Skip to content
אתר זה לא תומך בגרסאות ישנות של אינטרנט אקספלורר
מומלץ להשתמש בדפדפן גוגל כרום או פיירפוקס מוזילה
(או באינטרנט אקספלורר / edge עדכני)
Enjoy Learning Sanskrit tips, tools, resources and more...

महाभारतः       mahābhārataḥ - book-1, chapter-10

Use the following checkboxes to set the display options for this chapter (You can also control the display of each verse separately):
what would you like to see in each verse:
रुरुरुवाच ।
मम प्राणसमा भार्या दष्टासीद्भुजगेन ह ।
तत्र मे समयो घोर आत्मनोरग वै कृतः ॥१॥
1. rururuvāca ,
mama prāṇasamā bhāryā daṣṭāsīdbhujagena ha ,
tatra me samayo ghora ātmanoraga vai kṛtaḥ.
1. ruruḥ uvāca | mama prāṇasamā bhāryā daṣṭā āsīt bhujagena
ha | tatra me samayaḥ ghoraḥ ātmanā uraga vai kṛtaḥ
1. Ruru said: 'Indeed, my wife, who was dear as life to me, was bitten by a snake. Because of that, O snake, a terrible vow was made by me personally.'
हन्यां सदैव भुजगं यं यं पश्येयमित्युत ।
ततोऽहं त्वां जिघांसामि जीवितेन विमोक्ष्यसे ॥२॥
2. hanyāṁ sadaiva bhujagaṁ yaṁ yaṁ paśyeyamityuta ,
tato'haṁ tvāṁ jighāṁsāmi jīvitena vimokṣyase.
2. hanyām sadā eva bhujagam yam yam paśyeyam iti uta
| tataḥ aham tvām jighāṃsāmi jīvitena vimokṣyase
2. I vowed, 'I shall always kill any snake I see.' Therefore, I wish to kill you. However, you shall be freed with your life (your life shall be spared).
डुण्डुभ उवाच ।
अन्ये ते भुजगा विप्र ये दशन्तीह मानवान् ।
डुण्डुभानहिगन्धेन न त्वं हिंसितुमर्हसि ॥३॥
3. ḍuṇḍubha uvāca ,
anye te bhujagā vipra ye daśantīha mānavān ,
ḍuṇḍubhānahigandhena na tvaṁ hiṁsitumarhasi.
3. duṇḍubhaḥ uvāca | anye te bhujagā vipra ye daśanti iha
mānavān | duṇḍubhān ahigandhena na tvam hiṃsitum arhasi
3. The Duṇḍubha said: 'O Brahmin, those are different snakes who bite humans in this world. You should not seek to harm Duṇḍubhas merely by classifying them as 'snakes'.'
एकानर्थान्पृथगर्थानेकदुःखान्पृथक्सुखान् ।
डुण्डुभान्धर्मविद्भूत्वा न त्वं हिंसितुमर्हसि ॥४॥
4. ekānarthānpṛthagarthānekaduḥkhānpṛthaksukhān ,
ḍuṇḍubhāndharmavidbhūtvā na tvaṁ hiṁsitumarhasi.
4. eka anarthān pṛthak arthān eka duḥkhān pṛthak sukhān
| duṇḍubhān dharmavit bhūtvā na tvam hiṃsitum arhasi
4. O knower of dharma, you, being righteous, should not harm Duṇḍubhas, who have their own particular misfortunes and distinct purposes, and their own particular sufferings and separate joys.
सूत उवाच ।
इति श्रुत्वा वचस्तस्य भुजगस्य रुरुस्तदा ।
नावधीद्भयसंविग्न ऋषिं मत्वाथ डुण्डुभम् ॥५॥
5. sūta uvāca ,
iti śrutvā vacastasya bhujagasya rurustadā ,
nāvadhīdbhayasaṁvigna ṛṣiṁ matvātha ḍuṇḍubham.
5. sūtaḥ uvāca iti śrutvā vacaḥ tasya bhujagasya ruruḥ tadā
na avadhīt bhayasaṃvignaḥ ṛṣim matvā atha ḍuṇḍubham
5. Sūta said: Having heard the words of that serpent, Ruru, agitated by fear, then did not kill the Ḍuṇḍubha, considering him to be a sage.
उवाच चैनं भगवान्रुरुः संशमयन्निव ।
कामया भुजग ब्रूहि कोऽसीमां विक्रियां गतः ॥६॥
6. uvāca cainaṁ bhagavānruruḥ saṁśamayanniva ,
kāmayā bhujaga brūhi ko'sīmāṁ vikriyāṁ gataḥ.
6. uvāca ca enam bhagavān ruruḥ saṃśamayan iva
kāmayā bhujaga brūhi kaḥ asi imām vikriyām gataḥ
6. And the divine Ruru spoke to him, as if pacifying (him), saying: "O serpent, please tell me, who are you, having attained this transformed state?"
डुण्डुभ उवाच ।
अहं पुरा रुरो नाम्ना ऋषिरासं सहस्रपात् ।
सोऽहं शापेन विप्रस्य भुजगत्वमुपागतः ॥७॥
7. ḍuṇḍubha uvāca ,
ahaṁ purā ruro nāmnā ṛṣirāsaṁ sahasrapāt ,
so'haṁ śāpena viprasya bhujagatvamupāgataḥ.
7. ḍuṇḍubhaḥ uvāca aham purā ruro nāmnā ṛṣiḥ āsam
sahasrapāt saḥ aham śāpena viprasya bhujagatvam upāgataḥ
7. The Ḍuṇḍubha said: "O Ruru, in the past I was a sage named Sahasrapāt. That same I have now attained the state of a serpent due to the curse of a Brahmin."
रुरुरुवाच ।
किमर्थं शप्तवान्क्रुद्धो द्विजस्त्वां भुजगोत्तम ।
कियन्तं चैव कालं ते वपुरेतद्भविष्यति ॥८॥
8. rururuvāca ,
kimarthaṁ śaptavānkruddho dvijastvāṁ bhujagottama ,
kiyantaṁ caiva kālaṁ te vapuretadbhaviṣyati.
8. ruruḥ uvāca kimartham śaptavān kruddhaḥ dvijaḥ tvām bhujaga
uttama kiyantam ca eva kālam te vapuḥ etat bhaviṣyati
8. Ruru said: "O best of serpents, why did that enraged Brahmin curse you? And for how long will this body be yours?"