महाभारतः
mahābhārataḥ
-
book-12, chapter-141
युधिष्ठिर उवाच ।
पितामह महाप्राज्ञ सर्वशास्त्रविशारद ।
शरणं पालयानस्य यो धर्मस्तं वदस्व मे ॥१॥
पितामह महाप्राज्ञ सर्वशास्त्रविशारद ।
शरणं पालयानस्य यो धर्मस्तं वदस्व मे ॥१॥
1. yudhiṣṭhira uvāca ,
pitāmaha mahāprājña sarvaśāstraviśārada ,
śaraṇaṁ pālayānasya yo dharmastaṁ vadasva me.
pitāmaha mahāprājña sarvaśāstraviśārada ,
śaraṇaṁ pālayānasya yo dharmastaṁ vadasva me.
1.
yudhiṣṭhiraḥ uvāca pitāmaha mahāprājña sarvaśāstraviśārada
śaraṇam pālayānasya yaḥ dharmaḥ tam vadasva me
śaraṇam pālayānasya yaḥ dharmaḥ tam vadasva me
1.
yudhiṣṭhiraḥ uvāca pitāmaha mahāprājña sarvaśāstraviśārada
yaḥ śaraṇam pālayānasya dharmaḥ tam me vadasva
yaḥ śaraṇam pālayānasya dharmaḥ tam me vadasva
1.
Yudhiṣṭhira said: O Grandfather, O greatly wise one, O expert in all scriptures, please tell me the intrinsic nature (dharma) [or 'duty'] of one who protects a refugee.
भीष्म उवाच ।
महान्धर्मो महाराज शरणागतपालने ।
अर्हः प्रष्टुं भवांश्चैव प्रश्नं भरतसत्तम ॥२॥
महान्धर्मो महाराज शरणागतपालने ।
अर्हः प्रष्टुं भवांश्चैव प्रश्नं भरतसत्तम ॥२॥
2. bhīṣma uvāca ,
mahāndharmo mahārāja śaraṇāgatapālane ,
arhaḥ praṣṭuṁ bhavāṁścaiva praśnaṁ bharatasattama.
mahāndharmo mahārāja śaraṇāgatapālane ,
arhaḥ praṣṭuṁ bhavāṁścaiva praśnaṁ bharatasattama.
2.
bhīṣmaḥ uvāca mahān dharmaḥ mahārāja śaraṇāgatapālane
arhaḥ praṣṭum bhavān ca eva praśnam bharatasattama
arhaḥ praṣṭum bhavān ca eva praśnam bharatasattama
2.
bhīṣmaḥ uvāca mahārāja śaraṇāgatapālane mahān dharmaḥ
bharatasattama bhavān ca eva praśnam praṣṭum arhaḥ
bharatasattama bhavān ca eva praśnam praṣṭum arhaḥ
2.
Bhīṣma said: O great King, the natural law (dharma) [or 'duty'] of protecting those who seek refuge is profound. And you, O best of the Bhāratas, are indeed worthy to ask such a question.
नृगप्रभृतयो राजन्राजानः शरणागतान् ।
परिपाल्य महाराज संसिद्धिं परमां गताः ॥३॥
परिपाल्य महाराज संसिद्धिं परमां गताः ॥३॥
3. nṛgaprabhṛtayo rājanrājānaḥ śaraṇāgatān ,
paripālya mahārāja saṁsiddhiṁ paramāṁ gatāḥ.
paripālya mahārāja saṁsiddhiṁ paramāṁ gatāḥ.
3.
nṛgaprabhṛtayaḥ rājan rājānaḥ śaraṇāgatān
paripālya mahārāja saṃsiddhim paramām gatāḥ
paripālya mahārāja saṃsiddhim paramām gatāḥ
3.
rājan mahārāja nṛgaprabhṛtayaḥ rājānaḥ
śaraṇāgatān paripālya paramām saṃsiddhim gatāḥ
śaraṇāgatān paripālya paramām saṃsiddhim gatāḥ
3.
O King, O great King, kings like Nṛga and others, having protected those who sought refuge, attained the supreme perfection (saṃsiddhi).
श्रूयते हि कपोतेन शत्रुः शरणमागतः ।
पूजितश्च यथान्यायं स्वैश्च मांसैर्निमन्त्रितः ॥४॥
पूजितश्च यथान्यायं स्वैश्च मांसैर्निमन्त्रितः ॥४॥
4. śrūyate hi kapotena śatruḥ śaraṇamāgataḥ ,
pūjitaśca yathānyāyaṁ svaiśca māṁsairnimantritaḥ.
pūjitaśca yathānyāyaṁ svaiśca māṁsairnimantritaḥ.
4.
śrūyate hi kapotena śatruḥ śaraṇam āgataḥ pūjitaḥ
ca yathā-nyāyam svaiḥ ca māṃsaiḥ nimantritaḥ
ca yathā-nyāyam svaiḥ ca māṃsaiḥ nimantritaḥ
4.
Indeed, it is heard that an enemy who sought refuge was properly honored by a pigeon and offered its own flesh.
युधिष्ठिर उवाच ।
कथं कपोतेन पुरा शत्रुः शरणमागतः ।
स्वमांसैर्भोजितः कां च गतिं लेभे स भारत ॥५॥
कथं कपोतेन पुरा शत्रुः शरणमागतः ।
स्वमांसैर्भोजितः कां च गतिं लेभे स भारत ॥५॥
5. yudhiṣṭhira uvāca ,
kathaṁ kapotena purā śatruḥ śaraṇamāgataḥ ,
svamāṁsairbhojitaḥ kāṁ ca gatiṁ lebhe sa bhārata.
kathaṁ kapotena purā śatruḥ śaraṇamāgataḥ ,
svamāṁsairbhojitaḥ kāṁ ca gatiṁ lebhe sa bhārata.
5.
yudhiṣṭhiraḥ uvāca katham kapotena purā śatruḥ śaraṇam
āgataḥ sva-māṃsaiḥ bhojitaḥ kām ca gatim lebhe saḥ bhārata
āgataḥ sva-māṃsaiḥ bhojitaḥ kām ca gatim lebhe saḥ bhārata
5.
Yudhishthira said: O Bharata, how in the past was an enemy, having sought refuge, fed by a pigeon with its own flesh? And what fate did that pigeon attain?
भीष्म उवाच ।
शृणु राजन्कथां दिव्यां सर्वपापप्रणाशिनीम् ।
नृपतेर्मुचुकुन्दस्य कथितां भार्गवेण ह ॥६॥
शृणु राजन्कथां दिव्यां सर्वपापप्रणाशिनीम् ।
नृपतेर्मुचुकुन्दस्य कथितां भार्गवेण ह ॥६॥
6. bhīṣma uvāca ,
śṛṇu rājankathāṁ divyāṁ sarvapāpapraṇāśinīm ,
nṛpatermucukundasya kathitāṁ bhārgaveṇa ha.
śṛṇu rājankathāṁ divyāṁ sarvapāpapraṇāśinīm ,
nṛpatermucukundasya kathitāṁ bhārgaveṇa ha.
6.
bhīṣmaḥ uvāca śṛṇu rājan kathām divyām sarva-pāpa-pranāśinīm
nṛpateḥ mucukundasya kathitām bhārgaveṇa ha
nṛpateḥ mucukundasya kathitām bhārgaveṇa ha
6.
Bhishma said: O King, listen to this divine story, which eradicates all sins, and which was recounted to King Mucukunda by Bhārgava.
इममर्थं पुरा पार्थ मुचुकुन्दो नराधिपः ।
भार्गवं परिपप्रच्छ प्रणतो भरतर्षभ ॥७॥
भार्गवं परिपप्रच्छ प्रणतो भरतर्षभ ॥७॥
7. imamarthaṁ purā pārtha mucukundo narādhipaḥ ,
bhārgavaṁ paripapraccha praṇato bharatarṣabha.
bhārgavaṁ paripapraccha praṇato bharatarṣabha.
7.
imam artham purā pārtha mucukundaḥ narādhipaḥ
bhārgavam paripraccha praṇataḥ bharatarṣabha
bhārgavam paripraccha praṇataḥ bharatarṣabha
7.
O son of Pritha, O best of the Bharatas, formerly King Mucukunda, after prostrating himself, asked Bhārgava about this matter.
तस्मै शुश्रूषमाणाय भार्गवोऽकथयत्कथाम् ।
इयं यथा कपोतेन सिद्धिः प्राप्ता नराधिप ॥८॥
इयं यथा कपोतेन सिद्धिः प्राप्ता नराधिप ॥८॥
8. tasmai śuśrūṣamāṇāya bhārgavo'kathayatkathām ,
iyaṁ yathā kapotena siddhiḥ prāptā narādhipa.
iyaṁ yathā kapotena siddhiḥ prāptā narādhipa.
8.
tasmai śuśrūṣamāṇāya bhārgavaḥ akathayat kathām
iyam yathā kapotena siddhiḥ prāptā narādhipa
iyam yathā kapotena siddhiḥ prāptā narādhipa
8.
narādhipa tasmai śuśrūṣamāṇāya bhārgavaḥ kathām
akathayat yathā iyam siddhiḥ kapotena prāptā
akathayat yathā iyam siddhiḥ kapotena prāptā
8.
To him, who was eager to listen, Bhargava narrated this story, O King, of how accomplishment (siddhi) was attained by a pigeon.
धर्मनिश्चयसंयुक्तां कामार्थसहितां कथाम् ।
शृणुष्वावहितो राजन्गदतो मे महाभुज ॥९॥
शृणुष्वावहितो राजन्गदतो मे महाभुज ॥९॥
9. dharmaniścayasaṁyuktāṁ kāmārthasahitāṁ kathām ,
śṛṇuṣvāvahito rājangadato me mahābhuja.
śṛṇuṣvāvahito rājangadato me mahābhuja.
9.
dharmaniscayasaṃyuktām kāmārthasahitām kathām
śṛṇuṣva avahitaḥ rājan gadataḥ me mahābhuja
śṛṇuṣva avahitaḥ rājan gadataḥ me mahābhuja
9.
mahābhuja rājan me gadataḥ dharmaniscayasaṃyuktām
kāmārthasahitām kathām avahitaḥ śṛṇuṣva
kāmārthasahitām kathām avahitaḥ śṛṇuṣva
9.
O mighty-armed King, listen attentively as I narrate this story, which is imbued with determinations regarding natural law (dharma) and combined with considerations of prosperity (artha) and desire (kāma).
कश्चित्क्षुद्रसमाचारः पृथिव्यां कालसंमतः ।
चचार पृथिवीं पापो घोरः शकुनिलुब्धकः ॥१०॥
चचार पृथिवीं पापो घोरः शकुनिलुब्धकः ॥१०॥
10. kaścitkṣudrasamācāraḥ pṛthivyāṁ kālasaṁmataḥ ,
cacāra pṛthivīṁ pāpo ghoraḥ śakunilubdhakaḥ.
cacāra pṛthivīṁ pāpo ghoraḥ śakunilubdhakaḥ.
10.
kaścit kṣudrasamācāraḥ pṛthivyām kālasaṃmataḥ
cacāra pṛthivīm pāpaḥ ghoraḥ śakunilubdhakaḥ
cacāra pṛthivīm pāpaḥ ghoraḥ śakunilubdhakaḥ
10.
pṛthivyām kaścit kṣudrasamācāraḥ kālasaṃmataḥ
pāpaḥ ghoraḥ śakunilubdhakaḥ pṛthivīm cacāra
pāpaḥ ghoraḥ śakunilubdhakaḥ pṛthivīm cacāra
10.
Upon this earth, there wandered a certain wicked, dreadful bird-hunter, whose conduct was vile and who was sanctioned by fate.
काकोल इव कृष्णाङ्गो रूक्षः पापसमाहितः ।
यवमध्यः कृशग्रीवो ह्रस्वपादो महाहनुः ॥११॥
यवमध्यः कृशग्रीवो ह्रस्वपादो महाहनुः ॥११॥
11. kākola iva kṛṣṇāṅgo rūkṣaḥ pāpasamāhitaḥ ,
yavamadhyaḥ kṛśagrīvo hrasvapādo mahāhanuḥ.
yavamadhyaḥ kṛśagrīvo hrasvapādo mahāhanuḥ.
11.
kākola iva kṛṣṇāṅgaḥ rūkṣaḥ pāpasamāhitaḥ
yavamadhyaḥ kṛśagrīvaḥ hrasvapādaḥ mahāhanuḥ
yavamadhyaḥ kṛśagrīvaḥ hrasvapādaḥ mahāhanuḥ
11.
kākola iva kṛṣṇāṅgaḥ rūkṣaḥ pāpasamāhitaḥ
yavamadhyaḥ kṛśagrīvaḥ hrasvapādaḥ mahāhanuḥ
yavamadhyaḥ kṛśagrīvaḥ hrasvapādaḥ mahāhanuḥ
11.
He was black-bodied like a raven, rough, intently absorbed in sin, with a narrow waist, a thin neck, short legs, and a large jaw.
नैव तस्य सुहृत्कश्चिन्न संबन्धी न बान्धवः ।
स हि तैः संपरित्यक्तस्तेन घोरेण कर्मणा ॥१२॥
स हि तैः संपरित्यक्तस्तेन घोरेण कर्मणा ॥१२॥
12. naiva tasya suhṛtkaścinna saṁbandhī na bāndhavaḥ ,
sa hi taiḥ saṁparityaktastena ghoreṇa karmaṇā.
sa hi taiḥ saṁparityaktastena ghoreṇa karmaṇā.
12.
na eva tasya suhṛt kaścit na saṃbandhī na bāndhavaḥ
saḥ hi taiḥ samparityaktaḥ tena ghoreṇa karmaṇā
saḥ hi taiḥ samparityaktaḥ tena ghoreṇa karmaṇā
12.
saḥ hi taiḥ ghoreṇa karmaṇā samparityaktaḥ tasya
na eva kaścit suhṛt na saṃbandhī na bāndhavaḥ
na eva kaścit suhṛt na saṃbandhī na bāndhavaḥ
12.
He has no friend, no relative, and no kinsman. Indeed, he was utterly abandoned by them because of his dreadful action (karma).
स वै क्षारकमादाय द्विजान्हत्वा वने सदा ।
चकार विक्रयं तेषां पतंगानां नराधिप ॥१३॥
चकार विक्रयं तेषां पतंगानां नराधिप ॥१३॥
13. sa vai kṣārakamādāya dvijānhatvā vane sadā ,
cakāra vikrayaṁ teṣāṁ pataṁgānāṁ narādhipa.
cakāra vikrayaṁ teṣāṁ pataṁgānāṁ narādhipa.
13.
saḥ vai kṣārakam ādāya dvijān hatvā vane sadā
cakāra vikrayam teṣām patagānām narādhipa
cakāra vikrayam teṣām patagānām narādhipa
13.
narādhipa saḥ vai kṣārakam ādāya sadā
vane dvijān hatvā teṣām vikrayam cakāra
vane dvijān hatvā teṣām vikrayam cakāra
13.
O King (narādhipa), he, indeed, always took a snare, killed birds (dvijān) in the forest, and then sold them.
एवं तु वर्तमानस्य तस्य वृत्तिं दुरात्मनः ।
अगमत्सुमहान्कालो न चाधर्ममबुध्यत ॥१४॥
अगमत्सुमहान्कालो न चाधर्ममबुध्यत ॥१४॥
14. evaṁ tu vartamānasya tasya vṛttiṁ durātmanaḥ ,
agamatsumahānkālo na cādharmamabudhyata.
agamatsumahānkālo na cādharmamabudhyata.
14.
evam tu vartamānasya tasya vṛttim durātmanaḥ
agamat sumahān kālaḥ na ca adharmam abudhyata
agamat sumahān kālaḥ na ca adharmam abudhyata
14.
evam tu vartamānasya tasya durātmanaḥ vṛttim
sumahān kālaḥ agamat ca saḥ adharmam na abudhyata
sumahān kālaḥ agamat ca saḥ adharmam na abudhyata
14.
As that wicked person continued his life in this manner, a very long time passed, and he did not comprehend his unrighteousness (adharma).
तस्य भार्यासहायस्य रममाणस्य शाश्वतम् ।
दैवयोगविमूढस्य नान्या वृत्तिररोचत ॥१५॥
दैवयोगविमूढस्य नान्या वृत्तिररोचत ॥१५॥
15. tasya bhāryāsahāyasya ramamāṇasya śāśvatam ,
daivayogavimūḍhasya nānyā vṛttirarocata.
daivayogavimūḍhasya nānyā vṛttirarocata.
15.
tasya bhāryāsahāyasya ramamāṇasya śāśvatam
daivayogavimūḍhasya na anyā vṛttiḥ arocata
daivayogavimūḍhasya na anyā vṛttiḥ arocata
15.
daivayogavimūḍhasya śāśvatam bhāryāsahāyasya
ramamāṇasya tasya anyā vṛttiḥ na arocata
ramamāṇasya tasya anyā vṛttiḥ na arocata
15.
To him, who constantly reveled with his wife and was deluded by the workings of fate, no other occupation or way of life seemed appealing.
ततः कदाचित्तस्याथ वनस्थस्य समुद्गतः ।
पातयन्निव वृक्षांस्तान्सुमहान्वातसंभ्रमः ॥१६॥
पातयन्निव वृक्षांस्तान्सुमहान्वातसंभ्रमः ॥१६॥
16. tataḥ kadācittasyātha vanasthasya samudgataḥ ,
pātayanniva vṛkṣāṁstānsumahānvātasaṁbhramaḥ.
pātayanniva vṛkṣāṁstānsumahānvātasaṁbhramaḥ.
16.
tataḥ kadācit tasya atha vanasthasya samudgataḥ
pātayan iva vṛkṣān tān sumahān vātasaṃbhramaḥ
pātayan iva vṛkṣān tān sumahān vātasaṃbhramaḥ
16.
tataḥ kadācit vanasthasya tasya atha sumahān
vātasaṃbhramaḥ samudgataḥ vṛkṣān tān pātayan iva
vātasaṃbhramaḥ samudgataḥ vṛkṣān tān pātayan iva
16.
Then, one day, a very great windstorm (vātasambhramaḥ) arose for him who was dwelling in the forest, as if felling those trees.
मेघसंकुलमाकाशं विद्युन्मण्डलमण्डितम् ।
संछन्नं सुमुहूर्तेन नौस्थानेनेव सागरः ॥१७॥
संछन्नं सुमुहूर्तेन नौस्थानेनेव सागरः ॥१७॥
17. meghasaṁkulamākāśaṁ vidyunmaṇḍalamaṇḍitam ,
saṁchannaṁ sumuhūrtena nausthāneneva sāgaraḥ.
saṁchannaṁ sumuhūrtena nausthāneneva sāgaraḥ.
17.
meghasaṃkulam ākāśam vidyunmaṇḍalamaṇḍitam
saṃchannam sumuhūrtena nausthānena iva sāgaraḥ
saṃchannam sumuhūrtena nausthānena iva sāgaraḥ
17.
meghasaṃkulam vidyunmaṇḍalamaṇḍitam ākāśam
sumuhūrtena saṃchannam nausthānena iva sāgaraḥ
sumuhūrtena saṃchannam nausthānena iva sāgaraḥ
17.
The sky, dense with clouds and adorned with flashes of lightning, was completely covered in a short time, just as the ocean appears covered by a harbor.
वारिधारासमूहैश्च संप्रहृष्टः शतक्रतुः ।
क्षणेन पूरयामास सलिलेन वसुंधराम् ॥१८॥
क्षणेन पूरयामास सलिलेन वसुंधराम् ॥१८॥
18. vāridhārāsamūhaiśca saṁprahṛṣṭaḥ śatakratuḥ ,
kṣaṇena pūrayāmāsa salilena vasuṁdharām.
kṣaṇena pūrayāmāsa salilena vasuṁdharām.
18.
vāridhārāsamūhaiḥ ca saṃprahṛṣṭaḥ śatakratuḥ
kṣaṇena pūrayāmāsa salilena vasundharām
kṣaṇena pūrayāmāsa salilena vasundharām
18.
ca vāridhārāsamūhaiḥ saṃprahṛṣṭaḥ śatakratuḥ
kṣaṇena salilena vasundharām pūrayāmāsa
kṣaṇena salilena vasundharām pūrayāmāsa
18.
And Indra (śatakratuḥ), greatly delighted, instantly filled the earth (vasundharām) with water by means of vast streams of rain.
ततो धाराकुले लोके संभ्रमन्नष्टचेतनः ।
शीतार्तस्तद्वनं सर्वमाकुलेनान्तरात्मना ॥१९॥
शीतार्तस्तद्वनं सर्वमाकुलेनान्तरात्मना ॥१९॥
19. tato dhārākule loke saṁbhramannaṣṭacetanaḥ ,
śītārtastadvanaṁ sarvamākulenāntarātmanā.
śītārtastadvanaṁ sarvamākulenāntarātmanā.
19.
tataḥ dhārākule loke saṃbhraman naṣṭacetanaḥ
śītārtaḥ tat vanam sarvam ākulena antarātmanā
śītārtaḥ tat vanam sarvam ākulena antarātmanā
19.
tataḥ loke dhārākule,
naṣṭacetanaḥ śītārtaḥ saṃbhraman,
sarvam tat vanam ākulena antarātmanā
naṣṭacetanaḥ śītārtaḥ saṃbhraman,
sarvam tat vanam ākulena antarātmanā
19.
Then, with the world in turmoil due to the rain showers, he, bewildered and afflicted by the cold, wandered through that entire forest with an agitated inner self (ātman).
नैव निम्नं स्थलं वापि सोऽविन्दत विहंगहा ।
पूरितो हि जलौघेन मार्गस्तस्य वनस्य वै ॥२०॥
पूरितो हि जलौघेन मार्गस्तस्य वनस्य वै ॥२०॥
20. naiva nimnaṁ sthalaṁ vāpi so'vindata vihaṁgahā ,
pūrito hi jalaughena mārgastasya vanasya vai.
pūrito hi jalaughena mārgastasya vanasya vai.
20.
na eva nimnam sthalam vā api saḥ avindata vihaṅgahā
pūritaḥ hi jalaughena mārgaḥ tasya vanasya vai
pūritaḥ hi jalaughena mārgaḥ tasya vanasya vai
20.
saḥ vihaṅgahā na eva nimnam sthalam vā api avindata
hi tasya vanasya mārgaḥ jalaughena pūritaḥ vai
hi tasya vanasya mārgaḥ jalaughena pūritaḥ vai
20.
The bird-hunter (vihaṅgahā) found neither low-lying ground nor high ground, for the path of that forest was completely filled with a flood of water.
पक्षिणो वातवेगेन हता लीनास्तदाभवन् ।
मृगाः सिंहा वराहाश्च स्थलान्याश्रित्य तस्थिरे ॥२१॥
मृगाः सिंहा वराहाश्च स्थलान्याश्रित्य तस्थिरे ॥२१॥
21. pakṣiṇo vātavegena hatā līnāstadābhavan ,
mṛgāḥ siṁhā varāhāśca sthalānyāśritya tasthire.
mṛgāḥ siṁhā varāhāśca sthalānyāśritya tasthire.
21.
pakṣiṇaḥ vātavegena hatāḥ līnāḥ tadā abhavan
mṛgāḥ siṃhāḥ varāhāḥ ca sthalāni āśritya tasthire
mṛgāḥ siṃhāḥ varāhāḥ ca sthalāni āśritya tasthire
21.
tada vātavegena hatāḥ pakṣiṇaḥ līnāḥ abhavan ca
mṛgāḥ siṃhāḥ varāhāḥ sthalāni āśritya tasthire
mṛgāḥ siṃhāḥ varāhāḥ sthalāni āśritya tasthire
21.
The birds, struck by the force of the wind, then hid themselves. Deer, lions, and boars stood, having resorted to the higher grounds.
महता वातवर्षेण त्रासितास्ते वनौकसः ।
भयार्ताश्च क्षुधार्ताश्च बभ्रमुः सहिता वने ॥२२॥
भयार्ताश्च क्षुधार्ताश्च बभ्रमुः सहिता वने ॥२२॥
22. mahatā vātavarṣeṇa trāsitāste vanaukasaḥ ,
bhayārtāśca kṣudhārtāśca babhramuḥ sahitā vane.
bhayārtāśca kṣudhārtāśca babhramuḥ sahitā vane.
22.
mahatā vātavarṣeṇa trāsitāḥ te vanaukasaḥ
bhayārtāḥ ca kṣudhārtāḥ ca babhramuḥ sahitāḥ vane
bhayārtāḥ ca kṣudhārtāḥ ca babhramuḥ sahitāḥ vane
22.
te vanaukasaḥ mahatā vātavarṣeṇa trāsitāḥ ca
bhayārtāḥ ca kṣudhārtāḥ sahitāḥ vane babhramuḥ
bhayārtāḥ ca kṣudhārtāḥ sahitāḥ vane babhramuḥ
22.
Those forest-dwellers (vanaukasaḥ), terrified by the great wind and rain, and distressed by both fear and hunger, wandered together in the forest.
स तु शीतहतैर्गात्रैर्जगामैव न तस्थिवान् ।
सोऽपश्यद्वनषण्डेषु मेघनीलं वनस्पतिम् ॥२३॥
सोऽपश्यद्वनषण्डेषु मेघनीलं वनस्पतिम् ॥२३॥
23. sa tu śītahatairgātrairjagāmaiva na tasthivān ,
so'paśyadvanaṣaṇḍeṣu meghanīlaṁ vanaspatim.
so'paśyadvanaṣaṇḍeṣu meghanīlaṁ vanaspatim.
23.
saḥ tu śītahataiḥ gātraiḥ jagāma eva na tasthivān
saḥ apaśyat vanaṣaṇḍeṣu meghanīlam vanaspatim
saḥ apaśyat vanaṣaṇḍeṣu meghanīlam vanaspatim
23.
saḥ tu śītahataiḥ gātraiḥ na tasthivān eva jagāma
saḥ vanaṣaṇḍeṣu meghanīlam vanaspatim apaśyat
saḥ vanaṣaṇḍeṣu meghanīlam vanaspatim apaśyat
23.
But he, with his limbs struck by the cold, kept going and did not stop. He then saw a large tree (vanaspati) with leaves as dark as a cloud in the forest groves.
ताराढ्यं कुमुदाकारमाकाशं निर्मलं च ह ।
मेघैर्मुक्तं नभो दृष्ट्वा लुब्धकः शीतविह्वलः ॥२४॥
मेघैर्मुक्तं नभो दृष्ट्वा लुब्धकः शीतविह्वलः ॥२४॥
24. tārāḍhyaṁ kumudākāramākāśaṁ nirmalaṁ ca ha ,
meghairmuktaṁ nabho dṛṣṭvā lubdhakaḥ śītavihvalaḥ.
meghairmuktaṁ nabho dṛṣṭvā lubdhakaḥ śītavihvalaḥ.
24.
tārāḍhyaṃ kumudākāram ākāśaṃ nirmalaṃ ca ha
meghaiḥ muktaṃ nabhaḥ dṛṣṭvā lubdhakaḥ śītavihvalaḥ
meghaiḥ muktaṃ nabhaḥ dṛṣṭvā lubdhakaḥ śītavihvalaḥ
24.
lubdhakaḥ meghaiḥ muktaṃ tārāḍhyaṃ kumudākāram
nirmalaṃ ākāśaṃ ca ha nabhaḥ dṛṣṭvā śītavihvalaḥ
nirmalaṃ ākāśaṃ ca ha nabhaḥ dṛṣṭvā śītavihvalaḥ
24.
Having seen the clear sky, full of stars and resembling a white lotus, and indeed free from clouds, the hunter was distressed by the cold.
दिशोऽवलोकयामास वेलां चैव दुरात्मवान् ।
दूरे ग्रामनिवेशश्च तस्माद्देशादिति प्रभो ।
कृतबुद्धिर्वने तस्मिन्वस्तुं तां रजनीं तदा ॥२५॥
दूरे ग्रामनिवेशश्च तस्माद्देशादिति प्रभो ।
कृतबुद्धिर्वने तस्मिन्वस्तुं तां रजनीं तदा ॥२५॥
25. diśo'valokayāmāsa velāṁ caiva durātmavān ,
dūre grāmaniveśaśca tasmāddeśāditi prabho ,
kṛtabuddhirvane tasminvastuṁ tāṁ rajanīṁ tadā.
dūre grāmaniveśaśca tasmāddeśāditi prabho ,
kṛtabuddhirvane tasminvastuṁ tāṁ rajanīṁ tadā.
25.
diśaḥ avlokayāmāsa velāṃ ca eva
durātmanvān dūre grāmaniveśaḥ ca tasmāt
deśāt iti prabho kṛtabuddhiḥ
vane tasmin vastuṃ tāṃ rajanīṃ tadā
durātmanvān dūre grāmaniveśaḥ ca tasmāt
deśāt iti prabho kṛtabuddhiḥ
vane tasmin vastuṃ tāṃ rajanīṃ tadā
25.
tadā durātmanvān diśaḥ velāṃ ca
avlokayāmāsa prabho grāmaniveśaḥ
tasmāt deśāt dūre ca iti vane tasmin
tāṃ rajanīṃ vastuṃ kṛtabuddhiḥ
avlokayāmāsa prabho grāmaniveśaḥ
tasmāt deśāt dūre ca iti vane tasmin
tāṃ rajanīṃ vastuṃ kṛtabuddhiḥ
25.
Then, the miserable hunter looked around in all directions and considered the time. 'The village settlement is far from this place,' he thought. Thus, O Lord, he decided to spend that night in that forest.
सोऽञ्जलिं प्रयतः कृत्वा वाक्यमाह वनस्पतिम् ।
शरणं यामि यान्यस्मिन्दैवतानीह भारत ॥२६॥
शरणं यामि यान्यस्मिन्दैवतानीह भारत ॥२६॥
26. so'ñjaliṁ prayataḥ kṛtvā vākyamāha vanaspatim ,
śaraṇaṁ yāmi yānyasmindaivatānīha bhārata.
śaraṇaṁ yāmi yānyasmindaivatānīha bhārata.
26.
saḥ añjaliṃ prayataḥ kṛtvā vākyam āha vanaspatim
śaraṇaṃ yāmi yāni asmin daivatāni iha bhārata
śaraṇaṃ yāmi yāni asmin daivatāni iha bhārata
26.
saḥ prayataḥ añjaliṃ kṛtvā vanaspatim vākyam āha
bhārata asmin iha yāni daivatāni śaraṇaṃ yāmi
bhārata asmin iha yāni daivatāni śaraṇaṃ yāmi
26.
He, having humbly joined his palms in reverence, spoke these words to the great forest tree: 'I seek refuge in whatever deities are present here (in this forest), O Bhārata.'
स शिलायां शिरः कृत्वा पर्णान्यास्तीर्य भूतले ।
दुःखेन महताविष्टस्ततः सुष्वाप पक्षिहा ॥२७॥
दुःखेन महताविष्टस्ततः सुष्वाप पक्षिहा ॥२७॥
27. sa śilāyāṁ śiraḥ kṛtvā parṇānyāstīrya bhūtale ,
duḥkhena mahatāviṣṭastataḥ suṣvāpa pakṣihā.
duḥkhena mahatāviṣṭastataḥ suṣvāpa pakṣihā.
27.
saḥ śilāyāṃ śiraḥ kṛtvā parṇāni āstīrya bhūtale
duḥkhena mahatā āviṣṭaḥ tataḥ suṣvāpa pakṣihā
duḥkhena mahatā āviṣṭaḥ tataḥ suṣvāpa pakṣihā
27.
tataḥ saḥ pakṣihā śilāyāṃ śiraḥ kṛtvā bhūtale
parṇāni āstīrya mahatā duḥkhena āviṣṭaḥ suṣvāpa
parṇāni āstīrya mahatā duḥkhena āviṣṭaḥ suṣvāpa
27.
Then, that bird-killer (hunter), having placed his head on a stone and spread leaves on the ground, and overcome by great distress, fell asleep.
Links to all chapters:
ādi parva
Chapter 1
Chapter 2
Chapter 3
Chapter 4
Chapter 5
Chapter 6
Chapter 7
Chapter 8
Chapter 9
Chapter 10
Chapter 11
Chapter 12
Chapter 13
Chapter 14
Chapter 15
Chapter 16
Chapter 17
Chapter 18
Chapter 19
Chapter 20
Chapter 21
Chapter 22
Chapter 23
Chapter 24
Chapter 25
Chapter 26
Chapter 27
Chapter 28
Chapter 29
Chapter 30
Chapter 31
Chapter 32
Chapter 33
Chapter 34
Chapter 35
Chapter 36
Chapter 37
Chapter 38
Chapter 39
Chapter 40
Chapter 41
Chapter 42
Chapter 43
Chapter 44
Chapter 45
Chapter 46
Chapter 47
Chapter 48
Chapter 49
Chapter 50
Chapter 51
Chapter 52
Chapter 53
Chapter 54
Chapter 55
Chapter 56
Chapter 57
Chapter 58
Chapter 59
Chapter 60
Chapter 61
Chapter 62
Chapter 63
Chapter 64
Chapter 65
Chapter 66
Chapter 67
Chapter 68
Chapter 69
Chapter 70
Chapter 71
Chapter 72
Chapter 73
Chapter 74
Chapter 75
Chapter 76
Chapter 77
Chapter 78
Chapter 79
Chapter 80
Chapter 81
Chapter 82
Chapter 83
Chapter 84
Chapter 85
Chapter 86
Chapter 87
Chapter 88
Chapter 89
Chapter 90
Chapter 91
Chapter 92
Chapter 93
Chapter 94
Chapter 95
Chapter 96
Chapter 97
Chapter 98
Chapter 99
Chapter 100
Chapter 101
Chapter 102
Chapter 103
Chapter 104
Chapter 105
Chapter 106
Chapter 107
Chapter 108
Chapter 109
Chapter 110
Chapter 111
Chapter 112
Chapter 113
Chapter 114
Chapter 115
Chapter 116
Chapter 117
Chapter 118
Chapter 119
Chapter 120
Chapter 121
Chapter 122
Chapter 123
Chapter 124
Chapter 125
Chapter 126
Chapter 127
Chapter 128
Chapter 129
Chapter 130
Chapter 131
Chapter 132
Chapter 133
Chapter 134
Chapter 135
Chapter 136
Chapter 137
Chapter 138
Chapter 139
Chapter 140
Chapter 141
Chapter 142
Chapter 143
Chapter 144
Chapter 145
Chapter 146
Chapter 147
Chapter 148
Chapter 149
Chapter 150
Chapter 151
Chapter 152
Chapter 153
Chapter 154
Chapter 155
Chapter 156
Chapter 157
Chapter 158
Chapter 159
Chapter 160
Chapter 161
Chapter 162
Chapter 163
Chapter 164
Chapter 165
Chapter 166
Chapter 167
Chapter 168
Chapter 169
Chapter 170
Chapter 171
Chapter 172
Chapter 173
Chapter 174
Chapter 175
Chapter 176
Chapter 177
Chapter 178
Chapter 179
Chapter 180
Chapter 181
Chapter 182
Chapter 183
Chapter 184
Chapter 185
Chapter 186
Chapter 187
Chapter 188
Chapter 189
Chapter 190
Chapter 191
Chapter 192
Chapter 193
Chapter 194
Chapter 195
Chapter 196
Chapter 197
Chapter 198
Chapter 199
Chapter 200
Chapter 201
Chapter 202
Chapter 203
Chapter 204
Chapter 205
Chapter 206
Chapter 207
Chapter 208
Chapter 209
Chapter 210
Chapter 211
Chapter 212
Chapter 213
Chapter 214
Chapter 215
Chapter 216
Chapter 217
Chapter 218
Chapter 219
Chapter 220
Chapter 221
Chapter 222
Chapter 223
Chapter 224
Chapter 225
sabhā parva
Chapter 1
Chapter 2
Chapter 3
Chapter 4
Chapter 5
Chapter 6
Chapter 7
Chapter 8
Chapter 9
Chapter 10
Chapter 11
Chapter 12
Chapter 13
Chapter 14
Chapter 15
Chapter 16
Chapter 17
Chapter 18
Chapter 19
Chapter 20
Chapter 21
Chapter 22
Chapter 23
Chapter 24
Chapter 25
Chapter 26
Chapter 27
Chapter 28
Chapter 29
Chapter 30
Chapter 31
Chapter 32
Chapter 33
Chapter 34
Chapter 35
Chapter 36
Chapter 37
Chapter 38
Chapter 39
Chapter 40
Chapter 41
Chapter 42
Chapter 43
Chapter 44
Chapter 45
Chapter 46
Chapter 47
Chapter 48
Chapter 49
Chapter 50
Chapter 51
Chapter 52
Chapter 53
Chapter 54
Chapter 55
Chapter 56
Chapter 57
Chapter 58
Chapter 59
Chapter 60
Chapter 61
Chapter 62
Chapter 63
Chapter 64
Chapter 65
Chapter 66
Chapter 67
Chapter 68
Chapter 69
Chapter 70
Chapter 71
Chapter 72
vana parva
Chapter 1
Chapter 2
Chapter 3
Chapter 4
Chapter 5
Chapter 6
Chapter 7
Chapter 8
Chapter 9
Chapter 10
Chapter 11
Chapter 12
Chapter 13
Chapter 14
Chapter 15
Chapter 16
Chapter 17
Chapter 18
Chapter 19
Chapter 20
Chapter 21
Chapter 22
Chapter 23
Chapter 24
Chapter 25
Chapter 26
Chapter 27
Chapter 28
Chapter 29
Chapter 30
Chapter 31
Chapter 32
Chapter 33
Chapter 34
Chapter 35
Chapter 36
Chapter 37
Chapter 38
Chapter 39
Chapter 40
Chapter 41
Chapter 42
Chapter 43
Chapter 44
Chapter 45
Chapter 46
Chapter 47
Chapter 48
Chapter 49
Chapter 50
Chapter 51
Chapter 52
Chapter 53
Chapter 54
Chapter 55
Chapter 56
Chapter 57
Chapter 58
Chapter 59
Chapter 60
Chapter 61
Chapter 62
Chapter 63
Chapter 64
Chapter 65
Chapter 66
Chapter 67
Chapter 68
Chapter 69
Chapter 70
Chapter 71
Chapter 72
Chapter 73
Chapter 74
Chapter 75
Chapter 76
Chapter 77
Chapter 78
Chapter 79
Chapter 80
Chapter 81
Chapter 82
Chapter 83
Chapter 84
Chapter 85
Chapter 86
Chapter 87
Chapter 88
Chapter 89
Chapter 90
Chapter 91
Chapter 92
Chapter 93
Chapter 94
Chapter 95
Chapter 96
Chapter 97
Chapter 98
Chapter 99
Chapter 100
Chapter 101
Chapter 102
Chapter 103
Chapter 104
Chapter 105
Chapter 106
Chapter 107
Chapter 108
Chapter 109
Chapter 110
Chapter 111
Chapter 112
Chapter 113
Chapter 114
Chapter 115
Chapter 116
Chapter 117
Chapter 118
Chapter 119
Chapter 120
Chapter 121
Chapter 122
Chapter 123
Chapter 124
Chapter 125
Chapter 126
Chapter 127
Chapter 128
Chapter 129
Chapter 130
Chapter 131
Chapter 132
Chapter 133
Chapter 134
Chapter 135
Chapter 136
Chapter 137
Chapter 138
Chapter 139
Chapter 140
Chapter 141
Chapter 142
Chapter 143
Chapter 144
Chapter 145
Chapter 146
Chapter 147
Chapter 148
Chapter 149
Chapter 150
Chapter 151
Chapter 152
Chapter 153
Chapter 154
Chapter 155
Chapter 156
Chapter 157
Chapter 158
Chapter 159
Chapter 160
Chapter 161
Chapter 162
Chapter 163
Chapter 164
Chapter 165
Chapter 166
Chapter 167
Chapter 168
Chapter 169
Chapter 170
Chapter 171
Chapter 172
Chapter 173
Chapter 174
Chapter 175
Chapter 176
Chapter 177
Chapter 178
Chapter 179
Chapter 180
Chapter 181
Chapter 182
Chapter 183
Chapter 184
Chapter 185
Chapter 186
Chapter 187
Chapter 188
Chapter 189
Chapter 190
Chapter 191
Chapter 192
Chapter 193
Chapter 194
Chapter 195
Chapter 196
Chapter 197
Chapter 198
Chapter 199
Chapter 200
Chapter 201
Chapter 202
Chapter 203
Chapter 204
Chapter 205
Chapter 206
Chapter 207
Chapter 208
Chapter 209
Chapter 210
Chapter 211
Chapter 212
Chapter 213
Chapter 214
Chapter 215
Chapter 216
Chapter 217
Chapter 218
Chapter 219
Chapter 220
Chapter 221
Chapter 222
Chapter 223
Chapter 224
Chapter 225
Chapter 226
Chapter 227
Chapter 228
Chapter 229
Chapter 230
Chapter 231
Chapter 232
Chapter 233
Chapter 234
Chapter 235
Chapter 236
Chapter 237
Chapter 238
Chapter 239
Chapter 240
Chapter 241
Chapter 242
Chapter 243
Chapter 244
Chapter 245
Chapter 246
Chapter 247
Chapter 248
Chapter 249
Chapter 250
Chapter 251
Chapter 252
Chapter 253
Chapter 254
Chapter 255
Chapter 256
Chapter 257
Chapter 258
Chapter 259
Chapter 260
Chapter 261
Chapter 262
Chapter 263
Chapter 264
Chapter 265
Chapter 266
Chapter 267
Chapter 268
Chapter 269
Chapter 270
Chapter 271
Chapter 272
Chapter 273
Chapter 274
Chapter 275
Chapter 276
Chapter 277
Chapter 278
Chapter 279
Chapter 280
Chapter 281
Chapter 282
Chapter 283
Chapter 284
Chapter 285
Chapter 286
Chapter 287
Chapter 288
Chapter 289
Chapter 290
Chapter 291
Chapter 292
Chapter 293
Chapter 294
Chapter 295
Chapter 296
Chapter 297
Chapter 298
Chapter 299
virāṭa parva
Chapter 1
Chapter 2
Chapter 3
Chapter 4
Chapter 5
Chapter 6
Chapter 7
Chapter 8
Chapter 9
Chapter 10
Chapter 11
Chapter 12
Chapter 13
Chapter 14
Chapter 15
Chapter 16
Chapter 17
Chapter 18
Chapter 19
Chapter 20
Chapter 21
Chapter 22
Chapter 23
Chapter 24
Chapter 25
Chapter 26
Chapter 27
Chapter 28
Chapter 29
Chapter 30
Chapter 31
Chapter 32
Chapter 33
Chapter 34
Chapter 35
Chapter 36
Chapter 37
Chapter 38
Chapter 39
Chapter 40
Chapter 41
Chapter 42
Chapter 43
Chapter 44
Chapter 45
Chapter 46
Chapter 47
Chapter 48
Chapter 49
Chapter 50
Chapter 51
Chapter 52
Chapter 53
Chapter 54
Chapter 55
Chapter 56
Chapter 57
Chapter 58
Chapter 59
Chapter 60
Chapter 61
Chapter 62
Chapter 63
Chapter 64
Chapter 65
Chapter 66
Chapter 67
udyoga parva
Chapter 1
Chapter 2
Chapter 3
Chapter 4
Chapter 5
Chapter 6
Chapter 7
Chapter 8
Chapter 9
Chapter 10
Chapter 11
Chapter 12
Chapter 13
Chapter 14
Chapter 15
Chapter 16
Chapter 17
Chapter 18
Chapter 19
Chapter 20
Chapter 21
Chapter 22
Chapter 23
Chapter 24
Chapter 25
Chapter 26
Chapter 27
Chapter 28
Chapter 29
Chapter 30
Chapter 31
Chapter 32
Chapter 33
Chapter 34
Chapter 35
Chapter 36
Chapter 37
Chapter 38
Chapter 39
Chapter 40
Chapter 41
Chapter 42
Chapter 43
Chapter 44
Chapter 45
Chapter 46
Chapter 47
Chapter 48
Chapter 49
Chapter 50
Chapter 51
Chapter 52
Chapter 53
Chapter 54
Chapter 55
Chapter 56
Chapter 57
Chapter 58
Chapter 59
Chapter 60
Chapter 61
Chapter 62
Chapter 63
Chapter 64
Chapter 65
Chapter 66
Chapter 67
Chapter 68
Chapter 69
Chapter 70
Chapter 71
Chapter 72
Chapter 73
Chapter 74
Chapter 75
Chapter 76
Chapter 77
Chapter 78
Chapter 79
Chapter 80
Chapter 81
Chapter 82
Chapter 83
Chapter 84
Chapter 85
Chapter 86
Chapter 87
Chapter 88
Chapter 89
Chapter 90
Chapter 91
Chapter 92
Chapter 93
Chapter 94
Chapter 95
Chapter 96
Chapter 97
Chapter 98
Chapter 99
Chapter 100
Chapter 101
Chapter 102
Chapter 103
Chapter 104
Chapter 105
Chapter 106
Chapter 107
Chapter 108
Chapter 109
Chapter 110
Chapter 111
Chapter 112
Chapter 113
Chapter 114
Chapter 115
Chapter 116
Chapter 117
Chapter 118
Chapter 119
Chapter 120
Chapter 121
Chapter 122
Chapter 123
Chapter 124
Chapter 125
Chapter 126
Chapter 127
Chapter 128
Chapter 129
Chapter 130
Chapter 131
Chapter 132
Chapter 133
Chapter 134
Chapter 135
Chapter 136
Chapter 137
Chapter 138
Chapter 139
Chapter 140
Chapter 141
Chapter 142
Chapter 143
Chapter 144
Chapter 145
Chapter 146
Chapter 147
Chapter 148
Chapter 149
Chapter 150
Chapter 151
Chapter 152
Chapter 153
Chapter 154
Chapter 155
Chapter 156
Chapter 157
Chapter 158
Chapter 159
Chapter 160
Chapter 161
Chapter 162
Chapter 163
Chapter 164
Chapter 165
Chapter 166
Chapter 167
Chapter 168
Chapter 169
Chapter 170
Chapter 171
Chapter 172
Chapter 173
Chapter 174
Chapter 175
Chapter 176
Chapter 177
Chapter 178
Chapter 179
Chapter 180
Chapter 181
Chapter 182
Chapter 183
Chapter 184
Chapter 185
Chapter 186
Chapter 187
Chapter 188
Chapter 189
Chapter 190
Chapter 191
Chapter 192
Chapter 193
Chapter 194
Chapter 195
Chapter 196
Chapter 197
bhīṣma parva
Chapter 1
Chapter 2
Chapter 3
Chapter 4
Chapter 5
Chapter 6
Chapter 7
Chapter 8
Chapter 9
Chapter 10
Chapter 11
Chapter 12
Chapter 13
Chapter 14
Chapter 15
Chapter 16
Chapter 17
Chapter 18
Chapter 19
Chapter 20
Chapter 21
Chapter 22
Chapter 23
Chapter 24
Chapter 25
Chapter 26
Chapter 27
Chapter 28
Chapter 29
Chapter 30
Chapter 31
Chapter 32
Chapter 33
Chapter 34
Chapter 35
Chapter 36
Chapter 37
Chapter 38
Chapter 39
Chapter 40
Chapter 41
Chapter 42
Chapter 43
Chapter 44
Chapter 45
Chapter 46
Chapter 47
Chapter 48
Chapter 49
Chapter 50
Chapter 51
Chapter 52
Chapter 53
Chapter 54
Chapter 55
Chapter 56
Chapter 57
Chapter 58
Chapter 59
Chapter 60
Chapter 61
Chapter 62
Chapter 63
Chapter 64
Chapter 65
Chapter 66
Chapter 67
Chapter 68
Chapter 69
Chapter 70
Chapter 71
Chapter 72
Chapter 73
Chapter 74
Chapter 75
Chapter 76
Chapter 77
Chapter 78
Chapter 79
Chapter 80
Chapter 81
Chapter 82
Chapter 83
Chapter 84
Chapter 85
Chapter 86
Chapter 87
Chapter 88
Chapter 89
Chapter 90
Chapter 91
Chapter 92
Chapter 93
Chapter 94
Chapter 95
Chapter 96
Chapter 97
Chapter 98
Chapter 99
Chapter 100
Chapter 101
Chapter 102
Chapter 103
Chapter 104
Chapter 105
Chapter 106
Chapter 107
Chapter 108
Chapter 109
Chapter 110
Chapter 111
Chapter 112
Chapter 113
Chapter 114
Chapter 115
Chapter 116
Chapter 117
droṇa parva
Chapter 1
Chapter 2
Chapter 3
Chapter 4
Chapter 5
Chapter 6
Chapter 7
Chapter 8
Chapter 9
Chapter 10
Chapter 11
Chapter 12
Chapter 13
Chapter 14
Chapter 15
Chapter 16
Chapter 17
Chapter 18
Chapter 19
Chapter 20
Chapter 21
Chapter 22
Chapter 23
Chapter 24
Chapter 25
Chapter 26
Chapter 27
Chapter 28
Chapter 29
Chapter 30
Chapter 31
Chapter 32
Chapter 33
Chapter 34
Chapter 35
Chapter 36
Chapter 37
Chapter 38
Chapter 39
Chapter 40
Chapter 41
Chapter 42
Chapter 43
Chapter 44
Chapter 45
Chapter 46
Chapter 47
Chapter 48
Chapter 49
Chapter 50
Chapter 51
Chapter 52
Chapter 53
Chapter 54
Chapter 55
Chapter 56
Chapter 57
Chapter 58
Chapter 59
Chapter 60
Chapter 61
Chapter 62
Chapter 63
Chapter 64
Chapter 65
Chapter 66
Chapter 67
Chapter 68
Chapter 69
Chapter 70
Chapter 71
Chapter 72
Chapter 73
Chapter 74
Chapter 75
Chapter 76
Chapter 77
Chapter 78
Chapter 79
Chapter 80
Chapter 81
Chapter 82
Chapter 83
Chapter 84
Chapter 85
Chapter 86
Chapter 87
Chapter 88
Chapter 89
Chapter 90
Chapter 91
Chapter 92
Chapter 93
Chapter 94
Chapter 95
Chapter 96
Chapter 97
Chapter 98
Chapter 99
Chapter 100
Chapter 101
Chapter 102
Chapter 103
Chapter 104
Chapter 105
Chapter 106
Chapter 107
Chapter 108
Chapter 109
Chapter 110
Chapter 111
Chapter 112
Chapter 113
Chapter 114
Chapter 115
Chapter 116
Chapter 117
Chapter 118
Chapter 119
Chapter 120
Chapter 121
Chapter 122
Chapter 123
Chapter 124
Chapter 125
Chapter 126
Chapter 127
Chapter 128
Chapter 129
Chapter 130
Chapter 131
Chapter 132
Chapter 133
Chapter 134
Chapter 135
Chapter 136
Chapter 137
Chapter 138
Chapter 139
Chapter 140
Chapter 141
Chapter 142
Chapter 143
Chapter 144
Chapter 145
Chapter 146
Chapter 147
Chapter 148
Chapter 149
Chapter 150
Chapter 151
Chapter 152
Chapter 153
Chapter 154
Chapter 155
Chapter 156
Chapter 157
Chapter 158
Chapter 159
Chapter 160
Chapter 161
Chapter 162
Chapter 163
Chapter 164
Chapter 165
Chapter 166
Chapter 167
Chapter 168
Chapter 169
Chapter 170
Chapter 171
Chapter 172
Chapter 173
karṇa parva
Chapter 1
Chapter 2
Chapter 3
Chapter 4
Chapter 5
Chapter 6
Chapter 7
Chapter 8
Chapter 9
Chapter 10
Chapter 11
Chapter 12
Chapter 13
Chapter 14
Chapter 15
Chapter 16
Chapter 17
Chapter 18
Chapter 19
Chapter 20
Chapter 21
Chapter 22
Chapter 23
Chapter 24
Chapter 25
Chapter 26
Chapter 27
Chapter 28
Chapter 29
Chapter 30
Chapter 31
Chapter 32
Chapter 33
Chapter 34
Chapter 35
Chapter 36
Chapter 37
Chapter 38
Chapter 39
Chapter 40
Chapter 41
Chapter 42
Chapter 43
Chapter 44
Chapter 45
Chapter 46
Chapter 47
Chapter 48
Chapter 49
Chapter 50
Chapter 51
Chapter 52
Chapter 53
Chapter 54
Chapter 55
Chapter 56
Chapter 57
Chapter 58
Chapter 59
Chapter 60
Chapter 61
Chapter 62
Chapter 63
Chapter 64
Chapter 65
Chapter 66
Chapter 67
Chapter 68
Chapter 69
śalya parva
Chapter 1
Chapter 2
Chapter 3
Chapter 4
Chapter 5
Chapter 6
Chapter 7
Chapter 8
Chapter 9
Chapter 10
Chapter 11
Chapter 12
Chapter 13
Chapter 14
Chapter 15
Chapter 16
Chapter 17
Chapter 18
Chapter 19
Chapter 20
Chapter 21
Chapter 22
Chapter 23
Chapter 24
Chapter 25
Chapter 26
Chapter 27
Chapter 28
Chapter 29
Chapter 30
Chapter 31
Chapter 32
Chapter 33
Chapter 34
Chapter 35
Chapter 36
Chapter 37
Chapter 38
Chapter 39
Chapter 40
Chapter 41
Chapter 42
Chapter 43
Chapter 44
Chapter 45
Chapter 46
Chapter 47
Chapter 48
Chapter 49
Chapter 50
Chapter 51
Chapter 52
Chapter 53
Chapter 54
Chapter 55
Chapter 56
Chapter 57
Chapter 58
Chapter 59
Chapter 60
Chapter 61
Chapter 62
Chapter 63
Chapter 64
sauptika parva
strī parva
śānti parva (current book)
Chapter 1
Chapter 2
Chapter 3
Chapter 4
Chapter 5
Chapter 6
Chapter 7
Chapter 8
Chapter 9
Chapter 10
Chapter 11
Chapter 12
Chapter 13
Chapter 14
Chapter 15
Chapter 16
Chapter 17
Chapter 18
Chapter 19
Chapter 20
Chapter 21
Chapter 22
Chapter 23
Chapter 24
Chapter 25
Chapter 26
Chapter 27
Chapter 28
Chapter 29
Chapter 30
Chapter 31
Chapter 32
Chapter 33
Chapter 34
Chapter 35
Chapter 36
Chapter 37
Chapter 38
Chapter 39
Chapter 40
Chapter 41
Chapter 42
Chapter 43
Chapter 44
Chapter 45
Chapter 46
Chapter 47
Chapter 48
Chapter 49
Chapter 50
Chapter 51
Chapter 52
Chapter 53
Chapter 54
Chapter 55
Chapter 56
Chapter 57
Chapter 58
Chapter 59
Chapter 60
Chapter 61
Chapter 62
Chapter 63
Chapter 64
Chapter 65
Chapter 66
Chapter 67
Chapter 68
Chapter 69
Chapter 70
Chapter 71
Chapter 72
Chapter 73
Chapter 74
Chapter 75
Chapter 76
Chapter 77
Chapter 78
Chapter 79
Chapter 80
Chapter 81
Chapter 82
Chapter 83
Chapter 84
Chapter 85
Chapter 86
Chapter 87
Chapter 88
Chapter 89
Chapter 90
Chapter 91
Chapter 92
Chapter 93
Chapter 94
Chapter 95
Chapter 96
Chapter 97
Chapter 98
Chapter 99
Chapter 100
Chapter 101
Chapter 102
Chapter 103
Chapter 104
Chapter 105
Chapter 106
Chapter 107
Chapter 108
Chapter 109
Chapter 110
Chapter 111
Chapter 112
Chapter 113
Chapter 114
Chapter 115
Chapter 116
Chapter 117
Chapter 118
Chapter 119
Chapter 120
Chapter 121
Chapter 122
Chapter 123
Chapter 124
Chapter 125
Chapter 126
Chapter 127
Chapter 128
Chapter 129
Chapter 130
Chapter 131
Chapter 132
Chapter 133
Chapter 134
Chapter 135
Chapter 136
Chapter 137
Chapter 138
Chapter 139
Chapter 140
Chapter 141 (current chapter)
Chapter 142
Chapter 143
Chapter 144
Chapter 145
Chapter 146
Chapter 147
Chapter 148
Chapter 149
Chapter 150
Chapter 151
Chapter 152
Chapter 153
Chapter 154
Chapter 155
Chapter 156
Chapter 157
Chapter 158
Chapter 159
Chapter 160
Chapter 161
Chapter 162
Chapter 163
Chapter 164
Chapter 165
Chapter 166
Chapter 167
Chapter 168
Chapter 169
Chapter 170
Chapter 171
Chapter 172
Chapter 173
Chapter 174
Chapter 175
Chapter 176
Chapter 177
Chapter 178
Chapter 179
Chapter 180
Chapter 181
Chapter 182
Chapter 183
Chapter 184
Chapter 185
Chapter 186
Chapter 187
Chapter 188
Chapter 189
Chapter 190
Chapter 191
Chapter 192
Chapter 193
Chapter 194
Chapter 195
Chapter 196
Chapter 197
Chapter 198
Chapter 199
Chapter 200
Chapter 201
Chapter 202
Chapter 203
Chapter 204
Chapter 205
Chapter 206
Chapter 207
Chapter 208
Chapter 209
Chapter 210
Chapter 211
Chapter 212
Chapter 213
Chapter 214
Chapter 215
Chapter 216
Chapter 217
Chapter 218
Chapter 219
Chapter 220
Chapter 221
Chapter 222
Chapter 223
Chapter 224
Chapter 225
Chapter 226
Chapter 227
Chapter 228
Chapter 229
Chapter 230
Chapter 231
Chapter 232
Chapter 233
Chapter 234
Chapter 235
Chapter 236
Chapter 237
Chapter 238
Chapter 239
Chapter 240
Chapter 241
Chapter 242
Chapter 243
Chapter 244
Chapter 245
Chapter 246
Chapter 247
Chapter 248
Chapter 249
Chapter 250
Chapter 251
Chapter 252
Chapter 253
Chapter 254
Chapter 255
Chapter 256
Chapter 257
Chapter 258
Chapter 259
Chapter 260
Chapter 261
Chapter 262
Chapter 263
Chapter 264
Chapter 265
Chapter 266
Chapter 267
Chapter 268
Chapter 269
Chapter 270
Chapter 271
Chapter 272
Chapter 273
Chapter 274
Chapter 275
Chapter 276
Chapter 277
Chapter 278
Chapter 279
Chapter 280
Chapter 281
Chapter 282
Chapter 283
Chapter 284
Chapter 285
Chapter 286
Chapter 287
Chapter 288
Chapter 289
Chapter 290
Chapter 291
Chapter 292
Chapter 293
Chapter 294
Chapter 295
Chapter 296
Chapter 297
Chapter 298
Chapter 299
Chapter 300
Chapter 301
Chapter 302
Chapter 303
Chapter 304
Chapter 305
Chapter 306
Chapter 307
Chapter 308
Chapter 309
Chapter 310
Chapter 311
Chapter 312
Chapter 313
Chapter 314
Chapter 315
Chapter 316
Chapter 317
Chapter 318
Chapter 319
Chapter 320
Chapter 321
Chapter 322
Chapter 323
Chapter 324
Chapter 325
Chapter 326
Chapter 327
Chapter 328
Chapter 329
Chapter 330
Chapter 331
Chapter 332
Chapter 333
Chapter 334
Chapter 335
Chapter 336
Chapter 337
Chapter 338
Chapter 339
Chapter 340
Chapter 341
Chapter 342
Chapter 343
Chapter 344
Chapter 345
Chapter 346
Chapter 347
Chapter 348
Chapter 349
Chapter 350
Chapter 351
Chapter 352
Chapter 353
anuśāsana parva
Chapter 1
Chapter 2
Chapter 3
Chapter 4
Chapter 5
Chapter 6
Chapter 7
Chapter 8
Chapter 9
Chapter 10
Chapter 11
Chapter 12
Chapter 13
Chapter 14
Chapter 15
Chapter 16
Chapter 17
Chapter 18
Chapter 19
Chapter 20
Chapter 21
Chapter 22
Chapter 23
Chapter 24
Chapter 25
Chapter 26
Chapter 27
Chapter 28
Chapter 29
Chapter 30
Chapter 31
Chapter 32
Chapter 33
Chapter 34
Chapter 35
Chapter 36
Chapter 37
Chapter 38
Chapter 39
Chapter 40
Chapter 41
Chapter 42
Chapter 43
Chapter 44
Chapter 45
Chapter 46
Chapter 47
Chapter 48
Chapter 49
Chapter 50
Chapter 51
Chapter 52
Chapter 53
Chapter 54
Chapter 55
Chapter 56
Chapter 57
Chapter 58
Chapter 59
Chapter 60
Chapter 61
Chapter 62
Chapter 63
Chapter 64
Chapter 65
Chapter 66
Chapter 67
Chapter 68
Chapter 69
Chapter 70
Chapter 71
Chapter 72
Chapter 73
Chapter 74
Chapter 75
Chapter 76
Chapter 77
Chapter 78
Chapter 79
Chapter 80
Chapter 81
Chapter 82
Chapter 83
Chapter 84
Chapter 85
Chapter 86
Chapter 87
Chapter 88
Chapter 89
Chapter 90
Chapter 91
Chapter 92
Chapter 93
Chapter 94
Chapter 95
Chapter 96
Chapter 97
Chapter 98
Chapter 99
Chapter 100
Chapter 101
Chapter 102
Chapter 103
Chapter 104
Chapter 105
Chapter 106
Chapter 107
Chapter 108
Chapter 109
Chapter 110
Chapter 111
Chapter 112
Chapter 113
Chapter 114
Chapter 115
Chapter 116
Chapter 117
Chapter 118
Chapter 119
Chapter 120
Chapter 121
Chapter 122
Chapter 123
Chapter 124
Chapter 125
Chapter 126
Chapter 127
Chapter 128
Chapter 129
Chapter 130
Chapter 131
Chapter 132
Chapter 133
Chapter 134
Chapter 135
Chapter 136
Chapter 137
Chapter 138
Chapter 139
Chapter 140
Chapter 141
Chapter 142
Chapter 143
Chapter 144
Chapter 145
Chapter 146
Chapter 147
Chapter 148
Chapter 149
Chapter 150
Chapter 151
Chapter 152
Chapter 153
Chapter 154
aśvamedhika parva
Chapter 1
Chapter 2
Chapter 3
Chapter 4
Chapter 5
Chapter 6
Chapter 7
Chapter 8
Chapter 9
Chapter 10
Chapter 11
Chapter 12
Chapter 13
Chapter 14
Chapter 15
Chapter 16
Chapter 17
Chapter 18
Chapter 19
Chapter 20
Chapter 21
Chapter 22
Chapter 23
Chapter 24
Chapter 25
Chapter 26
Chapter 27
Chapter 28
Chapter 29
Chapter 30
Chapter 31
Chapter 32
Chapter 33
Chapter 34
Chapter 35
Chapter 36
Chapter 37
Chapter 38
Chapter 39
Chapter 40
Chapter 41
Chapter 42
Chapter 43
Chapter 44
Chapter 45
Chapter 46
Chapter 47
Chapter 48
Chapter 49
Chapter 50
Chapter 51
Chapter 52
Chapter 53
Chapter 54
Chapter 55
Chapter 56
Chapter 57
Chapter 58
Chapter 59
Chapter 60
Chapter 61
Chapter 62
Chapter 63
Chapter 64
Chapter 65
Chapter 66
Chapter 67
Chapter 68
Chapter 69
Chapter 70
Chapter 71
Chapter 72
Chapter 73
Chapter 74
Chapter 75
Chapter 76
Chapter 77
Chapter 78
Chapter 79
Chapter 80
Chapter 81
Chapter 82
Chapter 83
Chapter 84
Chapter 85
Chapter 86
Chapter 87
Chapter 88
Chapter 89
Chapter 90
Chapter 91
Chapter 92
Chapter 93
Chapter 94
Chapter 95
Chapter 96
āśramavāsika parva
Chapter 1
Chapter 2
Chapter 3
Chapter 4
Chapter 5
Chapter 6
Chapter 7
Chapter 8
Chapter 9
Chapter 10
Chapter 11
Chapter 12
Chapter 13
Chapter 14
Chapter 15
Chapter 16
Chapter 17
Chapter 18
Chapter 19
Chapter 20
Chapter 21
Chapter 22
Chapter 23
Chapter 24
Chapter 25
Chapter 26
Chapter 27
Chapter 28
Chapter 29
Chapter 30
Chapter 31
Chapter 32
Chapter 33
Chapter 34
Chapter 35
Chapter 36
Chapter 37
Chapter 38
Chapter 39
Chapter 40
Chapter 41
Chapter 42
Chapter 43
Chapter 44
Chapter 45
Chapter 46
Chapter 47