान् ॥९॥
वपुष्मांस्तलघोषेण स्फोटयेदपि पर्वतान् ॥९॥
9. hanyādekarathenaiva devānāmapi vāhinīm ,
vapuṣmāṁstalaghoṣeṇa sphoṭayedapi parvatān.
vapuṣmāṁstalaghoṣeṇa sphoṭayedapi parvatān.
9.
hanyāt ekarathena eva devānām api vāhinīm |
vapuṣmān talaghoṣeṇa sphoṭayet api parvatān
vapuṣmān talaghoṣeṇa sphoṭayet api parvatān
9.
hanyāt api devānām vāhinīm ekarathena eva.
vapuṣmān api sphoṭayet parvatān talaghoṣeṇa.
vapuṣmān api sphoṭayet parvatān talaghoṣeṇa.
9.
With just a single chariot, he could destroy even the army of the gods. This powerful individual, with the mere sound of his palm-slap, could even shatter mountains.
असंख्येयगुणो वीरः प्रहर्ता दारुणद्युतिः ।
दण्डपाणिरिवासह्यः कालवत्प्रचरिष्यति ॥१०॥
दण्डपाणिरिवासह्यः कालवत्प्रचरिष्यति ॥१०॥
10. asaṁkhyeyaguṇo vīraḥ prahartā dāruṇadyutiḥ ,
daṇḍapāṇirivāsahyaḥ kālavatpracariṣyati.
daṇḍapāṇirivāsahyaḥ kālavatpracariṣyati.
10.
asaṅkhyeyaguṇaḥ vīraḥ prahartā dāruṇadyutiḥ
| daṇḍapāṇiḥ iva asahyaḥ kālavat pracariṣyati
| daṇḍapāṇiḥ iva asahyaḥ kālavat pracariṣyati
10.
vīraḥ asaṅkhyeyaguṇaḥ prahartā dāruṇadyutiḥ daṇḍapāṇiḥ iva asahyaḥ kālavat pracariṣyati.
10.
This hero, endowed with countless qualities, is a formidable attacker of terrifying brilliance. Irresistible like Daṇḍapāṇi (Yama), he will move about (in battle) like the destructive force of time (kāla).
युगान्ताग्निसमः क्रोधे सिंहग्रीवो महामतिः ।
एष भारत युद्धस्य पृष्ठं संशमयिष्यति ॥११॥
एष भारत युद्धस्य पृष्ठं संशमयिष्यति ॥११॥
11. yugāntāgnisamaḥ krodhe siṁhagrīvo mahāmatiḥ ,
eṣa bhārata yuddhasya pṛṣṭhaṁ saṁśamayiṣyati.
eṣa bhārata yuddhasya pṛṣṭhaṁ saṁśamayiṣyati.
11.
yugāntāgnisamaḥ krodhe siṃhagrīvaḥ mahāmatiḥ |
eṣaḥ bhārata yuddhasya pṛṣṭham saṃśamayisyati
eṣaḥ bhārata yuddhasya pṛṣṭham saṃśamayisyati
11.
eṣaḥ mahāmatiḥ siṃhagrīvaḥ krodhe yugāntāgnisamaḥ.
bhārata,
yuddhasya pṛṣṭham saṃśamayisyati.
bhārata,
yuddhasya pṛṣṭham saṃśamayisyati.
11.
This great-minded hero, whose neck is like a lion's, is like the fire of universal dissolution (yugānta-agni) in his anger. O Bhārata, he will put an end to the very core of the war.
पिता त्वस्य महातेजा वृद्धोऽपि युवभिर्वरः ।
रणे कर्म महत्कर्ता तत्र मे नास्ति संशयः ॥१२॥
रणे कर्म महत्कर्ता तत्र मे नास्ति संशयः ॥१२॥
12. pitā tvasya mahātejā vṛddho'pi yuvabhirvaraḥ ,
raṇe karma mahatkartā tatra me nāsti saṁśayaḥ.
raṇe karma mahatkartā tatra me nāsti saṁśayaḥ.
12.
pitā tu asya mahātejāḥ vṛddhaḥ api yuvabhiḥ varaḥ
| raṇe karma mahat kartā tatra me na asti saṃśayaḥ
| raṇe karma mahat kartā tatra me na asti saṃśayaḥ
12.
tu asya pitā,
mahātejāḥ vṛddhaḥ api,
yuvabhiḥ varaḥ.
raṇe mahat karma kartā.
tatra me saṃśayaḥ na asti.
mahātejāḥ vṛddhaḥ api,
yuvabhiḥ varaḥ.
raṇe mahat karma kartā.
tatra me saṃśayaḥ na asti.
12.
But his father, of great prowess, though aged, is superior even to the young warriors. He will perform mighty actions (karma) in battle. Regarding this, I have no doubt.
अस्त्रवेगानिलोद्धूतः सेनाकक्षेन्धनोत्थितः ।
पाण्डुपुत्रस्य सैन्यानि प्रधक्ष्यति जये धृतः ॥१३॥
पाण्डुपुत्रस्य सैन्यानि प्रधक्ष्यति जये धृतः ॥१३॥
13. astravegāniloddhūtaḥ senākakṣendhanotthitaḥ ,
pāṇḍuputrasya sainyāni pradhakṣyati jaye dhṛtaḥ.
pāṇḍuputrasya sainyāni pradhakṣyati jaye dhṛtaḥ.
13.
astravegāniloddhūtaḥ senākakṣendhanotthitaḥ
pāṇḍuputrasya sainyāni pradhakṣyati jaye dhṛtaḥ
pāṇḍuputrasya sainyāni pradhakṣyati jaye dhṛtaḥ
13.
dhṛtaḥ astravegāniloddhūtaḥ senākakṣendhanotthitaḥ
jaye pāṇḍuputrasya sainyāni pradhakṣyati
jaye pāṇḍuputrasya sainyāni pradhakṣyati
13.
He, agitated by the wind-like speed of weapons and rising like a fire from the fuel of the army's thickets, when he is steadfastly held for victory, will utterly consume the armies of Pāṇḍu's son.
रथयूथपयूथानां यूथपः स नरर्षभः ।
भारद्वाजात्मजः कर्ता कर्म तीव्रं हिताय वः ॥१४॥
भारद्वाजात्मजः कर्ता कर्म तीव्रं हिताय वः ॥१४॥
14. rathayūthapayūthānāṁ yūthapaḥ sa nararṣabhaḥ ,
bhāradvājātmajaḥ kartā karma tīvraṁ hitāya vaḥ.
bhāradvājātmajaḥ kartā karma tīvraṁ hitāya vaḥ.
14.
rathayūthapayūthānām yūthapaḥ saḥ nararṣabhaḥ
bhāradvājātmajaḥ kartā karma tīvram hitāya vaḥ
bhāradvājātmajaḥ kartā karma tīvram hitāya vaḥ
14.
saḥ nararṣabhaḥ bhāradvājātmajaḥ rathayūthapayūthānām
yūthapaḥ vaḥ hitāya tīvram karma kartā
yūthapaḥ vaḥ hitāya tīvram karma kartā
14.
That great man (nararṣabhaḥ), the son of Bhāradvāja (Droṇa), the leader of the leaders of chariot groups, will perform a terrible action (karma) for your welfare.
सर्वमूर्धाभिषिक्तानामाचार्यः स्थविरो गुरुः ।
गच्छेदन्तं सृञ्जयानां प्रियस्त्वस्य धनंजयः ॥१५॥
गच्छेदन्तं सृञ्जयानां प्रियस्त्वस्य धनंजयः ॥१५॥
15. sarvamūrdhābhiṣiktānāmācāryaḥ sthaviro guruḥ ,
gacchedantaṁ sṛñjayānāṁ priyastvasya dhanaṁjayaḥ.
gacchedantaṁ sṛñjayānāṁ priyastvasya dhanaṁjayaḥ.
15.
sarvamūrdhābhiṣiktānām ācāryaḥ sthaviraḥ guruḥ
gacchet antam sṛñjayānām priyaḥ tu asya dhanaṃjayaḥ
gacchet antam sṛñjayānām priyaḥ tu asya dhanaṃjayaḥ
15.
sthaviraḥ guruḥ sarvamūrdhābhiṣiktānām ācāryaḥ
sṛñjayānām antam gacchet tu asya priyaḥ dhanaṃjayaḥ
sṛñjayānām antam gacchet tu asya priyaḥ dhanaṃjayaḥ
15.
The venerable (guru) and aged teacher (ācāryaḥ) of all crowned kings may indeed bring about the end of the Sṛñjayas; but Dhananjaya (Arjuna) is dear to him.
नैष जातु महेष्वासः पार्थमक्लिष्टकारिणम् ।
हन्यादाचार्यकं दीप्तं संस्मृत्य गुणनिर्जितम् ॥१६॥
हन्यादाचार्यकं दीप्तं संस्मृत्य गुणनिर्जितम् ॥१६॥
16. naiṣa jātu maheṣvāsaḥ pārthamakliṣṭakāriṇam ,
hanyādācāryakaṁ dīptaṁ saṁsmṛtya guṇanirjitam.
hanyādācāryakaṁ dīptaṁ saṁsmṛtya guṇanirjitam.
16.
na eṣaḥ jātu maheṣvāsaḥ pārtham akliṣṭakāriṇam
hanyāt ācāryakam dīptam saṃsmṛtya guṇanirjitam
hanyāt ācāryakam dīptam saṃsmṛtya guṇanirjitam
16.
eṣaḥ maheṣvāsaḥ jātu akliṣṭakāriṇam pārtham na
hanyāt dīptam guṇanirjitam ācāryakam saṃsmṛtya
hanyāt dīptam guṇanirjitam ācāryakam saṃsmṛtya
16.
This great archer (maheṣvāsaḥ) will certainly never kill Pārtha (Arjuna), the one who acts effortlessly, remembering his glorious role as a teacher (ācāryakaṃ) and having been won over by Arjuna's qualities.
श्लाघत्येष सदा वीरः पार्थस्य गुणविस्तरैः ।
पुत्रादभ्यधिकं चैव भारद्वाजोऽनुपश्यति ॥१७॥
पुत्रादभ्यधिकं चैव भारद्वाजोऽनुपश्यति ॥१७॥
17. ślāghatyeṣa sadā vīraḥ pārthasya guṇavistaraiḥ ,
putrādabhyadhikaṁ caiva bhāradvājo'nupaśyati.
putrādabhyadhikaṁ caiva bhāradvājo'nupaśyati.
17.
ślāghati eṣa sadā vīraḥ pārthasya guṇa-vistaraiḥ
putrāt abhyadhikam ca eva bhāradvājaḥ anupaśyati
putrāt abhyadhikam ca eva bhāradvājaḥ anupaśyati
17.
eṣa vīraḥ sadā pārthasya guṇa-vistaraiḥ ślāghati
ca eva bhāradvājaḥ putrāt abhyadhikam anupaśyati
ca eva bhāradvājaḥ putrāt abhyadhikam anupaśyati
17.
This hero (Dronacharya) always praises the extensive qualities of Arjuna (Pārtha). Indeed, Bhāradvāja (Dronacharya) considers him superior even to his own son.
हन्यादेकरथेनैव देवगन्धर्वदानवान् ।
एकीभूतानपि रणे दिव्यैरस्त्रैः प्रतापवान् ॥१८॥
एकीभूतानपि रणे दिव्यैरस्त्रैः प्रतापवान् ॥१८॥
18. hanyādekarathenaiva devagandharvadānavān ,
ekībhūtānapi raṇe divyairastraiḥ pratāpavān.
ekībhūtānapi raṇe divyairastraiḥ pratāpavān.
18.
hanyāt eka-rathena eva deva-gandharva-dānavān
ekībhūtān api raṇe divyaiḥ astraiḥ pratāpavān
ekībhūtān api raṇe divyaiḥ astraiḥ pratāpavān
18.
pratāpavān eka-rathena eva divyaiḥ astraiḥ raṇe
ekībhūtān api deva-gandharva-dānavān hanyāt
ekībhūtān api deva-gandharva-dānavān hanyāt
18.
That mighty (pratāpavān) one (Arjuna), with his divine weapons, could indeed slay the gods, gandharvas, and dānavas, even if they were united in battle, all from a single chariot.
पौरवो राजशार्दूलस्तव राजन्महारथः ।
मतो मम रथो वीर परवीररथारुजः ॥१९॥
मतो मम रथो वीर परवीररथारुजः ॥१९॥
19. pauravo rājaśārdūlastava rājanmahārathaḥ ,
mato mama ratho vīra paravīrarathārujaḥ.
mato mama ratho vīra paravīrarathārujaḥ.
19.
pauravaḥ rāja-śārdūlaḥ tava rājan mahā-rathaḥ
mataḥ mama rathaḥ vīra para-vīra-ratha-ārujaḥ
mataḥ mama rathaḥ vīra para-vīra-ratha-ārujaḥ
19.
rājan tava pauravaḥ rāja-śārdūlaḥ mahā-rathaḥ (asti) vīra
mama mataḥ (saḥ) para-vīra-ratha-ārujaḥ rathaḥ (asti)
mama mataḥ (saḥ) para-vīra-ratha-ārujaḥ rathaḥ (asti)
19.
O King (rājan), your Paurava, the best among kings (rājaśārdūla), is a great chariot-warrior (mahāratha). O hero (vīra), he is considered by me to be a warrior capable of destroying the chariots of enemy heroes.
स्वेन सैन्येन सहितः प्रतपञ्शत्रुवाहिनीम् ।
प्रधक्ष्यति स पाञ्चालान्कक्षं कृष्णगतिर्यथा ॥२०॥
प्रधक्ष्यति स पाञ्चालान्कक्षं कृष्णगतिर्यथा ॥२०॥
20. svena sainyena sahitaḥ pratapañśatruvāhinīm ,
pradhakṣyati sa pāñcālānkakṣaṁ kṛṣṇagatiryathā.
pradhakṣyati sa pāñcālānkakṣaṁ kṛṣṇagatiryathā.
20.
svena sainyena sahitaḥ pratapan śatru-vāhinīm
pradhakṣyati sa pāñcālān kakṣam kṛṣṇa-gatiḥ yathā
pradhakṣyati sa pāñcālān kakṣam kṛṣṇa-gatiḥ yathā
20.
sa svena sainyena sahitaḥ śatru-vāhinīm pratapan pāñcālān
pradhakṣyati yathā kṛṣṇa-gatiḥ kakṣam (pradhakṣyati)
pradhakṣyati yathā kṛṣṇa-gatiḥ kakṣam (pradhakṣyati)
20.
Accompanied by his own army, he (Paurava), tormenting the enemy forces, will incinerate the Pañcālas, just as fire (kṛṣṇagati) consumes dry grass.
सत्यव्रतो रथवरो राजपुत्रो महारथः ।
तव राजन्रिपुबले कालवत्प्रचरिष्यति ॥२१॥
तव राजन्रिपुबले कालवत्प्रचरिष्यति ॥२१॥
21. satyavrato rathavaro rājaputro mahārathaḥ ,
tava rājanripubale kālavatpracariṣyati.
tava rājanripubale kālavatpracariṣyati.
21.
satyavrataḥ rathavaraḥ rājaputraḥ mahārathaḥ
tava rājan ripubale kālavat pracariṣyati
tava rājan ripubale kālavat pracariṣyati
21.
rājan tava rājaputraḥ satyavrataḥ rathavaraḥ
mahārathaḥ ripubale kālavat pracariṣyati
mahārathaḥ ripubale kālavat pracariṣyati
21.
O King, your prince Satyavrata, who is a great chariot-fighter and the best of charioteers, will move about in the enemy forces like Death itself.
एतस्य योधा राजेन्द्र विचित्रकवचायुधाः ।
विचरिष्यन्ति संग्रामे निघ्नन्तः शात्रवांस्तव ॥२२॥
विचरिष्यन्ति संग्रामे निघ्नन्तः शात्रवांस्तव ॥२२॥
22. etasya yodhā rājendra vicitrakavacāyudhāḥ ,
vicariṣyanti saṁgrāme nighnantaḥ śātravāṁstava.
vicariṣyanti saṁgrāme nighnantaḥ śātravāṁstava.
22.
etasya yodhāḥ rājendra vicitrakavacāyudhāḥ
vicariṣyanti saṅgrāme nighnantaḥ śātravān tava
vicariṣyanti saṅgrāme nighnantaḥ śātravān tava
22.
rājendra etasya yodhāḥ vicitrakavacāyudhāḥ
saṅgrāme tava śātravān nighnantaḥ vicariṣyanti
saṅgrāme tava śātravān nighnantaḥ vicariṣyanti
22.
O King of kings, his warriors, adorned with splendid armor and diverse weapons, will move about in the battle, striking down your enemies.
वृषसेनो रथाग्र्यस्ते कर्णपुत्रो महारथः ।
प्रधक्ष्यति रिपूणां ते बलानि बलिनां वरः ॥२३॥
प्रधक्ष्यति रिपूणां ते बलानि बलिनां वरः ॥२३॥
23. vṛṣaseno rathāgryaste karṇaputro mahārathaḥ ,
pradhakṣyati ripūṇāṁ te balāni balināṁ varaḥ.
pradhakṣyati ripūṇāṁ te balāni balināṁ varaḥ.
23.
vṛṣasenaḥ rathāgryaḥ te karṇaputraḥ mahārathaḥ
pradhakṣyati ripūṇām te balāni balinām varaḥ
pradhakṣyati ripūṇām te balāni balinām varaḥ
23.
te vṛṣasenaḥ karṇaputraḥ rathāgryaḥ mahārathaḥ
balinām varaḥ te ripūṇām balāni pradhakṣyati
balinām varaḥ te ripūṇām balāni pradhakṣyati
23.
Your Vrishasena, Karna's son, an excellent charioteer, a great chariot-fighter, and the best among the powerful, will consume the forces of your enemies.
जलसंधो महातेजा राजन्रथवरस्तव ।
त्यक्ष्यते समरे प्राणान्मागधः परवीरहा ॥२४॥
त्यक्ष्यते समरे प्राणान्मागधः परवीरहा ॥२४॥
24. jalasaṁdho mahātejā rājanrathavarastava ,
tyakṣyate samare prāṇānmāgadhaḥ paravīrahā.
tyakṣyate samare prāṇānmāgadhaḥ paravīrahā.
24.
jalasaṃdhaḥ mahātejāḥ rājan rathavaraḥ tava
tyakṣyate samare prāṇān māgadhaḥ paravīrahā
tyakṣyate samare prāṇān māgadhaḥ paravīrahā
24.
rājan tava jalasaṃdhaḥ māgadhaḥ mahātejāḥ
rathavaraḥ paravīrahā samare prāṇān tyakṣyate
rathavaraḥ paravīrahā samare prāṇān tyakṣyate
24.
O King, your Jalasandha, the Magadha prince, a very mighty and excellent charioteer, and a slayer of hostile heroes, will abandon his life in battle.
एष योत्स्यति संग्रामे गजस्कन्धविशारदः ।
रथेन वा महाबाहुः क्षपयञ्शत्रुवाहिनीम् ॥२५॥
रथेन वा महाबाहुः क्षपयञ्शत्रुवाहिनीम् ॥२५॥
25. eṣa yotsyati saṁgrāme gajaskandhaviśāradaḥ ,
rathena vā mahābāhuḥ kṣapayañśatruvāhinīm.
rathena vā mahābāhuḥ kṣapayañśatruvāhinīm.
25.
eṣa yotsyati saṃgrāme gajaskandhaviśāradaḥ
rathena vā mahābāhuḥ kṣapayan śatruvāhinīm
rathena vā mahābāhuḥ kṣapayan śatruvāhinīm
25.
eṣa mahābāhuḥ gajaskandhaviśāradaḥ saṃgrāme
yotsyati vā rathena śatruvāhinīm kṣapayan
yotsyati vā rathena śatruvāhinīm kṣapayan
25.
This mighty-armed warrior, expert in fighting from an elephant's back, will engage in battle, or he will destroy the enemy army with his chariot.
रथ एष महाराज मतो मम नरर्षभः ।
त्वदर्थे त्यक्ष्यति प्राणान्सह सैन्यो महारणे ॥२६॥
त्वदर्थे त्यक्ष्यति प्राणान्सह सैन्यो महारणे ॥२६॥
26. ratha eṣa mahārāja mato mama nararṣabhaḥ ,
tvadarthe tyakṣyati prāṇānsaha sainyo mahāraṇe.
tvadarthe tyakṣyati prāṇānsaha sainyo mahāraṇe.
26.
rathaḥ eṣa mahārāja mataḥ mama nararṣabhaḥ
tvadarthe tyakṣyati prāṇān sahasainyaḥ mahāraṇe
tvadarthe tyakṣyati prāṇān sahasainyaḥ mahāraṇe
26.
mahārāja nararṣabha eṣa rathaḥ mama mataḥ saḥ
tvadarthe sahasainyaḥ prāṇān mahāraṇe tyakṣyati
tvadarthe sahasainyaḥ prāṇān mahāraṇe tyakṣyati
26.
O great king, O best among men, this one is considered by me to be a (capable) chariot-warrior. For your sake, he will give up his life along with his soldiers in the great battle.
एष विक्रान्तयोधी च चित्रयोधी च संगरे ।
वीतभीश्चापि ते राजञ्शात्रवैः सह योत्स्यते ॥२७॥
वीतभीश्चापि ते राजञ्शात्रवैः सह योत्स्यते ॥२७॥
27. eṣa vikrāntayodhī ca citrayodhī ca saṁgare ,
vītabhīścāpi te rājañśātravaiḥ saha yotsyate.
vītabhīścāpi te rājañśātravaiḥ saha yotsyate.
27.
eṣa vikrāntayodhī ca citrayodhī ca saṃgare
vītabhīḥ ca api te rājan śātravaiḥ saha yotsyate
vītabhīḥ ca api te rājan śātravaiḥ saha yotsyate
27.
rājan,
eṣa ca vikrāntayodhī ca citrayodhī saṃgare ca api vītabhīḥ te śātravaiḥ saha yotsyate
eṣa ca vikrāntayodhī ca citrayodhī saṃgare ca api vītabhīḥ te śātravaiḥ saha yotsyate
27.
O king, this one is both a valiant warrior and a warrior of diverse tactics in battle. Moreover, he will fight fearlessly against your enemies.
बाह्लीकोऽतिरथश्चैव समरे चानिवर्तिता ।
मम राजन्मतो युद्धे शूरो वैवस्वतोपमः ॥२८॥
मम राजन्मतो युद्धे शूरो वैवस्वतोपमः ॥२८॥
28. bāhlīko'tirathaścaiva samare cānivartitā ,
mama rājanmato yuddhe śūro vaivasvatopamaḥ.
mama rājanmato yuddhe śūro vaivasvatopamaḥ.
28.
bāhlīkaḥ atirathaḥ ca eva samare ca anivartitā
mama rājan mataḥ yuddhe śūraḥ vaivasvatopamaḥ
mama rājan mataḥ yuddhe śūraḥ vaivasvatopamaḥ
28.
rājan,
bāhlīkaḥ ca eva atirathaḥ ca anivartitā samare mama mataḥ yuddhe śūraḥ vaivasvatopamaḥ
bāhlīkaḥ ca eva atirathaḥ ca anivartitā samare mama mataḥ yuddhe śūraḥ vaivasvatopamaḥ
28.
Bahlīka is indeed a great warrior (atiratha) and never retreats in battle. O king, he is considered by me to be a hero (śūra) in war, comparable to Yama (Vaivasvata).
न ह्येष समरं प्राप्य निवर्तेत कथंचन ।
यथा सततगो राजन्नाभिहत्य परान्रणे ॥२९॥
यथा सततगो राजन्नाभिहत्य परान्रणे ॥२९॥
29. na hyeṣa samaraṁ prāpya nivarteta kathaṁcana ,
yathā satatago rājannābhihatya parānraṇe.
yathā satatago rājannābhihatya parānraṇe.
29.
na hi eṣa samaram prāpya nivarteta kathaṃcana
yathā satatagaḥ rājan na abhihatya parān raṇe
yathā satatagaḥ rājan na abhihatya parān raṇe
29.
rājan hi eṣa samaram prāpya kathaṃcana na nivarteta;
yathā satatagaḥ raṇe parān na abhihatya (nivarteta)
yathā satatagaḥ raṇe parān na abhihatya (nivarteta)
29.
Indeed, having reached the battlefield, he would never retreat, just as, O King, an elephant constantly on the move would not turn back from battle without striking down its enemies.
सेनापतिर्महाराज सत्यवांस्ते महारथः ।
रणेष्वद्भुतकर्मा च रथः पररथारुजः ॥३०॥
रणेष्वद्भुतकर्मा च रथः पररथारुजः ॥३०॥
30. senāpatirmahārāja satyavāṁste mahārathaḥ ,
raṇeṣvadbhutakarmā ca rathaḥ pararathārujaḥ.
raṇeṣvadbhutakarmā ca rathaḥ pararathārujaḥ.
30.
senāpatiḥ mahārāja satyavān te mahārathaḥ
raṇeṣu adbhutakarmā ca rathaḥ pararathārujaḥ
raṇeṣu adbhutakarmā ca rathaḥ pararathārujaḥ
30.
mahārāja te senāpatiḥ satyavān mahārathaḥ ca
raṇeṣu adbhutakarmā pararathārujaḥ rathaḥ
raṇeṣu adbhutakarmā pararathārujaḥ rathaḥ
30.
O great King (mahārāja), your general, Satyavān, is a great warrior (mahāratha). His actions in battles are wondrous, and he is a warrior (rathaḥ) who crushes the chariots of his enemies (pararathārujaḥ).
एतस्य समरं दृष्ट्वा न व्यथास्ति कथंचन ।
उत्स्मयन्नभ्युपैत्येष परान्रथपथे स्थितान् ॥३१॥
उत्स्मयन्नभ्युपैत्येष परान्रथपथे स्थितान् ॥३१॥
31. etasya samaraṁ dṛṣṭvā na vyathāsti kathaṁcana ,
utsmayannabhyupaityeṣa parānrathapathe sthitān.
utsmayannabhyupaityeṣa parānrathapathe sthitān.
31.
etasya samaram dṛṣṭvā na vyathā asti kathaṃcana
utsmayan abhyupaiti eṣa parān rathapathe sthitān
utsmayan abhyupaiti eṣa parān rathapathe sthitān
31.
etasya samaram dṛṣṭvā kathaṃcana vyathā na asti
eṣa utsmayan rathapathe sthitān parān abhyupaiti
eṣa utsmayan rathapathe sthitān parān abhyupaiti
31.
Having witnessed his fighting, there is absolutely no distress. Smiling, he advances upon those enemies who stand in the path of the chariots.
एष चारिषु विक्रान्तः कर्म सत्पुरुषोचितम् ।
कर्ता विमर्दे सुमहत्त्वदर्थे पुरुषोत्तमः ॥३२॥
कर्ता विमर्दे सुमहत्त्वदर्थे पुरुषोत्तमः ॥३२॥
32. eṣa cāriṣu vikrāntaḥ karma satpuruṣocitam ,
kartā vimarde sumahattvadarthe puruṣottamaḥ.
kartā vimarde sumahattvadarthe puruṣottamaḥ.
32.
eṣa ca ariṣu vikrāntaḥ karma satpuruṣocitam
kartā vimarde sumahat tvadarthe puruṣottamaḥ
kartā vimarde sumahat tvadarthe puruṣottamaḥ
32.
ca eṣa ariṣu vikrāntaḥ puruṣottamaḥ tvadarthe
vimarde sumahat satpuruṣocitam karma kartā
vimarde sumahat satpuruṣocitam karma kartā
32.
And this best among men (puruṣottama) is valiant among his foes. He will perform a very great deed, befitting a good person, in the conflict, all for your sake.
अलायुधो राक्षसेन्द्रः क्रूरकर्मा महाबलः ।
हनिष्यति परान्राजन्पूर्ववैरमनुस्मरन् ॥३३॥
हनिष्यति परान्राजन्पूर्ववैरमनुस्मरन् ॥३३॥
33. alāyudho rākṣasendraḥ krūrakarmā mahābalaḥ ,
haniṣyati parānrājanpūrvavairamanusmaran.
haniṣyati parānrājanpūrvavairamanusmaran.
33.
alāyudhaḥ rākṣasendraḥ krūrakarmā mahābalaḥ
haniṣyati parān rājan pūrvavairam anusmaran
haniṣyati parān rājan pūrvavairam anusmaran
33.
rājan krūrakarmā mahābalaḥ rākṣasendraḥ
alāyudhaḥ pūrvavairam anusmaran parān haniṣyati
alāyudhaḥ pūrvavairam anusmaran parān haniṣyati
33.
O king, Alāyudha, the chief of the rākṣasas, who performs cruel deeds and possesses great strength, will kill our enemies, remembering his past enmity.
एष राक्षससैन्यानां सर्वेषां रथसत्तमः ।
मायावी दृढवैरश्च समरे विचरिष्यति ॥३४॥
मायावी दृढवैरश्च समरे विचरिष्यति ॥३४॥
34. eṣa rākṣasasainyānāṁ sarveṣāṁ rathasattamaḥ ,
māyāvī dṛḍhavairaśca samare vicariṣyati.
māyāvī dṛḍhavairaśca samare vicariṣyati.
34.
eṣaḥ rākṣasasainyānām sarveṣām rathasattamaḥ
māyāvī dṛḍhavairaḥ ca samare vicariṣyati
māyāvī dṛḍhavairaḥ ca samare vicariṣyati
34.
eṣaḥ rākṣasasainyānām sarveṣām rathasattamaḥ
māyāvī ca dṛḍhavairaḥ samare vicariṣyati
māyāvī ca dṛḍhavairaḥ samare vicariṣyati
34.
This one (Alāyudha) is the foremost charioteer among all the rākṣasa armies. He is endowed with illusion (māyā) and holds firm enmity, and he will move about fiercely in battle.
प्राग्ज्योतिषाधिपो वीरो भगदत्तः प्रतापवान् ।
गजाङ्कुशधरश्रेष्ठो रथे चैव विशारदः ॥३५॥
गजाङ्कुशधरश्रेष्ठो रथे चैव विशारदः ॥३५॥
35. prāgjyotiṣādhipo vīro bhagadattaḥ pratāpavān ,
gajāṅkuśadharaśreṣṭho rathe caiva viśāradaḥ.
gajāṅkuśadharaśreṣṭho rathe caiva viśāradaḥ.
35.
prāgjyotiṣādhipaḥ vīraḥ bhagadattaḥ pratāpavān
gajāṅkuśadharaśreṣṭhaḥ rathe ca eva viśāradaḥ
gajāṅkuśadharaśreṣṭhaḥ rathe ca eva viśāradaḥ
35.
prāgjyotiṣādhipaḥ vīraḥ pratāpavān bhagadattaḥ
gajāṅkuśadharaśreṣṭhaḥ ca eva rathe viśāradaḥ
gajāṅkuśadharaśreṣṭhaḥ ca eva rathe viśāradaḥ
35.
Bhagadatta, the heroic and mighty lord of Prāgjyotiṣa, is the foremost among those who wield the elephant-goad, and indeed, he is also an expert in chariot warfare.
एतेन युद्धमभवत्पुरा गाण्डीवधन्वनः ।
दिवसान्सुबहून्राजन्नुभयोर्जयगृद्धिनोः ॥३६॥
दिवसान्सुबहून्राजन्नुभयोर्जयगृद्धिनोः ॥३६॥
36. etena yuddhamabhavatpurā gāṇḍīvadhanvanaḥ ,
divasānsubahūnrājannubhayorjayagṛddhinoḥ.
divasānsubahūnrājannubhayorjayagṛddhinoḥ.
36.
etena yuddham abhavat purā gāṇḍīvadhanvanaḥ
divasān subahūn rājan ubhayoḥ jayagṛddhinoḥ
divasān subahūn rājan ubhayoḥ jayagṛddhinoḥ
36.
rājan purā etena gāṇḍīvadhanvanaḥ ubhayoḥ
jayagṛddhinoḥ subahūn divasān yuddham abhavat
jayagṛddhinoḥ subahūn divasān yuddham abhavat
36.
O king, in the past, a battle took place for many days between him (Bhagadatta) and Arjuna, the wielder of the Gāṇḍīva bow, as both were eager for victory.
ततः सखायं गान्धारे मानयन्पाकशासनम् ।
अकरोत्संविदं तेन पाण्डवेन महात्मना ॥३७॥
अकरोत्संविदं तेन पाण्डवेन महात्मना ॥३७॥
37. tataḥ sakhāyaṁ gāndhāre mānayanpākaśāsanam ,
akarotsaṁvidaṁ tena pāṇḍavena mahātmanā.
akarotsaṁvidaṁ tena pāṇḍavena mahātmanā.
37.
tataḥ sakhāyam gāndhāre mānayan pākaśāsanam
akarot saṃvidam tena pāṇḍavena mahātmanā
akarot saṃvidam tena pāṇḍavena mahātmanā
37.
tataḥ gāndhāre mānayan sakhāyam pākaśāsanam
tena mahātmanā pāṇḍavena saṃvidam akarot
tena mahātmanā pāṇḍavena saṃvidam akarot
37.
Then, O son of Gandhari (Dhritarashtra), (Krishna), honoring his friend (Arjuna), who was mighty like Indra, made a pact with that great-souled (Arjuna).
एष योत्स्यति संग्रामे गजस्कन्धविशारदः ।
ऐरावतगतो राजा देवानामिव वासवः ॥३८॥
ऐरावतगतो राजा देवानामिव वासवः ॥३८॥
38. eṣa yotsyati saṁgrāme gajaskandhaviśāradaḥ ,
airāvatagato rājā devānāmiva vāsavaḥ.
airāvatagato rājā devānāmiva vāsavaḥ.
38.
eṣa yotsyati saṃgrāme gajaskandhaviśāradaḥ
airāvatagataḥ rājā devānām iva vāsavaḥ
airāvatagataḥ rājā devānām iva vāsavaḥ
38.
eṣa saṃgrāme gajaskandhaviśāradaḥ devānām
airāvatagataḥ vāsavaḥ iva rājā yotsyati
airāvatagataḥ vāsavaḥ iva rājā yotsyati
38.
This one will fight in battle, skilled in riding elephants, just like King Indra, mounted upon Airavata among the gods.
Links to all chapters:
ādi parva
Chapter 1
Chapter 2
Chapter 3
Chapter 4
Chapter 5
Chapter 6
Chapter 7
Chapter 8
Chapter 9
Chapter 10
Chapter 11
Chapter 12
Chapter 13
Chapter 14
Chapter 15
Chapter 16
Chapter 17
Chapter 18
Chapter 19
Chapter 20
Chapter 21
Chapter 22
Chapter 23
Chapter 24
Chapter 25
Chapter 26
Chapter 27
Chapter 28
Chapter 29
Chapter 30
Chapter 31
Chapter 32
Chapter 33
Chapter 34
Chapter 35
Chapter 36
Chapter 37
Chapter 38
Chapter 39
Chapter 40
Chapter 41
Chapter 42
Chapter 43
Chapter 44
Chapter 45
Chapter 46
Chapter 47
Chapter 48
Chapter 49
Chapter 50
Chapter 51
Chapter 52
Chapter 53
Chapter 54
Chapter 55
Chapter 56
Chapter 57
Chapter 58
Chapter 59
Chapter 60
Chapter 61
Chapter 62
Chapter 63
Chapter 64
Chapter 65
Chapter 66
Chapter 67
Chapter 68
Chapter 69
Chapter 70
Chapter 71
Chapter 72
Chapter 73
Chapter 74
Chapter 75
Chapter 76
Chapter 77
Chapter 78
Chapter 79
Chapter 80
Chapter 81
Chapter 82
Chapter 83
Chapter 84
Chapter 85
Chapter 86
Chapter 87
Chapter 88
Chapter 89
Chapter 90
Chapter 91
Chapter 92
Chapter 93
Chapter 94
Chapter 95
Chapter 96
Chapter 97
Chapter 98
Chapter 99
Chapter 100
Chapter 101
Chapter 102
Chapter 103
Chapter 104
Chapter 105
Chapter 106
Chapter 107
Chapter 108
Chapter 109
Chapter 110
Chapter 111
Chapter 112
Chapter 113
Chapter 114
Chapter 115
Chapter 116
Chapter 117
Chapter 118
Chapter 119
Chapter 120
Chapter 121
Chapter 122
Chapter 123
Chapter 124
Chapter 125
Chapter 126
Chapter 127
Chapter 128
Chapter 129
Chapter 130
Chapter 131
Chapter 132
Chapter 133
Chapter 134
Chapter 135
Chapter 136
Chapter 137
Chapter 138
Chapter 139
Chapter 140
Chapter 141
Chapter 142
Chapter 143
Chapter 144
Chapter 145
Chapter 146
Chapter 147
Chapter 148
Chapter 149
Chapter 150
Chapter 151
Chapter 152
Chapter 153
Chapter 154
Chapter 155
Chapter 156
Chapter 157
Chapter 158
Chapter 159
Chapter 160
Chapter 161
Chapter 162
Chapter 163
Chapter 164
Chapter 165
Chapter 166
Chapter 167
Chapter 168
Chapter 169
Chapter 170
Chapter 171
Chapter 172
Chapter 173
Chapter 174
Chapter 175
Chapter 176
Chapter 177
Chapter 178
Chapter 179
Chapter 180
Chapter 181
Chapter 182
Chapter 183
Chapter 184
Chapter 185
Chapter 186
Chapter 187
Chapter 188
Chapter 189
Chapter 190
Chapter 191
Chapter 192
Chapter 193
Chapter 194
Chapter 195
Chapter 196
Chapter 197
Chapter 198
Chapter 199
Chapter 200
Chapter 201
Chapter 202
Chapter 203
Chapter 204
Chapter 205
Chapter 206
Chapter 207
Chapter 208
Chapter 209
Chapter 210
Chapter 211
Chapter 212
Chapter 213
Chapter 214
Chapter 215
Chapter 216
Chapter 217
Chapter 218
Chapter 219
Chapter 220
Chapter 221
Chapter 222
Chapter 223
Chapter 224
Chapter 225
sabhā parva
Chapter 1
Chapter 2
Chapter 3
Chapter 4
Chapter 5
Chapter 6
Chapter 7
Chapter 8
Chapter 9
Chapter 10
Chapter 11
Chapter 12
Chapter 13
Chapter 14
Chapter 15
Chapter 16
Chapter 17
Chapter 18
Chapter 19
Chapter 20
Chapter 21
Chapter 22
Chapter 23
Chapter 24
Chapter 25
Chapter 26
Chapter 27
Chapter 28
Chapter 29
Chapter 30
Chapter 31
Chapter 32
Chapter 33
Chapter 34
Chapter 35
Chapter 36
Chapter 37
Chapter 38
Chapter 39
Chapter 40
Chapter 41
Chapter 42
Chapter 43
Chapter 44
Chapter 45
Chapter 46
Chapter 47
Chapter 48
Chapter 49
Chapter 50
Chapter 51
Chapter 52
Chapter 53
Chapter 54
Chapter 55
Chapter 56
Chapter 57
Chapter 58
Chapter 59
Chapter 60
Chapter 61
Chapter 62
Chapter 63
Chapter 64
Chapter 65
Chapter 66
Chapter 67
Chapter 68
Chapter 69
Chapter 70
Chapter 71
Chapter 72
vana parva
Chapter 1
Chapter 2
Chapter 3
Chapter 4
Chapter 5
Chapter 6
Chapter 7
Chapter 8
Chapter 9
Chapter 10
Chapter 11
Chapter 12
Chapter 13
Chapter 14
Chapter 15
Chapter 16
Chapter 17
Chapter 18
Chapter 19
Chapter 20
Chapter 21
Chapter 22
Chapter 23
Chapter 24
Chapter 25
Chapter 26
Chapter 27
Chapter 28
Chapter 29
Chapter 30
Chapter 31
Chapter 32
Chapter 33
Chapter 34
Chapter 35
Chapter 36
Chapter 37
Chapter 38
Chapter 39
Chapter 40
Chapter 41
Chapter 42
Chapter 43
Chapter 44
Chapter 45
Chapter 46
Chapter 47
Chapter 48
Chapter 49
Chapter 50
Chapter 51
Chapter 52
Chapter 53
Chapter 54
Chapter 55
Chapter 56
Chapter 57
Chapter 58
Chapter 59
Chapter 60
Chapter 61
Chapter 62
Chapter 63
Chapter 64
Chapter 65
Chapter 66
Chapter 67
Chapter 68
Chapter 69
Chapter 70
Chapter 71
Chapter 72
Chapter 73
Chapter 74
Chapter 75
Chapter 76
Chapter 77
Chapter 78
Chapter 79
Chapter 80
Chapter 81
Chapter 82
Chapter 83
Chapter 84
Chapter 85
Chapter 86
Chapter 87
Chapter 88
Chapter 89
Chapter 90
Chapter 91
Chapter 92
Chapter 93
Chapter 94
Chapter 95
Chapter 96
Chapter 97
Chapter 98
Chapter 99
Chapter 100
Chapter 101
Chapter 102
Chapter 103
Chapter 104
Chapter 105
Chapter 106
Chapter 107
Chapter 108
Chapter 109
Chapter 110
Chapter 111
Chapter 112
Chapter 113
Chapter 114
Chapter 115
Chapter 116
Chapter 117
Chapter 118
Chapter 119
Chapter 120
Chapter 121
Chapter 122
Chapter 123
Chapter 124
Chapter 125
Chapter 126
Chapter 127
Chapter 128
Chapter 129
Chapter 130
Chapter 131
Chapter 132
Chapter 133
Chapter 134
Chapter 135
Chapter 136
Chapter 137
Chapter 138
Chapter 139
Chapter 140
Chapter 141
Chapter 142
Chapter 143
Chapter 144
Chapter 145
Chapter 146
Chapter 147
Chapter 148
Chapter 149
Chapter 150
Chapter 151
Chapter 152
Chapter 153
Chapter 154
Chapter 155
Chapter 156
Chapter 157
Chapter 158
Chapter 159
Chapter 160
Chapter 161
Chapter 162
Chapter 163
Chapter 164
Chapter 165
Chapter 166
Chapter 167
Chapter 168
Chapter 169
Chapter 170
Chapter 171
Chapter 172
Chapter 173
Chapter 174
Chapter 175
Chapter 176
Chapter 177
Chapter 178
Chapter 179
Chapter 180
Chapter 181
Chapter 182
Chapter 183
Chapter 184
Chapter 185
Chapter 186
Chapter 187
Chapter 188
Chapter 189
Chapter 190
Chapter 191
Chapter 192
Chapter 193
Chapter 194
Chapter 195
Chapter 196
Chapter 197
Chapter 198
Chapter 199
Chapter 200
Chapter 201
Chapter 202
Chapter 203
Chapter 204
Chapter 205
Chapter 206
Chapter 207
Chapter 208
Chapter 209
Chapter 210
Chapter 211
Chapter 212
Chapter 213
Chapter 214
Chapter 215
Chapter 216
Chapter 217
Chapter 218
Chapter 219
Chapter 220
Chapter 221
Chapter 222
Chapter 223
Chapter 224
Chapter 225
Chapter 226
Chapter 227
Chapter 228
Chapter 229
Chapter 230
Chapter 231
Chapter 232
Chapter 233
Chapter 234
Chapter 235
Chapter 236
Chapter 237
Chapter 238
Chapter 239
Chapter 240
Chapter 241
Chapter 242
Chapter 243
Chapter 244
Chapter 245
Chapter 246
Chapter 247
Chapter 248
Chapter 249
Chapter 250
Chapter 251
Chapter 252
Chapter 253
Chapter 254
Chapter 255
Chapter 256
Chapter 257
Chapter 258
Chapter 259
Chapter 260
Chapter 261
Chapter 262
Chapter 263
Chapter 264
Chapter 265
Chapter 266
Chapter 267
Chapter 268
Chapter 269
Chapter 270
Chapter 271
Chapter 272
Chapter 273
Chapter 274
Chapter 275
Chapter 276
Chapter 277
Chapter 278
Chapter 279
Chapter 280
Chapter 281
Chapter 282
Chapter 283
Chapter 284
Chapter 285
Chapter 286
Chapter 287
Chapter 288
Chapter 289
Chapter 290
Chapter 291
Chapter 292
Chapter 293
Chapter 294
Chapter 295
Chapter 296
Chapter 297
Chapter 298
Chapter 299
virāṭa parva
Chapter 1
Chapter 2
Chapter 3
Chapter 4
Chapter 5
Chapter 6
Chapter 7
Chapter 8
Chapter 9
Chapter 10
Chapter 11
Chapter 12
Chapter 13
Chapter 14
Chapter 15
Chapter 16
Chapter 17
Chapter 18
Chapter 19
Chapter 20
Chapter 21
Chapter 22
Chapter 23
Chapter 24
Chapter 25
Chapter 26
Chapter 27
Chapter 28
Chapter 29
Chapter 30
Chapter 31
Chapter 32
Chapter 33
Chapter 34
Chapter 35
Chapter 36
Chapter 37
Chapter 38
Chapter 39
Chapter 40
Chapter 41
Chapter 42
Chapter 43
Chapter 44
Chapter 45
Chapter 46
Chapter 47
Chapter 48
Chapter 49
Chapter 50
Chapter 51
Chapter 52
Chapter 53
Chapter 54
Chapter 55
Chapter 56
Chapter 57
Chapter 58
Chapter 59
Chapter 60
Chapter 61
Chapter 62
Chapter 63
Chapter 64
Chapter 65
Chapter 66
Chapter 67
udyoga parva (current book)
Chapter 1
Chapter 2
Chapter 3
Chapter 4
Chapter 5
Chapter 6
Chapter 7
Chapter 8
Chapter 9
Chapter 10
Chapter 11
Chapter 12
Chapter 13
Chapter 14
Chapter 15
Chapter 16
Chapter 17
Chapter 18
Chapter 19
Chapter 20
Chapter 21
Chapter 22
Chapter 23
Chapter 24
Chapter 25
Chapter 26
Chapter 27
Chapter 28
Chapter 29
Chapter 30
Chapter 31
Chapter 32
Chapter 33
Chapter 34
Chapter 35
Chapter 36
Chapter 37
Chapter 38
Chapter 39
Chapter 40
Chapter 41
Chapter 42
Chapter 43
Chapter 44
Chapter 45
Chapter 46
Chapter 47
Chapter 48
Chapter 49
Chapter 50
Chapter 51
Chapter 52
Chapter 53
Chapter 54
Chapter 55
Chapter 56
Chapter 57
Chapter 58
Chapter 59
Chapter 60
Chapter 61
Chapter 62
Chapter 63
Chapter 64
Chapter 65
Chapter 66
Chapter 67
Chapter 68
Chapter 69
Chapter 70
Chapter 71
Chapter 72
Chapter 73
Chapter 74
Chapter 75
Chapter 76
Chapter 77
Chapter 78
Chapter 79
Chapter 80
Chapter 81
Chapter 82
Chapter 83
Chapter 84
Chapter 85
Chapter 86
Chapter 87
Chapter 88
Chapter 89
Chapter 90
Chapter 91
Chapter 92
Chapter 93
Chapter 94
Chapter 95
Chapter 96
Chapter 97
Chapter 98
Chapter 99
Chapter 100
Chapter 101
Chapter 102
Chapter 103
Chapter 104
Chapter 105
Chapter 106
Chapter 107
Chapter 108
Chapter 109
Chapter 110
Chapter 111
Chapter 112
Chapter 113
Chapter 114
Chapter 115
Chapter 116
Chapter 117
Chapter 118
Chapter 119
Chapter 120
Chapter 121
Chapter 122
Chapter 123
Chapter 124
Chapter 125
Chapter 126
Chapter 127
Chapter 128
Chapter 129
Chapter 130
Chapter 131
Chapter 132
Chapter 133
Chapter 134
Chapter 135
Chapter 136
Chapter 137
Chapter 138
Chapter 139
Chapter 140
Chapter 141
Chapter 142
Chapter 143
Chapter 144
Chapter 145
Chapter 146
Chapter 147
Chapter 148
Chapter 149
Chapter 150
Chapter 151
Chapter 152
Chapter 153
Chapter 154
Chapter 155
Chapter 156
Chapter 157
Chapter 158
Chapter 159
Chapter 160
Chapter 161
Chapter 162
Chapter 163
Chapter 164 (current chapter)
Chapter 165
Chapter 166
Chapter 167
Chapter 168
Chapter 169
Chapter 170
Chapter 171
Chapter 172
Chapter 173
Chapter 174
Chapter 175
Chapter 176
Chapter 177
Chapter 178
Chapter 179
Chapter 180
Chapter 181
Chapter 182
Chapter 183
Chapter 184
Chapter 185
Chapter 186
Chapter 187
Chapter 188
Chapter 189
Chapter 190
Chapter 191
Chapter 192
Chapter 193
Chapter 194
Chapter 195
Chapter 196
Chapter 197
bhīṣma parva
Chapter 1
Chapter 2
Chapter 3
Chapter 4
Chapter 5
Chapter 6
Chapter 7
Chapter 8
Chapter 9
Chapter 10
Chapter 11
Chapter 12
Chapter 13
Chapter 14
Chapter 15
Chapter 16
Chapter 17
Chapter 18
Chapter 19
Chapter 20
Chapter 21
Chapter 22
Chapter 23
Chapter 24
Chapter 25
Chapter 26
Chapter 27
Chapter 28
Chapter 29
Chapter 30
Chapter 31
Chapter 32
Chapter 33
Chapter 34
Chapter 35
Chapter 36
Chapter 37
Chapter 38
Chapter 39
Chapter 40
Chapter 41
Chapter 42
Chapter 43
Chapter 44
Chapter 45
Chapter 46
Chapter 47
Chapter 48
Chapter 49
Chapter 50
Chapter 51
Chapter 52
Chapter 53
Chapter 54
Chapter 55
Chapter 56
Chapter 57
Chapter 58
Chapter 59
Chapter 60
Chapter 61
Chapter 62
Chapter 63
Chapter 64
Chapter 65
Chapter 66
Chapter 67
Chapter 68
Chapter 69
Chapter 70
Chapter 71
Chapter 72
Chapter 73
Chapter 74
Chapter 75
Chapter 76
Chapter 77
Chapter 78
Chapter 79
Chapter 80
Chapter 81
Chapter 82
Chapter 83
Chapter 84
Chapter 85
Chapter 86
Chapter 87
Chapter 88
Chapter 89
Chapter 90
Chapter 91
Chapter 92
Chapter 93
Chapter 94
Chapter 95
Chapter 96
Chapter 97
Chapter 98
Chapter 99
Chapter 100
Chapter 101
Chapter 102
Chapter 103
Chapter 104
Chapter 105
Chapter 106
Chapter 107
Chapter 108
Chapter 109
Chapter 110
Chapter 111
Chapter 112
Chapter 113
Chapter 114
Chapter 115
Chapter 116
Chapter 117
droṇa parva
Chapter 1
Chapter 2
Chapter 3
Chapter 4
Chapter 5
Chapter 6
Chapter 7
Chapter 8
Chapter 9
Chapter 10
Chapter 11
Chapter 12
Chapter 13
Chapter 14
Chapter 15
Chapter 16
Chapter 17
Chapter 18
Chapter 19
Chapter 20
Chapter 21
Chapter 22
Chapter 23
Chapter 24
Chapter 25
Chapter 26
Chapter 27
Chapter 28
Chapter 29
Chapter 30
Chapter 31
Chapter 32
Chapter 33
Chapter 34
Chapter 35
Chapter 36
Chapter 37
Chapter 38
Chapter 39
Chapter 40
Chapter 41
Chapter 42
Chapter 43
Chapter 44
Chapter 45
Chapter 46
Chapter 47
Chapter 48
Chapter 49
Chapter 50
Chapter 51
Chapter 52
Chapter 53
Chapter 54
Chapter 55
Chapter 56
Chapter 57
Chapter 58
Chapter 59
Chapter 60
Chapter 61
Chapter 62
Chapter 63
Chapter 64
Chapter 65
Chapter 66
Chapter 67
Chapter 68
Chapter 69
Chapter 70
Chapter 71
Chapter 72
Chapter 73
Chapter 74
Chapter 75
Chapter 76
Chapter 77
Chapter 78
Chapter 79
Chapter 80
Chapter 81
Chapter 82
Chapter 83
Chapter 84
Chapter 85
Chapter 86
Chapter 87
Chapter 88
Chapter 89
Chapter 90
Chapter 91
Chapter 92
Chapter 93
Chapter 94
Chapter 95
Chapter 96
Chapter 97
Chapter 98
Chapter 99
Chapter 100
Chapter 101
Chapter 102
Chapter 103
Chapter 104
Chapter 105
Chapter 106
Chapter 107
Chapter 108
Chapter 109
Chapter 110
Chapter 111
Chapter 112
Chapter 113
Chapter 114
Chapter 115
Chapter 116
Chapter 117
Chapter 118
Chapter 119
Chapter 120
Chapter 121
Chapter 122
Chapter 123
Chapter 124
Chapter 125
Chapter 126
Chapter 127
Chapter 128
Chapter 129
Chapter 130
Chapter 131
Chapter 132
Chapter 133
Chapter 134
Chapter 135
Chapter 136
Chapter 137
Chapter 138
Chapter 139
Chapter 140
Chapter 141
Chapter 142
Chapter 143
Chapter 144
Chapter 145
Chapter 146
Chapter 147
Chapter 148
Chapter 149
Chapter 150
Chapter 151
Chapter 152
Chapter 153
Chapter 154
Chapter 155
Chapter 156
Chapter 157
Chapter 158
Chapter 159
Chapter 160
Chapter 161
Chapter 162
Chapter 163
Chapter 164
Chapter 165
Chapter 166
Chapter 167
Chapter 168
Chapter 169
Chapter 170
Chapter 171
Chapter 172
Chapter 173
karṇa parva
Chapter 1
Chapter 2
Chapter 3
Chapter 4
Chapter 5
Chapter 6
Chapter 7
Chapter 8
Chapter 9
Chapter 10
Chapter 11
Chapter 12
Chapter 13
Chapter 14
Chapter 15
Chapter 16
Chapter 17
Chapter 18
Chapter 19
Chapter 20
Chapter 21
Chapter 22
Chapter 23
Chapter 24
Chapter 25
Chapter 26
Chapter 27
Chapter 28
Chapter 29
Chapter 30
Chapter 31
Chapter 32
Chapter 33
Chapter 34
Chapter 35
Chapter 36
Chapter 37
Chapter 38
Chapter 39
Chapter 40
Chapter 41
Chapter 42
Chapter 43
Chapter 44
Chapter 45
Chapter 46
Chapter 47
Chapter 48
Chapter 49
Chapter 50
Chapter 51
Chapter 52
Chapter 53
Chapter 54
Chapter 55
Chapter 56
Chapter 57
Chapter 58
Chapter 59
Chapter 60
Chapter 61
Chapter 62
Chapter 63
Chapter 64
Chapter 65
Chapter 66
Chapter 67
Chapter 68
Chapter 69
śalya parva
Chapter 1
Chapter 2
Chapter 3
Chapter 4
Chapter 5
Chapter 6
Chapter 7
Chapter 8
Chapter 9
Chapter 10
Chapter 11
Chapter 12
Chapter 13
Chapter 14
Chapter 15
Chapter 16
Chapter 17
Chapter 18
Chapter 19
Chapter 20
Chapter 21
Chapter 22
Chapter 23
Chapter 24
Chapter 25
Chapter 26
Chapter 27
Chapter 28
Chapter 29
Chapter 30
Chapter 31
Chapter 32
Chapter 33
Chapter 34
Chapter 35
Chapter 36
Chapter 37
Chapter 38
Chapter 39
Chapter 40
Chapter 41
Chapter 42
Chapter 43
Chapter 44
Chapter 45
Chapter 46
Chapter 47
Chapter 48
Chapter 49
Chapter 50
Chapter 51
Chapter 52
Chapter 53
Chapter 54
Chapter 55
Chapter 56
Chapter 57
Chapter 58
Chapter 59
Chapter 60
Chapter 61
Chapter 62
Chapter 63
Chapter 64
sauptika parva
strī parva
śānti parva
Chapter 1
Chapter 2
Chapter 3
Chapter 4
Chapter 5
Chapter 6
Chapter 7
Chapter 8
Chapter 9
Chapter 10
Chapter 11
Chapter 12
Chapter 13
Chapter 14
Chapter 15
Chapter 16
Chapter 17
Chapter 18
Chapter 19
Chapter 20
Chapter 21
Chapter 22
Chapter 23
Chapter 24
Chapter 25
Chapter 26
Chapter 27
Chapter 28
Chapter 29
Chapter 30
Chapter 31
Chapter 32
Chapter 33
Chapter 34
Chapter 35
Chapter 36
Chapter 37
Chapter 38
Chapter 39
Chapter 40
Chapter 41
Chapter 42
Chapter 43
Chapter 44
Chapter 45
Chapter 46
Chapter 47
Chapter 48
Chapter 49
Chapter 50
Chapter 51
Chapter 52
Chapter 53
Chapter 54
Chapter 55
Chapter 56
Chapter 57
Chapter 58
Chapter 59
Chapter 60
Chapter 61
Chapter 62
Chapter 63
Chapter 64
Chapter 65
Chapter 66
Chapter 67
Chapter 68
Chapter 69
Chapter 70
Chapter 71
Chapter 72
Chapter 73
Chapter 74
Chapter 75
Chapter 76
Chapter 77
Chapter 78
Chapter 79
Chapter 80
Chapter 81
Chapter 82
Chapter 83
Chapter 84
Chapter 85
Chapter 86
Chapter 87
Chapter 88
Chapter 89
Chapter 90
Chapter 91
Chapter 92
Chapter 93
Chapter 94
Chapter 95
Chapter 96
Chapter 97
Chapter 98
Chapter 99
Chapter 100
Chapter 101
Chapter 102
Chapter 103
Chapter 104
Chapter 105
Chapter 106
Chapter 107
Chapter 108
Chapter 109
Chapter 110
Chapter 111
Chapter 112
Chapter 113
Chapter 114
Chapter 115
Chapter 116
Chapter 117
Chapter 118
Chapter 119
Chapter 120
Chapter 121
Chapter 122
Chapter 123
Chapter 124
Chapter 125
Chapter 126
Chapter 127
Chapter 128
Chapter 129
Chapter 130
Chapter 131
Chapter 132
Chapter 133
Chapter 134
Chapter 135
Chapter 136
Chapter 137
Chapter 138
Chapter 139
Chapter 140
Chapter 141
Chapter 142
Chapter 143
Chapter 144
Chapter 145
Chapter 146
Chapter 147
Chapter 148
Chapter 149
Chapter 150
Chapter 151
Chapter 152
Chapter 153
Chapter 154
Chapter 155
Chapter 156
Chapter 157
Chapter 158
Chapter 159
Chapter 160
Chapter 161
Chapter 162
Chapter 163
Chapter 164
Chapter 165
Chapter 166
Chapter 167
Chapter 168
Chapter 169
Chapter 170
Chapter 171
Chapter 172
Chapter 173
Chapter 174
Chapter 175
Chapter 176
Chapter 177
Chapter 178
Chapter 179
Chapter 180
Chapter 181
Chapter 182
Chapter 183
Chapter 184
Chapter 185
Chapter 186
Chapter 187
Chapter 188
Chapter 189
Chapter 190
Chapter 191
Chapter 192
Chapter 193
Chapter 194
Chapter 195
Chapter 196
Chapter 197
Chapter 198
Chapter 199
Chapter 200
Chapter 201
Chapter 202
Chapter 203
Chapter 204
Chapter 205
Chapter 206
Chapter 207
Chapter 208
Chapter 209
Chapter 210
Chapter 211
Chapter 212
Chapter 213
Chapter 214
Chapter 215
Chapter 216
Chapter 217
Chapter 218
Chapter 219
Chapter 220
Chapter 221
Chapter 222
Chapter 223
Chapter 224
Chapter 225
Chapter 226
Chapter 227
Chapter 228
Chapter 229
Chapter 230
Chapter 231
Chapter 232
Chapter 233
Chapter 234
Chapter 235
Chapter 236
Chapter 237
Chapter 238
Chapter 239
Chapter 240
Chapter 241
Chapter 242
Chapter 243
Chapter 244
Chapter 245
Chapter 246
Chapter 247
Chapter 248
Chapter 249
Chapter 250
Chapter 251
Chapter 252
Chapter 253
Chapter 254
Chapter 255
Chapter 256
Chapter 257
Chapter 258
Chapter 259
Chapter 260
Chapter 261
Chapter 262
Chapter 263
Chapter 264
Chapter 265
Chapter 266
Chapter 267
Chapter 268
Chapter 269
Chapter 270
Chapter 271
Chapter 272
Chapter 273
Chapter 274
Chapter 275
Chapter 276
Chapter 277
Chapter 278
Chapter 279
Chapter 280
Chapter 281
Chapter 282
Chapter 283
Chapter 284
Chapter 285
Chapter 286
Chapter 287
Chapter 288
Chapter 289
Chapter 290
Chapter 291
Chapter 292
Chapter 293
Chapter 294
Chapter 295
Chapter 296
Chapter 297
Chapter 298
Chapter 299
Chapter 300
Chapter 301
Chapter 302
Chapter 303
Chapter 304
Chapter 305
Chapter 306
Chapter 307
Chapter 308
Chapter 309
Chapter 310
Chapter 311
Chapter 312
Chapter 313
Chapter 314
Chapter 315
Chapter 316
Chapter 317
Chapter 318
Chapter 319
Chapter 320
Chapter 321
Chapter 322
Chapter 323
Chapter 324
Chapter 325
Chapter 326
Chapter 327
Chapter 328
Chapter 329
Chapter 330
Chapter 331
Chapter 332
Chapter 333
Chapter 334
Chapter 335
Chapter 336
Chapter 337
Chapter 338
Chapter 339
Chapter 340
Chapter 341
Chapter 342
Chapter 343
Chapter 344
Chapter 345
Chapter 346
Chapter 347
Chapter 348
Chapter 349
Chapter 350
Chapter 351
Chapter 352
Chapter 353
anuśāsana parva
Chapter 1
Chapter 2
Chapter 3
Chapter 4
Chapter 5
Chapter 6
Chapter 7
Chapter 8
Chapter 9
Chapter 10
Chapter 11
Chapter 12
Chapter 13
Chapter 14
Chapter 15
Chapter 16
Chapter 17
Chapter 18
Chapter 19
Chapter 20
Chapter 21
Chapter 22
Chapter 23
Chapter 24
Chapter 25
Chapter 26
Chapter 27
Chapter 28
Chapter 29
Chapter 30
Chapter 31
Chapter 32
Chapter 33
Chapter 34
Chapter 35
Chapter 36
Chapter 37
Chapter 38
Chapter 39
Chapter 40
Chapter 41
Chapter 42
Chapter 43
Chapter 44
Chapter 45
Chapter 46
Chapter 47
Chapter 48
Chapter 49
Chapter 50
Chapter 51
Chapter 52
Chapter 53
Chapter 54
Chapter 55
Chapter 56
Chapter 57
Chapter 58
Chapter 59
Chapter 60
Chapter 61
Chapter 62
Chapter 63
Chapter 64
Chapter 65
Chapter 66
Chapter 67
Chapter 68
Chapter 69
Chapter 70
Chapter 71
Chapter 72
Chapter 73
Chapter 74
Chapter 75
Chapter 76
Chapter 77
Chapter 78
Chapter 79
Chapter 80
Chapter 81
Chapter 82
Chapter 83
Chapter 84
Chapter 85
Chapter 86
Chapter 87
Chapter 88
Chapter 89
Chapter 90
Chapter 91
Chapter 92
Chapter 93
Chapter 94
Chapter 95
Chapter 96
Chapter 97
Chapter 98
Chapter 99
Chapter 100
Chapter 101
Chapter 102
Chapter 103
Chapter 104
Chapter 105
Chapter 106
Chapter 107
Chapter 108
Chapter 109
Chapter 110
Chapter 111
Chapter 112
Chapter 113
Chapter 114
Chapter 115
Chapter 116
Chapter 117
Chapter 118
Chapter 119
Chapter 120
Chapter 121
Chapter 122
Chapter 123
Chapter 124
Chapter 125
Chapter 126
Chapter 127
Chapter 128
Chapter 129
Chapter 130
Chapter 131
Chapter 132
Chapter 133
Chapter 134
Chapter 135
Chapter 136
Chapter 137
Chapter 138
Chapter 139
Chapter 140
Chapter 141
Chapter 142
Chapter 143
Chapter 144
Chapter 145
Chapter 146
Chapter 147
Chapter 148
Chapter 149
Chapter 150
Chapter 151
Chapter 152
Chapter 153
Chapter 154
aśvamedhika parva
Chapter 1
Chapter 2
Chapter 3
Chapter 4
Chapter 5
Chapter 6
Chapter 7
Chapter 8
Chapter 9
Chapter 10
Chapter 11
Chapter 12
Chapter 13
Chapter 14
Chapter 15
Chapter 16
Chapter 17
Chapter 18
Chapter 19
Chapter 20
Chapter 21
Chapter 22
Chapter 23
Chapter 24
Chapter 25
Chapter 26
Chapter 27
Chapter 28
Chapter 29
Chapter 30
Chapter 31
Chapter 32
Chapter 33
Chapter 34
Chapter 35
Chapter 36
Chapter 37
Chapter 38
Chapter 39
Chapter 40
Chapter 41
Chapter 42
Chapter 43
Chapter 44
Chapter 45
Chapter 46
Chapter 47
Chapter 48
Chapter 49
Chapter 50
Chapter 51
Chapter 52
Chapter 53
Chapter 54
Chapter 55
Chapter 56
Chapter 57
Chapter 58
Chapter 59
Chapter 60
Chapter 61
Chapter 62
Chapter 63
Chapter 64
Chapter 65
Chapter 66
Chapter 67
Chapter 68
Chapter 69
Chapter 70
Chapter 71
Chapter 72
Chapter 73
Chapter 74
Chapter 75
Chapter 76
Chapter 77
Chapter 78
Chapter 79
Chapter 80
Chapter 81
Chapter 82
Chapter 83
Chapter 84
Chapter 85
Chapter 86
Chapter 87
Chapter 88
Chapter 89
Chapter 90
Chapter 91
Chapter 92
Chapter 93
Chapter 94
Chapter 95
Chapter 96
āśramavāsika parva
Chapter 1
Chapter 2
Chapter 3
Chapter 4
Chapter 5
Chapter 6
Chapter 7
Chapter 8
Chapter 9
Chapter 10
Chapter 11
Chapter 12
Chapter 13
Chapter 14
Chapter 15
Chapter 16
Chapter 17
Chapter 18
Chapter 19
Chapter 20
Chapter 21
Chapter 22
Chapter 23
Chapter 24
Chapter 25
Chapter 26
Chapter 27
Chapter 28
Chapter 29
Chapter 30
Chapter 31
Chapter 32
Chapter 33
Chapter 34
Chapter 35
Chapter 36
Chapter 37
Chapter 38
Chapter 39
Chapter 40
Chapter 41
Chapter 42
Chapter 43
Chapter 44
Chapter 45
Chapter 46
Chapter 47