Skip to content
אתר זה לא תומך בגרסאות ישנות של אינטרנט אקספלורר
מומלץ להשתמש בדפדפן גוגל כרום או פיירפוקס מוזילה
(או באינטרנט אקספלורר / edge עדכני)
Enjoy Learning Sanskrit tips, tools, resources and more...

महाभारतः       mahābhārataḥ - book-1, chapter-107

Use the following checkboxes to set the display options for this chapter (You can also control the display of each verse separately):
what would you like to see in each verse:
वैशंपायन उवाच ।
ततः पुत्रशतं जज्ञे गान्धार्यां जनमेजय ।
धृतराष्ट्रस्य वैश्यायामेकश्चापि शतात्परः ॥१॥
1. vaiśaṁpāyana uvāca ,
tataḥ putraśataṁ jajñe gāndhāryāṁ janamejaya ,
dhṛtarāṣṭrasya vaiśyāyāmekaścāpi śatātparaḥ.
1. vaiśaṃpāyana uvāca tataḥ putraśatam jajñe gāndhāryām
janamejaya dhṛtarāṣṭrasya vaiśyāyām ekaḥ ca api śatāt paraḥ
1. Vaiśampāyana said: "Then, O Janamejaya, a hundred sons were born to Gāndhārī, and one more, beyond the hundred, was born to Dhṛtarāṣṭra from a Vaiśya woman."
पाण्डोः कुन्त्यां च माद्र्यां च पञ्च पुत्रा महारथाः ।
देवेभ्यः समपद्यन्त संतानाय कुलस्य वै ॥२॥
2. pāṇḍoḥ kuntyāṁ ca mādryāṁ ca pañca putrā mahārathāḥ ,
devebhyaḥ samapadyanta saṁtānāya kulasya vai.
2. pāṇḍoḥ kuntyām ca mādryām ca pañca putrāḥ mahārathāḥ
devebhyaḥ samapadyanta saṃtānāya kulasya vai
2. Indeed, five great warrior sons were born to Pāṇḍu, through Kuntī and Mādrī, originating from the gods, for the continuation of his lineage.
जनमेजय उवाच ।
कथं पुत्रशतं जज्ञे गान्धार्यां द्विजसत्तम ।
कियता चैव कालेन तेषामायुश्च किं परम् ॥३॥
3. janamejaya uvāca ,
kathaṁ putraśataṁ jajñe gāndhāryāṁ dvijasattama ,
kiyatā caiva kālena teṣāmāyuśca kiṁ param.
3. janamejaya uvāca katham putraśatam jajñe gāndhāryām
dvijasattama kiyatā ca eva kālena teṣām āyuḥ ca kim param
3. Janamejaya said: "O best among the twice-born (dvija), how were a hundred sons born to Gāndhārī? And in how much time, and what was their maximum lifespan?"
कथं चैकः स वैश्यायां धृतराष्ट्रसुतोऽभवत् ।
कथं च सदृशीं भार्यां गान्धारीं धर्मचारिणीम् ।
आनुकूल्ये वर्तमानां धृतराष्ट्रोऽत्यवर्तत ॥४॥
4. kathaṁ caikaḥ sa vaiśyāyāṁ dhṛtarāṣṭrasuto'bhavat ,
kathaṁ ca sadṛśīṁ bhāryāṁ gāndhārīṁ dharmacāriṇīm ,
ānukūlye vartamānāṁ dhṛtarāṣṭro'tyavartata.
4. katham ca ekaḥ sa vaiśyāyām dhṛtarāṣṭrasutaḥ
abhavat katham ca sadṛśīm
bhāryām gāndhārīm dharmacāriṇīm ānukūlye
vartamānām dhṛtarāṣṭraḥ atyavartata
4. And how was that one son of Dhṛtarāṣṭra born from a Vaiśya woman? And how did Dhṛtarāṣṭra disregard his suitable wife Gāndhārī, who was always agreeable and observed her righteous conduct (dharma)?
कथं च शप्तस्य सतः पाण्डोस्तेन महात्मना ।
समुत्पन्ना दैवतेभ्यः पञ्च पुत्रा महारथाः ॥५॥
5. kathaṁ ca śaptasya sataḥ pāṇḍostena mahātmanā ,
samutpannā daivatebhyaḥ pañca putrā mahārathāḥ.
5. katham ca śaptasya sataḥ pāṇḍoḥ tena mahātmanā
samutpannāḥ daivatebhyaḥ pañca putrāḥ mahārathāḥ
5. And how, after Pāṇḍu had been cursed by that great soul, did five great warrior sons come to be born to him from the deities?
एतद्विद्वन्यथावृत्तं विस्तरेण तपोधन ।
कथयस्व न मे तृप्तिः कथ्यमानेषु बन्धुषु ॥६॥
6. etadvidvanyathāvṛttaṁ vistareṇa tapodhana ,
kathayasva na me tṛptiḥ kathyamāneṣu bandhuṣu.
6. etat vidvan yathāvṛttam vistareṇa tapodhana
kathayasva na me tṛptiḥ kathyāmāneṣu bandhuṣu
6. O learned one, O ascetic, narrate all these events in detail, exactly as they occurred. My desire to hear about these relatives is never satisfied.
वैशंपायन उवाच ।
क्षुच्छ्रमाभिपरिग्लानं द्वैपायनमुपस्थितम् ।
तोषयामास गान्धारी व्यासस्तस्यै वरं ददौ ॥७॥
7. vaiśaṁpāyana uvāca ,
kṣucchramābhipariglānaṁ dvaipāyanamupasthitam ,
toṣayāmāsa gāndhārī vyāsastasyai varaṁ dadau.
7. vaiśaṃpāyanaḥ uvāca kṣudhśramābhipariglānam dvaipāyanam
upasthitam toṣayāmāsa gāndhārī vyāsaḥ tasyai varam dadau
7. Vaiśampāyana said: Gandhari satisfied Dvaipāyana, who had approached completely exhausted by hunger and fatigue. Vyasa gave her a boon.
सा वव्रे सदृशं भर्तुः पुत्राणां शतमात्मनः ।
ततः कालेन सा गर्भं धृतराष्ट्रादथाग्रहीत् ॥८॥
8. sā vavre sadṛśaṁ bhartuḥ putrāṇāṁ śatamātmanaḥ ,
tataḥ kālena sā garbhaṁ dhṛtarāṣṭrādathāgrahīt.
8. sā vavre sadṛśam bhartuḥ putrāṇām śatam ātmanaḥ
tataḥ kālena sā garbham dhṛtarāṣṭrāt atha agrahīt
8. She asked for a hundred sons, fitting for her husband and for herself (ātman). Then, in due course, she conceived a child (garbham) from Dhritarashtra.
संवत्सरद्वयं तं तु गान्धारी गर्भमाहितम् ।
अप्रजा धारयामास ततस्तां दुःखमाविशत् ॥९॥
9. saṁvatsaradvayaṁ taṁ tu gāndhārī garbhamāhitam ,
aprajā dhārayāmāsa tatastāṁ duḥkhamāviśat.
9. saṃvatsaradvayam tam tu gāndhārī garbham āhitam
aprajā dhārayāmāsa tataḥ tām duḥkham āviśat
9. Gandhari, childless (aprajā), carried that conceived (āhitam) pregnancy (garbham) for two years. Then, sorrow entered her.
श्रुत्वा कुन्तीसुतं जातं बालार्कसमतेजसम् ।
उदरस्यात्मनः स्थैर्यमुपलभ्यान्वचिन्तयत् ॥१०॥
10. śrutvā kuntīsutaṁ jātaṁ bālārkasamatejasam ,
udarasyātmanaḥ sthairyamupalabhyānvacintayat.
10. śrutvā kuntīsutaṃ jātaṃ bālārkasamatejasaṃ
udarasya ātmanaḥ sthairyam upalabhya anvacintayat
10. Upon hearing that Kunti's son was born, possessing a radiance equal to the rising sun, and having felt the stability of her own womb, she (Gandhari) began to ponder.
अज्ञातं धृतराष्ट्रस्य यत्नेन महता ततः ।
सोदरं पातयामास गान्धारी दुःखमूर्च्छिता ॥११॥
11. ajñātaṁ dhṛtarāṣṭrasya yatnena mahatā tataḥ ,
sodaraṁ pātayāmāsa gāndhārī duḥkhamūrcchitā.
11. ajñātaṃ dhṛtarāṣṭrasya yatnena mahatā tataḥ
sodaraṃ pātayāmāsa gāndhārī duḥkhamūrcchitā
11. Then, overwhelmed by grief (duḥkha) and making a great effort, Gandhari expelled the fetus, unknown to Dhritarashtra.
ततो जज्ञे मांसपेशी लोहाष्ठीलेव संहता ।
द्विवर्षसंभृतां कुक्षौ तामुत्स्रष्टुं प्रचक्रमे ॥१२॥
12. tato jajñe māṁsapeśī lohāṣṭhīleva saṁhatā ,
dvivarṣasaṁbhṛtāṁ kukṣau tāmutsraṣṭuṁ pracakrame.
12. tataḥ jajñe māṃsapeśī lohāṣṭhīlā iva saṃhatā
dvivarṣasaṃbhṛtāṃ kukṣau tāṃ utsraṣṭuṃ pracakrame
12. Then, a compact lump of flesh, like a mass of iron, was produced. She (Gandhari) then began to cast out that (lump) which had been carried in her womb for two years.
अथ द्वैपायनो ज्ञात्वा त्वरितः समुपागमत् ।
तां स मांसमयीं पेशीं ददर्श जपतां वरः ॥१३॥
13. atha dvaipāyano jñātvā tvaritaḥ samupāgamat ,
tāṁ sa māṁsamayīṁ peśīṁ dadarśa japatāṁ varaḥ.
13. atha dvaipāyanaḥ jñātvā tvaritaḥ samupāgamat
tām sa māṃsamayīm peśīm dadarśa japatām varaḥ
13. Then, Dvaipāyana (Vyasa), having come to know [the situation], quickly arrived. He, the foremost among those who practice spiritual recitation, saw that lump of flesh.
ततोऽब्रवीत्सौबलेयीं किमिदं ते चिकीर्षितम् ।
सा चात्मनो मतं सत्यं शशंस परमर्षये ॥१४॥
14. tato'bravītsaubaleyīṁ kimidaṁ te cikīrṣitam ,
sā cātmano mataṁ satyaṁ śaśaṁsa paramarṣaye.
14. tataḥ abravīt saubaleyīm kim idam te cikīrṣitam
sā ca ātmanaḥ matam satyam śaśaṃsa paramarṣaye
14. Then, he (Vyasa) addressed the daughter of Subala (Gandhari), asking, 'What is this that you intended to do?' And she truthfully reported her own view (ātman) to the great sage.
ज्येष्ठं कुन्तीसुतं जातं श्रुत्वा रविसमप्रभम् ।
दुःखेन परमेणेदमुदरं पातितं मया ॥१५॥
15. jyeṣṭhaṁ kuntīsutaṁ jātaṁ śrutvā ravisamaprabham ,
duḥkhena parameṇedamudaraṁ pātitaṁ mayā.
15. jyeṣṭham kuntīsutam jātam śrutvā ravisamaprabham
duḥkhena parameṇa idam udaram pātitam mayā
15. Having heard that Kunti's eldest son was born, shining with the splendor of the sun, I, driven by immense sorrow, expelled this from my womb.
शतं च किल पुत्राणां वितीर्णं मे त्वया पुरा ।
इयं च मे मांसपेशी जाता पुत्रशताय वै ॥१६॥
16. śataṁ ca kila putrāṇāṁ vitīrṇaṁ me tvayā purā ,
iyaṁ ca me māṁsapeśī jātā putraśatāya vai.
16. śatam ca kila putrāṇām vitīrṇam me tvayā purā
iyam ca me māṃsapeśī jātā putraśatāya vai
16. And indeed, a hundred sons were granted to me by you before. Now, this mass of flesh (maṃsapeśī) has manifested for a hundred sons.
व्यास उवाच ।
एवमेतत्सौबलेयि नैतज्जात्वन्यथा भवेत् ।
वितथं नोक्तपूर्वं मे स्वैरेष्वपि कुतोऽन्यथा ॥१७॥
17. vyāsa uvāca ,
evametatsaubaleyi naitajjātvanyathā bhavet ,
vitathaṁ noktapūrvaṁ me svaireṣvapi kuto'nyathā.
17. vyāsaḥ uvāca evam etat saubaleyi na etat jātu anyathā bhavet
vitatham na uktapūrvam me svaiḥ eṣu api kutaḥ anyathā
17. Vyasa said, 'This is indeed so, O daughter of Subala (Saubaleyī). This will never be otherwise. I have never spoken falsely before; how then could it be otherwise even in these (matters), by my own (words)?'
घृतपूर्णं कुण्डशतं क्षिप्रमेव विधीयताम् ।
शीताभिरद्भिरष्ठीलामिमां च परिषिञ्चत ॥१८॥
18. ghṛtapūrṇaṁ kuṇḍaśataṁ kṣiprameva vidhīyatām ,
śītābhiradbhiraṣṭhīlāmimāṁ ca pariṣiñcata.
18. ghṛtapūrṇam kuṇḍaśatam kṣipram eva vidhīyatām
śītābhiḥ adbhiḥ aṣṭhīlām imām ca pariṣiñcata
18. Let a hundred jars (kuṇḍa) filled with clarified butter (ghṛta) be quickly prepared. And sprinkle this lump (aṣṭhīlām) with cold water.
वैशंपायन उवाच ।
सा सिच्यमाना अष्ठीला अभवच्छतधा तदा ।
अङ्गुष्ठपर्वमात्राणां गर्भाणां पृथगेव तु ॥१९॥
19. vaiśaṁpāyana uvāca ,
sā sicyamānā aṣṭhīlā abhavacchatadhā tadā ,
aṅguṣṭhaparvamātrāṇāṁ garbhāṇāṁ pṛthageva tu.
19. vaiśaṃpāyana uvāca sā sicyamānā aṣṭhīlā abhavat śatadhā
tadā aṅguṣṭhaparvamātrāṇām garbhāṇām pṛthak eva tu
19. Vaiśampāyana said: Then, as that embryonic mass was being sprinkled, it divided into a hundred parts, forming separate embryos each the size of a thumb-joint.
एकाधिकशतं पूर्णं यथायोगं विशां पते ।
मांसपेश्यास्तदा राजन्क्रमशः कालपर्ययात् ॥२०॥
20. ekādhikaśataṁ pūrṇaṁ yathāyogaṁ viśāṁ pate ,
māṁsapeśyāstadā rājankramaśaḥ kālaparyayāt.
20. ekādhikaśatam pūrṇam yathāyogam viśām pate
māṃspeśyāḥ tadā rājan kramaśaḥ kālaparyayāt
20. O Lord of the people (viśāṃ pate), O King, that lump of flesh appropriately became a full one hundred and one parts, one after another, with the passage of time.
ततस्तांस्तेषु कुण्डेषु गर्भानवदधे तदा ।
स्वनुगुप्तेषु देशेषु रक्षां च व्यदधात्ततः ॥२१॥
21. tatastāṁsteṣu kuṇḍeṣu garbhānavadadhe tadā ,
svanugupteṣu deśeṣu rakṣāṁ ca vyadadhāttataḥ.
21. tatas tān teṣu kuṇḍeṣu garbhān avadadhe tadā
svanugupteṣu deśeṣu rakṣām ca vyadadhāt tataḥ
21. Then, he placed those embryos into those jars, which were in well-protected locations. And then, he also provided protection for them.
शशास चैव भगवान्कालेनैतावता पुनः ।
विघट्टनीयान्येतानि कुण्डानीति स्म सौबलीम् ॥२२॥
22. śaśāsa caiva bhagavānkālenaitāvatā punaḥ ,
vighaṭṭanīyānyetāni kuṇḍānīti sma saubalīm.
22. śaśāsa ca eva bhagavān kālena etāvatā punaḥ
vighaṭṭanīyāni etāni kuṇḍāni iti sma saubalīm
22. The glorious Lord (Bhagavān) indeed commanded Saubalī (Gandhari) once more, saying, 'In due course, these pits must be destroyed.'
इत्युक्त्वा भगवान्व्यासस्तथा प्रतिविधाय च ।
जगाम तपसे धीमान्हिमवन्तं शिलोच्चयम् ॥२३॥
23. ityuktvā bhagavānvyāsastathā pratividhāya ca ,
jagāma tapase dhīmānhimavantaṁ śiloccayam.
23. iti uktvā bhagavān vyāsaḥ tathā pratividhāya
ca jagāma tapase dhīmān himavantam śiloccayam
23. Having thus spoken and made appropriate arrangements, the wise Lord (Bhagavān) Vyasa went to the Himalayan mountain range for asceticism (tapas).
जज्ञे क्रमेण चैतेन तेषां दुर्योधनो नृपः ।
जन्मतस्तु प्रमाणेन ज्येष्ठो राजा युधिष्ठिरः ॥२४॥
24. jajñe krameṇa caitena teṣāṁ duryodhano nṛpaḥ ,
janmatastu pramāṇena jyeṣṭho rājā yudhiṣṭhiraḥ.
24. jajñe krameṇa ca etena teṣām duryodhanaḥ nṛpaḥ
janmataḥ tu pramāṇena jyeṣṭhaḥ rājā yudhiṣṭhiraḥ
24. And by this process, Duryodhana was born among them as a royal. However, from the perspective of birth and seniority, King Yudhishthira was the eldest.
जातमात्रे सुते तस्मिन्धृतराष्ट्रोऽब्रवीदिदम् ।
समानीय बहून्विप्रान्भीष्मं विदुरमेव च ॥२५॥
25. jātamātre sute tasmindhṛtarāṣṭro'bravīdidam ,
samānīya bahūnviprānbhīṣmaṁ vidurameva ca.
25. jātamātre sute tasmin dhṛtarāṣṭraḥ abravīt idam
samānīya bahūn viprān bhīṣmam viduram eva ca
25. As soon as that son was born, Dhṛtarāṣṭra said this, having gathered many Brahmins, and also Bhīṣma and Vidura.
युधिष्ठिरो राजपुत्रो ज्येष्ठो नः कुलवर्धनः ।
प्राप्तः स्वगुणतो राज्यं न तस्मिन्वाच्यमस्ति नः ॥२६॥
26. yudhiṣṭhiro rājaputro jyeṣṭho naḥ kulavardhanaḥ ,
prāptaḥ svaguṇato rājyaṁ na tasminvācyamasti naḥ.
26. yudhiṣṭhiraḥ rājaputraḥ jyeṣṭhaḥ naḥ kulavardhanaḥ
prāptaḥ svaguṇataḥ rājyam na tasmin vācyam asti naḥ
26. Yudhiṣṭhira, the prince, our eldest son and augmenter of the family, has obtained the kingdom by virtue of his own merits. There is no fault to be found in him by us.
अयं त्वनन्तरस्तस्मादपि राजा भविष्यति ।
एतद्धि ब्रूत मे सत्यं यदत्र भविता ध्रुवम् ॥२७॥
27. ayaṁ tvanantarastasmādapi rājā bhaviṣyati ,
etaddhi brūta me satyaṁ yadatra bhavitā dhruvam.
27. ayam tu anantaraḥ tasmāt api rājā bhaviṣyati
etat hi brūta me satyam yat atra bhavitā dhruvam
27. But this one (Duryodhana) will become king immediately after him. Therefore, tell me this truth: what will certainly happen concerning this matter?
वाक्यस्यैतस्य निधने दिक्षु सर्वासु भारत ।
क्रव्यादाः प्राणदन्घोराः शिवाश्चाशिवशंसिनः ॥२८॥
28. vākyasyaitasya nidhane dikṣu sarvāsu bhārata ,
kravyādāḥ prāṇadanghorāḥ śivāścāśivaśaṁsinaḥ.
28. vākyasya etasya nidhane dikṣu sarvāsu bhārata
kravyādāḥ prāṇadan ghorāḥ śivāḥ ca aśivaśaṃsinaḥ
28. O Bhārata (Dhṛtarāṣṭra), at the conclusion of this statement, terrifying flesh-eating creatures roared in all directions, and jackals howled with inauspicious cries.
लक्षयित्वा निमित्तानि तानि घोराणि सर्वशः ।
तेऽब्रुवन्ब्राह्मणा राजन्विदुरश्च महामतिः ॥२९॥
29. lakṣayitvā nimittāni tāni ghorāṇi sarvaśaḥ ,
te'bruvanbrāhmaṇā rājanviduraśca mahāmatiḥ.
29. lakṣayitvā nimittāni tāni ghorāṇi sarvaśaḥ te
abruvan brāhmaṇāḥ rājan viduraḥ ca mahāmatiḥ
29. Having observed those dreadful omens from every direction, O King, those brahmins and the greatly intelligent Vidura said:
व्यक्तं कुलान्तकरणो भवितैष सुतस्तव ।
तस्य शान्तिः परित्यागे पुष्ट्या त्वपनयो महान् ॥३०॥
30. vyaktaṁ kulāntakaraṇo bhavitaiṣa sutastava ,
tasya śāntiḥ parityāge puṣṭyā tvapanayo mahān.
30. vyaktam kulāntakaraṇaḥ bhavitā eṣa sutaḥ tava
tasya śāntiḥ parityāge puṣṭyā tu apanayaḥ mahān
30. Clearly, this son of yours will be the destroyer of your family. The remedy for this lies in his abandonment, for by nurturing him, there will be great misfortune.
शतमेकोनमप्यस्तु पुत्राणां ते महीपते ।
एकेन कुरु वै क्षेमं लोकस्य च कुलस्य च ॥३१॥
31. śatamekonamapyastu putrāṇāṁ te mahīpate ,
ekena kuru vai kṣemaṁ lokasya ca kulasya ca.
31. śatam eka-ūnam api astu putrāṇām te mahīpate
ekena kuru vai kṣemam lokasya ca kulasya ca
31. O King, even if you have ninety-nine sons, ensure the well-being (kṣema) of both the people and the family through just one.
त्यजेदेकं कुलस्यार्थे ग्रामस्यार्थे कुलं त्यजेत् ।
ग्रामं जनपदस्यार्थे आत्मार्थे पृथिवीं त्यजेत् ॥३२॥
32. tyajedekaṁ kulasyārthe grāmasyārthe kulaṁ tyajet ,
grāmaṁ janapadasyārthe ātmārthe pṛthivīṁ tyajet.
32. tyajet ekam kulasya arthe grāmasya arthe kulam tyajet
grāmam janapadasya arthe ātman arthe pṛthivīm tyajet
32. One should abandon an individual for the sake of the family. One should abandon a family for the sake of the village. One should abandon a village for the sake of the country (janapada). One should abandon the entire earth for the sake of the self (ātman).
स तथा विदुरेणोक्तस्तैश्च सर्वैर्द्विजोत्तमैः ।
न चकार तथा राजा पुत्रस्नेहसमन्वितः ॥३३॥
33. sa tathā vidureṇoktastaiśca sarvairdvijottamaiḥ ,
na cakāra tathā rājā putrasnehasamanvitaḥ.
33. sa tathā vidureṇa uktaḥ taiḥ ca sarvaiḥ dvija-uttamaiḥ
na cakāra tathā rājā putra-sneha-samanvitaḥ
33. Even though he was thus advised by Vidura and all those eminent Brahmins (dvijottama), the king, filled with affection for his sons, did not act accordingly.
ततः पुत्रशतं सर्वं धृतराष्ट्रस्य पार्थिव ।
मासमात्रेण संजज्ञे कन्या चैका शताधिका ॥३४॥
34. tataḥ putraśataṁ sarvaṁ dhṛtarāṣṭrasya pārthiva ,
māsamātreṇa saṁjajñe kanyā caikā śatādhikā.
34. tataḥ putraśatam sarvam dhṛtarāṣṭrasya pārthiva
māsamātreṇa saṃjajñe kanyā ca ekā śatādhikā
34. Then, O King (pārthiva), all one hundred sons of Dhritarashtra were born in just one month, along with one daughter, making them one hundred and one in total.
गान्धार्यां क्लिश्यमानायामुदरेण विवर्धता ।
धृतराष्ट्रं महाबाहुं वैश्या पर्यचरत्किल ॥३५॥
35. gāndhāryāṁ kliśyamānāyāmudareṇa vivardhatā ,
dhṛtarāṣṭraṁ mahābāhuṁ vaiśyā paryacaratkila.
35. gāndhāryām kliśyamānāyām udareṇa vivardhatā
dhṛtarāṣṭram mahābāhum vaiśyā paryacarat kila
35. It is said that while Gandhari was suffering on account of her growing pregnancy, a Vaishya woman served the mighty-armed Dhritarashtra.
तस्मिन्संवत्सरे राजन्धृतराष्ट्रान्महायशाः ।
जज्ञे धीमांस्ततस्तस्यां युयुत्सुः करणो नृप ॥३६॥
36. tasminsaṁvatsare rājandhṛtarāṣṭrānmahāyaśāḥ ,
jajñe dhīmāṁstatastasyāṁ yuyutsuḥ karaṇo nṛpa.
36. tasmin saṃvatsare rājan dhṛtarāṣṭrāt mahāyaśāḥ
jajñe dhīmān tataḥ tasyām yuyutsuḥ karaṇaḥ nṛpa
36. O King (rājan), in that very year, the greatly famous and intelligent Yuyutsu, who was of mixed parentage (karaṇa), was born from Dhritarashtra and that (Vaishya) woman, O King (nṛpa).
एवं पुत्रशतं जज्ञे धृतराष्ट्रस्य धीमतः ।
महारथानां वीराणां कन्या चैकाथ दुःशला ॥३७॥
37. evaṁ putraśataṁ jajñe dhṛtarāṣṭrasya dhīmataḥ ,
mahārathānāṁ vīrāṇāṁ kanyā caikātha duḥśalā.
37. evaṃ putraśataṃ jajñe dhṛtarāṣṭrasya dhīmataḥ
mahārathānāṃ vīrāṇāṃ kanyā ca ekā atha duḥśalā
37. Thus, one hundred sons, who were great warriors and heroes, were born to the intelligent Dhṛtarāṣṭra, and also one daughter named Duśśalā.