Skip to content
אתר זה לא תומך בגרסאות ישנות של אינטרנט אקספלורר
מומלץ להשתמש בדפדפן גוגל כרום או פיירפוקס מוזילה
(או באינטרנט אקספלורר / edge עדכני)
Enjoy Learning Sanskrit tips, tools, resources and more...

महाभारतः       mahābhārataḥ - book-5, chapter-196

Use the following checkboxes to set the display options for this chapter (You can also control the display of each verse separately):
what would you like to see in each verse:
वैशंपायन उवाच ।
ततः प्रभाते विमले धार्तराष्ट्रेण चोदिताः ।
दुर्योधनेन राजानः प्रययुः पाण्डवान्प्रति ॥१॥
1. vaiśaṁpāyana uvāca ,
tataḥ prabhāte vimale dhārtarāṣṭreṇa coditāḥ ,
duryodhanena rājānaḥ prayayuḥ pāṇḍavānprati.
1. vaiśaṃpāyanaḥ uvāca tataḥ prabhāte vimale dhārtarāṣṭreṇa
coditāḥ duryodhanena rājānaḥ prayayuḥ pāṇḍavān prati
1. vaiśaṃpāyanaḥ uvāca tataḥ vimale prabhāte dhārtarāṣṭreṇa
duryodhanena coditāḥ rājānaḥ pāṇḍavān prati prayayuḥ
1. Vaishampayana said: Then, in the clear morning, the kings, incited by Duryodhana (son of Dhritarashtra), marched towards the Pandavas.
आप्लाव्य शुचयः सर्वे स्रग्विणः शुक्लवाससः ।
गृहीतशस्त्रा ध्वजिनः स्वस्ति वाच्य हुताग्नयः ॥२॥
2. āplāvya śucayaḥ sarve sragviṇaḥ śuklavāsasaḥ ,
gṛhītaśastrā dhvajinaḥ svasti vācya hutāgnayaḥ.
2. āplāvya śucayaḥ sarve sragviṇaḥ śuklavāsasaḥ
gṛhītaśastrāḥ dhvajinaḥ svasti vācya hutāgnayaḥ
2. sarve śucayaḥ sragviṇaḥ śuklavāsasaḥ gṛhītaśastrāḥ
dhvajinaḥ hutāgnayaḥ svasti vācya āplāvya
2. All of them, having bathed and purified themselves, adorned with garlands, wearing white garments, armed with weapons, displaying their banners, having invoked blessings, and having offered oblations into the sacred fires...
सर्वे वेदविदः शूराः सर्वे सुचरितव्रताः ।
सर्वे कर्मकृतश्चैव सर्वे चाहवलक्षणाः ॥३॥
3. sarve vedavidaḥ śūrāḥ sarve sucaritavratāḥ ,
sarve karmakṛtaścaiva sarve cāhavalakṣaṇāḥ.
3. sarve vedavidaḥ śūrāḥ sarve sucaritavratāḥ
sarve karmakṛtaḥ ca eva sarve ca āhavalakṣaṇāḥ
3. sarve vedavidaḥ śūrāḥ sarve sucaritavratāḥ
sarve karmakṛtaḥ ca eva sarve ca āhavalakṣaṇāḥ
3. All of them were knowers of the Vedas, all were brave, all had perfectly observed their vows, all were diligent performers of their (prescribed) actions (karma), and indeed, all were distinguished by their martial prowess.
आहवेषु पराँल्लोकाञ्जिगीषन्तो महाबलाः ।
एकाग्रमनसः सर्वे श्रद्दधानाः परस्य च ॥४॥
4. āhaveṣu parāँllokāñjigīṣanto mahābalāḥ ,
ekāgramanasaḥ sarve śraddadhānāḥ parasya ca.
4. āhaveṣu parān lokān jigīṣantaḥ mahābalāḥ
ekāgramanasaḥ sarve śraddadhānāḥ parasya ca
4. sarve mahābalāḥ ekāgramanasaḥ ca parasya
śraddadhānāḥ āhaveṣu parān lokān jigīṣantaḥ
4. All of them, mighty and aspiring to conquer the higher worlds in battle, were single-minded and possessed faith (śraddhā) in the Supreme (Being).
विन्दानुविन्दावावन्त्यौ केकया बाह्लिकैः सह ।
प्रययुः सर्व एवैते भारद्वाजपुरोगमाः ॥५॥
5. vindānuvindāvāvantyau kekayā bāhlikaiḥ saha ,
prayayuḥ sarva evaite bhāradvājapurogamāḥ.
5. vindānuvindau āvantyau kekayā bāhlikaḥ saha
prayayuḥ sarve eva ete bhāradvājapurōgamāḥ
5. vindānuvindau āvantyau kekayā bāhlikaḥ saha
sarve eva ete bhāradvājapurōgamāḥ prayayuḥ
5. Vinda and Anuvinda, the two rulers of Avanti, accompanied by the Kekaya and the Bahlikas, all these, indeed, led by Bharadvaja, set forth.
अश्वत्थामा शांतनवः सैन्धवोऽथ जयद्रथः ।
दाक्षिणात्याः प्रतीच्याश्च पार्वतीयाश्च ये रथाः ॥६॥
6. aśvatthāmā śāṁtanavaḥ saindhavo'tha jayadrathaḥ ,
dākṣiṇātyāḥ pratīcyāśca pārvatīyāśca ye rathāḥ.
6. aśvatthāmā śāntanavaḥ saindhavaḥ atha jayadrathaḥ
dākṣiṇātyāḥ pratīcyāḥ ca pārvatīyāḥ ca ye rathāḥ
6. aśvatthāmā śāntanavaḥ saindhavaḥ atha jayadrathaḥ,
ye dākṣiṇātyāḥ ca pratīcyāḥ ca pārvatīyāḥ ca rathāḥ
6. Ashvatthama, Bhishma (Śāntanava), a warrior from Sindhu (Saindhava), and Jayadratha; and those charioteers (warriors) who are Southerners, Westerners, and Mountaineers.
गान्धारराजः शकुनिः प्राच्योदीच्याश्च सर्वशः ।
शकाः किराता यवनाः शिबयोऽथ वसातयः ॥७॥
7. gāndhārarājaḥ śakuniḥ prācyodīcyāśca sarvaśaḥ ,
śakāḥ kirātā yavanāḥ śibayo'tha vasātayaḥ.
7. gāndhārarājaḥ śakuniḥ prācyaudīcyāḥ ca sarvaśaḥ
śakāḥ kirātāḥ yavanāḥ śibayaḥ atha vasātayaḥ
7. gāndhārarājaḥ śakuniḥ ca sarvaśaḥ prācyaudīcyāḥ
śakāḥ kirātāḥ yavanāḥ śibayaḥ atha vasātayaḥ
7. The king of Gandhara, Shakuni; and all the Easterners and Northerners; also the Shakas, Kiratas, Yavanas, Shibis, and Vasatis.
स्वैः स्वैरनीकैः सहिताः परिवार्य महारथम् ।
एते महारथाः सर्वे द्वितीये निर्ययुर्बले ॥८॥
8. svaiḥ svairanīkaiḥ sahitāḥ parivārya mahāratham ,
ete mahārathāḥ sarve dvitīye niryayurbale.
8. svaiḥ svaiḥ anīkaiḥ sahitāḥ parivārya mahāratham
ete mahārathāḥ sarve dvitīye niryayuḥ bale
8. svaiḥ svaiḥ anīkaiḥ sahitāḥ,
ete sarve mahārathāḥ,
mahāratham parivārya,
dvitīye bale niryayuḥ
8. All these great charioteers, accompanied by their respective armies, surrounding the chief commander (mahāratha), issued forth in the second division of the army.
कृतवर्मा सहानीकस्त्रिगर्ताश्च महाबलाः ।
दुर्योधनश्च नृपतिर्भ्रातृभिः परिवारितः ॥९॥
9. kṛtavarmā sahānīkastrigartāśca mahābalāḥ ,
duryodhanaśca nṛpatirbhrātṛbhiḥ parivāritaḥ.
9. kṛtavarmā sahānīkaḥ trigartāḥ ca mahābalāḥ
duryodhanaḥ ca nṛpatiḥ bhrātṛbhiḥ parivāritaḥ
9. kṛtavarmā sahānīkaḥ,
ca mahābalāḥ trigartāḥ,
ca nṛpatiḥ duryodhanaḥ bhrātṛbhiḥ parivāritaḥ
9. Kritavarma with his army; and the very mighty Trigartas; and King Duryodhana, surrounded by his brothers.
शलो भूरिश्रवाः शल्यः कौसल्योऽथ बृहद्बलः ।
एते पश्चादवर्तन्त धार्तराष्ट्रपुरोगमाः ॥१०॥
10. śalo bhūriśravāḥ śalyaḥ kausalyo'tha bṛhadbalaḥ ,
ete paścādavartanta dhārtarāṣṭrapurogamāḥ.
10. śalaḥ bhūriśravāḥ śalyaḥ kauśalyaḥ atha bṛhadbalaḥ
ete paścāt avartanta dhārtarāṣṭrapuroramāḥ
10. śalaḥ bhūriśravāḥ śalyaḥ kauśalyaḥ atha bṛhadbalaḥ
ete dhārtarāṣṭrapuroramāḥ paścāt avartanta
10. Śala, Bhūriśravas, Śalya, Kauśalya, and then Bṛhadbala - these, preceded by the Dhārtarāṣṭras (sons of Dhṛtarāṣṭra), were positioned at the rear.
ते समेन पथा यात्वा योत्स्यमाना महारथाः ।
कुरुक्षेत्रस्य पश्चार्धे व्यवतिष्ठन्त दंशिताः ॥११॥
11. te samena pathā yātvā yotsyamānā mahārathāḥ ,
kurukṣetrasya paścārdhe vyavatiṣṭhanta daṁśitāḥ.
11. te samena pathā yātvā yotsyamānāḥ mahārathāḥ
kurukṣetrasya paścārdhe vyavatiṣṭhanta daṃśitāḥ
11. te yotsyamānāḥ daṃśitāḥ mahārathāḥ samena pathā
yātvā kurukṣetrasya paścārdhe vyavatiṣṭhanta
11. Those great charioteers (mahārathas), having proceeded by a direct path, stood armored and ready to fight in the western half of Kurukṣetra.
दुर्योधनस्तु शिबिरं कारयामास भारत ।
यथैव हास्तिनपुरं द्वितीयं समलंकृतम् ॥१२॥
12. duryodhanastu śibiraṁ kārayāmāsa bhārata ,
yathaiva hāstinapuraṁ dvitīyaṁ samalaṁkṛtam.
12. duryodhanaḥ tu śibiram kārayāmāsa bhārata
yathā eva hāstinapuram dvitīyam samalaṅkṛtam
12. bhārata duryodhanaḥ tu yathā eva dvitīyam
hāstinapuram samalaṅkṛtam śibiram kārayāmāsa
12. But Duryodhana, O descendant of Bhārata, had a camp constructed that was adorned exactly like a second Hāstinapura.
न विशेषं विजानन्ति पुरस्य शिबिरस्य वा ।
कुशला अपि राजेन्द्र नरा नगरवासिनः ॥१३॥
13. na viśeṣaṁ vijānanti purasya śibirasya vā ,
kuśalā api rājendra narā nagaravāsinaḥ.
13. na viśeṣam vijānanti purasya śibirasya vā
kuśalāḥ api rājendra narāḥ nagaravāsinaḥ
13. rājendra kuśalāḥ api nagaravāsinaḥ narāḥ
purasya śibirasya vā viśeṣam na vijānanti
13. Even skilled city dwellers, O King (Rājendra), could not discern any distinction between the city and the camp.
तादृशान्येव दुर्गाणि राज्ञामपि महीपतिः ।
कारयामास कौरव्यः शतशोऽथ सहस्रशः ॥१४॥
14. tādṛśānyeva durgāṇi rājñāmapi mahīpatiḥ ,
kārayāmāsa kauravyaḥ śataśo'tha sahasraśaḥ.
14. tādr̥śāni eva durgāṇi rājñām api mahīpatiḥ
kārayāmāsa kauravyaḥ śataśaḥ atha sahasraśaḥ
14. kauravyaḥ mahīpatiḥ rājñām api tādr̥śāni
durgāṇi śataśaḥ atha sahasraśaḥ eva kārayāmāsa
14. The Kaurava king [Duryodhana] caused hundreds and thousands of such fortifications to be built, even for other kings.
पञ्चयोजनमुत्सृज्य मण्डलं तद्रणाजिरम् ।
सेनानिवेशास्ते राजन्नाविशञ्शतसंघशः ॥१५॥
15. pañcayojanamutsṛjya maṇḍalaṁ tadraṇājiram ,
senāniveśāste rājannāviśañśatasaṁghaśaḥ.
15. pañcayojanam utsṛjya maṇḍalam tat raṇājiram
senāniveśāḥ te rājan āviśan śatasaṅghaśaḥ
15. rājan,
te senāniveśāḥ tat pañcayojanam maṇḍalam raṇājiram utsṛjya śatasaṅghaśaḥ āviśan
15. O King, those army encampments settled in hundreds of multitudes, spreading over that five-yojana area, the battlefield.
तत्र ते पृथिवीपाला यथोत्साहं यथाबलम् ।
विविशुः शिबिराण्याशु द्रव्यवन्ति सहस्रशः ॥१६॥
16. tatra te pṛthivīpālā yathotsāhaṁ yathābalam ,
viviśuḥ śibirāṇyāśu dravyavanti sahasraśaḥ.
16. tatra te pr̥thivīpālāḥ yathā utsāham yathā balam
viviśuḥ śibirāṇi āśu dravyavanti sahasraśaḥ
16. tatra te pr̥thivīpālāḥ yathotsāham yathābalam
dravyavanti śibirāṇi āśu sahasraśaḥ viviśuḥ
16. There, those kings, in accordance with their enthusiasm and power, quickly entered their camps, which were well-provisioned, in thousands.
तेषां दुर्योधनो राजा ससैन्यानां महात्मनाम् ।
व्यादिदेश सबाह्यानां भक्ष्यभोज्यमनुत्तमम् ॥१७॥
17. teṣāṁ duryodhano rājā sasainyānāṁ mahātmanām ,
vyādideśa sabāhyānāṁ bhakṣyabhojyamanuttamam.
17. teṣām duryodhanaḥ rājā sa sainyānām mahātmanām
vyādideśa sa bāhyānām bhakṣyabhojyam anuttamam
17. rājā duryodhanaḥ teṣām sasaṅgyānām sabāhyānām
mahātmanām anuttamam bhakṣyabhojyam vyādideśa
17. King Duryodhana assigned unsurpassed food, both chewable and eatable, to those great kings, along with their armies and attendants.
सगजाश्वमनुष्याणां ये च शिल्पोपजीविनः ।
ये चान्येऽनुगतास्तत्र सूतमागधबन्दिनः ॥१८॥
18. sagajāśvamanuṣyāṇāṁ ye ca śilpopajīvinaḥ ,
ye cānye'nugatāstatra sūtamāgadhabandinaḥ.
18. sa-gaja-aśva-manuṣyāṇām ye ca śilpa-upajīvinaḥ
ye ca anye anugatāḥ tatra sūta-māgadha-bandinaḥ
18. ye ca sa-gaja-aśva-manuṣyāṇām,
ye ca śilpa-upajīvinaḥ,
ye ca anye sūta-māgadha-bandinaḥ tatra anugatāḥ.
18. And those accompanied by elephants, horses, and men, as well as those who live by their crafts, and other followers present there, such as bards, panegyrists, and eulogists.
वणिजो गणिका वारा ये चैव प्रेक्षका जनाः ।
सर्वांस्तान्कौरवो राजा विधिवत्प्रत्यवैक्षत ॥१९॥
19. vaṇijo gaṇikā vārā ye caiva prekṣakā janāḥ ,
sarvāṁstānkauravo rājā vidhivatpratyavaikṣata.
19. vaṇijaḥ gaṇikāḥ vārāḥ ye ca eva prekṣakāḥ janāḥ
sarvān tān kauravaḥ rājā vidhi-vat pratyavaikṣata
19. kauravaḥ rājā sarvān tān vaṇijaḥ gaṇikāḥ vārāḥ ye ca eva prekṣakāḥ janāḥ vidhi-vat pratyavaikṣata.
19. Merchants, courtesans, and public women, and indeed those people who were spectators - all those the Kuru king properly inspected.