महाभारतः
mahābhārataḥ
-
book-8, chapter-42
संजय उवाच ।
ततः पुनः समाजग्मुरभीताः कुरुसृञ्जयाः ।
युधिष्ठिरमुखाः पार्था वैकर्तनमुखा वयम् ॥१॥
ततः पुनः समाजग्मुरभीताः कुरुसृञ्जयाः ।
युधिष्ठिरमुखाः पार्था वैकर्तनमुखा वयम् ॥१॥
1. saṁjaya uvāca ,
tataḥ punaḥ samājagmurabhītāḥ kurusṛñjayāḥ ,
yudhiṣṭhiramukhāḥ pārthā vaikartanamukhā vayam.
tataḥ punaḥ samājagmurabhītāḥ kurusṛñjayāḥ ,
yudhiṣṭhiramukhāḥ pārthā vaikartanamukhā vayam.
1.
sañjayaḥ uvāca tataḥ punaḥ samājagmuḥ abhītāḥ kurusṛñjayāḥ
yudhiṣṭhiramukhāḥ pārthāḥ vaikartanamukhāḥ vayam
yudhiṣṭhiramukhāḥ pārthāḥ vaikartanamukhāḥ vayam
1.
sañjayaḥ uvāca tataḥ punaḥ abhītāḥ kurusṛñjayāḥ,
yudhiṣṭhiramukhāḥ pārthāḥ,
vaikartanamukhāḥ vayam (ca),
samājagmuḥ.
yudhiṣṭhiramukhāḥ pārthāḥ,
vaikartanamukhāḥ vayam (ca),
samājagmuḥ.
1.
Sañjaya said: Then, fearless, the Kurus and the Sṛñjayas — specifically, the Pārthas led by Yudhiṣṭhira and we (Kauravas) led by Vaikartana (Karṇa) — again assembled.
ततः प्रववृते भीमः संग्रामो लोमहर्षणः ।
कर्णस्य पाण्डवानां च यमराष्ट्रविवर्धनः ॥२॥
कर्णस्य पाण्डवानां च यमराष्ट्रविवर्धनः ॥२॥
2. tataḥ pravavṛte bhīmaḥ saṁgrāmo lomaharṣaṇaḥ ,
karṇasya pāṇḍavānāṁ ca yamarāṣṭravivardhanaḥ.
karṇasya pāṇḍavānāṁ ca yamarāṣṭravivardhanaḥ.
2.
tataḥ pravavṛte bhīmaḥ saṅgrāmaḥ lomaharṣaṇaḥ
karṇasya pāṇḍavānām ca yamarāṣṭravivardhanaḥ
karṇasya pāṇḍavānām ca yamarāṣṭravivardhanaḥ
2.
tataḥ,
karṇasya pāṇḍavānām ca,
bhīmaḥ lomaharṣaṇaḥ yamarāṣṭravivardhanaḥ saṅgrāmaḥ pravavṛte.
karṇasya pāṇḍavānām ca,
bhīmaḥ lomaharṣaṇaḥ yamarāṣṭravivardhanaḥ saṅgrāmaḥ pravavṛte.
2.
Then a terrible (bhīma), hair-raising (lomaharṣaṇa) battle (saṅgrāma) began, one that expanded the realm of Yama (yamarāṣṭravivardhana), between Karṇa and the Pāṇḍavas.
तस्मिन्प्रवृत्ते संग्रामे तुमुले शोणितोदके ।
संशप्तकेषु शूरेषु किंचिच्छिष्टेषु भारत ॥३॥
संशप्तकेषु शूरेषु किंचिच्छिष्टेषु भारत ॥३॥
3. tasminpravṛtte saṁgrāme tumule śoṇitodake ,
saṁśaptakeṣu śūreṣu kiṁcicchiṣṭeṣu bhārata.
saṁśaptakeṣu śūreṣu kiṁcicchiṣṭeṣu bhārata.
3.
tasmin pravṛtte saṅgrāme tumule śoṇitodake
saṃśaptakeṣu śūreṣu kiñcit śiṣṭeṣu bhārata
saṃśaptakeṣu śūreṣu kiñcit śiṣṭeṣu bhārata
3.
bhārata! tasmin tumule śoṇitodake saṅgrāme pravṛtte (sati),
(ca) saṃśaptakeṣu śūreṣu kiñcit śiṣṭeṣu (satsu).
(ca) saṃśaptakeṣu śūreṣu kiñcit śiṣṭeṣu (satsu).
3.
O Bhārata (Dhṛtarāṣṭra)! When that tumultuous (tumula) battle (saṅgrāma) was ongoing, whose water was blood (śoṇitodaka), and when only a few (kiñcit śiṣṭa) of the valiant Saṃśaptakas remained.
धृष्टद्युम्नो महाराज सहितः सर्वराजभिः ।
कर्णमेवाभिदुद्राव पाण्डवाश्च महारथाः ॥४॥
कर्णमेवाभिदुद्राव पाण्डवाश्च महारथाः ॥४॥
4. dhṛṣṭadyumno mahārāja sahitaḥ sarvarājabhiḥ ,
karṇamevābhidudrāva pāṇḍavāśca mahārathāḥ.
karṇamevābhidudrāva pāṇḍavāśca mahārathāḥ.
4.
dhṛṣṭadyumnaḥ mahārāja sahitaḥ sarvarājabhiḥ
karṇam eva abhidudrāva pāṇḍavāḥ ca mahārathāḥ
karṇam eva abhidudrāva pāṇḍavāḥ ca mahārathāḥ
4.
mahārāja! dhṛṣṭadyumnaḥ sarvarājabhiḥ sahitaḥ,
ca mahārathāḥ pāṇḍavāḥ,
karṇam eva abhidudrāva.
ca mahārathāḥ pāṇḍavāḥ,
karṇam eva abhidudrāva.
4.
O great king (mahārāja)! Dhṛṣṭadyumna, accompanied by all the kings (sarvarājabhiḥ), and the great charioteers (mahārathāḥ) Pāṇḍavas, rushed directly towards Karṇa.
आगच्छमानांस्तान्संख्ये प्रहृष्टान्विजयैषिणः ।
दधारैको रणे कर्णो जलौघानिव पर्वतः ॥५॥
दधारैको रणे कर्णो जलौघानिव पर्वतः ॥५॥
5. āgacchamānāṁstānsaṁkhye prahṛṣṭānvijayaiṣiṇaḥ ,
dadhāraiko raṇe karṇo jalaughāniva parvataḥ.
dadhāraiko raṇe karṇo jalaughāniva parvataḥ.
5.
āgacchamānān tān saṃkhye prahr̥ṣṭān vijayaiṣiṇaḥ
dadhāra ekaḥ raṇe karṇaḥ jalaughān iva parvataḥ
dadhāra ekaḥ raṇe karṇaḥ jalaughān iva parvataḥ
5.
saṃkhye raṇe ekaḥ karṇaḥ āgacchamānān prahr̥ṣṭān
vijayaiṣiṇaḥ tān parvataḥ jalaughān iva dadhāra
vijayaiṣiṇaḥ tān parvataḥ jalaughān iva dadhāra
5.
In battle, Karna alone withstood those approaching, who were greatly exhilarated and desirous of victory, just as a mountain withstands torrents of water.
तमासाद्य तु ते कर्णं व्यशीर्यन्त महारथाः ।
यथाचलं समासाद्य जलौघाः सर्वतोदिशम् ।
तयोरासीन्महाराज संग्रामो लोमहर्षणः ॥६॥
यथाचलं समासाद्य जलौघाः सर्वतोदिशम् ।
तयोरासीन्महाराज संग्रामो लोमहर्षणः ॥६॥
6. tamāsādya tu te karṇaṁ vyaśīryanta mahārathāḥ ,
yathācalaṁ samāsādya jalaughāḥ sarvatodiśam ,
tayorāsīnmahārāja saṁgrāmo lomaharṣaṇaḥ.
yathācalaṁ samāsādya jalaughāḥ sarvatodiśam ,
tayorāsīnmahārāja saṁgrāmo lomaharṣaṇaḥ.
6.
tam āsādya tu te karṇam vyaśīryanta
mahārathāḥ yathā acalam samāsādya
jalaughāḥ sarvataḥ diśam tayoḥ
āsīt mahārāja saṃgrāmaḥ lomaharṣaṇaḥ
mahārathāḥ yathā acalam samāsādya
jalaughāḥ sarvataḥ diśam tayoḥ
āsīt mahārāja saṃgrāmaḥ lomaharṣaṇaḥ
6.
mahārāja tu te mahārathāḥ tam karṇam āsādya vyaśīryanta,
yathā sarvataḥ diśam acalam samāsādya jalaughāḥ (api) vyaśīryanta.
tayoḥ lomaharṣaṇaḥ saṃgrāmaḥ āsīt.
yathā sarvataḥ diśam acalam samāsādya jalaughāḥ (api) vyaśīryanta.
tayoḥ lomaharṣaṇaḥ saṃgrāmaḥ āsīt.
6.
But upon approaching Karna, those great charioteers were shattered, just as torrents of water from all directions are scattered after reaching a mountain. O great king, the battle between those two was hair-raising.
धृष्टद्युम्नस्तु राधेयं शरेण नतपर्वणा ।
ताडयामास संक्रुद्धस्तिष्ठ तिष्ठेति चाब्रवीत् ॥७॥
ताडयामास संक्रुद्धस्तिष्ठ तिष्ठेति चाब्रवीत् ॥७॥
7. dhṛṣṭadyumnastu rādheyaṁ śareṇa nataparvaṇā ,
tāḍayāmāsa saṁkruddhastiṣṭha tiṣṭheti cābravīt.
tāḍayāmāsa saṁkruddhastiṣṭha tiṣṭheti cābravīt.
7.
dhr̥ṣṭadyumnaḥ tu rādheyam śareṇa nataparvaṇā
tāḍayāmāsa saṃkruddhaḥ tiṣṭha tiṣṭha iti ca abravīt
tāḍayāmāsa saṃkruddhaḥ tiṣṭha tiṣṭha iti ca abravīt
7.
tu saṃkruddhaḥ dhr̥ṣṭadyumnaḥ nataparvaṇā śareṇa rādheyam tāḍayāmāsa,
ca "tiṣṭha tiṣṭha" iti abravīt
ca "tiṣṭha tiṣṭha" iti abravīt
7.
But Dhṛṣṭadyumna, greatly enraged, struck Radheya (Karna) with a well-jointed arrow, and he said, 'Stay! Stay!'
विजयं तु धनुःश्रेष्ठं विधुन्वानो महारथः ।
पार्षतस्य धनुश्छित्त्वा शरानाशीविषोपमान् ।
ताडयामास संक्रुद्धः पार्षतं नवभिः शरैः ॥८॥
पार्षतस्य धनुश्छित्त्वा शरानाशीविषोपमान् ।
ताडयामास संक्रुद्धः पार्षतं नवभिः शरैः ॥८॥
8. vijayaṁ tu dhanuḥśreṣṭhaṁ vidhunvāno mahārathaḥ ,
pārṣatasya dhanuśchittvā śarānāśīviṣopamān ,
tāḍayāmāsa saṁkruddhaḥ pārṣataṁ navabhiḥ śaraiḥ.
pārṣatasya dhanuśchittvā śarānāśīviṣopamān ,
tāḍayāmāsa saṁkruddhaḥ pārṣataṁ navabhiḥ śaraiḥ.
8.
vijayam tu dhanuḥśreṣṭham vidhunvānaḥ
mahārathaḥ pārṣatasya dhanuḥ
chittvā śarān āśīviṣopamān tāḍayāmāsa
saṃkruddhaḥ pārṣatam navabhiḥ śaraiḥ
mahārathaḥ pārṣatasya dhanuḥ
chittvā śarān āśīviṣopamān tāḍayāmāsa
saṃkruddhaḥ pārṣatam navabhiḥ śaraiḥ
8.
tu saṃkruddhaḥ mahārathaḥ vijayam dhanuḥśreṣṭham vidhunvānaḥ pārṣatasya dhanuḥ chittvā,
(tataḥ) āśīviṣopamān navabhiḥ śaraiḥ pārṣatam tāḍayāmāsa
(tataḥ) āśīviṣopamān navabhiḥ śaraiḥ pārṣatam tāḍayāmāsa
8.
But that great charioteer (Karna), wielding his excellent bow named Vijaya, and greatly enraged, first broke the bow of Pṛṣata's son (Dhṛṣṭadyumna), and then struck Pṛṣata's son with nine arrows that were like venomous snakes.
ते वर्म हेमविकृतं भित्त्वा तस्य महात्मनः ।
शोणिताक्ता व्यराजन्त शक्रगोपा इवानघ ॥९॥
शोणिताक्ता व्यराजन्त शक्रगोपा इवानघ ॥९॥
9. te varma hemavikṛtaṁ bhittvā tasya mahātmanaḥ ,
śoṇitāktā vyarājanta śakragopā ivānagha.
śoṇitāktā vyarājanta śakragopā ivānagha.
9.
te varma hemavikṛtam bhittvā tasya mahātmanaḥ
śoṇitāktā vyarājanta śakragopā iva anagha
śoṇitāktā vyarājanta śakragopā iva anagha
9.
anagha te mahātmanaḥ hemavikṛtam varma
bhittvā śoṇitāktāḥ śakragopā iva vyarājanta
bhittvā śoṇitāktāḥ śakragopā iva vyarājanta
9.
O sinless one, those [arrows], having pierced the gold-adorned armor of that great-souled [Karna] (mahātman), shone forth, covered in blood, like red cochineal insects.
तदपास्य धनुश्छिन्नं धृष्टद्युम्नो महारथः ।
अन्यद्धनुरुपादाय शरांश्चाशीविषोपमान् ।
कर्णं विव्याध सप्तत्या शरैः संनतपर्वभिः ॥१०॥
अन्यद्धनुरुपादाय शरांश्चाशीविषोपमान् ।
कर्णं विव्याध सप्तत्या शरैः संनतपर्वभिः ॥१०॥
10. tadapāsya dhanuśchinnaṁ dhṛṣṭadyumno mahārathaḥ ,
anyaddhanurupādāya śarāṁścāśīviṣopamān ,
karṇaṁ vivyādha saptatyā śaraiḥ saṁnataparvabhiḥ.
anyaddhanurupādāya śarāṁścāśīviṣopamān ,
karṇaṁ vivyādha saptatyā śaraiḥ saṁnataparvabhiḥ.
10.
tat apāsya dhanuḥ chinnam dhṛṣṭadyumnaḥ
mahārathaḥ anyat dhanuḥ upādāya
śarān ca āśīviṣopamān karṇam vivyādha
saptatyā śaraiḥ saṃnataparvabhiḥ
mahārathaḥ anyat dhanuḥ upādāya
śarān ca āśīviṣopamān karṇam vivyādha
saptatyā śaraiḥ saṃnataparvabhiḥ
10.
mahārathaḥ dhṛṣṭadyumnaḥ chinnam tat
dhanuḥ apāsya anyat dhanuḥ ca
āśīviṣopamān śarān upādāya saṃnataparvabhiḥ
saptatyā śaraiḥ karṇam vivyādha
dhanuḥ apāsya anyat dhanuḥ ca
āśīviṣopamān śarān upādāya saṃnataparvabhiḥ
saptatyā śaraiḥ karṇam vivyādha
10.
The great warrior Dhṛṣṭadyumna, having cast aside that broken bow, then took up another bow and arrows resembling venomous snakes, and pierced Karna with seventy arrows having well-bent shafts.
तथैव राजन्कर्णोऽपि पार्षतं शत्रुतापनम् ।
द्रोणशत्रुं महेष्वासो विव्याध निशितैः शरैः ॥११॥
द्रोणशत्रुं महेष्वासो विव्याध निशितैः शरैः ॥११॥
11. tathaiva rājankarṇo'pi pārṣataṁ śatrutāpanam ,
droṇaśatruṁ maheṣvāso vivyādha niśitaiḥ śaraiḥ.
droṇaśatruṁ maheṣvāso vivyādha niśitaiḥ śaraiḥ.
11.
tathā eva rājan karṇaḥ api pārṣatam śatrutāpanam
droṇaśatrum maheṣvāsaḥ vivyādha niśitaiḥ śaraiḥ
droṇaśatrum maheṣvāsaḥ vivyādha niśitaiḥ śaraiḥ
11.
rājan tathaiva maheṣvāsaḥ karṇaḥ api śatrutāpanam
droṇaśatrum pārṣatam niśitaiḥ śaraiḥ vivyādha
droṇaśatrum pārṣatam niśitaiḥ śaraiḥ vivyādha
11.
Likewise, O King, Karna too, the great archer, pierced the son of Pṛṣata (Dhṛṣṭadyumna), who was the tormentor of enemies and the foe of Droṇa, with sharpened arrows.
तस्य कर्णो महाराज शरं कनकभूषणम् ।
प्रेषयामास संक्रुद्धो मृत्युदण्डमिवापरम् ॥१२॥
प्रेषयामास संक्रुद्धो मृत्युदण्डमिवापरम् ॥१२॥
12. tasya karṇo mahārāja śaraṁ kanakabhūṣaṇam ,
preṣayāmāsa saṁkruddho mṛtyudaṇḍamivāparam.
preṣayāmāsa saṁkruddho mṛtyudaṇḍamivāparam.
12.
tasya karṇaḥ mahārāja śaram kanakabhūṣaṇam
preṣayāmāsa saṃkruddhaḥ mṛtyudaṇḍam iva aparam
preṣayāmāsa saṃkruddhaḥ mṛtyudaṇḍam iva aparam
12.
mahārāja saṃkruddhaḥ karṇaḥ tasya kanakabhūṣaṇam
śaram aparam mṛtyudaṇḍam iva preṣayāmāsa
śaram aparam mṛtyudaṇḍam iva preṣayāmāsa
12.
O Great King, Karna, intensely enraged, dispatched a gold-adorned arrow at him, which was like a second staff of Death.
तमापतन्तं सहसा घोररूपं विशां पते ।
चिच्छेद सप्तधा राजञ्शैनेयः कृतहस्तवत् ॥१३॥
चिच्छेद सप्तधा राजञ्शैनेयः कृतहस्तवत् ॥१३॥
13. tamāpatantaṁ sahasā ghorarūpaṁ viśāṁ pate ,
ciccheda saptadhā rājañśaineyaḥ kṛtahastavat.
ciccheda saptadhā rājañśaineyaḥ kṛtahastavat.
13.
tam āpatantam sahasā ghorarūpam viśām pate
ciccheda saptadhā rājan śaineyaḥ kṛtahastavat
ciccheda saptadhā rājan śaineyaḥ kṛtahastavat
13.
rājan viśām pate śaineyaḥ kṛtahastavat sahasā
āpatantam tam ghorarūpam saptadhā ciccheda
āpatantam tam ghorarūpam saptadhā ciccheda
13.
O King, O lord of the people, Śaineya, like an expert, swiftly cut that dreadful-looking (missile) which was approaching into seven parts.
दृष्ट्वा विनिहितं बाणं शरैः कर्णो विशां पते ।
सात्यकिं शरवर्षेण समन्तात्पर्यवारयत् ॥१४॥
सात्यकिं शरवर्षेण समन्तात्पर्यवारयत् ॥१४॥
14. dṛṣṭvā vinihitaṁ bāṇaṁ śaraiḥ karṇo viśāṁ pate ,
sātyakiṁ śaravarṣeṇa samantātparyavārayat.
sātyakiṁ śaravarṣeṇa samantātparyavārayat.
14.
dṛṣṭvā vinihitam bāṇam śaraiḥ karṇaḥ viśām pate
sātyakim śaravarṣeṇa samantāt paryavārayat
sātyakim śaravarṣeṇa samantāt paryavārayat
14.
viśām pate karṇaḥ vinihitam bāṇam dṛṣṭvā śaraiḥ
śaravarṣeṇa samantāt sātyakim paryavārayat
śaravarṣeṇa samantāt sātyakim paryavārayat
14.
O lord of the people, upon seeing (Saatyaki's) arrow discharged, Karṇa then surrounded Saatyaki from all sides with (his) arrows, (creating) a shower of arrows.
विव्याध चैनं समरे नाराचैस्तत्र सप्तभिः ।
तं प्रत्यविध्यच्छैनेयः शरैर्हेमविभूषितैः ॥१५॥
तं प्रत्यविध्यच्छैनेयः शरैर्हेमविभूषितैः ॥१५॥
15. vivyādha cainaṁ samare nārācaistatra saptabhiḥ ,
taṁ pratyavidhyacchaineyaḥ śarairhemavibhūṣitaiḥ.
taṁ pratyavidhyacchaineyaḥ śarairhemavibhūṣitaiḥ.
15.
vivyādha ca enam samare nārācaiḥ tatra saptabhiḥ
tam prati avidhyat śaineyaḥ śaraiḥ hemavibhūṣitaiḥ
tam prati avidhyat śaineyaḥ śaraiḥ hemavibhūṣitaiḥ
15.
ca tatra samare enam saptabhiḥ nārācaiḥ vivyādha
śaineyaḥ tam hemavibhūṣitaiḥ śaraiḥ prati avidhyat
śaineyaḥ tam hemavibhūṣitaiḥ śaraiḥ prati avidhyat
15.
And there, in that battle, (Karṇa) pierced him (Saatyaki) with seven iron arrows. Then, Śaineya counter-pierced him (Karṇa) with gold-adorned arrows.
ततो युद्धमतीवासीच्चक्षुःश्रोत्रभयावहम् ।
राजन्घोरं च चित्रं च प्रेक्षणीयं समन्ततः ॥१६॥
राजन्घोरं च चित्रं च प्रेक्षणीयं समन्ततः ॥१६॥
16. tato yuddhamatīvāsīccakṣuḥśrotrabhayāvaham ,
rājanghoraṁ ca citraṁ ca prekṣaṇīyaṁ samantataḥ.
rājanghoraṁ ca citraṁ ca prekṣaṇīyaṁ samantataḥ.
16.
tataḥ yuddham atīva āsīt cakṣuḥśrotrabhayāvaham
rājan ghoram ca citram ca prekṣaṇīyam samantataḥ
rājan ghoram ca citram ca prekṣaṇīyam samantataḥ
16.
rājan tataḥ yuddham atīva cakṣuḥśrotrabhayāvaham
ghoram ca citram ca samantataḥ prekṣaṇīyam āsīt
ghoram ca citram ca samantataḥ prekṣaṇīyam āsīt
16.
Then, O King, the battle became exceedingly terrifying to the eyes and ears; it was dreadful, yet wonderful and spectacular to behold from all sides.
सर्वेषां तत्र भूतानां लोमहर्षो व्यजायत ।
तद्दृष्ट्वा समरे कर्म कर्णशैनेययोर्नृप ॥१७॥
तद्दृष्ट्वा समरे कर्म कर्णशैनेययोर्नृप ॥१७॥
17. sarveṣāṁ tatra bhūtānāṁ lomaharṣo vyajāyata ,
taddṛṣṭvā samare karma karṇaśaineyayornṛpa.
taddṛṣṭvā samare karma karṇaśaineyayornṛpa.
17.
sarveṣām tatra bhūtānām lomaharṣaḥ vyajāyata
tat dṛṣṭvā samare karma karṇaśaineyayoḥ nṛpa
tat dṛṣṭvā samare karma karṇaśaineyayoḥ nṛpa
17.
nṛpa tat karṇaśaineyayoḥ karma samare dṛṣṭvā
tatra sarveṣām bhūtānām lomaharṣaḥ vyajāyata
tatra sarveṣām bhūtānām lomaharṣaḥ vyajāyata
17.
O King, seeing that deed of Karṇa and Śaineya in battle, a thrill of horripilation arose in all creatures present there.
एतस्मिन्नन्तरे द्रौणिरभ्ययात्सुमहाबलम् ।
पार्षतं शत्रुदमनं शत्रुवीर्यासुनाशनम् ॥१८॥
पार्षतं शत्रुदमनं शत्रुवीर्यासुनाशनम् ॥१८॥
18. etasminnantare drauṇirabhyayātsumahābalam ,
pārṣataṁ śatrudamanaṁ śatruvīryāsunāśanam.
pārṣataṁ śatrudamanaṁ śatruvīryāsunāśanam.
18.
etasmin antare drauṇiḥ abhyayāt sumahābalam
pārṣatam śatrudamanam śatruvīryāsunāśanam
pārṣatam śatrudamanam śatruvīryāsunāśanam
18.
etasmin antare drauṇiḥ sumahābalam śatrudamanam
śatruvīryāsunāśanam pārṣatam abhyayāt
śatruvīryāsunāśanam pārṣatam abhyayāt
18.
At this juncture, Droṇi (Aśvatthāman) attacked the exceedingly mighty Pārṣata (Dhṛṣṭadyumna), the subduer of foes and the destroyer of the vital power of enemies.
अभ्यभाषत संक्रुद्धो द्रौणिर्दूरे धनंजये ।
तिष्ठ तिष्ठाद्य ब्रह्मघ्न न मे जीवन्विमोक्ष्यसे ॥१९॥
तिष्ठ तिष्ठाद्य ब्रह्मघ्न न मे जीवन्विमोक्ष्यसे ॥१९॥
19. abhyabhāṣata saṁkruddho drauṇirdūre dhanaṁjaye ,
tiṣṭha tiṣṭhādya brahmaghna na me jīvanvimokṣyase.
tiṣṭha tiṣṭhādya brahmaghna na me jīvanvimokṣyase.
19.
abhyabhāṣata saṃkruddhaḥ drauṇiḥ dūre dhanaṃjaye
tiṣṭha tiṣṭha adya brahmaghna na me jīvan vimokṣyase
tiṣṭha tiṣṭha adya brahmaghna na me jīvan vimokṣyase
19.
dhanaṃjaye dūre drauṇiḥ saṃkruddhaḥ abhyabhāṣata
brahmaghna tiṣṭha tiṣṭha adya na me jīvan vimokṣyase
brahmaghna tiṣṭha tiṣṭha adya na me jīvan vimokṣyase
19.
Enraged, Droṇi (Aśvatthāman) addressed him from a distance, while Dhanañjaya (Arjuna) was far away, saying: "Stop! Stop now, O killer of brahmins! You will not escape from me alive!"
इत्युक्त्वा सुभृशं वीरः शीघ्रकृन्निशितैः शरैः ।
पार्षतं छादयामास घोररूपैः सुतेजनैः ।
यतमानं परं शक्त्या यतमानो महारथः ॥२०॥
पार्षतं छादयामास घोररूपैः सुतेजनैः ।
यतमानं परं शक्त्या यतमानो महारथः ॥२०॥
20. ityuktvā subhṛśaṁ vīraḥ śīghrakṛnniśitaiḥ śaraiḥ ,
pārṣataṁ chādayāmāsa ghorarūpaiḥ sutejanaiḥ ,
yatamānaṁ paraṁ śaktyā yatamāno mahārathaḥ.
pārṣataṁ chādayāmāsa ghorarūpaiḥ sutejanaiḥ ,
yatamānaṁ paraṁ śaktyā yatamāno mahārathaḥ.
20.
iti uktvā subhṛśam vīraḥ śīghrakṛt
niśitaiḥ śaraiḥ pārṣatam chādayāmāsa
ghorarūpaiḥ sutejanaiḥ yatamānam
param śaktyā yatamānaḥ mahārathaḥ
niśitaiḥ śaraiḥ pārṣatam chādayāmāsa
ghorarūpaiḥ sutejanaiḥ yatamānam
param śaktyā yatamānaḥ mahārathaḥ
20.
iti uktvā subhṛśam vīraḥ śīghrakṛt
mahārathaḥ param śaktyā yatamānaḥ
ghorarūpaiḥ sutejanaiḥ niśitaiḥ
śaraiḥ yatamānam pārṣatam chādayāmāsa
mahārathaḥ param śaktyā yatamānaḥ
ghorarūpaiḥ sutejanaiḥ niśitaiḥ
śaraiḥ yatamānam pārṣatam chādayāmāsa
20.
Having spoken thus, the hero, swift in action, the great charioteer (Droṇi), while exerting himself with great power (śakti), enveloped Pārṣata (Dhṛṣṭadyumna), who was also striving, with dreadful and exceedingly sharp arrows.
यथा हि समरे द्रौणिः पार्षतं वीक्ष्य मारिष ।
तथा द्रौणिं रणे दृष्ट्वा पार्षतः परवीरहा ।
नातिहृष्टमना भूत्वा मन्यते मृत्युमात्मनः ॥२१॥
तथा द्रौणिं रणे दृष्ट्वा पार्षतः परवीरहा ।
नातिहृष्टमना भूत्वा मन्यते मृत्युमात्मनः ॥२१॥
21. yathā hi samare drauṇiḥ pārṣataṁ vīkṣya māriṣa ,
tathā drauṇiṁ raṇe dṛṣṭvā pārṣataḥ paravīrahā ,
nātihṛṣṭamanā bhūtvā manyate mṛtyumātmanaḥ.
tathā drauṇiṁ raṇe dṛṣṭvā pārṣataḥ paravīrahā ,
nātihṛṣṭamanā bhūtvā manyate mṛtyumātmanaḥ.
21.
yathā hi samare drauṇiḥ pārṣatam
vīkṣya māriṣa | tathā drauṇim raṇe
dṛṣṭvā pārṣataḥ paravīrahā | na
ati-hṛṣṭamanā bhūtvā manyate mṛtyum ātmanaḥ
vīkṣya māriṣa | tathā drauṇim raṇe
dṛṣṭvā pārṣataḥ paravīrahā | na
ati-hṛṣṭamanā bhūtvā manyate mṛtyum ātmanaḥ
21.
māriṣa,
yathā hi samare drauṇiḥ pārṣatam vīkṣya,
tathā paravīrahā pārṣataḥ raṇe drauṇim dṛṣṭvā,
ati-hṛṣṭamanā na bhūtvā,
ātmanaḥ mṛtyum manyate.
yathā hi samare drauṇiḥ pārṣatam vīkṣya,
tathā paravīrahā pārṣataḥ raṇe drauṇim dṛṣṭvā,
ati-hṛṣṭamanā na bhūtvā,
ātmanaḥ mṛtyum manyate.
21.
O respected one, just as Droṇi (Aśvatthāmā) looked upon Pārṣata (Dhṛṣṭadyumna) in battle, so too Pārṣata, the slayer of enemy heroes, upon seeing Droṇi in battle, was not overly pleased in mind, and instead considered it his own death (ātman).
द्रौणिस्तु दृष्ट्वा राजेन्द्र धृष्टद्युम्नं रणे स्थितम् ।
क्रोधेन निःश्वसन्वीरः पार्षतं समुपाद्रवत् ।
तावन्योन्यं तु दृष्ट्वैव संरम्भं जग्मतुः परम् ॥२२॥
क्रोधेन निःश्वसन्वीरः पार्षतं समुपाद्रवत् ।
तावन्योन्यं तु दृष्ट्वैव संरम्भं जग्मतुः परम् ॥२२॥
22. drauṇistu dṛṣṭvā rājendra dhṛṣṭadyumnaṁ raṇe sthitam ,
krodhena niḥśvasanvīraḥ pārṣataṁ samupādravat ,
tāvanyonyaṁ tu dṛṣṭvaiva saṁrambhaṁ jagmatuḥ param.
krodhena niḥśvasanvīraḥ pārṣataṁ samupādravat ,
tāvanyonyaṁ tu dṛṣṭvaiva saṁrambhaṁ jagmatuḥ param.
22.
drauṇiḥ tu dṛṣṭvā rājendra dhṛṣṭadyumnam
raṇe sthitam | krodhena niḥśvasan vīraḥ
pārṣatam samupādravat | tau anyonyam
tu dṛṣṭvā eva saṃrambham jagmatuḥ param
raṇe sthitam | krodhena niḥśvasan vīraḥ
pārṣatam samupādravat | tau anyonyam
tu dṛṣṭvā eva saṃrambham jagmatuḥ param
22.
rāja-indra,
drauṇiḥ tu raṇe sthitam dhṛṣṭadyumnam dṛṣṭvā,
vīraḥ krodhena niḥśvasan pārṣatam samupādravat.
tau anyonyam dṛṣṭvā eva tu param saṃrambham jagmatuḥ.
drauṇiḥ tu raṇe sthitam dhṛṣṭadyumnam dṛṣṭvā,
vīraḥ krodhena niḥśvasan pārṣatam samupādravat.
tau anyonyam dṛṣṭvā eva tu param saṃrambham jagmatuḥ.
22.
But Droṇi (Aśvatthāmā), O king of kings, seeing Dhṛṣṭadyumna standing in battle, the hero, hissing with anger, rushed upon Pārṣata (Dhṛṣṭadyumna). Then, seeing each other, both of them immediately became filled with extreme fury.
अथाब्रवीन्महाराज द्रोणपुत्रः प्रतापवान् ।
धृष्टद्युम्नं समीपस्थं त्वरमाणो विशां पते ।
पाञ्चालापसदाद्य त्वां प्रेषयिष्यामि मृत्यवे ॥२३॥
धृष्टद्युम्नं समीपस्थं त्वरमाणो विशां पते ।
पाञ्चालापसदाद्य त्वां प्रेषयिष्यामि मृत्यवे ॥२३॥
23. athābravīnmahārāja droṇaputraḥ pratāpavān ,
dhṛṣṭadyumnaṁ samīpasthaṁ tvaramāṇo viśāṁ pate ,
pāñcālāpasadādya tvāṁ preṣayiṣyāmi mṛtyave.
dhṛṣṭadyumnaṁ samīpasthaṁ tvaramāṇo viśāṁ pate ,
pāñcālāpasadādya tvāṁ preṣayiṣyāmi mṛtyave.
23.
atha abravīt mahārāja droṇaputraḥ
pratāpavān | dhṛṣṭadyumnam samīpastham
tvaramāṇaḥ viśām pate | pāñcālāpasada
adya tvām preṣayiṣyāmi mṛtyave
pratāpavān | dhṛṣṭadyumnam samīpastham
tvaramāṇaḥ viśām pate | pāñcālāpasada
adya tvām preṣayiṣyāmi mṛtyave
23.
mahārāja,
atha pratāpavān droṇaputraḥ tvaramāṇaḥ samīpastham dhṛṣṭadyumnam abravīt.
"viśām pate,
pāñcāla-apasada,
adya tvām mṛtyave preṣayiṣyāmi.
"
atha pratāpavān droṇaputraḥ tvaramāṇaḥ samīpastham dhṛṣṭadyumnam abravīt.
"viśām pate,
pāñcāla-apasada,
adya tvām mṛtyave preṣayiṣyāmi.
"
23.
Then, O great king, Droṇa's powerful son, hastening towards Dhṛṣṭadyumna who stood nearby, spoke, saying: 'O disgrace of the Pañcālas, today I shall send you to your death.'
पापं हि यत्त्वया कर्म घ्नता द्रोणं पुरा कृतम् ।
अद्य त्वा पत्स्यते तद्वै यथा ह्यकुशलं तथा ॥२४॥
अद्य त्वा पत्स्यते तद्वै यथा ह्यकुशलं तथा ॥२४॥
24. pāpaṁ hi yattvayā karma ghnatā droṇaṁ purā kṛtam ,
adya tvā patsyate tadvai yathā hyakuśalaṁ tathā.
adya tvā patsyate tadvai yathā hyakuśalaṁ tathā.
24.
pāpam hi yat tvayā karma ghnatā droṇam purā kṛtam
| adya tvā patsyate tat vai yathā hi akuśalam tathā
| adya tvā patsyate tat vai yathā hi akuśalam tathā
24.
hi,
purā tvayā droṇam ghnatā yat pāpam karma kṛtam,
tat vai adya yathā hi akuśalam [phalati],
tathā tvā patsyate.
purā tvayā droṇam ghnatā yat pāpam karma kṛtam,
tat vai adya yathā hi akuśalam [phalati],
tathā tvā patsyate.
24.
Indeed, that sinful deed (karma) which you committed previously by killing Droṇa, that very deed (karma) will befall you today, just as an inauspicious event inevitably occurs.
अरक्ष्यमाणः पार्थेन यदि तिष्ठसि संयुगे ।
नापक्रमसि वा मूढ सत्यमेतद्ब्रवीमि ते ॥२५॥
नापक्रमसि वा मूढ सत्यमेतद्ब्रवीमि ते ॥२५॥
25. arakṣyamāṇaḥ pārthena yadi tiṣṭhasi saṁyuge ,
nāpakramasi vā mūḍha satyametadbravīmi te.
nāpakramasi vā mūḍha satyametadbravīmi te.
25.
arakṣyamāṇaḥ pārthena yadi tiṣṭhasi saṃyuge
na apakramasi vā mūḍha satyam etat bravīmi te
na apakramasi vā mūḍha satyam etat bravīmi te
25.
mūḍha yadi pārthena arakṣyamāṇaḥ saṃyuge
tiṣṭhasi vā na apakramasi te etat satyam bravīmi
tiṣṭhasi vā na apakramasi te etat satyam bravīmi
25.
O foolish one, if you remain in battle unprotected by Arjuna (Pārtha), or if you do not retreat, I tell you this truth.
एवमुक्तः प्रत्युवाच धृष्टद्युम्नः प्रतापवान् ।
प्रतिवाक्यं स एवासिर्मामको दास्यते तव ।
येनैव ते पितुर्दत्तं यतमानस्य संयुगे ॥२६॥
प्रतिवाक्यं स एवासिर्मामको दास्यते तव ।
येनैव ते पितुर्दत्तं यतमानस्य संयुगे ॥२६॥
26. evamuktaḥ pratyuvāca dhṛṣṭadyumnaḥ pratāpavān ,
prativākyaṁ sa evāsirmāmako dāsyate tava ,
yenaiva te piturdattaṁ yatamānasya saṁyuge.
prativākyaṁ sa evāsirmāmako dāsyate tava ,
yenaiva te piturdattaṁ yatamānasya saṁyuge.
26.
evam uktaḥ pratyuvāca dhṛṣṭadyumnaḥ
pratāpavān prativākyam saḥ eva
asiḥ māmakaḥ dāsyate tava yena eva
te pituḥ dattam yatamanasya saṃyuge
pratāpavān prativākyam saḥ eva
asiḥ māmakaḥ dāsyate tava yena eva
te pituḥ dattam yatamanasya saṃyuge
26.
evam uktaḥ pratāpavān dhṛṣṭadyumnaḥ
pratyuvāca māmakaḥ saḥ eva asiḥ
tava prativākyam dāsyate yena eva
saṃyuge yatamanasya te pituḥ dattam
pratyuvāca māmakaḥ saḥ eva asiḥ
tava prativākyam dāsyate yena eva
saṃyuge yatamanasya te pituḥ dattam
26.
Thus addressed, the mighty Dhṛṣṭadyumna replied: 'My own sword will give you the answer, that very sword by which your father was indeed defeated while striving in battle.'
यदि तावन्मया द्रोणो निहतो ब्राह्मणब्रुवः ।
त्वामिदानीं कथं युद्धे न हनिष्यामि विक्रमात् ॥२७॥
त्वामिदानीं कथं युद्धे न हनिष्यामि विक्रमात् ॥२७॥
27. yadi tāvanmayā droṇo nihato brāhmaṇabruvaḥ ,
tvāmidānīṁ kathaṁ yuddhe na haniṣyāmi vikramāt.
tvāmidānīṁ kathaṁ yuddhe na haniṣyāmi vikramāt.
27.
yadi tāvat mayā droṇaḥ nihataḥ brāhmaṇabruvaḥ
tvām idānīm katham yuddhe na haniṣyāmi vikramāt
tvām idānīm katham yuddhe na haniṣyāmi vikramāt
27.
yadi tāvat brāhmaṇabruvaḥ droṇaḥ mayā nihataḥ
idānīm yuddhe vikramāt tvām katham na haniṣyāmi
idānīm yuddhe vikramāt tvām katham na haniṣyāmi
27.
If the so-called Brahmin (brāhmaṇabruva) Droṇa was killed by me, then how will I not kill you now in battle with my valor (vikrama)?
एवमुक्त्वा महाराज सेनापतिरमर्षणः ।
निशितेनाथ बाणेन द्रौणिं विव्याध पार्षतः ॥२८॥
निशितेनाथ बाणेन द्रौणिं विव्याध पार्षतः ॥२८॥
28. evamuktvā mahārāja senāpatiramarṣaṇaḥ ,
niśitenātha bāṇena drauṇiṁ vivyādha pārṣataḥ.
niśitenātha bāṇena drauṇiṁ vivyādha pārṣataḥ.
28.
evam uktvā mahārāja senāpatiḥ amarṣaṇaḥ
niśitena atha bāṇena drauṇim vivyādha pārṣataḥ
niśitena atha bāṇena drauṇim vivyādha pārṣataḥ
28.
mahārāja evam uktvā amarṣaṇaḥ senāpatiḥ
pārṣataḥ atha niśitena bāṇena drauṇim vivyādha
pārṣataḥ atha niśitena bāṇena drauṇim vivyādha
28.
Having spoken thus, O great king, the indignant commander of the army, Dhṛṣṭadyumna (Pārṣata), then pierced Droṇi with a sharpened arrow.
ततो द्रौणिः सुसंक्रुद्धः शरैः संनतपर्वभिः ।
प्राच्छादयद्दिशो राजन्धृष्टद्युम्नस्य संयुगे ॥२९॥
प्राच्छादयद्दिशो राजन्धृष्टद्युम्नस्य संयुगे ॥२९॥
29. tato drauṇiḥ susaṁkruddhaḥ śaraiḥ saṁnataparvabhiḥ ,
prācchādayaddiśo rājandhṛṣṭadyumnasya saṁyuge.
prācchādayaddiśo rājandhṛṣṭadyumnasya saṁyuge.
29.
tataḥ drauṇiḥ susaṃkruddhaḥ śaraiḥ saṃnataparvabhiḥ
prācchādayat diśaḥ rājan dhṛṣṭadyumnasya saṃyuge
prācchādayat diśaḥ rājan dhṛṣṭadyumnasya saṃyuge
29.
rājan tataḥ drauṇiḥ susaṃkruddhaḥ dhṛṣṭadyumnasya
saṃyuge śaraiḥ saṃnataparvabhiḥ diśaḥ prācchādayat
saṃyuge śaraiḥ saṃnataparvabhiḥ diśaḥ prācchādayat
29.
Then, O King, Droṇa's son (Drauṇiḥ), greatly enraged, covered all directions with his well-jointed arrows in the battle against Dhṛṣṭadyumna.
नैवान्तरिक्षं न दिशो नैव योधाः समन्ततः ।
दृश्यन्ते वै महाराज शरैश्छन्नाः सहस्रशः ॥३०॥
दृश्यन्ते वै महाराज शरैश्छन्नाः सहस्रशः ॥३०॥
30. naivāntarikṣaṁ na diśo naiva yodhāḥ samantataḥ ,
dṛśyante vai mahārāja śaraiśchannāḥ sahasraśaḥ.
dṛśyante vai mahārāja śaraiśchannāḥ sahasraśaḥ.
30.
na eva antarikṣam na diśaḥ na eva yodhāḥ samantataḥ
dṛśyante vai mahārāja śaraiḥ channāḥ sahasraśaḥ
dṛśyante vai mahārāja śaraiḥ channāḥ sahasraśaḥ
30.
vai mahārāja na eva antarikṣam na diśaḥ na eva
yodhāḥ samantataḥ śaraiḥ sahasraśaḥ channāḥ dṛśyante
yodhāḥ samantataḥ śaraiḥ sahasraśaḥ channāḥ dṛśyante
30.
Indeed, O Great King, neither the sky, nor the directions, nor the warriors all around could be seen, as they were covered by thousands of arrows.
तथैव पार्षतो राजन्द्रौणिमाहवशोभिनम् ।
शरैः संछादयामास सूतपुत्रस्य पश्यतः ॥३१॥
शरैः संछादयामास सूतपुत्रस्य पश्यतः ॥३१॥
31. tathaiva pārṣato rājandrauṇimāhavaśobhinam ,
śaraiḥ saṁchādayāmāsa sūtaputrasya paśyataḥ.
śaraiḥ saṁchādayāmāsa sūtaputrasya paśyataḥ.
31.
tathā eva pārṣataḥ rājan drauṇim āhavaśobhinam
śaraiḥ saṃchādayām āsa sūtaputrasya paśyataḥ
śaraiḥ saṃchādayām āsa sūtaputrasya paśyataḥ
31.
rājan tathā eva pārṣataḥ sūtaputrasya paśyataḥ
āhavaśobhinam drauṇim śaraiḥ saṃchādayām āsa
āhavaśobhinam drauṇim śaraiḥ saṃchādayām āsa
31.
Just so, O King, Dhṛṣṭadyumna (Pārṣataḥ) covered Droṇa's son, Aśvatthāmā (Drauṇim), who was splendid in battle, with arrows, as the charioteer's son (Karṇa) watched.
राधेयोऽपि महाराज पाञ्चालान्सह पाण्डवैः ।
द्रौपदेयान्युधामन्युं सात्यकिं च महारथम् ।
एकः स वारयामास प्रेक्षणीयः समन्ततः ॥३२॥
द्रौपदेयान्युधामन्युं सात्यकिं च महारथम् ।
एकः स वारयामास प्रेक्षणीयः समन्ततः ॥३२॥
32. rādheyo'pi mahārāja pāñcālānsaha pāṇḍavaiḥ ,
draupadeyānyudhāmanyuṁ sātyakiṁ ca mahāratham ,
ekaḥ sa vārayāmāsa prekṣaṇīyaḥ samantataḥ.
draupadeyānyudhāmanyuṁ sātyakiṁ ca mahāratham ,
ekaḥ sa vārayāmāsa prekṣaṇīyaḥ samantataḥ.
32.
rādheyaḥ api mahārāja pāñcālān saha
pāṇḍavaiḥ draupadeyān yudhāmanyum
sātyakim ca mahāratham ekaḥ saḥ
vārayām āsa prekṣaṇīyaḥ samantataḥ
pāṇḍavaiḥ draupadeyān yudhāmanyum
sātyakim ca mahāratham ekaḥ saḥ
vārayām āsa prekṣaṇīyaḥ samantataḥ
32.
mahārāja api ekaḥ samantataḥ
prekṣaṇīyaḥ saḥ rādheyaḥ pāṇḍavaiḥ saha
pāñcālān draupadeyān yudhāmanyum
ca mahāratham sātyakim vārayām āsa
prekṣaṇīyaḥ saḥ rādheyaḥ pāṇḍavaiḥ saha
pāñcālān draupadeyān yudhāmanyum
ca mahāratham sātyakim vārayām āsa
32.
O Great King, Rādhā's son (Rādheyaḥ) alone, a spectacle to behold from all sides, also repelled the Pāñcālas along with the Pāṇḍavas, as well as the sons of Draupadī (Draupadeyān), Yudhamanyu, and Sātyaki, the great chariot warrior.
धृष्टद्युम्नोऽपि समरे द्रौणेश्चिच्छेद कार्मुकम् ।
तदपास्य धनुश्छिन्नमन्यदादत्त कार्मुकम् ।
वेगवत्समरे घोरं शरांश्चाशीविषोपमान् ॥३३॥
तदपास्य धनुश्छिन्नमन्यदादत्त कार्मुकम् ।
वेगवत्समरे घोरं शरांश्चाशीविषोपमान् ॥३३॥
33. dhṛṣṭadyumno'pi samare drauṇeściccheda kārmukam ,
tadapāsya dhanuśchinnamanyadādatta kārmukam ,
vegavatsamare ghoraṁ śarāṁścāśīviṣopamān.
tadapāsya dhanuśchinnamanyadādatta kārmukam ,
vegavatsamare ghoraṁ śarāṁścāśīviṣopamān.
33.
dhṛṣṭadyumnaḥ api samare drauṇeḥ
ciccheda kārmukam | tat apāsya dhanuḥ
chinnam anyat ādatta kārmukam | vegavat
samare ghoram śarān ca āśīviṣopamān
ciccheda kārmukam | tat apāsya dhanuḥ
chinnam anyat ādatta kārmukam | vegavat
samare ghoram śarān ca āśīviṣopamān
33.
dhṛṣṭadyumnaḥ api samare drauṇeḥ
kārmukam ciccheda tat chinnam dhanuḥ
apāsya anyat kārmukam ādatta samare
vegavat ghoram ca āśīviṣopamān śarān
kārmukam ciccheda tat chinnam dhanuḥ
apāsya anyat kārmukam ādatta samare
vegavat ghoram ca āśīviṣopamān śarān
33.
Dhṛṣṭadyumna, in battle, also cut Drauṇi's bow. Having cast aside that broken bow, Drauṇi took up another, and swiftly discharged dreadful arrows in battle, arrows that were like venomous snakes.
स पार्षतस्य राजेन्द्र धनुः शक्तिं गदां ध्वजम् ।
हयान्सूतं रथं चैव निमेषाद्व्यधमच्छरैः ॥३४॥
हयान्सूतं रथं चैव निमेषाद्व्यधमच्छरैः ॥३४॥
34. sa pārṣatasya rājendra dhanuḥ śaktiṁ gadāṁ dhvajam ,
hayānsūtaṁ rathaṁ caiva nimeṣādvyadhamaccharaiḥ.
hayānsūtaṁ rathaṁ caiva nimeṣādvyadhamaccharaiḥ.
34.
sa pārṣatasya rājendra dhanuḥ śaktim gadām dhvajam
hayān sūtam ratham ca eva nimeṣāt vyadhamat śaraiḥ
hayān sūtam ratham ca eva nimeṣāt vyadhamat śaraiḥ
34.
rājendra,
sa,
nimeṣāt eva,
pārṣatasya dhanuḥ,
śaktim,
gadām,
dhvajam,
hayān,
sūtam,
ratham ca,
śaraiḥ vyadhamat
sa,
nimeṣāt eva,
pārṣatasya dhanuḥ,
śaktim,
gadām,
dhvajam,
hayān,
sūtam,
ratham ca,
śaraiḥ vyadhamat
34.
O King (Rājendra), in an instant, he (Drauṇi) destroyed Dhṛṣṭadyumna's (Pārṣata's) bow, spear (śakti), mace, banner, horses, charioteer, and chariot with his arrows.
स छिन्नधन्वा विरथो हताश्वो हतसारथिः ।
खड्गमादत्त विपुलं शतचन्द्रं च भानुमत् ॥३५॥
खड्गमादत्त विपुलं शतचन्द्रं च भानुमत् ॥३५॥
35. sa chinnadhanvā viratho hatāśvo hatasārathiḥ ,
khaḍgamādatta vipulaṁ śatacandraṁ ca bhānumat.
khaḍgamādatta vipulaṁ śatacandraṁ ca bhānumat.
35.
sa chhinnadhanvā virathaḥ hatāśvaḥ hatasārathiḥ
| khaḍgam ādatta vipulam śatacandram ca bhānumat
| khaḍgam ādatta vipulam śatacandram ca bhānumat
35.
sa chhinnadhanvā virathaḥ hatāśvaḥ hatasārathiḥ (san),
vipulam śatacandram ca bhānumat khaḍgam ādatta
vipulam śatacandram ca bhānumat khaḍgam ādatta
35.
He (Dhṛṣṭadyumna), with his bow cut, deprived of his chariot, his horses killed, and his charioteer slain, took up a large, radiant sword adorned with a hundred (moon-like) circles.
द्रौणिस्तदपि राजेन्द्र भल्लैः क्षिप्रं महारथः ।
चिच्छेद समरे वीरः क्षिप्रहस्तो दृढायुधः ।
रथादनवरूढस्य तदद्भुतमिवाभवत् ॥३६॥
चिच्छेद समरे वीरः क्षिप्रहस्तो दृढायुधः ।
रथादनवरूढस्य तदद्भुतमिवाभवत् ॥३६॥
36. drauṇistadapi rājendra bhallaiḥ kṣipraṁ mahārathaḥ ,
ciccheda samare vīraḥ kṣiprahasto dṛḍhāyudhaḥ ,
rathādanavarūḍhasya tadadbhutamivābhavat.
ciccheda samare vīraḥ kṣiprahasto dṛḍhāyudhaḥ ,
rathādanavarūḍhasya tadadbhutamivābhavat.
36.
drauṇiḥ tat api rājendra bhallaiḥ
kṣipram mahārathaḥ ciccheda samare vīraḥ
kṣiprahastaḥ dṛḍhāyudhaḥ | rathāt
anavarūḍhasya tat adbhutam iva abhavat
kṣipram mahārathaḥ ciccheda samare vīraḥ
kṣiprahastaḥ dṛḍhāyudhaḥ | rathāt
anavarūḍhasya tat adbhutam iva abhavat
36.
rājendra,
drauṇiḥ mahārathaḥ vīraḥ kṣiprahastaḥ dṛḍhāyudhaḥ (san),
samare tat api bhallaiḥ kṣipram ciccheda rathāt anavarūḍhasya tat adbhutam iva abhavat
drauṇiḥ mahārathaḥ vīraḥ kṣiprahastaḥ dṛḍhāyudhaḥ (san),
samare tat api bhallaiḥ kṣipram ciccheda rathāt anavarūḍhasya tat adbhutam iva abhavat
36.
O King (Rājendra), the heroic great warrior (mahāratha) Drauṇi, swift-handed and firm in his weapon, quickly cut even that sword in battle with broad-headed arrows (bhallaiḥ). That deed was truly astonishing, especially since it was done while (Dhṛṣṭadyumna) had not yet dismounted from his chariot.
धृष्टद्युम्नं तु विरथं हताश्वं छिन्नकार्मुकम् ।
शरैश्च बहुधा विद्धमस्त्रैश्च शकलीकृतम् ।
नातरद्भरतश्रेष्ठ यतमानो महारथः ॥३७॥
शरैश्च बहुधा विद्धमस्त्रैश्च शकलीकृतम् ।
नातरद्भरतश्रेष्ठ यतमानो महारथः ॥३७॥
37. dhṛṣṭadyumnaṁ tu virathaṁ hatāśvaṁ chinnakārmukam ,
śaraiśca bahudhā viddhamastraiśca śakalīkṛtam ,
nātaradbharataśreṣṭha yatamāno mahārathaḥ.
śaraiśca bahudhā viddhamastraiśca śakalīkṛtam ,
nātaradbharataśreṣṭha yatamāno mahārathaḥ.
37.
dhṛṣṭadyumnaṃ tu viratham hatāśvam
chinnakārmukam śaraiḥ ca bahudhā viddham
astraiḥ ca śakalīkṛtam na atarat
bharataśreṣṭha yatyamānaḥ mahārathaḥ
chinnakārmukam śaraiḥ ca bahudhā viddham
astraiḥ ca śakalīkṛtam na atarat
bharataśreṣṭha yatyamānaḥ mahārathaḥ
37.
bharataśreṣṭha mahārathaḥ yatyamānaḥ
tu dhṛṣṭadyumnaṃ viratham hatāśvam
chinnakārmukam śaraiḥ ca bahudhā
viddham astraiḥ ca śakalīkṛtam na atarat
tu dhṛṣṭadyumnaṃ viratham hatāśvam
chinnakārmukam śaraiḥ ca bahudhā
viddham astraiḥ ca śakalīkṛtam na atarat
37.
O best among Bharatas, the great warrior (Aśvatthāmā), though striving, could not overcome Dhṛṣṭadyumna, who was without a chariot, whose horses had been slain, whose bow was broken, repeatedly pierced by arrows, and torn to pieces by weapons.
तस्यान्तमिषुभी राजन्यदा द्रौणिर्न जग्मिवान् ।
अथ त्यक्त्वा धनुर्वीरः पार्षतं त्वरितोऽन्वगात् ॥३८॥
अथ त्यक्त्वा धनुर्वीरः पार्षतं त्वरितोऽन्वगात् ॥३८॥
38. tasyāntamiṣubhī rājanyadā drauṇirna jagmivān ,
atha tyaktvā dhanurvīraḥ pārṣataṁ tvarito'nvagāt.
atha tyaktvā dhanurvīraḥ pārṣataṁ tvarito'nvagāt.
38.
tasya antam iṣubhiḥ rājan yadā drauṇiḥ na jagmivān |
atha tyaktvā dhanuḥ vīraḥ pārṣatam tvaritaḥ anvagāt
atha tyaktvā dhanuḥ vīraḥ pārṣatam tvaritaḥ anvagāt
38.
rājan,
yadā drauṇiḥ iṣubhiḥ tasya antam na jagmivān,
atha vīraḥ tvaritaḥ dhanuḥ tyaktvā pārṣatam anvagāt
yadā drauṇiḥ iṣubhiḥ tasya antam na jagmivān,
atha vīraḥ tvaritaḥ dhanuḥ tyaktvā pārṣatam anvagāt
38.
O king, when Droṇa's son (Aśvatthāmā) could not bring about his (Dhṛṣṭadyumna's) end even with arrows, then that hero, quickly abandoning his bow, went after Pārṣata (Dhṛṣṭadyumna).
आसीदाद्रवतो राजन्वेगस्तस्य महात्मनः ।
गरुडस्येव पततो जिघृक्षोः पन्नगोत्तमम् ॥३९॥
गरुडस्येव पततो जिघृक्षोः पन्नगोत्तमम् ॥३९॥
39. āsīdādravato rājanvegastasya mahātmanaḥ ,
garuḍasyeva patato jighṛkṣoḥ pannagottamam.
garuḍasyeva patato jighṛkṣoḥ pannagottamam.
39.
āsīt ādravataḥ rājan vegaḥ tasya mahātmanaḥ |
garuḍasya iva patataḥ jighṛkṣoḥ pannagottamam
garuḍasya iva patataḥ jighṛkṣoḥ pannagottamam
39.
rājan,
pannagottamam jighṛkṣoḥ patataḥ garuḍasya iva,
ādravataḥ tasya mahātmanaḥ vegaḥ āsīt
pannagottamam jighṛkṣoḥ patataḥ garuḍasya iva,
ādravataḥ tasya mahātmanaḥ vegaḥ āsīt
39.
O king, the great-souled (mahātman) (Aśvatthāmā), as he rushed, exhibited a speed like that of Garuḍa flying to seize the best of serpents.
एतस्मिन्नेव काले तु माधवोऽर्जुनमब्रवीत् ।
पश्य पार्थ यथा द्रौणिः पार्षतस्य वधं प्रति ।
यत्नं करोति विपुलं हन्याच्चैनमसंशयम् ॥४०॥
पश्य पार्थ यथा द्रौणिः पार्षतस्य वधं प्रति ।
यत्नं करोति विपुलं हन्याच्चैनमसंशयम् ॥४०॥
40. etasminneva kāle tu mādhavo'rjunamabravīt ,
paśya pārtha yathā drauṇiḥ pārṣatasya vadhaṁ prati ,
yatnaṁ karoti vipulaṁ hanyāccainamasaṁśayam.
paśya pārtha yathā drauṇiḥ pārṣatasya vadhaṁ prati ,
yatnaṁ karoti vipulaṁ hanyāccainamasaṁśayam.
40.
etasmin eva kāle tu mādhavaḥ arjunam
abravīt | paśya pārtha yathā drauṇiḥ
pārṣatasya vadham prati | yatnam
karoti vipulam hanyāt ca enam asaṃśayam
abravīt | paśya pārtha yathā drauṇiḥ
pārṣatasya vadham prati | yatnam
karoti vipulam hanyāt ca enam asaṃśayam
40.
tu etasmin eva kāle mādhavaḥ arjunam abravīt.
(he) pārtha,
paśya yathā drauṇiḥ pārṣatasya vadham prati vipulam yatnam karoti,
ca enam asaṃśayam hanyāt
(he) pārtha,
paśya yathā drauṇiḥ pārṣatasya vadham prati vipulam yatnam karoti,
ca enam asaṃśayam hanyāt
40.
Indeed, at that very moment, Mādhava (Krishna) addressed Arjuna: 'O Pārtha, observe how Droṇa's son (Aśvatthāmā) is exerting a tremendous effort towards the slaying of Pārṣata (Dhṛṣṭadyumna); he will undoubtedly kill him.'
तं मोचय महाबाहो पार्षतं शत्रुतापनम् ।
द्रौणेरास्यमनुप्राप्तं मृत्योरास्यगतं यथा ॥४१॥
द्रौणेरास्यमनुप्राप्तं मृत्योरास्यगतं यथा ॥४१॥
41. taṁ mocaya mahābāho pārṣataṁ śatrutāpanam ,
drauṇerāsyamanuprāptaṁ mṛtyorāsyagataṁ yathā.
drauṇerāsyamanuprāptaṁ mṛtyorāsyagataṁ yathā.
41.
tam mocaya mahābāho pārṣatam śatrutāpanam
drauṇeḥ āsyam anuprāptam mṛtyoḥ āsyagatam yathā
drauṇeḥ āsyam anuprāptam mṛtyoḥ āsyagatam yathā
41.
mahābāho tam pārṣatam śatrutāpanam mocaya
drauṇeḥ āsyam anuprāptam mṛtyoḥ āsyagatam yathā
drauṇeḥ āsyam anuprāptam mṛtyoḥ āsyagatam yathā
41.
O mighty-armed one, rescue that son of Pṛṣata (Dhṛṣṭadyumna), the tormentor of enemies, who has fallen into the mouth of Droṇa's son (Drauṇi), just like one who has entered the mouth of death.
एवमुक्त्वा महाराज वासुदेवः प्रतापवान् ।
प्रैषयत्तत्र तुरगान्यत्र द्रौणिर्व्यवस्थितः ॥४२॥
प्रैषयत्तत्र तुरगान्यत्र द्रौणिर्व्यवस्थितः ॥४२॥
42. evamuktvā mahārāja vāsudevaḥ pratāpavān ,
praiṣayattatra turagānyatra drauṇirvyavasthitaḥ.
praiṣayattatra turagānyatra drauṇirvyavasthitaḥ.
42.
evam uktvā mahārāja vāsudevaḥ pratāpavān
praiṣayat tatra turagān yatra drauṇiḥ vyavasthitaḥ
praiṣayat tatra turagān yatra drauṇiḥ vyavasthitaḥ
42.
mahārāja evam uktvā pratāpavān vāsudevaḥ tatra
turagān praiṣayat yatra drauṇiḥ vyavasthitaḥ
turagān praiṣayat yatra drauṇiḥ vyavasthitaḥ
42.
Having spoken thus, O great king, the glorious Vāsudeva (Kṛṣṇa) dispatched the horses to the place where Droṇa's son (Drauṇi) was positioned.
ते हयाश्चन्द्रसंकाशाः केशवेन प्रचोदिताः ।
पिबन्त इव तद्व्योम जग्मुर्द्रौणिरथं प्रति ॥४३॥
पिबन्त इव तद्व्योम जग्मुर्द्रौणिरथं प्रति ॥४३॥
43. te hayāścandrasaṁkāśāḥ keśavena pracoditāḥ ,
pibanta iva tadvyoma jagmurdrauṇirathaṁ prati.
pibanta iva tadvyoma jagmurdrauṇirathaṁ prati.
43.
te hayāḥ candrasaṃkāśāḥ keśavena pracoditāḥ
pibantaḥ iva tat vyoma jagmuḥ drauṇiratham prati
pibantaḥ iva tat vyoma jagmuḥ drauṇiratham prati
43.
keśavena pracoditāḥ candrasaṃkāśāḥ te hayāḥ tat
vyoma pibantaḥ iva drauṇiratham prati jagmuḥ
vyoma pibantaḥ iva drauṇiratham prati jagmuḥ
43.
Those horses, gleaming like the moon, impelled by Keśava (Kṛṣṇa), sped towards Droṇa's son's (Drauṇi's) chariot, as if drinking up the very sky.
दृष्ट्वायान्तौ महावीर्यावुभौ कृष्णधनंजयौ ।
धृष्टद्युम्नवधे राजंश्चक्रे यत्नं महाबलः ॥४४॥
धृष्टद्युम्नवधे राजंश्चक्रे यत्नं महाबलः ॥४४॥
44. dṛṣṭvāyāntau mahāvīryāvubhau kṛṣṇadhanaṁjayau ,
dhṛṣṭadyumnavadhe rājaṁścakre yatnaṁ mahābalaḥ.
dhṛṣṭadyumnavadhe rājaṁścakre yatnaṁ mahābalaḥ.
44.
dṛṣṭvā āyāntau mahāvīryau ubhau kṛṣṇadhanañjayau
dhṛṣṭadyumnavadhe rājan cakre yatnam mahābalaḥ
dhṛṣṭadyumnavadhe rājan cakre yatnam mahābalaḥ
44.
rājan mahābalaḥ ubhau mahāvīryau kṛṣṇadhanañjayau
āyāntau dṛṣṭvā dhṛṣṭadyumnavadhe yatnam cakre
āyāntau dṛṣṭvā dhṛṣṭadyumnavadhe yatnam cakre
44.
O king, having seen both Kṛṣṇa and Dhanañjaya (Arjuna), those mighty heroes, approaching, the exceedingly powerful (Drauṇi) made a determined effort to slay Dhṛṣṭadyumna.
विकृष्यमाणं दृष्ट्वैव धृष्टद्युम्नं जनेश्वर ।
शरांश्चिक्षेप वै पार्थो द्रौणिं प्रति महाबलः ॥४५॥
शरांश्चिक्षेप वै पार्थो द्रौणिं प्रति महाबलः ॥४५॥
45. vikṛṣyamāṇaṁ dṛṣṭvaiva dhṛṣṭadyumnaṁ janeśvara ,
śarāṁścikṣepa vai pārtho drauṇiṁ prati mahābalaḥ.
śarāṁścikṣepa vai pārtho drauṇiṁ prati mahābalaḥ.
45.
vikṛṣyamāṇam dṛṣṭvā eva dhṛṣṭadyumnaṃ janeśvara
śarān cikṣepa vai pārthaḥ drauṇiṃ prati mahābalaḥ
śarān cikṣepa vai pārthaḥ drauṇiṃ prati mahābalaḥ
45.
janeśvara vikṛṣyamāṇam dhṛṣṭadyumnaṃ dṛṣṭvā eva,
mahābalaḥ pārthaḥ vai drauṇiṃ prati śarān cikṣepa
mahābalaḥ pārthaḥ vai drauṇiṃ prati śarān cikṣepa
45.
O lord of men, just seeing Dhṛṣṭadyumna being dragged, the mighty Pārtha (Arjuna) indeed shot arrows at Droṇi (Aśvatthāman).
ते शरा हेमविकृता गाण्डीवप्रेषिता भृशम् ।
द्रौणिमासाद्य विविशुर्वल्मीकमिव पन्नगाः ॥४६॥
द्रौणिमासाद्य विविशुर्वल्मीकमिव पन्नगाः ॥४६॥
46. te śarā hemavikṛtā gāṇḍīvapreṣitā bhṛśam ,
drauṇimāsādya viviśurvalmīkamiva pannagāḥ.
drauṇimāsādya viviśurvalmīkamiva pannagāḥ.
46.
te śarāḥ hemavikṛtāḥ gāṇḍīvapreṣitāḥ bhṛśam
drauṇim āsādya viviśuḥ valmīkam iva pannagāḥ
drauṇim āsādya viviśuḥ valmīkam iva pannagāḥ
46.
bhṛśam te hemavikṛtāḥ gāṇḍīvapreṣitāḥ śarāḥ drauṇim āsādya,
pannagāḥ valmīkam iva viviśuḥ
pannagāḥ valmīkam iva viviśuḥ
46.
Those gold-decorated arrows, intensely shot from the Gaṇḍīva bow, having reached Droṇi (Aśvatthāman), entered him like snakes entering an anthill.
स विध्वस्तैः शरैर्घोरैर्द्रोणपुत्रः प्रतापवान् ।
रथमारुरुहे वीरो धनंजयशरार्दितः ।
प्रगृह्य च धनुः श्रेष्ठं पार्थं विव्याध सायकैः ॥४७॥
रथमारुरुहे वीरो धनंजयशरार्दितः ।
प्रगृह्य च धनुः श्रेष्ठं पार्थं विव्याध सायकैः ॥४७॥
47. sa vidhvastaiḥ śarairghorairdroṇaputraḥ pratāpavān ,
rathamāruruhe vīro dhanaṁjayaśarārditaḥ ,
pragṛhya ca dhanuḥ śreṣṭhaṁ pārthaṁ vivyādha sāyakaiḥ.
rathamāruruhe vīro dhanaṁjayaśarārditaḥ ,
pragṛhya ca dhanuḥ śreṣṭhaṁ pārthaṁ vivyādha sāyakaiḥ.
47.
saḥ vidhvastaiḥ śaraiḥ ghoraiḥ droṇaputraḥ
pratāpavān ratham āruruhe vīraḥ
dhanaṁjayaśarārditaḥ pragṛhya ca dhanuḥ
śreṣṭham pārtham vivyādha sāyakaiḥ
pratāpavān ratham āruruhe vīraḥ
dhanaṁjayaśarārditaḥ pragṛhya ca dhanuḥ
śreṣṭham pārtham vivyādha sāyakaiḥ
47.
saḥ pratāpavān vīraḥ droṇaputraḥ dhanaṁjayaśarārditaḥ ghoraiḥ śaraiḥ vidhvastaiḥ ratham āruruhe,
ca śreṣṭham dhanuḥ pragṛhya,
sāyakaiḥ pārtham vivyādha
ca śreṣṭham dhanuḥ pragṛhya,
sāyakaiḥ pārtham vivyādha
47.
That mighty hero, Droṇa's son (Aśvatthāman), who was afflicted and overcome by terrible arrows from Dhanaṃjaya (Arjuna), mounted his chariot. And, grasping his excellent bow, he pierced Pārtha (Arjuna) with his own arrows.
एतस्मिन्नन्तरे वीरः सहदेवो जनाधिप ।
अपोवाह रथेनाजौ पार्षतं शत्रुतापनम् ॥४८॥
अपोवाह रथेनाजौ पार्षतं शत्रुतापनम् ॥४८॥
48. etasminnantare vīraḥ sahadevo janādhipa ,
apovāha rathenājau pārṣataṁ śatrutāpanam.
apovāha rathenājau pārṣataṁ śatrutāpanam.
48.
etasmin antare vīraḥ sahadevaḥ janādhipa
apovāha rathena ājau pārṣatam śatrutāpanam
apovāha rathena ājau pārṣatam śatrutāpanam
48.
janādhipa etasmin antare,
vīraḥ sahadevaḥ ājau rathena śatrutāpanam pārṣatam apovāha
vīraḥ sahadevaḥ ājau rathena śatrutāpanam pārṣatam apovāha
48.
O lord of men, in the meantime, the hero Sahadeva drove Pārṣata (Dhṛṣṭadyumna), the tormentor of enemies, away in his chariot during the battle.
अर्जुनोऽपि महाराज द्रौणिं विव्याध पत्रिभिः ।
तं द्रोणपुत्रः संक्रुद्धो बाह्वोरुरसि चार्दयत् ॥४९॥
तं द्रोणपुत्रः संक्रुद्धो बाह्वोरुरसि चार्दयत् ॥४९॥
49. arjuno'pi mahārāja drauṇiṁ vivyādha patribhiḥ ,
taṁ droṇaputraḥ saṁkruddho bāhvorurasi cārdayat.
taṁ droṇaputraḥ saṁkruddho bāhvorurasi cārdayat.
49.
arjunaḥ api mahārāja drauṇim vivyādha patribhiḥ
tam droṇaputraḥ saṃkruddhaḥ bāhvoḥ urasi ca ārdayat
tam droṇaputraḥ saṃkruddhaḥ bāhvoḥ urasi ca ārdayat
49.
O great king, Arjuna also pierced Drauṇi (Aśvatthāmā) with arrows. Enraged, Drona's son (Aśvatthāmā) then wounded him (Arjuna) on his arms and chest.
क्रोधितस्तु रणे पार्थो नाराचं कालसंमितम् ।
द्रोणपुत्राय चिक्षेप कालदण्डमिवापरम् ।
स ब्राह्मणस्यांसदेशे निपपात महाद्युतिः ॥५०॥
द्रोणपुत्राय चिक्षेप कालदण्डमिवापरम् ।
स ब्राह्मणस्यांसदेशे निपपात महाद्युतिः ॥५०॥
50. krodhitastu raṇe pārtho nārācaṁ kālasaṁmitam ,
droṇaputrāya cikṣepa kāladaṇḍamivāparam ,
sa brāhmaṇasyāṁsadeśe nipapāta mahādyutiḥ.
droṇaputrāya cikṣepa kāladaṇḍamivāparam ,
sa brāhmaṇasyāṁsadeśe nipapāta mahādyutiḥ.
50.
krodhitaḥ tu raṇe pārthaḥ nārācam
kālasammitam droṇaputrāya cikṣepa
kāladaṇḍam iva aparam saḥ
brāhmaṇasya aṃsadeśe nipapāta mahādyutiḥ
kālasammitam droṇaputrāya cikṣepa
kāladaṇḍam iva aparam saḥ
brāhmaṇasya aṃsadeśe nipapāta mahādyutiḥ
50.
But enraged in battle, Arjuna, son of Pṛthā, discharged an iron arrow at Drona's son (Aśvatthāmā). It was comparable to Kala (Death) itself, like another staff of Death. That exceedingly brilliant (arrow) struck the shoulder region of the Brahmin (Aśvatthāmā).
स विह्वलो महाराज शरवेगेन संयुगे ।
निषसाद रथोपस्थे वैक्लव्यं च परं ययौ ॥५१॥
निषसाद रथोपस्थे वैक्लव्यं च परं ययौ ॥५१॥
51. sa vihvalo mahārāja śaravegena saṁyuge ,
niṣasāda rathopasthe vaiklavyaṁ ca paraṁ yayau.
niṣasāda rathopasthe vaiklavyaṁ ca paraṁ yayau.
51.
saḥ vihvalaḥ mahārāja śaravegena saṃyuge
niṣasāda rathopasthe vaiklavyam ca param yayau
niṣasāda rathopasthe vaiklavyam ca param yayau
51.
O great king, agitated by the force of the arrow in battle, he (Aśvatthāmā) slumped into his chariot's seat and became exceedingly distressed.
ततः कर्णो महाराज व्याक्षिपद्विजयं धनुः ।
अर्जुनं समरे क्रुद्धः प्रेक्षमाणो मुहुर्मुहुः ।
द्वैरथं चापि पार्थेन कामयानो महारणे ॥५२॥
अर्जुनं समरे क्रुद्धः प्रेक्षमाणो मुहुर्मुहुः ।
द्वैरथं चापि पार्थेन कामयानो महारणे ॥५२॥
52. tataḥ karṇo mahārāja vyākṣipadvijayaṁ dhanuḥ ,
arjunaṁ samare kruddhaḥ prekṣamāṇo muhurmuhuḥ ,
dvairathaṁ cāpi pārthena kāmayāno mahāraṇe.
arjunaṁ samare kruddhaḥ prekṣamāṇo muhurmuhuḥ ,
dvairathaṁ cāpi pārthena kāmayāno mahāraṇe.
52.
tataḥ karṇaḥ mahārāja vyākṣipat
vijayam dhanuḥ arjunam samare kruddhaḥ
prekṣamāṇaḥ muhurmuhuḥ dvairatham
ca api pārthena kāmayānaḥ mahāraṇe
vijayam dhanuḥ arjunam samare kruddhaḥ
prekṣamāṇaḥ muhurmuhuḥ dvairatham
ca api pārthena kāmayānaḥ mahāraṇe
52.
Then, O great king, the enraged Karna drew his bow named Vijaya. Repeatedly looking at Arjuna in battle, he desired single combat (dvairatham) with Pṛthā's son (Arjuna) in that great war.
तं तु हित्वा हतं वीरं सारथिः शत्रुकर्शनम् ।
अपोवाह रथेनाजौ त्वरमाणो रणाजिरात् ॥५३॥
अपोवाह रथेनाजौ त्वरमाणो रणाजिरात् ॥५३॥
53. taṁ tu hitvā hataṁ vīraṁ sārathiḥ śatrukarśanam ,
apovāha rathenājau tvaramāṇo raṇājirāt.
apovāha rathenājau tvaramāṇo raṇājirāt.
53.
tam tu hitvā hatam vīram sārathiḥ śatrukarśanam
apa avāha rathena ājau tvaramāṇaḥ raṇājirāt
apa avāha rathena ājau tvaramāṇaḥ raṇājirāt
53.
tu sārathiḥ tvaramāṇaḥ hatam vīram hitvā tam
śatrukarśanam rathena ājau raṇājirāt apa avāha
śatrukarśanam rathena ājau raṇājirāt apa avāha
53.
But the charioteer, having abandoned a slain hero, hastily carried away that tormentor of enemies from the battlefield in his chariot.
अथोत्क्रुष्टं महाराज पाञ्चालैर्जितकाशिभिः ।
मोक्षितं पार्षतं दृष्ट्वा द्रोणपुत्रं च पीडितम् ॥५४॥
मोक्षितं पार्षतं दृष्ट्वा द्रोणपुत्रं च पीडितम् ॥५४॥
54. athotkruṣṭaṁ mahārāja pāñcālairjitakāśibhiḥ ,
mokṣitaṁ pārṣataṁ dṛṣṭvā droṇaputraṁ ca pīḍitam.
mokṣitaṁ pārṣataṁ dṛṣṭvā droṇaputraṁ ca pīḍitam.
54.
atha utkruṣṭam mahārāja pāñcālaiḥ jitakāśibhiḥ
mokṣitam pārṣatam dṛṣṭvā droṇaputram ca pīḍitam
mokṣitam pārṣatam dṛṣṭvā droṇaputram ca pīḍitam
54.
mahārāja,
atha pāñcālaiḥ jitakāśibhiḥ mokṣitam pārṣatam ca pīḍitam droṇaputram dṛṣṭvā utkruṣṭam
atha pāñcālaiḥ jitakāśibhiḥ mokṣitam pārṣatam ca pīḍitam droṇaputram dṛṣṭvā utkruṣṭam
54.
O great king, then a shout was raised by the victorious Pañcālas, having seen Dhṛṣṭadyumna released and Aśvatthāmā afflicted.
वादित्राणि च दिव्यानि प्रावाद्यन्त सहस्रशः ।
सिंहनादश्च संजज्ञे दृष्ट्वा घोरं महाद्भुतम् ॥५५॥
सिंहनादश्च संजज्ञे दृष्ट्वा घोरं महाद्भुतम् ॥५५॥
55. vāditrāṇi ca divyāni prāvādyanta sahasraśaḥ ,
siṁhanādaśca saṁjajñe dṛṣṭvā ghoraṁ mahādbhutam.
siṁhanādaśca saṁjajñe dṛṣṭvā ghoraṁ mahādbhutam.
55.
vāditrāṇi ca divyāni prāvādyanta sahasraśaḥ
siṃhanādaḥ ca saṃjajñe dṛṣṭvā ghoram mahādbhutam
siṃhanādaḥ ca saṃjajñe dṛṣṭvā ghoram mahādbhutam
55.
ca divyāni vāditrāṇi sahasraśaḥ prāvādyanta; ca
ghoram mahādbhutam dṛṣṭvā siṃhanādaḥ saṃjajñe
ghoram mahādbhutam dṛṣṭvā siṃhanādaḥ saṃjajñe
55.
And divine musical instruments were played by thousands; and a lion's roar arose, having witnessed that dreadful, great wonder.
एवं कृत्वाब्रवीत्पार्थो वासुदेवं धनंजयः ।
याहि संशप्तकान्कृष्ण कार्यमेतत्परं मम ॥५६॥
याहि संशप्तकान्कृष्ण कार्यमेतत्परं मम ॥५६॥
56. evaṁ kṛtvābravītpārtho vāsudevaṁ dhanaṁjayaḥ ,
yāhi saṁśaptakānkṛṣṇa kāryametatparaṁ mama.
yāhi saṁśaptakānkṛṣṇa kāryametatparaṁ mama.
56.
evam kṛtvā abravīt pārthaḥ vāsudevam dhanaṃjayaḥ
yāhi saṃśaptakān kṛṣṇa kāryam etat param mama
yāhi saṃśaptakān kṛṣṇa kāryam etat param mama
56.
evam kṛtvā pārthaḥ dhanaṃjayaḥ vāsudevam abravīt: "kṛṣṇa,
saṃśaptakān yāhi! etat mama param kāryam.
"
saṃśaptakān yāhi! etat mama param kāryam.
"
56.
Having done this, Arjuna (Pārtha), the conqueror of wealth (Dhamañjaya), spoke to Krishna (Vāsudeva): 'O Krishna, go to the Saṃśaptakas! This is my supreme task.'
ततः प्रयातो दाशार्हः श्रुत्वा पाण्डवभाषितम् ।
रथेनातिपताकेन मनोमारुतरंहसा ॥५७॥
रथेनातिपताकेन मनोमारुतरंहसा ॥५७॥
57. tataḥ prayāto dāśārhaḥ śrutvā pāṇḍavabhāṣitam ,
rathenātipatākena manomārutaraṁhasā.
rathenātipatākena manomārutaraṁhasā.
57.
tataḥ prayātaḥ dāśārhaḥ śrutvā pāṇḍavabhāṣitam
rathena atipatākena manomārutarahaṃsā
rathena atipatākena manomārutarahaṃsā
57.
tataḥ dāśārhaḥ pāṇḍavabhāṣitam śrutvā
atipatākena manomārutarahaṃsā rathena prayātaḥ
atipatākena manomārutarahaṃsā rathena prayātaḥ
57.
Then, having heard the speech of the Pāṇḍavas, Kṛṣṇa, the descendant of Daśārha, departed by chariot, which had an extraordinary banner and the speed of mind and wind.
Links to all chapters:
ādi parva
Chapter 1
Chapter 2
Chapter 3
Chapter 4
Chapter 5
Chapter 6
Chapter 7
Chapter 8
Chapter 9
Chapter 10
Chapter 11
Chapter 12
Chapter 13
Chapter 14
Chapter 15
Chapter 16
Chapter 17
Chapter 18
Chapter 19
Chapter 20
Chapter 21
Chapter 22
Chapter 23
Chapter 24
Chapter 25
Chapter 26
Chapter 27
Chapter 28
Chapter 29
Chapter 30
Chapter 31
Chapter 32
Chapter 33
Chapter 34
Chapter 35
Chapter 36
Chapter 37
Chapter 38
Chapter 39
Chapter 40
Chapter 41
Chapter 42
Chapter 43
Chapter 44
Chapter 45
Chapter 46
Chapter 47
Chapter 48
Chapter 49
Chapter 50
Chapter 51
Chapter 52
Chapter 53
Chapter 54
Chapter 55
Chapter 56
Chapter 57
Chapter 58
Chapter 59
Chapter 60
Chapter 61
Chapter 62
Chapter 63
Chapter 64
Chapter 65
Chapter 66
Chapter 67
Chapter 68
Chapter 69
Chapter 70
Chapter 71
Chapter 72
Chapter 73
Chapter 74
Chapter 75
Chapter 76
Chapter 77
Chapter 78
Chapter 79
Chapter 80
Chapter 81
Chapter 82
Chapter 83
Chapter 84
Chapter 85
Chapter 86
Chapter 87
Chapter 88
Chapter 89
Chapter 90
Chapter 91
Chapter 92
Chapter 93
Chapter 94
Chapter 95
Chapter 96
Chapter 97
Chapter 98
Chapter 99
Chapter 100
Chapter 101
Chapter 102
Chapter 103
Chapter 104
Chapter 105
Chapter 106
Chapter 107
Chapter 108
Chapter 109
Chapter 110
Chapter 111
Chapter 112
Chapter 113
Chapter 114
Chapter 115
Chapter 116
Chapter 117
Chapter 118
Chapter 119
Chapter 120
Chapter 121
Chapter 122
Chapter 123
Chapter 124
Chapter 125
Chapter 126
Chapter 127
Chapter 128
Chapter 129
Chapter 130
Chapter 131
Chapter 132
Chapter 133
Chapter 134
Chapter 135
Chapter 136
Chapter 137
Chapter 138
Chapter 139
Chapter 140
Chapter 141
Chapter 142
Chapter 143
Chapter 144
Chapter 145
Chapter 146
Chapter 147
Chapter 148
Chapter 149
Chapter 150
Chapter 151
Chapter 152
Chapter 153
Chapter 154
Chapter 155
Chapter 156
Chapter 157
Chapter 158
Chapter 159
Chapter 160
Chapter 161
Chapter 162
Chapter 163
Chapter 164
Chapter 165
Chapter 166
Chapter 167
Chapter 168
Chapter 169
Chapter 170
Chapter 171
Chapter 172
Chapter 173
Chapter 174
Chapter 175
Chapter 176
Chapter 177
Chapter 178
Chapter 179
Chapter 180
Chapter 181
Chapter 182
Chapter 183
Chapter 184
Chapter 185
Chapter 186
Chapter 187
Chapter 188
Chapter 189
Chapter 190
Chapter 191
Chapter 192
Chapter 193
Chapter 194
Chapter 195
Chapter 196
Chapter 197
Chapter 198
Chapter 199
Chapter 200
Chapter 201
Chapter 202
Chapter 203
Chapter 204
Chapter 205
Chapter 206
Chapter 207
Chapter 208
Chapter 209
Chapter 210
Chapter 211
Chapter 212
Chapter 213
Chapter 214
Chapter 215
Chapter 216
Chapter 217
Chapter 218
Chapter 219
Chapter 220
Chapter 221
Chapter 222
Chapter 223
Chapter 224
Chapter 225
sabhā parva
Chapter 1
Chapter 2
Chapter 3
Chapter 4
Chapter 5
Chapter 6
Chapter 7
Chapter 8
Chapter 9
Chapter 10
Chapter 11
Chapter 12
Chapter 13
Chapter 14
Chapter 15
Chapter 16
Chapter 17
Chapter 18
Chapter 19
Chapter 20
Chapter 21
Chapter 22
Chapter 23
Chapter 24
Chapter 25
Chapter 26
Chapter 27
Chapter 28
Chapter 29
Chapter 30
Chapter 31
Chapter 32
Chapter 33
Chapter 34
Chapter 35
Chapter 36
Chapter 37
Chapter 38
Chapter 39
Chapter 40
Chapter 41
Chapter 42
Chapter 43
Chapter 44
Chapter 45
Chapter 46
Chapter 47
Chapter 48
Chapter 49
Chapter 50
Chapter 51
Chapter 52
Chapter 53
Chapter 54
Chapter 55
Chapter 56
Chapter 57
Chapter 58
Chapter 59
Chapter 60
Chapter 61
Chapter 62
Chapter 63
Chapter 64
Chapter 65
Chapter 66
Chapter 67
Chapter 68
Chapter 69
Chapter 70
Chapter 71
Chapter 72
vana parva
Chapter 1
Chapter 2
Chapter 3
Chapter 4
Chapter 5
Chapter 6
Chapter 7
Chapter 8
Chapter 9
Chapter 10
Chapter 11
Chapter 12
Chapter 13
Chapter 14
Chapter 15
Chapter 16
Chapter 17
Chapter 18
Chapter 19
Chapter 20
Chapter 21
Chapter 22
Chapter 23
Chapter 24
Chapter 25
Chapter 26
Chapter 27
Chapter 28
Chapter 29
Chapter 30
Chapter 31
Chapter 32
Chapter 33
Chapter 34
Chapter 35
Chapter 36
Chapter 37
Chapter 38
Chapter 39
Chapter 40
Chapter 41
Chapter 42
Chapter 43
Chapter 44
Chapter 45
Chapter 46
Chapter 47
Chapter 48
Chapter 49
Chapter 50
Chapter 51
Chapter 52
Chapter 53
Chapter 54
Chapter 55
Chapter 56
Chapter 57
Chapter 58
Chapter 59
Chapter 60
Chapter 61
Chapter 62
Chapter 63
Chapter 64
Chapter 65
Chapter 66
Chapter 67
Chapter 68
Chapter 69
Chapter 70
Chapter 71
Chapter 72
Chapter 73
Chapter 74
Chapter 75
Chapter 76
Chapter 77
Chapter 78
Chapter 79
Chapter 80
Chapter 81
Chapter 82
Chapter 83
Chapter 84
Chapter 85
Chapter 86
Chapter 87
Chapter 88
Chapter 89
Chapter 90
Chapter 91
Chapter 92
Chapter 93
Chapter 94
Chapter 95
Chapter 96
Chapter 97
Chapter 98
Chapter 99
Chapter 100
Chapter 101
Chapter 102
Chapter 103
Chapter 104
Chapter 105
Chapter 106
Chapter 107
Chapter 108
Chapter 109
Chapter 110
Chapter 111
Chapter 112
Chapter 113
Chapter 114
Chapter 115
Chapter 116
Chapter 117
Chapter 118
Chapter 119
Chapter 120
Chapter 121
Chapter 122
Chapter 123
Chapter 124
Chapter 125
Chapter 126
Chapter 127
Chapter 128
Chapter 129
Chapter 130
Chapter 131
Chapter 132
Chapter 133
Chapter 134
Chapter 135
Chapter 136
Chapter 137
Chapter 138
Chapter 139
Chapter 140
Chapter 141
Chapter 142
Chapter 143
Chapter 144
Chapter 145
Chapter 146
Chapter 147
Chapter 148
Chapter 149
Chapter 150
Chapter 151
Chapter 152
Chapter 153
Chapter 154
Chapter 155
Chapter 156
Chapter 157
Chapter 158
Chapter 159
Chapter 160
Chapter 161
Chapter 162
Chapter 163
Chapter 164
Chapter 165
Chapter 166
Chapter 167
Chapter 168
Chapter 169
Chapter 170
Chapter 171
Chapter 172
Chapter 173
Chapter 174
Chapter 175
Chapter 176
Chapter 177
Chapter 178
Chapter 179
Chapter 180
Chapter 181
Chapter 182
Chapter 183
Chapter 184
Chapter 185
Chapter 186
Chapter 187
Chapter 188
Chapter 189
Chapter 190
Chapter 191
Chapter 192
Chapter 193
Chapter 194
Chapter 195
Chapter 196
Chapter 197
Chapter 198
Chapter 199
Chapter 200
Chapter 201
Chapter 202
Chapter 203
Chapter 204
Chapter 205
Chapter 206
Chapter 207
Chapter 208
Chapter 209
Chapter 210
Chapter 211
Chapter 212
Chapter 213
Chapter 214
Chapter 215
Chapter 216
Chapter 217
Chapter 218
Chapter 219
Chapter 220
Chapter 221
Chapter 222
Chapter 223
Chapter 224
Chapter 225
Chapter 226
Chapter 227
Chapter 228
Chapter 229
Chapter 230
Chapter 231
Chapter 232
Chapter 233
Chapter 234
Chapter 235
Chapter 236
Chapter 237
Chapter 238
Chapter 239
Chapter 240
Chapter 241
Chapter 242
Chapter 243
Chapter 244
Chapter 245
Chapter 246
Chapter 247
Chapter 248
Chapter 249
Chapter 250
Chapter 251
Chapter 252
Chapter 253
Chapter 254
Chapter 255
Chapter 256
Chapter 257
Chapter 258
Chapter 259
Chapter 260
Chapter 261
Chapter 262
Chapter 263
Chapter 264
Chapter 265
Chapter 266
Chapter 267
Chapter 268
Chapter 269
Chapter 270
Chapter 271
Chapter 272
Chapter 273
Chapter 274
Chapter 275
Chapter 276
Chapter 277
Chapter 278
Chapter 279
Chapter 280
Chapter 281
Chapter 282
Chapter 283
Chapter 284
Chapter 285
Chapter 286
Chapter 287
Chapter 288
Chapter 289
Chapter 290
Chapter 291
Chapter 292
Chapter 293
Chapter 294
Chapter 295
Chapter 296
Chapter 297
Chapter 298
Chapter 299
virāṭa parva
Chapter 1
Chapter 2
Chapter 3
Chapter 4
Chapter 5
Chapter 6
Chapter 7
Chapter 8
Chapter 9
Chapter 10
Chapter 11
Chapter 12
Chapter 13
Chapter 14
Chapter 15
Chapter 16
Chapter 17
Chapter 18
Chapter 19
Chapter 20
Chapter 21
Chapter 22
Chapter 23
Chapter 24
Chapter 25
Chapter 26
Chapter 27
Chapter 28
Chapter 29
Chapter 30
Chapter 31
Chapter 32
Chapter 33
Chapter 34
Chapter 35
Chapter 36
Chapter 37
Chapter 38
Chapter 39
Chapter 40
Chapter 41
Chapter 42
Chapter 43
Chapter 44
Chapter 45
Chapter 46
Chapter 47
Chapter 48
Chapter 49
Chapter 50
Chapter 51
Chapter 52
Chapter 53
Chapter 54
Chapter 55
Chapter 56
Chapter 57
Chapter 58
Chapter 59
Chapter 60
Chapter 61
Chapter 62
Chapter 63
Chapter 64
Chapter 65
Chapter 66
Chapter 67
udyoga parva
Chapter 1
Chapter 2
Chapter 3
Chapter 4
Chapter 5
Chapter 6
Chapter 7
Chapter 8
Chapter 9
Chapter 10
Chapter 11
Chapter 12
Chapter 13
Chapter 14
Chapter 15
Chapter 16
Chapter 17
Chapter 18
Chapter 19
Chapter 20
Chapter 21
Chapter 22
Chapter 23
Chapter 24
Chapter 25
Chapter 26
Chapter 27
Chapter 28
Chapter 29
Chapter 30
Chapter 31
Chapter 32
Chapter 33
Chapter 34
Chapter 35
Chapter 36
Chapter 37
Chapter 38
Chapter 39
Chapter 40
Chapter 41
Chapter 42
Chapter 43
Chapter 44
Chapter 45
Chapter 46
Chapter 47
Chapter 48
Chapter 49
Chapter 50
Chapter 51
Chapter 52
Chapter 53
Chapter 54
Chapter 55
Chapter 56
Chapter 57
Chapter 58
Chapter 59
Chapter 60
Chapter 61
Chapter 62
Chapter 63
Chapter 64
Chapter 65
Chapter 66
Chapter 67
Chapter 68
Chapter 69
Chapter 70
Chapter 71
Chapter 72
Chapter 73
Chapter 74
Chapter 75
Chapter 76
Chapter 77
Chapter 78
Chapter 79
Chapter 80
Chapter 81
Chapter 82
Chapter 83
Chapter 84
Chapter 85
Chapter 86
Chapter 87
Chapter 88
Chapter 89
Chapter 90
Chapter 91
Chapter 92
Chapter 93
Chapter 94
Chapter 95
Chapter 96
Chapter 97
Chapter 98
Chapter 99
Chapter 100
Chapter 101
Chapter 102
Chapter 103
Chapter 104
Chapter 105
Chapter 106
Chapter 107
Chapter 108
Chapter 109
Chapter 110
Chapter 111
Chapter 112
Chapter 113
Chapter 114
Chapter 115
Chapter 116
Chapter 117
Chapter 118
Chapter 119
Chapter 120
Chapter 121
Chapter 122
Chapter 123
Chapter 124
Chapter 125
Chapter 126
Chapter 127
Chapter 128
Chapter 129
Chapter 130
Chapter 131
Chapter 132
Chapter 133
Chapter 134
Chapter 135
Chapter 136
Chapter 137
Chapter 138
Chapter 139
Chapter 140
Chapter 141
Chapter 142
Chapter 143
Chapter 144
Chapter 145
Chapter 146
Chapter 147
Chapter 148
Chapter 149
Chapter 150
Chapter 151
Chapter 152
Chapter 153
Chapter 154
Chapter 155
Chapter 156
Chapter 157
Chapter 158
Chapter 159
Chapter 160
Chapter 161
Chapter 162
Chapter 163
Chapter 164
Chapter 165
Chapter 166
Chapter 167
Chapter 168
Chapter 169
Chapter 170
Chapter 171
Chapter 172
Chapter 173
Chapter 174
Chapter 175
Chapter 176
Chapter 177
Chapter 178
Chapter 179
Chapter 180
Chapter 181
Chapter 182
Chapter 183
Chapter 184
Chapter 185
Chapter 186
Chapter 187
Chapter 188
Chapter 189
Chapter 190
Chapter 191
Chapter 192
Chapter 193
Chapter 194
Chapter 195
Chapter 196
Chapter 197
bhīṣma parva
Chapter 1
Chapter 2
Chapter 3
Chapter 4
Chapter 5
Chapter 6
Chapter 7
Chapter 8
Chapter 9
Chapter 10
Chapter 11
Chapter 12
Chapter 13
Chapter 14
Chapter 15
Chapter 16
Chapter 17
Chapter 18
Chapter 19
Chapter 20
Chapter 21
Chapter 22
Chapter 23
Chapter 24
Chapter 25
Chapter 26
Chapter 27
Chapter 28
Chapter 29
Chapter 30
Chapter 31
Chapter 32
Chapter 33
Chapter 34
Chapter 35
Chapter 36
Chapter 37
Chapter 38
Chapter 39
Chapter 40
Chapter 41
Chapter 42
Chapter 43
Chapter 44
Chapter 45
Chapter 46
Chapter 47
Chapter 48
Chapter 49
Chapter 50
Chapter 51
Chapter 52
Chapter 53
Chapter 54
Chapter 55
Chapter 56
Chapter 57
Chapter 58
Chapter 59
Chapter 60
Chapter 61
Chapter 62
Chapter 63
Chapter 64
Chapter 65
Chapter 66
Chapter 67
Chapter 68
Chapter 69
Chapter 70
Chapter 71
Chapter 72
Chapter 73
Chapter 74
Chapter 75
Chapter 76
Chapter 77
Chapter 78
Chapter 79
Chapter 80
Chapter 81
Chapter 82
Chapter 83
Chapter 84
Chapter 85
Chapter 86
Chapter 87
Chapter 88
Chapter 89
Chapter 90
Chapter 91
Chapter 92
Chapter 93
Chapter 94
Chapter 95
Chapter 96
Chapter 97
Chapter 98
Chapter 99
Chapter 100
Chapter 101
Chapter 102
Chapter 103
Chapter 104
Chapter 105
Chapter 106
Chapter 107
Chapter 108
Chapter 109
Chapter 110
Chapter 111
Chapter 112
Chapter 113
Chapter 114
Chapter 115
Chapter 116
Chapter 117
droṇa parva
Chapter 1
Chapter 2
Chapter 3
Chapter 4
Chapter 5
Chapter 6
Chapter 7
Chapter 8
Chapter 9
Chapter 10
Chapter 11
Chapter 12
Chapter 13
Chapter 14
Chapter 15
Chapter 16
Chapter 17
Chapter 18
Chapter 19
Chapter 20
Chapter 21
Chapter 22
Chapter 23
Chapter 24
Chapter 25
Chapter 26
Chapter 27
Chapter 28
Chapter 29
Chapter 30
Chapter 31
Chapter 32
Chapter 33
Chapter 34
Chapter 35
Chapter 36
Chapter 37
Chapter 38
Chapter 39
Chapter 40
Chapter 41
Chapter 42
Chapter 43
Chapter 44
Chapter 45
Chapter 46
Chapter 47
Chapter 48
Chapter 49
Chapter 50
Chapter 51
Chapter 52
Chapter 53
Chapter 54
Chapter 55
Chapter 56
Chapter 57
Chapter 58
Chapter 59
Chapter 60
Chapter 61
Chapter 62
Chapter 63
Chapter 64
Chapter 65
Chapter 66
Chapter 67
Chapter 68
Chapter 69
Chapter 70
Chapter 71
Chapter 72
Chapter 73
Chapter 74
Chapter 75
Chapter 76
Chapter 77
Chapter 78
Chapter 79
Chapter 80
Chapter 81
Chapter 82
Chapter 83
Chapter 84
Chapter 85
Chapter 86
Chapter 87
Chapter 88
Chapter 89
Chapter 90
Chapter 91
Chapter 92
Chapter 93
Chapter 94
Chapter 95
Chapter 96
Chapter 97
Chapter 98
Chapter 99
Chapter 100
Chapter 101
Chapter 102
Chapter 103
Chapter 104
Chapter 105
Chapter 106
Chapter 107
Chapter 108
Chapter 109
Chapter 110
Chapter 111
Chapter 112
Chapter 113
Chapter 114
Chapter 115
Chapter 116
Chapter 117
Chapter 118
Chapter 119
Chapter 120
Chapter 121
Chapter 122
Chapter 123
Chapter 124
Chapter 125
Chapter 126
Chapter 127
Chapter 128
Chapter 129
Chapter 130
Chapter 131
Chapter 132
Chapter 133
Chapter 134
Chapter 135
Chapter 136
Chapter 137
Chapter 138
Chapter 139
Chapter 140
Chapter 141
Chapter 142
Chapter 143
Chapter 144
Chapter 145
Chapter 146
Chapter 147
Chapter 148
Chapter 149
Chapter 150
Chapter 151
Chapter 152
Chapter 153
Chapter 154
Chapter 155
Chapter 156
Chapter 157
Chapter 158
Chapter 159
Chapter 160
Chapter 161
Chapter 162
Chapter 163
Chapter 164
Chapter 165
Chapter 166
Chapter 167
Chapter 168
Chapter 169
Chapter 170
Chapter 171
Chapter 172
Chapter 173
karṇa parva (current book)
Chapter 1
Chapter 2
Chapter 3
Chapter 4
Chapter 5
Chapter 6
Chapter 7
Chapter 8
Chapter 9
Chapter 10
Chapter 11
Chapter 12
Chapter 13
Chapter 14
Chapter 15
Chapter 16
Chapter 17
Chapter 18
Chapter 19
Chapter 20
Chapter 21
Chapter 22
Chapter 23
Chapter 24
Chapter 25
Chapter 26
Chapter 27
Chapter 28
Chapter 29
Chapter 30
Chapter 31
Chapter 32
Chapter 33
Chapter 34
Chapter 35
Chapter 36
Chapter 37
Chapter 38
Chapter 39
Chapter 40
Chapter 41
Chapter 42 (current chapter)
Chapter 43
Chapter 44
Chapter 45
Chapter 46
Chapter 47
Chapter 48
Chapter 49
Chapter 50
Chapter 51
Chapter 52
Chapter 53
Chapter 54
Chapter 55
Chapter 56
Chapter 57
Chapter 58
Chapter 59
Chapter 60
Chapter 61
Chapter 62
Chapter 63
Chapter 64
Chapter 65
Chapter 66
Chapter 67
Chapter 68
Chapter 69
śalya parva
Chapter 1
Chapter 2
Chapter 3
Chapter 4
Chapter 5
Chapter 6
Chapter 7
Chapter 8
Chapter 9
Chapter 10
Chapter 11
Chapter 12
Chapter 13
Chapter 14
Chapter 15
Chapter 16
Chapter 17
Chapter 18
Chapter 19
Chapter 20
Chapter 21
Chapter 22
Chapter 23
Chapter 24
Chapter 25
Chapter 26
Chapter 27
Chapter 28
Chapter 29
Chapter 30
Chapter 31
Chapter 32
Chapter 33
Chapter 34
Chapter 35
Chapter 36
Chapter 37
Chapter 38
Chapter 39
Chapter 40
Chapter 41
Chapter 42
Chapter 43
Chapter 44
Chapter 45
Chapter 46
Chapter 47
Chapter 48
Chapter 49
Chapter 50
Chapter 51
Chapter 52
Chapter 53
Chapter 54
Chapter 55
Chapter 56
Chapter 57
Chapter 58
Chapter 59
Chapter 60
Chapter 61
Chapter 62
Chapter 63
Chapter 64
sauptika parva
strī parva
śānti parva
Chapter 1
Chapter 2
Chapter 3
Chapter 4
Chapter 5
Chapter 6
Chapter 7
Chapter 8
Chapter 9
Chapter 10
Chapter 11
Chapter 12
Chapter 13
Chapter 14
Chapter 15
Chapter 16
Chapter 17
Chapter 18
Chapter 19
Chapter 20
Chapter 21
Chapter 22
Chapter 23
Chapter 24
Chapter 25
Chapter 26
Chapter 27
Chapter 28
Chapter 29
Chapter 30
Chapter 31
Chapter 32
Chapter 33
Chapter 34
Chapter 35
Chapter 36
Chapter 37
Chapter 38
Chapter 39
Chapter 40
Chapter 41
Chapter 42
Chapter 43
Chapter 44
Chapter 45
Chapter 46
Chapter 47
Chapter 48
Chapter 49
Chapter 50
Chapter 51
Chapter 52
Chapter 53
Chapter 54
Chapter 55
Chapter 56
Chapter 57
Chapter 58
Chapter 59
Chapter 60
Chapter 61
Chapter 62
Chapter 63
Chapter 64
Chapter 65
Chapter 66
Chapter 67
Chapter 68
Chapter 69
Chapter 70
Chapter 71
Chapter 72
Chapter 73
Chapter 74
Chapter 75
Chapter 76
Chapter 77
Chapter 78
Chapter 79
Chapter 80
Chapter 81
Chapter 82
Chapter 83
Chapter 84
Chapter 85
Chapter 86
Chapter 87
Chapter 88
Chapter 89
Chapter 90
Chapter 91
Chapter 92
Chapter 93
Chapter 94
Chapter 95
Chapter 96
Chapter 97
Chapter 98
Chapter 99
Chapter 100
Chapter 101
Chapter 102
Chapter 103
Chapter 104
Chapter 105
Chapter 106
Chapter 107
Chapter 108
Chapter 109
Chapter 110
Chapter 111
Chapter 112
Chapter 113
Chapter 114
Chapter 115
Chapter 116
Chapter 117
Chapter 118
Chapter 119
Chapter 120
Chapter 121
Chapter 122
Chapter 123
Chapter 124
Chapter 125
Chapter 126
Chapter 127
Chapter 128
Chapter 129
Chapter 130
Chapter 131
Chapter 132
Chapter 133
Chapter 134
Chapter 135
Chapter 136
Chapter 137
Chapter 138
Chapter 139
Chapter 140
Chapter 141
Chapter 142
Chapter 143
Chapter 144
Chapter 145
Chapter 146
Chapter 147
Chapter 148
Chapter 149
Chapter 150
Chapter 151
Chapter 152
Chapter 153
Chapter 154
Chapter 155
Chapter 156
Chapter 157
Chapter 158
Chapter 159
Chapter 160
Chapter 161
Chapter 162
Chapter 163
Chapter 164
Chapter 165
Chapter 166
Chapter 167
Chapter 168
Chapter 169
Chapter 170
Chapter 171
Chapter 172
Chapter 173
Chapter 174
Chapter 175
Chapter 176
Chapter 177
Chapter 178
Chapter 179
Chapter 180
Chapter 181
Chapter 182
Chapter 183
Chapter 184
Chapter 185
Chapter 186
Chapter 187
Chapter 188
Chapter 189
Chapter 190
Chapter 191
Chapter 192
Chapter 193
Chapter 194
Chapter 195
Chapter 196
Chapter 197
Chapter 198
Chapter 199
Chapter 200
Chapter 201
Chapter 202
Chapter 203
Chapter 204
Chapter 205
Chapter 206
Chapter 207
Chapter 208
Chapter 209
Chapter 210
Chapter 211
Chapter 212
Chapter 213
Chapter 214
Chapter 215
Chapter 216
Chapter 217
Chapter 218
Chapter 219
Chapter 220
Chapter 221
Chapter 222
Chapter 223
Chapter 224
Chapter 225
Chapter 226
Chapter 227
Chapter 228
Chapter 229
Chapter 230
Chapter 231
Chapter 232
Chapter 233
Chapter 234
Chapter 235
Chapter 236
Chapter 237
Chapter 238
Chapter 239
Chapter 240
Chapter 241
Chapter 242
Chapter 243
Chapter 244
Chapter 245
Chapter 246
Chapter 247
Chapter 248
Chapter 249
Chapter 250
Chapter 251
Chapter 252
Chapter 253
Chapter 254
Chapter 255
Chapter 256
Chapter 257
Chapter 258
Chapter 259
Chapter 260
Chapter 261
Chapter 262
Chapter 263
Chapter 264
Chapter 265
Chapter 266
Chapter 267
Chapter 268
Chapter 269
Chapter 270
Chapter 271
Chapter 272
Chapter 273
Chapter 274
Chapter 275
Chapter 276
Chapter 277
Chapter 278
Chapter 279
Chapter 280
Chapter 281
Chapter 282
Chapter 283
Chapter 284
Chapter 285
Chapter 286
Chapter 287
Chapter 288
Chapter 289
Chapter 290
Chapter 291
Chapter 292
Chapter 293
Chapter 294
Chapter 295
Chapter 296
Chapter 297
Chapter 298
Chapter 299
Chapter 300
Chapter 301
Chapter 302
Chapter 303
Chapter 304
Chapter 305
Chapter 306
Chapter 307
Chapter 308
Chapter 309
Chapter 310
Chapter 311
Chapter 312
Chapter 313
Chapter 314
Chapter 315
Chapter 316
Chapter 317
Chapter 318
Chapter 319
Chapter 320
Chapter 321
Chapter 322
Chapter 323
Chapter 324
Chapter 325
Chapter 326
Chapter 327
Chapter 328
Chapter 329
Chapter 330
Chapter 331
Chapter 332
Chapter 333
Chapter 334
Chapter 335
Chapter 336
Chapter 337
Chapter 338
Chapter 339
Chapter 340
Chapter 341
Chapter 342
Chapter 343
Chapter 344
Chapter 345
Chapter 346
Chapter 347
Chapter 348
Chapter 349
Chapter 350
Chapter 351
Chapter 352
Chapter 353
anuśāsana parva
Chapter 1
Chapter 2
Chapter 3
Chapter 4
Chapter 5
Chapter 6
Chapter 7
Chapter 8
Chapter 9
Chapter 10
Chapter 11
Chapter 12
Chapter 13
Chapter 14
Chapter 15
Chapter 16
Chapter 17
Chapter 18
Chapter 19
Chapter 20
Chapter 21
Chapter 22
Chapter 23
Chapter 24
Chapter 25
Chapter 26
Chapter 27
Chapter 28
Chapter 29
Chapter 30
Chapter 31
Chapter 32
Chapter 33
Chapter 34
Chapter 35
Chapter 36
Chapter 37
Chapter 38
Chapter 39
Chapter 40
Chapter 41
Chapter 42
Chapter 43
Chapter 44
Chapter 45
Chapter 46
Chapter 47
Chapter 48
Chapter 49
Chapter 50
Chapter 51
Chapter 52
Chapter 53
Chapter 54
Chapter 55
Chapter 56
Chapter 57
Chapter 58
Chapter 59
Chapter 60
Chapter 61
Chapter 62
Chapter 63
Chapter 64
Chapter 65
Chapter 66
Chapter 67
Chapter 68
Chapter 69
Chapter 70
Chapter 71
Chapter 72
Chapter 73
Chapter 74
Chapter 75
Chapter 76
Chapter 77
Chapter 78
Chapter 79
Chapter 80
Chapter 81
Chapter 82
Chapter 83
Chapter 84
Chapter 85
Chapter 86
Chapter 87
Chapter 88
Chapter 89
Chapter 90
Chapter 91
Chapter 92
Chapter 93
Chapter 94
Chapter 95
Chapter 96
Chapter 97
Chapter 98
Chapter 99
Chapter 100
Chapter 101
Chapter 102
Chapter 103
Chapter 104
Chapter 105
Chapter 106
Chapter 107
Chapter 108
Chapter 109
Chapter 110
Chapter 111
Chapter 112
Chapter 113
Chapter 114
Chapter 115
Chapter 116
Chapter 117
Chapter 118
Chapter 119
Chapter 120
Chapter 121
Chapter 122
Chapter 123
Chapter 124
Chapter 125
Chapter 126
Chapter 127
Chapter 128
Chapter 129
Chapter 130
Chapter 131
Chapter 132
Chapter 133
Chapter 134
Chapter 135
Chapter 136
Chapter 137
Chapter 138
Chapter 139
Chapter 140
Chapter 141
Chapter 142
Chapter 143
Chapter 144
Chapter 145
Chapter 146
Chapter 147
Chapter 148
Chapter 149
Chapter 150
Chapter 151
Chapter 152
Chapter 153
Chapter 154
aśvamedhika parva
Chapter 1
Chapter 2
Chapter 3
Chapter 4
Chapter 5
Chapter 6
Chapter 7
Chapter 8
Chapter 9
Chapter 10
Chapter 11
Chapter 12
Chapter 13
Chapter 14
Chapter 15
Chapter 16
Chapter 17
Chapter 18
Chapter 19
Chapter 20
Chapter 21
Chapter 22
Chapter 23
Chapter 24
Chapter 25
Chapter 26
Chapter 27
Chapter 28
Chapter 29
Chapter 30
Chapter 31
Chapter 32
Chapter 33
Chapter 34
Chapter 35
Chapter 36
Chapter 37
Chapter 38
Chapter 39
Chapter 40
Chapter 41
Chapter 42
Chapter 43
Chapter 44
Chapter 45
Chapter 46
Chapter 47
Chapter 48
Chapter 49
Chapter 50
Chapter 51
Chapter 52
Chapter 53
Chapter 54
Chapter 55
Chapter 56
Chapter 57
Chapter 58
Chapter 59
Chapter 60
Chapter 61
Chapter 62
Chapter 63
Chapter 64
Chapter 65
Chapter 66
Chapter 67
Chapter 68
Chapter 69
Chapter 70
Chapter 71
Chapter 72
Chapter 73
Chapter 74
Chapter 75
Chapter 76
Chapter 77
Chapter 78
Chapter 79
Chapter 80
Chapter 81
Chapter 82
Chapter 83
Chapter 84
Chapter 85
Chapter 86
Chapter 87
Chapter 88
Chapter 89
Chapter 90
Chapter 91
Chapter 92
Chapter 93
Chapter 94
Chapter 95
Chapter 96
āśramavāsika parva
Chapter 1
Chapter 2
Chapter 3
Chapter 4
Chapter 5
Chapter 6
Chapter 7
Chapter 8
Chapter 9
Chapter 10
Chapter 11
Chapter 12
Chapter 13
Chapter 14
Chapter 15
Chapter 16
Chapter 17
Chapter 18
Chapter 19
Chapter 20
Chapter 21
Chapter 22
Chapter 23
Chapter 24
Chapter 25
Chapter 26
Chapter 27
Chapter 28
Chapter 29
Chapter 30
Chapter 31
Chapter 32
Chapter 33
Chapter 34
Chapter 35
Chapter 36
Chapter 37
Chapter 38
Chapter 39
Chapter 40
Chapter 41
Chapter 42
Chapter 43
Chapter 44
Chapter 45
Chapter 46
Chapter 47