Skip to content
אתר זה לא תומך בגרסאות ישנות של אינטרנט אקספלורר
מומלץ להשתמש בדפדפן גוגל כרום או פיירפוקס מוזילה
(או באינטרנט אקספלורר / edge עדכני)
Enjoy Learning Sanskrit tips, tools, resources and more...

महाभारतः       mahābhārataḥ - book-14, chapter-14

Use the following checkboxes to set the display options for this chapter (You can also control the display of each verse separately):
what would you like to see in each verse:
वैशंपायन उवाच ।
एवं बहुविधैर्वाक्यैर्मुनिभिस्तैस्तपोधनैः ।
समाश्वस्यत राजर्षिर्हतबन्धुर्युधिष्ठिरः ॥१॥
1. vaiśaṁpāyana uvāca ,
evaṁ bahuvidhairvākyairmunibhistaistapodhanaiḥ ,
samāśvasyata rājarṣirhatabandhuryudhiṣṭhiraḥ.
सोऽनुनीतो भगवता विष्टरश्रवसा स्वयम् ।
द्वैपायनेन कृष्णेन देवस्थानेन चाभिभूः ॥२॥
2. so'nunīto bhagavatā viṣṭaraśravasā svayam ,
dvaipāyanena kṛṣṇena devasthānena cābhibhūḥ.
नारदेनाथ भीमेन नकुलेन च पार्थिवः ।
कृष्णया सहदेवेन विजयेन च धीमता ॥३॥
3. nāradenātha bhīmena nakulena ca pārthivaḥ ,
kṛṣṇayā sahadevena vijayena ca dhīmatā.
अन्यैश्च पुरुषव्याघ्रैर्ब्राह्मणैः शास्त्रदृष्टिभिः ।
व्यजहाच्छोकजं दुःखं संतापं चैव मानसम् ॥४॥
4. anyaiśca puruṣavyāghrairbrāhmaṇaiḥ śāstradṛṣṭibhiḥ ,
vyajahācchokajaṁ duḥkhaṁ saṁtāpaṁ caiva mānasam.
अर्चयामास देवांश्च ब्राह्मणांश्च युधिष्ठिरः ।
कृत्वाथ प्रेतकार्याणि बन्धूनां स पुनर्नृपः ।
अन्वशासत धर्मात्मा पृथिवीं सागराम्बराम् ॥५॥
5. arcayāmāsa devāṁśca brāhmaṇāṁśca yudhiṣṭhiraḥ ,
kṛtvātha pretakāryāṇi bandhūnāṁ sa punarnṛpaḥ ,
anvaśāsata dharmātmā pṛthivīṁ sāgarāmbarām.
प्रशान्तचेताः कौरव्यः स्वराज्यं प्राप्य केवलम् ।
व्यासं च नारदं चैव तांश्चान्यानब्रवीन्नृपः ॥६॥
6. praśāntacetāḥ kauravyaḥ svarājyaṁ prāpya kevalam ,
vyāsaṁ ca nāradaṁ caiva tāṁścānyānabravīnnṛpaḥ.
आश्वासितोऽहं प्राग्वृद्धैर्भवद्भिर्मुनिपुंगवैः ।
न सूक्ष्ममपि मे किंचिद्व्यलीकमिह विद्यते ॥७॥
7. āśvāsito'haṁ prāgvṛddhairbhavadbhirmunipuṁgavaiḥ ,
na sūkṣmamapi me kiṁcidvyalīkamiha vidyate.
अर्थश्च सुमहान्प्राप्तो येन यक्ष्यामि देवताः ।
पुरस्कृत्येह भवतः समानेष्यामहे मखम् ॥८॥
8. arthaśca sumahānprāpto yena yakṣyāmi devatāḥ ,
puraskṛtyeha bhavataḥ samāneṣyāmahe makham.
हिमवन्तं त्वया गुप्ता गमिष्यामः पितामह ।
बह्वाश्चर्यो हि देशः स श्रूयते द्विजसत्तम ॥९॥
9. himavantaṁ tvayā guptā gamiṣyāmaḥ pitāmaha ,
bahvāścaryo hi deśaḥ sa śrūyate dvijasattama.
तथा भगवता चित्रं कल्याणं बहु भाषितम् ।
देवर्षिणा नारदेन देवस्थानेन चैव ह ॥१०॥
10. tathā bhagavatā citraṁ kalyāṇaṁ bahu bhāṣitam ,
devarṣiṇā nāradena devasthānena caiva ha.
नाभागधेयः पुरुषः कश्चिदेवंविधान्गुरून् ।
लभते व्यसनं प्राप्य सुहृदः साधुसंमतान् ॥११॥
11. nābhāgadheyaḥ puruṣaḥ kaścidevaṁvidhāngurūn ,
labhate vyasanaṁ prāpya suhṛdaḥ sādhusaṁmatān.
एवमुक्तास्तु ते राज्ञा सर्व एव महर्षयः ।
अभ्यनुज्ञाप्य राजानं तथोभौ कृष्णफल्गुनौ ।
पश्यतामेव सर्वेषां तत्रैवादर्शनं ययुः ॥१२॥
12. evamuktāstu te rājñā sarva eva maharṣayaḥ ,
abhyanujñāpya rājānaṁ tathobhau kṛṣṇaphalgunau ,
paśyatāmeva sarveṣāṁ tatraivādarśanaṁ yayuḥ.
ततो धर्मसुतो राजा तत्रैवोपाविशत्प्रभुः ।
एवं नातिमहान्कालः स तेषामभ्यवर्तत ॥१३॥
13. tato dharmasuto rājā tatraivopāviśatprabhuḥ ,
evaṁ nātimahānkālaḥ sa teṣāmabhyavartata.
कुर्वतां शौचकर्माणि भीष्मस्य निधने तदा ।
महादानानि विप्रेभ्यो ददतामौर्ध्वदैहिकम् ॥१४॥
14. kurvatāṁ śaucakarmāṇi bhīṣmasya nidhane tadā ,
mahādānāni viprebhyo dadatāmaurdhvadaihikam.
भीष्मकर्णपुरोगाणां कुरूणां कुरुनन्दन ।
सहितो धृतराष्ट्रेण प्रददावौर्ध्वदैहिकम् ॥१५॥
15. bhīṣmakarṇapurogāṇāṁ kurūṇāṁ kurunandana ,
sahito dhṛtarāṣṭreṇa pradadāvaurdhvadaihikam.
ततो दत्त्वा बहु धनं विप्रेभ्यः पाण्डवर्षभः ।
धृतराष्ट्रं पुरस्कृत्य विवेश गजसाह्वयम् ॥१६॥
16. tato dattvā bahu dhanaṁ viprebhyaḥ pāṇḍavarṣabhaḥ ,
dhṛtarāṣṭraṁ puraskṛtya viveśa gajasāhvayam.
स समाश्वास्य पितरं प्रज्ञाचक्षुषमीश्वरम् ।
अन्वशाद्वै स धर्मात्मा पृथिवीं भ्रातृभिः सह ॥१७॥
17. sa samāśvāsya pitaraṁ prajñācakṣuṣamīśvaram ,
anvaśādvai sa dharmātmā pṛthivīṁ bhrātṛbhiḥ saha.