Skip to content
אתר זה לא תומך בגרסאות ישנות של אינטרנט אקספלורר
מומלץ להשתמש בדפדפן גוגל כרום או פיירפוקס מוזילה
(או באינטרנט אקספלורר / edge עדכני)
Enjoy Learning Sanskrit tips, tools, resources and more...

महाभारतः       mahābhārataḥ - book-12, chapter-141

Use the following checkboxes to set the display options for this chapter (You can also control the display of each verse separately):
what would you like to see in each verse:
युधिष्ठिर उवाच ।
पितामह महाप्राज्ञ सर्वशास्त्रविशारद ।
शरणं पालयानस्य यो धर्मस्तं वदस्व मे ॥१॥
1. yudhiṣṭhira uvāca ,
pitāmaha mahāprājña sarvaśāstraviśārada ,
śaraṇaṁ pālayānasya yo dharmastaṁ vadasva me.
1. yudhiṣṭhiraḥ uvāca pitāmaha mahāprājña sarvaśāstraviśārada
śaraṇam pālayānasya yaḥ dharmaḥ tam vadasva me
1. yudhiṣṭhiraḥ uvāca pitāmaha mahāprājña sarvaśāstraviśārada
yaḥ śaraṇam pālayānasya dharmaḥ tam me vadasva
1. Yudhiṣṭhira said: O Grandfather, O greatly wise one, O expert in all scriptures, please tell me the intrinsic nature (dharma) [or 'duty'] of one who protects a refugee.
भीष्म उवाच ।
महान्धर्मो महाराज शरणागतपालने ।
अर्हः प्रष्टुं भवांश्चैव प्रश्नं भरतसत्तम ॥२॥
2. bhīṣma uvāca ,
mahāndharmo mahārāja śaraṇāgatapālane ,
arhaḥ praṣṭuṁ bhavāṁścaiva praśnaṁ bharatasattama.
2. bhīṣmaḥ uvāca mahān dharmaḥ mahārāja śaraṇāgatapālane
arhaḥ praṣṭum bhavān ca eva praśnam bharatasattama
2. bhīṣmaḥ uvāca mahārāja śaraṇāgatapālane mahān dharmaḥ
bharatasattama bhavān ca eva praśnam praṣṭum arhaḥ
2. Bhīṣma said: O great King, the natural law (dharma) [or 'duty'] of protecting those who seek refuge is profound. And you, O best of the Bhāratas, are indeed worthy to ask such a question.
नृगप्रभृतयो राजन्राजानः शरणागतान् ।
परिपाल्य महाराज संसिद्धिं परमां गताः ॥३॥
3. nṛgaprabhṛtayo rājanrājānaḥ śaraṇāgatān ,
paripālya mahārāja saṁsiddhiṁ paramāṁ gatāḥ.
3. nṛgaprabhṛtayaḥ rājan rājānaḥ śaraṇāgatān
paripālya mahārāja saṃsiddhim paramām gatāḥ
3. rājan mahārāja nṛgaprabhṛtayaḥ rājānaḥ
śaraṇāgatān paripālya paramām saṃsiddhim gatāḥ
3. O King, O great King, kings like Nṛga and others, having protected those who sought refuge, attained the supreme perfection (saṃsiddhi).
श्रूयते हि कपोतेन शत्रुः शरणमागतः ।
पूजितश्च यथान्यायं स्वैश्च मांसैर्निमन्त्रितः ॥४॥
4. śrūyate hi kapotena śatruḥ śaraṇamāgataḥ ,
pūjitaśca yathānyāyaṁ svaiśca māṁsairnimantritaḥ.
4. śrūyate hi kapotena śatruḥ śaraṇam āgataḥ pūjitaḥ
ca yathā-nyāyam svaiḥ ca māṃsaiḥ nimantritaḥ
4. Indeed, it is heard that an enemy who sought refuge was properly honored by a pigeon and offered its own flesh.
युधिष्ठिर उवाच ।
कथं कपोतेन पुरा शत्रुः शरणमागतः ।
स्वमांसैर्भोजितः कां च गतिं लेभे स भारत ॥५॥
5. yudhiṣṭhira uvāca ,
kathaṁ kapotena purā śatruḥ śaraṇamāgataḥ ,
svamāṁsairbhojitaḥ kāṁ ca gatiṁ lebhe sa bhārata.
5. yudhiṣṭhiraḥ uvāca katham kapotena purā śatruḥ śaraṇam
āgataḥ sva-māṃsaiḥ bhojitaḥ kām ca gatim lebhe saḥ bhārata
5. Yudhishthira said: O Bharata, how in the past was an enemy, having sought refuge, fed by a pigeon with its own flesh? And what fate did that pigeon attain?
भीष्म उवाच ।
शृणु राजन्कथां दिव्यां सर्वपापप्रणाशिनीम् ।
नृपतेर्मुचुकुन्दस्य कथितां भार्गवेण ह ॥६॥
6. bhīṣma uvāca ,
śṛṇu rājankathāṁ divyāṁ sarvapāpapraṇāśinīm ,
nṛpatermucukundasya kathitāṁ bhārgaveṇa ha.
6. bhīṣmaḥ uvāca śṛṇu rājan kathām divyām sarva-pāpa-pranāśinīm
nṛpateḥ mucukundasya kathitām bhārgaveṇa ha
6. Bhishma said: O King, listen to this divine story, which eradicates all sins, and which was recounted to King Mucukunda by Bhārgava.
इममर्थं पुरा पार्थ मुचुकुन्दो नराधिपः ।
भार्गवं परिपप्रच्छ प्रणतो भरतर्षभ ॥७॥
7. imamarthaṁ purā pārtha mucukundo narādhipaḥ ,
bhārgavaṁ paripapraccha praṇato bharatarṣabha.
7. imam artham purā pārtha mucukundaḥ narādhipaḥ
bhārgavam paripraccha praṇataḥ bharatarṣabha
7. O son of Pritha, O best of the Bharatas, formerly King Mucukunda, after prostrating himself, asked Bhārgava about this matter.
तस्मै शुश्रूषमाणाय भार्गवोऽकथयत्कथाम् ।
इयं यथा कपोतेन सिद्धिः प्राप्ता नराधिप ॥८॥
8. tasmai śuśrūṣamāṇāya bhārgavo'kathayatkathām ,
iyaṁ yathā kapotena siddhiḥ prāptā narādhipa.
8. tasmai śuśrūṣamāṇāya bhārgavaḥ akathayat kathām
iyam yathā kapotena siddhiḥ prāptā narādhipa
8. narādhipa tasmai śuśrūṣamāṇāya bhārgavaḥ kathām
akathayat yathā iyam siddhiḥ kapotena prāptā
8. To him, who was eager to listen, Bhargava narrated this story, O King, of how accomplishment (siddhi) was attained by a pigeon.
धर्मनिश्चयसंयुक्तां कामार्थसहितां कथाम् ।
शृणुष्वावहितो राजन्गदतो मे महाभुज ॥९॥
9. dharmaniścayasaṁyuktāṁ kāmārthasahitāṁ kathām ,
śṛṇuṣvāvahito rājangadato me mahābhuja.
9. dharmaniscayasaṃyuktām kāmārthasahitām kathām
śṛṇuṣva avahitaḥ rājan gadataḥ me mahābhuja
9. mahābhuja rājan me gadataḥ dharmaniscayasaṃyuktām
kāmārthasahitām kathām avahitaḥ śṛṇuṣva
9. O mighty-armed King, listen attentively as I narrate this story, which is imbued with determinations regarding natural law (dharma) and combined with considerations of prosperity (artha) and desire (kāma).
कश्चित्क्षुद्रसमाचारः पृथिव्यां कालसंमतः ।
चचार पृथिवीं पापो घोरः शकुनिलुब्धकः ॥१०॥
10. kaścitkṣudrasamācāraḥ pṛthivyāṁ kālasaṁmataḥ ,
cacāra pṛthivīṁ pāpo ghoraḥ śakunilubdhakaḥ.
10. kaścit kṣudrasamācāraḥ pṛthivyām kālasaṃmataḥ
cacāra pṛthivīm pāpaḥ ghoraḥ śakunilubdhakaḥ
10. pṛthivyām kaścit kṣudrasamācāraḥ kālasaṃmataḥ
pāpaḥ ghoraḥ śakunilubdhakaḥ pṛthivīm cacāra
10. Upon this earth, there wandered a certain wicked, dreadful bird-hunter, whose conduct was vile and who was sanctioned by fate.
काकोल इव कृष्णाङ्गो रूक्षः पापसमाहितः ।
यवमध्यः कृशग्रीवो ह्रस्वपादो महाहनुः ॥११॥
11. kākola iva kṛṣṇāṅgo rūkṣaḥ pāpasamāhitaḥ ,
yavamadhyaḥ kṛśagrīvo hrasvapādo mahāhanuḥ.
11. kākola iva kṛṣṇāṅgaḥ rūkṣaḥ pāpasamāhitaḥ
yavamadhyaḥ kṛśagrīvaḥ hrasvapādaḥ mahāhanuḥ
11. kākola iva kṛṣṇāṅgaḥ rūkṣaḥ pāpasamāhitaḥ
yavamadhyaḥ kṛśagrīvaḥ hrasvapādaḥ mahāhanuḥ
11. He was black-bodied like a raven, rough, intently absorbed in sin, with a narrow waist, a thin neck, short legs, and a large jaw.
नैव तस्य सुहृत्कश्चिन्न संबन्धी न बान्धवः ।
स हि तैः संपरित्यक्तस्तेन घोरेण कर्मणा ॥१२॥
12. naiva tasya suhṛtkaścinna saṁbandhī na bāndhavaḥ ,
sa hi taiḥ saṁparityaktastena ghoreṇa karmaṇā.
12. na eva tasya suhṛt kaścit na saṃbandhī na bāndhavaḥ
saḥ hi taiḥ samparityaktaḥ tena ghoreṇa karmaṇā
12. saḥ hi taiḥ ghoreṇa karmaṇā samparityaktaḥ tasya
na eva kaścit suhṛt na saṃbandhī na bāndhavaḥ
12. He has no friend, no relative, and no kinsman. Indeed, he was utterly abandoned by them because of his dreadful action (karma).
स वै क्षारकमादाय द्विजान्हत्वा वने सदा ।
चकार विक्रयं तेषां पतंगानां नराधिप ॥१३॥
13. sa vai kṣārakamādāya dvijānhatvā vane sadā ,
cakāra vikrayaṁ teṣāṁ pataṁgānāṁ narādhipa.
13. saḥ vai kṣārakam ādāya dvijān hatvā vane sadā
cakāra vikrayam teṣām patagānām narādhipa
13. narādhipa saḥ vai kṣārakam ādāya sadā
vane dvijān hatvā teṣām vikrayam cakāra
13. O King (narādhipa), he, indeed, always took a snare, killed birds (dvijān) in the forest, and then sold them.
एवं तु वर्तमानस्य तस्य वृत्तिं दुरात्मनः ।
अगमत्सुमहान्कालो न चाधर्ममबुध्यत ॥१४॥
14. evaṁ tu vartamānasya tasya vṛttiṁ durātmanaḥ ,
agamatsumahānkālo na cādharmamabudhyata.
14. evam tu vartamānasya tasya vṛttim durātmanaḥ
agamat sumahān kālaḥ na ca adharmam abudhyata
14. evam tu vartamānasya tasya durātmanaḥ vṛttim
sumahān kālaḥ agamat ca saḥ adharmam na abudhyata
14. As that wicked person continued his life in this manner, a very long time passed, and he did not comprehend his unrighteousness (adharma).
तस्य भार्यासहायस्य रममाणस्य शाश्वतम् ।
दैवयोगविमूढस्य नान्या वृत्तिररोचत ॥१५॥
15. tasya bhāryāsahāyasya ramamāṇasya śāśvatam ,
daivayogavimūḍhasya nānyā vṛttirarocata.
15. tasya bhāryāsahāyasya ramamāṇasya śāśvatam
daivayogavimūḍhasya na anyā vṛttiḥ arocata
15. daivayogavimūḍhasya śāśvatam bhāryāsahāyasya
ramamāṇasya tasya anyā vṛttiḥ na arocata
15. To him, who constantly reveled with his wife and was deluded by the workings of fate, no other occupation or way of life seemed appealing.
ततः कदाचित्तस्याथ वनस्थस्य समुद्गतः ।
पातयन्निव वृक्षांस्तान्सुमहान्वातसंभ्रमः ॥१६॥
16. tataḥ kadācittasyātha vanasthasya samudgataḥ ,
pātayanniva vṛkṣāṁstānsumahānvātasaṁbhramaḥ.
16. tataḥ kadācit tasya atha vanasthasya samudgataḥ
pātayan iva vṛkṣān tān sumahān vātasaṃbhramaḥ
16. tataḥ kadācit vanasthasya tasya atha sumahān
vātasaṃbhramaḥ samudgataḥ vṛkṣān tān pātayan iva
16. Then, one day, a very great windstorm (vātasambhramaḥ) arose for him who was dwelling in the forest, as if felling those trees.
मेघसंकुलमाकाशं विद्युन्मण्डलमण्डितम् ।
संछन्नं सुमुहूर्तेन नौस्थानेनेव सागरः ॥१७॥
17. meghasaṁkulamākāśaṁ vidyunmaṇḍalamaṇḍitam ,
saṁchannaṁ sumuhūrtena nausthāneneva sāgaraḥ.
17. meghasaṃkulam ākāśam vidyunmaṇḍalamaṇḍitam
saṃchannam sumuhūrtena nausthānena iva sāgaraḥ
17. meghasaṃkulam vidyunmaṇḍalamaṇḍitam ākāśam
sumuhūrtena saṃchannam nausthānena iva sāgaraḥ
17. The sky, dense with clouds and adorned with flashes of lightning, was completely covered in a short time, just as the ocean appears covered by a harbor.
वारिधारासमूहैश्च संप्रहृष्टः शतक्रतुः ।
क्षणेन पूरयामास सलिलेन वसुंधराम् ॥१८॥
18. vāridhārāsamūhaiśca saṁprahṛṣṭaḥ śatakratuḥ ,
kṣaṇena pūrayāmāsa salilena vasuṁdharām.
18. vāridhārāsamūhaiḥ ca saṃprahṛṣṭaḥ śatakratuḥ
kṣaṇena pūrayāmāsa salilena vasundharām
18. ca vāridhārāsamūhaiḥ saṃprahṛṣṭaḥ śatakratuḥ
kṣaṇena salilena vasundharām pūrayāmāsa
18. And Indra (śatakratuḥ), greatly delighted, instantly filled the earth (vasundharām) with water by means of vast streams of rain.
ततो धाराकुले लोके संभ्रमन्नष्टचेतनः ।
शीतार्तस्तद्वनं सर्वमाकुलेनान्तरात्मना ॥१९॥
19. tato dhārākule loke saṁbhramannaṣṭacetanaḥ ,
śītārtastadvanaṁ sarvamākulenāntarātmanā.
19. tataḥ dhārākule loke saṃbhraman naṣṭacetanaḥ
śītārtaḥ tat vanam sarvam ākulena antarātmanā
19. tataḥ loke dhārākule,
naṣṭacetanaḥ śītārtaḥ saṃbhraman,
sarvam tat vanam ākulena antarātmanā
19. Then, with the world in turmoil due to the rain showers, he, bewildered and afflicted by the cold, wandered through that entire forest with an agitated inner self (ātman).
नैव निम्नं स्थलं वापि सोऽविन्दत विहंगहा ।
पूरितो हि जलौघेन मार्गस्तस्य वनस्य वै ॥२०॥
20. naiva nimnaṁ sthalaṁ vāpi so'vindata vihaṁgahā ,
pūrito hi jalaughena mārgastasya vanasya vai.
20. na eva nimnam sthalam vā api saḥ avindata vihaṅgahā
pūritaḥ hi jalaughena mārgaḥ tasya vanasya vai
20. saḥ vihaṅgahā na eva nimnam sthalam vā api avindata
hi tasya vanasya mārgaḥ jalaughena pūritaḥ vai
20. The bird-hunter (vihaṅgahā) found neither low-lying ground nor high ground, for the path of that forest was completely filled with a flood of water.
पक्षिणो वातवेगेन हता लीनास्तदाभवन् ।
मृगाः सिंहा वराहाश्च स्थलान्याश्रित्य तस्थिरे ॥२१॥
21. pakṣiṇo vātavegena hatā līnāstadābhavan ,
mṛgāḥ siṁhā varāhāśca sthalānyāśritya tasthire.
21. pakṣiṇaḥ vātavegena hatāḥ līnāḥ tadā abhavan
mṛgāḥ siṃhāḥ varāhāḥ ca sthalāni āśritya tasthire
21. tada vātavegena hatāḥ pakṣiṇaḥ līnāḥ abhavan ca
mṛgāḥ siṃhāḥ varāhāḥ sthalāni āśritya tasthire
21. The birds, struck by the force of the wind, then hid themselves. Deer, lions, and boars stood, having resorted to the higher grounds.
महता वातवर्षेण त्रासितास्ते वनौकसः ।
भयार्ताश्च क्षुधार्ताश्च बभ्रमुः सहिता वने ॥२२॥
22. mahatā vātavarṣeṇa trāsitāste vanaukasaḥ ,
bhayārtāśca kṣudhārtāśca babhramuḥ sahitā vane.
22. mahatā vātavarṣeṇa trāsitāḥ te vanaukasaḥ
bhayārtāḥ ca kṣudhārtāḥ ca babhramuḥ sahitāḥ vane
22. te vanaukasaḥ mahatā vātavarṣeṇa trāsitāḥ ca
bhayārtāḥ ca kṣudhārtāḥ sahitāḥ vane babhramuḥ
22. Those forest-dwellers (vanaukasaḥ), terrified by the great wind and rain, and distressed by both fear and hunger, wandered together in the forest.
स तु शीतहतैर्गात्रैर्जगामैव न तस्थिवान् ।
सोऽपश्यद्वनषण्डेषु मेघनीलं वनस्पतिम् ॥२३॥
23. sa tu śītahatairgātrairjagāmaiva na tasthivān ,
so'paśyadvanaṣaṇḍeṣu meghanīlaṁ vanaspatim.
23. saḥ tu śītahataiḥ gātraiḥ jagāma eva na tasthivān
saḥ apaśyat vanaṣaṇḍeṣu meghanīlam vanaspatim
23. saḥ tu śītahataiḥ gātraiḥ na tasthivān eva jagāma
saḥ vanaṣaṇḍeṣu meghanīlam vanaspatim apaśyat
23. But he, with his limbs struck by the cold, kept going and did not stop. He then saw a large tree (vanaspati) with leaves as dark as a cloud in the forest groves.
ताराढ्यं कुमुदाकारमाकाशं निर्मलं च ह ।
मेघैर्मुक्तं नभो दृष्ट्वा लुब्धकः शीतविह्वलः ॥२४॥
24. tārāḍhyaṁ kumudākāramākāśaṁ nirmalaṁ ca ha ,
meghairmuktaṁ nabho dṛṣṭvā lubdhakaḥ śītavihvalaḥ.
24. tārāḍhyaṃ kumudākāram ākāśaṃ nirmalaṃ ca ha
meghaiḥ muktaṃ nabhaḥ dṛṣṭvā lubdhakaḥ śītavihvalaḥ
24. lubdhakaḥ meghaiḥ muktaṃ tārāḍhyaṃ kumudākāram
nirmalaṃ ākāśaṃ ca ha nabhaḥ dṛṣṭvā śītavihvalaḥ
24. Having seen the clear sky, full of stars and resembling a white lotus, and indeed free from clouds, the hunter was distressed by the cold.
दिशोऽवलोकयामास वेलां चैव दुरात्मवान् ।
दूरे ग्रामनिवेशश्च तस्माद्देशादिति प्रभो ।
कृतबुद्धिर्वने तस्मिन्वस्तुं तां रजनीं तदा ॥२५॥
25. diśo'valokayāmāsa velāṁ caiva durātmavān ,
dūre grāmaniveśaśca tasmāddeśāditi prabho ,
kṛtabuddhirvane tasminvastuṁ tāṁ rajanīṁ tadā.
25. diśaḥ avlokayāmāsa velāṃ ca eva
durātmanvān dūre grāmaniveśaḥ ca tasmāt
deśāt iti prabho kṛtabuddhiḥ
vane tasmin vastuṃ tāṃ rajanīṃ tadā
25. tadā durātmanvān diśaḥ velāṃ ca
avlokayāmāsa prabho grāmaniveśaḥ
tasmāt deśāt dūre ca iti vane tasmin
tāṃ rajanīṃ vastuṃ kṛtabuddhiḥ
25. Then, the miserable hunter looked around in all directions and considered the time. 'The village settlement is far from this place,' he thought. Thus, O Lord, he decided to spend that night in that forest.
सोऽञ्जलिं प्रयतः कृत्वा वाक्यमाह वनस्पतिम् ।
शरणं यामि यान्यस्मिन्दैवतानीह भारत ॥२६॥
26. so'ñjaliṁ prayataḥ kṛtvā vākyamāha vanaspatim ,
śaraṇaṁ yāmi yānyasmindaivatānīha bhārata.
26. saḥ añjaliṃ prayataḥ kṛtvā vākyam āha vanaspatim
śaraṇaṃ yāmi yāni asmin daivatāni iha bhārata
26. saḥ prayataḥ añjaliṃ kṛtvā vanaspatim vākyam āha
bhārata asmin iha yāni daivatāni śaraṇaṃ yāmi
26. He, having humbly joined his palms in reverence, spoke these words to the great forest tree: 'I seek refuge in whatever deities are present here (in this forest), O Bhārata.'
स शिलायां शिरः कृत्वा पर्णान्यास्तीर्य भूतले ।
दुःखेन महताविष्टस्ततः सुष्वाप पक्षिहा ॥२७॥
27. sa śilāyāṁ śiraḥ kṛtvā parṇānyāstīrya bhūtale ,
duḥkhena mahatāviṣṭastataḥ suṣvāpa pakṣihā.
27. saḥ śilāyāṃ śiraḥ kṛtvā parṇāni āstīrya bhūtale
duḥkhena mahatā āviṣṭaḥ tataḥ suṣvāpa pakṣihā
27. tataḥ saḥ pakṣihā śilāyāṃ śiraḥ kṛtvā bhūtale
parṇāni āstīrya mahatā duḥkhena āviṣṭaḥ suṣvāpa
27. Then, that bird-killer (hunter), having placed his head on a stone and spread leaves on the ground, and overcome by great distress, fell asleep.