Skip to content
אתר זה לא תומך בגרסאות ישנות של אינטרנט אקספלורר
מומלץ להשתמש בדפדפן גוגל כרום או פיירפוקס מוזילה
(או באינטרנט אקספלורר / edge עדכני)
Enjoy Learning Sanskrit tips, tools, resources and more...

महाभारतः       mahābhārataḥ - book-13, chapter-124

Use the following checkboxes to set the display options for this chapter (You can also control the display of each verse separately):
what would you like to see in each verse:
युधिष्ठिर उवाच ।
सत्स्त्रीणां समुदाचारं सर्वधर्मभृतां वर ।
श्रोतुमिच्छाम्यहं त्वत्तस्तं मे ब्रूहि पितामह ॥१॥
1. yudhiṣṭhira uvāca ,
satstrīṇāṁ samudācāraṁ sarvadharmabhṛtāṁ vara ,
śrotumicchāmyahaṁ tvattastaṁ me brūhi pitāmaha.
भीष्म उवाच ।
सर्वज्ञां सर्वधर्मज्ञां देवलोके मनस्विनीम् ।
कैकेयी सुमना नाम शाण्डिलीं पर्यपृच्छत ॥२॥
2. bhīṣma uvāca ,
sarvajñāṁ sarvadharmajñāṁ devaloke manasvinīm ,
kaikeyī sumanā nāma śāṇḍilīṁ paryapṛcchata.
केन वृत्तेन कल्याणि समाचारेण केन वा ।
विधूय सर्वपापानि देवलोकं त्वमागता ॥३॥
3. kena vṛttena kalyāṇi samācāreṇa kena vā ,
vidhūya sarvapāpāni devalokaṁ tvamāgatā.
हुताशनशिखेव त्वं ज्वलमाना स्वतेजसा ।
सुता ताराधिपस्येव प्रभया दिवमागता ॥४॥
4. hutāśanaśikheva tvaṁ jvalamānā svatejasā ,
sutā tārādhipasyeva prabhayā divamāgatā.
अरजांसि च वस्त्राणि धारयन्ती गतक्लमा ।
विमानस्था शुभे भासि सहस्रगुणमोजसा ॥५॥
5. arajāṁsi ca vastrāṇi dhārayantī gataklamā ,
vimānasthā śubhe bhāsi sahasraguṇamojasā.
न त्वमल्पेन तपसा दानेन नियमेन वा ।
इमं लोकमनुप्राप्ता तस्मात्तत्त्वं वदस्व मे ॥६॥
6. na tvamalpena tapasā dānena niyamena vā ,
imaṁ lokamanuprāptā tasmāttattvaṁ vadasva me.
इति पृष्टा सुमनया मधुरं चारुहासिनी ।
शाण्डिली निभृतं वाक्यं सुमनामिदमब्रवीत् ॥७॥
7. iti pṛṣṭā sumanayā madhuraṁ cāruhāsinī ,
śāṇḍilī nibhṛtaṁ vākyaṁ sumanāmidamabravīt.
नाहं काषायवसना नापि वल्कलधारिणी ।
न च मुण्डा न जटिला भूत्वा देवत्वमागता ॥८॥
8. nāhaṁ kāṣāyavasanā nāpi valkaladhāriṇī ,
na ca muṇḍā na jaṭilā bhūtvā devatvamāgatā.
अहितानि च वाक्यानि सर्वाणि परुषाणि च ।
अप्रमत्ता च भर्तारं कदाचिन्नाहमब्रुवम् ॥९॥
9. ahitāni ca vākyāni sarvāṇi paruṣāṇi ca ,
apramattā ca bhartāraṁ kadācinnāhamabruvam.
देवतानां पितॄणां च ब्राह्मणानां च पूजने ।
अप्रमत्ता सदायुक्ता श्वश्रूश्वशुरवर्तिनी ॥१०॥
10. devatānāṁ pitṝṇāṁ ca brāhmaṇānāṁ ca pūjane ,
apramattā sadāyuktā śvaśrūśvaśuravartinī.
पैशुन्ये न प्रवर्तामि न ममैतन्मनोगतम् ।
अद्वारे न च तिष्ठामि चिरं न कथयामि च ॥११॥
11. paiśunye na pravartāmi na mamaitanmanogatam ,
advāre na ca tiṣṭhāmi ciraṁ na kathayāmi ca.
असद्वा हसितं किंचिदहितं वापि कर्मणा ।
रहस्यमरहस्यं वा न प्रवर्तामि सर्वथा ॥१२॥
12. asadvā hasitaṁ kiṁcidahitaṁ vāpi karmaṇā ,
rahasyamarahasyaṁ vā na pravartāmi sarvathā.
कार्यार्थे निर्गतं चापि भर्तारं गृहमागतम् ।
आसनेनोपसंयोज्य पूजयामि समाहिता ॥१३॥
13. kāryārthe nirgataṁ cāpi bhartāraṁ gṛhamāgatam ,
āsanenopasaṁyojya pūjayāmi samāhitā.
यद्यच्च नाभिजानाति यद्भोज्यं नाभिनन्दति ।
भक्ष्यं वाप्यथ वा लेह्यं तत्सर्वं वर्जयाम्यहम् ॥१४॥
14. yadyacca nābhijānāti yadbhojyaṁ nābhinandati ,
bhakṣyaṁ vāpyatha vā lehyaṁ tatsarvaṁ varjayāmyaham.
कुटुम्बार्थे समानीतं यत्किंचित्कार्यमेव तु ।
प्रातरुत्थाय तत्सर्वं कारयामि करोमि च ॥१५॥
15. kuṭumbārthe samānītaṁ yatkiṁcitkāryameva tu ,
prātarutthāya tatsarvaṁ kārayāmi karomi ca.
प्रवासं यदि मे भर्ता याति कार्येण केनचित् ।
मङ्गलैर्बहुभिर्युक्ता भवामि नियता सदा ॥१६॥
16. pravāsaṁ yadi me bhartā yāti kāryeṇa kenacit ,
maṅgalairbahubhiryuktā bhavāmi niyatā sadā.
अञ्जनं रोचनां चैव स्नानं माल्यानुलेपनम् ।
प्रसाधनं च निष्क्रान्ते नाभिनन्दामि भर्तरि ॥१७॥
17. añjanaṁ rocanāṁ caiva snānaṁ mālyānulepanam ,
prasādhanaṁ ca niṣkrānte nābhinandāmi bhartari.
नोत्थापयामि भर्तारं सुखसुप्तमहं सदा ।
आतुरेष्वपि कार्येषु तेन तुष्यति मे मनः ॥१८॥
18. notthāpayāmi bhartāraṁ sukhasuptamahaṁ sadā ,
ātureṣvapi kāryeṣu tena tuṣyati me manaḥ.
नायासयामि भर्तारं कुटुम्बार्थे च सर्वदा ।
गुप्तगुह्या सदा चास्मि सुसंमृष्टनिवेशना ॥१९॥
19. nāyāsayāmi bhartāraṁ kuṭumbārthe ca sarvadā ,
guptaguhyā sadā cāsmi susaṁmṛṣṭaniveśanā.
इमं धर्मपथं नारी पालयन्ती समाहिता ।
अरुन्धतीव नारीणां स्वर्गलोके महीयते ॥२०॥
20. imaṁ dharmapathaṁ nārī pālayantī samāhitā ,
arundhatīva nārīṇāṁ svargaloke mahīyate.
भीष्म उवाच ।
एतदाख्याय सा देवी सुमनायै तपस्विनी ।
पतिधर्मं महाभागा जगामादर्शनं तदा ॥२१॥
21. bhīṣma uvāca ,
etadākhyāya sā devī sumanāyai tapasvinī ,
patidharmaṁ mahābhāgā jagāmādarśanaṁ tadā.
यश्चेदं पाण्डवाख्यानं पठेत्पर्वणि पर्वणि ।
स देवलोकं संप्राप्य नन्दने सुसुखं वसेत् ॥२२॥
22. yaścedaṁ pāṇḍavākhyānaṁ paṭhetparvaṇi parvaṇi ,
sa devalokaṁ saṁprāpya nandane susukhaṁ vaset.