महाभारतः
mahābhārataḥ
-
book-6, chapter-53
संजय उवाच ।
ततो व्यूढेष्वनीकेषु तावकेष्वितरेषु च ।
धनंजयो रथानीकमवधीत्तव भारत ।
शरैरतिरथो युद्धे पातयन्रथयूथपान् ॥१॥
ततो व्यूढेष्वनीकेषु तावकेष्वितरेषु च ।
धनंजयो रथानीकमवधीत्तव भारत ।
शरैरतिरथो युद्धे पातयन्रथयूथपान् ॥१॥
1. saṁjaya uvāca ,
tato vyūḍheṣvanīkeṣu tāvakeṣvitareṣu ca ,
dhanaṁjayo rathānīkamavadhīttava bhārata ,
śarairatiratho yuddhe pātayanrathayūthapān.
tato vyūḍheṣvanīkeṣu tāvakeṣvitareṣu ca ,
dhanaṁjayo rathānīkamavadhīttava bhārata ,
śarairatiratho yuddhe pātayanrathayūthapān.
1.
saṃjaya uvāca tataḥ vyūḍheṣu anīkeṣu
tāvakeṣu itareṣu ca dhanaṃjayaḥ
ratha-anīkam avadhīt tava bhārata śaraiḥ
atirathaḥ yuddhe pātayan ratha-yūthapān
tāvakeṣu itareṣu ca dhanaṃjayaḥ
ratha-anīkam avadhīt tava bhārata śaraiḥ
atirathaḥ yuddhe pātayan ratha-yūthapān
1.
saṃjaya uvāca.
bhārata tataḥ tāvakeṣu itareṣu ca anīkeṣu vyūḍheṣu,
atirathaḥ dhanaṃjayaḥ yuddhe śaraiḥ ratha-yūthapān pātayan tava ratha-anīkam avadhīt.
bhārata tataḥ tāvakeṣu itareṣu ca anīkeṣu vyūḍheṣu,
atirathaḥ dhanaṃjayaḥ yuddhe śaraiḥ ratha-yūthapān pātayan tava ratha-anīkam avadhīt.
1.
Sañjaya said: O Bhārata, then, when both your armies and the others' were arrayed, Dhanañjaya, that great charioteer (atiratha), struck down your chariot divisions in battle with his arrows, felling the leaders of the chariot hosts.
ते वध्यमानाः पार्थेन कालेनेव युगक्षये ।
धार्तराष्ट्रा रणे यत्ताः पाण्डवान्प्रत्ययोधयन् ।
प्रार्थयाना यशो दीप्तं मृत्युं कृत्वा निवर्तनम् ॥२॥
धार्तराष्ट्रा रणे यत्ताः पाण्डवान्प्रत्ययोधयन् ।
प्रार्थयाना यशो दीप्तं मृत्युं कृत्वा निवर्तनम् ॥२॥
2. te vadhyamānāḥ pārthena kāleneva yugakṣaye ,
dhārtarāṣṭrā raṇe yattāḥ pāṇḍavānpratyayodhayan ,
prārthayānā yaśo dīptaṁ mṛtyuṁ kṛtvā nivartanam.
dhārtarāṣṭrā raṇe yattāḥ pāṇḍavānpratyayodhayan ,
prārthayānā yaśo dīptaṁ mṛtyuṁ kṛtvā nivartanam.
2.
te vadhyamānāḥ pār-thena kālena iva
yuga-kṣaye dhārtarāṣṭrāḥ raṇe yattāḥ
pāṇḍavān pratyayodhayān prārthayānāḥ
yaśaḥ dīptam mṛtyum kṛtvā nivartanam
yuga-kṣaye dhārtarāṣṭrāḥ raṇe yattāḥ
pāṇḍavān pratyayodhayān prārthayānāḥ
yaśaḥ dīptam mṛtyum kṛtvā nivartanam
2.
pār-thena yuga-kṣaye kālena iva vadhyamānāḥ api te dhārtarāṣṭrāḥ raṇe yattāḥ [santaḥ] dīptam yaśaḥ prārthayānāḥ mṛtyum nivartanam kṛtvā pāṇḍavān pratyayodhayān.
2.
Even while being slaughtered by Arjuna as if by Time (Kāla) at the end of a cosmic age (yuga-kṣaya), the sons of Dhṛtarāṣṭra, having exerted themselves in battle, fought back against the Pāṇḍavas, desiring resplendent glory and accepting death as their only retreat.
एकाग्रमनसो भूत्वा पाण्डवानां वरूथिनीम् ।
बभञ्जुर्बहुशो राजंस्ते चाभज्यन्त संयुगे ॥३॥
बभञ्जुर्बहुशो राजंस्ते चाभज्यन्त संयुगे ॥३॥
3. ekāgramanaso bhūtvā pāṇḍavānāṁ varūthinīm ,
babhañjurbahuśo rājaṁste cābhajyanta saṁyuge.
babhañjurbahuśo rājaṁste cābhajyanta saṁyuge.
3.
ekāgramanasaḥ bhūtvā pāṇḍavānām varūthinīm
babhañjuḥ bahuśaḥ rājan te ca abhajyanta saṃyuge
babhañjuḥ bahuśaḥ rājan te ca abhajyanta saṃyuge
3.
rājan ekāgramanasaḥ bhūtvā te pāṇḍavānām
varūthinīm bahuśaḥ babhañjuḥ ca saṃyuge abhajyanta
varūthinīm bahuśaḥ babhañjuḥ ca saṃyuge abhajyanta
3.
With focused minds, they broke the Pandavas' army many times, O King, and they themselves were also broken in battle.
द्रवद्भिरथ भग्नैश्च परिवर्तद्भिरेव च ।
पाण्डवैः कौरवैश्चैव न प्रज्ञायत किंचन ॥४॥
पाण्डवैः कौरवैश्चैव न प्रज्ञायत किंचन ॥४॥
4. dravadbhiratha bhagnaiśca parivartadbhireva ca ,
pāṇḍavaiḥ kauravaiścaiva na prajñāyata kiṁcana.
pāṇḍavaiḥ kauravaiścaiva na prajñāyata kiṁcana.
4.
dravadbhiḥ atha bhagnaiḥ ca parivartadbhiḥ eva ca
pāṇḍavaiḥ kauravaiḥ ca eva na prajñāyata kiñcana
pāṇḍavaiḥ kauravaiḥ ca eva na prajñāyata kiñcana
4.
atha dravadbhiḥ bhagnaiḥ ca parivartadbhiḥ eva ca
pāṇḍavaiḥ kauravaiḥ ca eva kiñcana na prajñāyata
pāṇḍavaiḥ kauravaiḥ ca eva kiñcana na prajñāyata
4.
Then, by those fleeing, by those broken, and indeed by those turning back, whether Pandavas or Kauravas, nothing at all could be discerned.
उदतिष्ठद्रजो भौमं छादयानं दिवाकरम् ।
दिशः प्रतिदिशो वापि तत्र जज्ञुः कथंचन ॥५॥
दिशः प्रतिदिशो वापि तत्र जज्ञुः कथंचन ॥५॥
5. udatiṣṭhadrajo bhaumaṁ chādayānaṁ divākaram ,
diśaḥ pratidiśo vāpi tatra jajñuḥ kathaṁcana.
diśaḥ pratidiśo vāpi tatra jajñuḥ kathaṁcana.
5.
udatiṣṭhat rajaḥ bhaumam chādayānam divākaram
diśaḥ pratidiśaḥ vā api tatra jajñuḥ kathañcana
diśaḥ pratidiśaḥ vā api tatra jajñuḥ kathañcana
5.
bhaumam rajaḥ divākaram chādayānam udatṣṭhat
tatra diśaḥ pratidiśaḥ vā api kathañcana jajñuḥ
tatra diśaḥ pratidiśaḥ vā api kathañcana jajñuḥ
5.
Earthly dust rose up, covering the sun. The cardinal and intermediate directions then somehow disappeared.
अनुमानेन संज्ञाभिर्नामगोत्रैश्च संयुगे ।
वर्तते स्म तदा युद्धं तत्र तत्र विशां पते ॥६॥
वर्तते स्म तदा युद्धं तत्र तत्र विशां पते ॥६॥
6. anumānena saṁjñābhirnāmagotraiśca saṁyuge ,
vartate sma tadā yuddhaṁ tatra tatra viśāṁ pate.
vartate sma tadā yuddhaṁ tatra tatra viśāṁ pate.
6.
anumānena saṃjñābhiḥ nāma-gotraiḥ ca saṃyuge
vartate sma tadā yuddham tatra tatra viśām pate
vartate sma tadā yuddham tatra tatra viśām pate
6.
viśām pate tadā saṃyuge anumānena saṃjñābhiḥ ca
nāma-gotraiḥ tatra tatra yuddham vartate sma
nāma-gotraiḥ tatra tatra yuddham vartate sma
6.
By inference, by signs, and by names and lineages, the battle then proceeded here and there, O lord of the people.
न व्यूहो भिद्यते तत्र कौरवाणां कथंचन ।
रक्षितः सत्यसंधेन भारद्वाजेन धीमता ॥७॥
रक्षितः सत्यसंधेन भारद्वाजेन धीमता ॥७॥
7. na vyūho bhidyate tatra kauravāṇāṁ kathaṁcana ,
rakṣitaḥ satyasaṁdhena bhāradvājena dhīmatā.
rakṣitaḥ satyasaṁdhena bhāradvājena dhīmatā.
7.
na vyūhaḥ bhidyate tatra kauravāṇām kathaṃcana
rakṣitaḥ satyasaṃdhena bhāradvājena dhīmatā
rakṣitaḥ satyasaṃdhena bhāradvājena dhīmatā
7.
tatra kathaṃcana kauravāṇām vyūhaḥ satyasaṃdhena
dhīmatā bhāradvājena rakṣitaḥ na bhidyate
dhīmatā bhāradvājena rakṣitaḥ na bhidyate
7.
There, the formation of the Kauravas could not be breached by any means, for it was protected by the wise (dhīmatā) Bhāradvāja (Droṇa), who was true to his pledge (satyasaṃdhena).
तथैव पाण्डवेयानां रक्षितः सव्यसाचिना ।
नाभिद्यत महाव्यूहो भीमेन च सुरक्षितः ॥८॥
नाभिद्यत महाव्यूहो भीमेन च सुरक्षितः ॥८॥
8. tathaiva pāṇḍaveyānāṁ rakṣitaḥ savyasācinā ,
nābhidyata mahāvyūho bhīmena ca surakṣitaḥ.
nābhidyata mahāvyūho bhīmena ca surakṣitaḥ.
8.
tathā eva pāṇḍaveyānām rakṣitaḥ savyasācinā
na abhidyata mahāvyūhaḥ bhīmena ca surakṣitaḥ
na abhidyata mahāvyūhaḥ bhīmena ca surakṣitaḥ
8.
tathā eva pāṇḍaveyānām vyūhaḥ savyasācinā rakṣitaḥ
na abhidyata; ca mahāvyūhaḥ bhīmena surakṣitaḥ
na abhidyata; ca mahāvyūhaḥ bhīmena surakṣitaḥ
8.
In the same way, the formation of the Pāṇḍavas, protected by Arjuna (savyasācinā), was not breached; and the great formation was also well-protected by Bhīma.
सेनाग्रादभिनिष्पत्य प्रायुध्यंस्तत्र मानवाः ।
उभयोः सेनयो राजन्व्यतिषक्तरथद्विपाः ॥९॥
उभयोः सेनयो राजन्व्यतिषक्तरथद्विपाः ॥९॥
9. senāgrādabhiniṣpatya prāyudhyaṁstatra mānavāḥ ,
ubhayoḥ senayo rājanvyatiṣaktarathadvipāḥ.
ubhayoḥ senayo rājanvyatiṣaktarathadvipāḥ.
9.
senāgrāt abhiniṣpatya prāyudhyan tatra mānavāḥ
ubhayoḥ senayoḥ rājan vyatiṣaktarathadvipāḥ
ubhayoḥ senayoḥ rājan vyatiṣaktarathadvipāḥ
9.
rājan tatra ubhayoḥ senayoḥ senāgrāt abhiniṣpatya,
vyatiṣaktarathadvipāḥ mānavāḥ prāyudhyan
vyatiṣaktarathadvipāḥ mānavāḥ prāyudhyan
9.
O King (rājan), the warriors (mānavāḥ), having rushed forth (abhiniṣpatya) from the front of both armies, fought there, with chariots and elephants intertwined.
हयारोहैर्हयारोहाः पात्यन्ते स्म महाहवे ।
ऋष्टिभिर्विमलाग्राभिः प्रासैरपि च संयुगे ॥१०॥
ऋष्टिभिर्विमलाग्राभिः प्रासैरपि च संयुगे ॥१०॥
10. hayārohairhayārohāḥ pātyante sma mahāhave ,
ṛṣṭibhirvimalāgrābhiḥ prāsairapi ca saṁyuge.
ṛṣṭibhirvimalāgrābhiḥ prāsairapi ca saṁyuge.
10.
hayārohaiḥ hayārohāḥ pātyante sma mahāhave
ṛṣṭibhiḥ vimalāgrābhiḥ prāsaiḥ api ca saṃyuge
ṛṣṭibhiḥ vimalāgrābhiḥ prāsaiḥ api ca saṃyuge
10.
mahāhave hayārohaiḥ hayārohāḥ pātyante sma; ca api
saṃyuge vimalāgrābhiḥ ṛṣṭibhiḥ prāsaiḥ (pātyante sma)
saṃyuge vimalāgrābhiḥ ṛṣṭibhiḥ prāsaiḥ (pātyante sma)
10.
In that great battle (mahāhave), horsemen were struck down by other horsemen; and in the conflict (saṃyuge), also by spears with gleaming points and by javelins.
रथी रथिनमासाद्य शरैः कनकभूषणैः ।
पातयामास समरे तस्मिन्नतिभयंकरे ॥११॥
पातयामास समरे तस्मिन्नतिभयंकरे ॥११॥
11. rathī rathinamāsādya śaraiḥ kanakabhūṣaṇaiḥ ,
pātayāmāsa samare tasminnatibhayaṁkare.
pātayāmāsa samare tasminnatibhayaṁkare.
11.
rathī rathinam āsādya śaraiḥ kanakabhūṣaṇaiḥ
pātayāmāsa samare tasmin atibhayaṃkare
pātayāmāsa samare tasmin atibhayaṃkare
11.
rathī kanakabhūṣaṇaiḥ śaraiḥ rathinam āsādya
tasmin atibhayaṃkare samare pātayāmāsa
tasmin atibhayaṃkare samare pātayāmāsa
11.
A charioteer, confronting another charioteer, struck him down with gold-ornamented arrows in that extremely dreadful battle.
गजारोहा गजारोहान्नाराचशरतोमरैः ।
संसक्ताः पातयामासुस्तव तेषां च संघशः ॥१२॥
संसक्ताः पातयामासुस्तव तेषां च संघशः ॥१२॥
12. gajārohā gajārohānnārācaśaratomaraiḥ ,
saṁsaktāḥ pātayāmāsustava teṣāṁ ca saṁghaśaḥ.
saṁsaktāḥ pātayāmāsustava teṣāṁ ca saṁghaśaḥ.
12.
gajārohāḥ gajārohān nārācaśaratomaraiḥ
saṃsaktāḥ pātayāmāsuḥ tava teṣām ca saṃghaśaḥ
saṃsaktāḥ pātayāmāsuḥ tava teṣām ca saṃghaśaḥ
12.
tava teṣām ca gajārohāḥ saṃsaktāḥ
nārācaśaratomaraiḥ saṃghaśaḥ gajārohān pātayāmāsuḥ
nārācaśaratomaraiḥ saṃghaśaḥ gajārohān pātayāmāsuḥ
12.
Your elephant-riders and theirs, clashing fiercely, struck down other elephant-riders in groups with iron arrows, regular arrows, and javelins.
पत्तिसंघा रणे पत्तीन्भिण्डिपालपरश्वधैः ।
न्यपातयन्त संहृष्टाः परस्परकृतागसः ॥१३॥
न्यपातयन्त संहृष्टाः परस्परकृतागसः ॥१३॥
13. pattisaṁghā raṇe pattīnbhiṇḍipālaparaśvadhaiḥ ,
nyapātayanta saṁhṛṣṭāḥ parasparakṛtāgasaḥ.
nyapātayanta saṁhṛṣṭāḥ parasparakṛtāgasaḥ.
13.
pattisaṃghāḥ raṇe pattīn bhiṇḍipālaparaśvadhaiḥ
nyapātayanta saṃhṛṣṭāḥ parasparakṛtāgasaḥ
nyapātayanta saṃhṛṣṭāḥ parasparakṛtāgasaḥ
13.
raṇe parasparakṛtāgasaḥ saṃhṛṣṭāḥ pattisaṃghāḥ
bhiṇḍipālaparaśvadhaiḥ pattīn nyapātayanta
bhiṇḍipālaparaśvadhaiḥ pattīn nyapātayanta
13.
In battle, companies of foot-soldiers, greatly rejoicing and mutually hostile, struck down other infantrymen with spears and axes.
पदाती रथिनं संख्ये रथी चापि पदातिनम् ।
न्यपातयच्छितैः शस्त्रैः सेनयोरुभयोरपि ॥१४॥
न्यपातयच्छितैः शस्त्रैः सेनयोरुभयोरपि ॥१४॥
14. padātī rathinaṁ saṁkhye rathī cāpi padātinam ,
nyapātayacchitaiḥ śastraiḥ senayorubhayorapi.
nyapātayacchitaiḥ śastraiḥ senayorubhayorapi.
14.
padātī rathinam saṃkhye rathī ca api padātinam
nyapātayat śitaiḥ śastraiḥ senayoḥ ubhayoḥ api
nyapātayat śitaiḥ śastraiḥ senayoḥ ubhayoḥ api
14.
saṃkhye padātī rathinam nyapātayat,
rathī ca api śitaiḥ śastraiḥ ubhayoḥ senayoḥ api padātinam nyapātayat
rathī ca api śitaiḥ śastraiḥ ubhayoḥ senayoḥ api padātinam nyapātayat
14.
In battle, a foot-soldier struck down a charioteer, and similarly, a charioteer struck down a foot-soldier, both using sharp weapons from either army.
गजारोहा हयारोहान्पातयां चक्रिरे तदा ।
हयारोहा गजस्थांश्च तदद्भुतमिवाभवत् ॥१५॥
हयारोहा गजस्थांश्च तदद्भुतमिवाभवत् ॥१५॥
15. gajārohā hayārohānpātayāṁ cakrire tadā ,
hayārohā gajasthāṁśca tadadbhutamivābhavat.
hayārohā gajasthāṁśca tadadbhutamivābhavat.
15.
gajārohāḥ hayārohān pātayāṃ cakrire tadā
hayārohāḥ gajasthān ca tat adbhutam iva abhavat
hayārohāḥ gajasthān ca tat adbhutam iva abhavat
15.
tadā gajārohāḥ hayārohān pātayāṃ cakrire ca
hayārohāḥ gajasthān tat adbhutam iva abhavat
hayārohāḥ gajasthān tat adbhutam iva abhavat
15.
Then, elephant riders caused horse riders to fall, and horse riders in turn caused those on elephants to fall. It was truly astonishing.
गजारोहवरैश्चापि तत्र तत्र पदातयः ।
पातिताः समदृश्यन्त तैश्चापि गजयोधिनः ॥१६॥
पातिताः समदृश्यन्त तैश्चापि गजयोधिनः ॥१६॥
16. gajārohavaraiścāpi tatra tatra padātayaḥ ,
pātitāḥ samadṛśyanta taiścāpi gajayodhinaḥ.
pātitāḥ samadṛśyanta taiścāpi gajayodhinaḥ.
16.
gajārohāvaraiḥ ca api tatra tatra padātayaḥ
pātitāḥ sam adṛśyanta taiḥ ca api gajayodhinaḥ
pātitāḥ sam adṛśyanta taiḥ ca api gajayodhinaḥ
16.
tatra tatra gajārohāvaraiḥ ca api padātayaḥ
pātitāḥ samadṛśyanta taiḥ ca api gajayodhinaḥ
pātitāḥ samadṛśyanta taiḥ ca api gajayodhinaḥ
16.
Here and there, foot soldiers were seen struck down by the best elephant riders. And similarly, elephant warriors were also seen (struck down) by those (foot soldiers).
पत्तिसंघा हयारोहैः सादिसंघाश्च पत्तिभिः ।
पात्यमाना व्यदृश्यन्त शतशोऽथ सहस्रशः ॥१७॥
पात्यमाना व्यदृश्यन्त शतशोऽथ सहस्रशः ॥१७॥
17. pattisaṁghā hayārohaiḥ sādisaṁghāśca pattibhiḥ ,
pātyamānā vyadṛśyanta śataśo'tha sahasraśaḥ.
pātyamānā vyadṛśyanta śataśo'tha sahasraśaḥ.
17.
pattisaṅghāḥ hayārohaiḥ sādisaṅghāḥ ca pattibhiḥ
pātyamānāḥ vi adṛśyanta śataśaḥ atha sahasraśaḥ
pātyamānāḥ vi adṛśyanta śataśaḥ atha sahasraśaḥ
17.
hayārohaiḥ pattisaṅghāḥ ca pattibhiḥ sādisaṅghāḥ
pātyamānāḥ vyadṛśyanta śataśaḥ atha sahasraśaḥ
pātyamānāḥ vyadṛśyanta śataśaḥ atha sahasraśaḥ
17.
Troops of foot soldiers were seen being struck down by horse riders, and conversely, troops of horsemen were seen being struck down by foot soldiers, by hundreds and by thousands.
ध्वजैस्तत्रापविद्धैश्च कार्मुकैस्तोमरैस्तथा ।
प्रासैस्तथा गदाभिश्च परिघैः कम्पनैस्तथा ॥१८॥
प्रासैस्तथा गदाभिश्च परिघैः कम्पनैस्तथा ॥१८॥
18. dhvajaistatrāpaviddhaiśca kārmukaistomaraistathā ,
prāsaistathā gadābhiśca parighaiḥ kampanaistathā.
prāsaistathā gadābhiśca parighaiḥ kampanaistathā.
18.
dhvajaiḥ tatra apaviddhaiḥ ca kārmukaiḥ tomaraiḥ tathā
prāsaiḥ tathā gadābhiḥ ca parighaiḥ kampanaiḥ tathā
prāsaiḥ tathā gadābhiḥ ca parighaiḥ kampanaiḥ tathā
18.
tatra dhvajaiḥ apaviddhaiḥ ca kārmukaiḥ tathā tomaraiḥ
tathā prāsaiḥ ca gadābhiḥ tathā parighaiḥ tathā kampanaiḥ
tathā prāsaiḥ ca gadābhiḥ tathā parighaiḥ tathā kampanaiḥ
18.
And there, amidst the cast-down banners, bows, javelins, spears, maces, iron clubs, and vibrating weapons (strewn across the ground).
शक्तिभिः कवचैश्चित्रैः कणपैरङ्कुशैरपि ।
निस्त्रिंशैर्विमलैश्चापि स्वर्णपुङ्खैः शरैस्तथा ॥१९॥
निस्त्रिंशैर्विमलैश्चापि स्वर्णपुङ्खैः शरैस्तथा ॥१९॥
19. śaktibhiḥ kavacaiścitraiḥ kaṇapairaṅkuśairapi ,
nistriṁśairvimalaiścāpi svarṇapuṅkhaiḥ śaraistathā.
nistriṁśairvimalaiścāpi svarṇapuṅkhaiḥ śaraistathā.
19.
śaktibhiḥ kavacaiḥ citraiḥ kaṇapaiḥ aṅkuśaiḥ api
nistriṃśaiḥ vimalaiḥ ca api svarṇapuṅkhaiḥ śaraiḥ tathā
nistriṃśaiḥ vimalaiḥ ca api svarṇapuṅkhaiḥ śaraiḥ tathā
19.
śaktibhiḥ citraiḥ kavacaiḥ kaṇapaiḥ aṅkuśaiḥ api
vimalaiḥ nistriṃśaiḥ ca api svarṇapuṅkhaiḥ śaraiḥ tathā
vimalaiḥ nistriṃśaiḥ ca api svarṇapuṅkhaiḥ śaraiḥ tathā
19.
There were spears (śakti), variegated shields, barbed arrows (kaṇapa), and elephant goads (aṅkuśa), as well as brilliant swords (nistriṃśa) and arrows (śara) with gold-decorated shafts.
परिस्तोमैः कुथाभिश्च कम्बलैश्च महाधनैः ।
भूर्भाति भरतश्रेष्ठ स्रग्दामैरिव चित्रिता ॥२०॥
भूर्भाति भरतश्रेष्ठ स्रग्दामैरिव चित्रिता ॥२०॥
20. paristomaiḥ kuthābhiśca kambalaiśca mahādhanaiḥ ,
bhūrbhāti bharataśreṣṭha sragdāmairiva citritā.
bhūrbhāti bharataśreṣṭha sragdāmairiva citritā.
20.
paristomaiḥ kuthābhiḥ ca kambalaiḥ ca mahādhanaiḥ
bhūḥ bhāti bharataśreṣṭha sragdāmaiḥ iva citritā
bhūḥ bhāti bharataśreṣṭha sragdāmaiḥ iva citritā
20.
bharataśreṣṭha bhūḥ paristomaiḥ kuthābhiḥ ca
mahādhanaiḥ kambalaiḥ ca sragdāmaiḥ iva citritā bhāti
mahādhanaiḥ kambalaiḥ ca sragdāmaiḥ iva citritā bhāti
20.
O best among the Bharatas (bharataśreṣṭha), the earth (bhūḥ) shines, adorned as if painted with garlands (sragdāma), coverings, housings, and very valuable woolen blankets.
नराश्वकायैः पतितैर्दन्तिभिश्च महाहवे ।
अगम्यरूपा पृथिवी मांसशोणितकर्दमा ॥२१॥
अगम्यरूपा पृथिवी मांसशोणितकर्दमा ॥२१॥
21. narāśvakāyaiḥ patitairdantibhiśca mahāhave ,
agamyarūpā pṛthivī māṁsaśoṇitakardamā.
agamyarūpā pṛthivī māṁsaśoṇitakardamā.
21.
narāśvakāyaiḥ patitaiḥ dantibhiḥ ca mahāhave
agamyarūpā pṛthivī māṃsaśoṇitakardamā
agamyarūpā pṛthivī māṃsaśoṇitakardamā
21.
mahāhave pṛthivī narāśvakāyaiḥ patitaiḥ
dantibhiḥ ca agamyarūpā māṃsaśoṇitakardamā
dantibhiḥ ca agamyarūpā māṃsaśoṇitakardamā
21.
In the great battle (mahāhava), the earth (pṛthivī), covered with the fallen bodies of men, horses, and elephants, became impassable (agamyarūpā), with mud made of flesh and blood.
प्रशशाम रजो भौमं व्युक्षितं रणशोणितैः ।
दिशश्च विमलाः सर्वाः संबभूवुर्जनेश्वर ॥२२॥
दिशश्च विमलाः सर्वाः संबभूवुर्जनेश्वर ॥२२॥
22. praśaśāma rajo bhaumaṁ vyukṣitaṁ raṇaśoṇitaiḥ ,
diśaśca vimalāḥ sarvāḥ saṁbabhūvurjaneśvara.
diśaśca vimalāḥ sarvāḥ saṁbabhūvurjaneśvara.
22.
praśaśāma rajaḥ bhaumam vyukṣitam raṇaśoṇitaiḥ
diśaḥ ca vimalāḥ sarvāḥ saṃbabhūvuḥ janeśvara
diśaḥ ca vimalāḥ sarvāḥ saṃbabhūvuḥ janeśvara
22.
janeśvara raṇaśoṇitaiḥ vyukṣitam bhaumam rajaḥ
praśaśāma ca sarvāḥ vimalāḥ diśaḥ saṃbabhūvuḥ
praśaśāma ca sarvāḥ vimalāḥ diśaḥ saṃbabhūvuḥ
22.
O lord of men (janeśvara), the earthly dust, moistened by the battle-blood, settled down. And all the directions (diś) became clear and spotless.
उत्थितान्यगणेयानि कबन्धानि समन्ततः ।
चिह्नभूतानि जगतो विनाशार्थाय भारत ॥२३॥
चिह्नभूतानि जगतो विनाशार्थाय भारत ॥२३॥
23. utthitānyagaṇeyāni kabandhāni samantataḥ ,
cihnabhūtāni jagato vināśārthāya bhārata.
cihnabhūtāni jagato vināśārthāya bhārata.
23.
utthitāni agaṇeyāni kabandhāni samantataḥ
cihnabhūtāni jagataḥ vināśārthāya bhārata
cihnabhūtāni jagataḥ vināśārthāya bhārata
23.
bhārata,
agaṇeyāni kabandhāni samantataḥ utthitāni,
jagataḥ vināśārthāya cihnabhūtāni
agaṇeyāni kabandhāni samantataḥ utthitāni,
jagataḥ vināśārthāya cihnabhūtāni
23.
O Bhārata, uncountable headless trunks (kabandha) rose up everywhere, serving as omens for the destruction of the world.
तस्मिन्युद्धे महारौद्रे वर्तमाने सुदारुणे ।
प्रत्यदृश्यन्त रथिनो धावमानाः समन्ततः ॥२४॥
प्रत्यदृश्यन्त रथिनो धावमानाः समन्ततः ॥२४॥
24. tasminyuddhe mahāraudre vartamāne sudāruṇe ,
pratyadṛśyanta rathino dhāvamānāḥ samantataḥ.
pratyadṛśyanta rathino dhāvamānāḥ samantataḥ.
24.
tasmin yuddhe mahāraudre vartamāne sudāruṇe
pratyadṛśyanta rathinaḥ dhāvamānāḥ samantataḥ
pratyadṛśyanta rathinaḥ dhāvamānāḥ samantataḥ
24.
tasmin mahāraudre sudāruṇe yuddhe vartamāne,
rathinaḥ samantataḥ dhāvamānāḥ pratyadṛśyanta
rathinaḥ samantataḥ dhāvamānāḥ pratyadṛśyanta
24.
While that exceedingly fierce and extremely dreadful battle was ongoing, charioteers were seen running everywhere.
ततो द्रोणश्च भीष्मश्च सैन्धवश्च जयद्रथः ।
पुरुमित्रो विकर्णश्च शकुनिश्चापि सौबलः ॥२५॥
पुरुमित्रो विकर्णश्च शकुनिश्चापि सौबलः ॥२५॥
25. tato droṇaśca bhīṣmaśca saindhavaśca jayadrathaḥ ,
purumitro vikarṇaśca śakuniścāpi saubalaḥ.
purumitro vikarṇaśca śakuniścāpi saubalaḥ.
25.
tataḥ droṇaḥ ca bhīṣmaḥ ca saindhavaḥ ca jayadrathaḥ
purumitraḥ vikarṇaḥ ca śakuniḥ ca api saubalaḥ
purumitraḥ vikarṇaḥ ca śakuniḥ ca api saubalaḥ
25.
tataḥ droṇaḥ ca bhīṣmaḥ ca saindhavaḥ jayadrathaḥ ca,
purumitraḥ vikarṇaḥ ca,
śakuniḥ ca api saubalaḥ
purumitraḥ vikarṇaḥ ca,
śakuniḥ ca api saubalaḥ
25.
Then there were Droṇa, Bhīṣma, Jayadratha the king of Sindhu, Purumitra, Vikaṇṇa, and also Śakuni, son of Subala.
एते समरदुर्धर्षाः सिंहतुल्यपराक्रमाः ।
पाण्डवानामनीकानि बभञ्जुः स्म पुनः पुनः ॥२६॥
पाण्डवानामनीकानि बभञ्जुः स्म पुनः पुनः ॥२६॥
26. ete samaradurdharṣāḥ siṁhatulyaparākramāḥ ,
pāṇḍavānāmanīkāni babhañjuḥ sma punaḥ punaḥ.
pāṇḍavānāmanīkāni babhañjuḥ sma punaḥ punaḥ.
26.
ete samaradurgharṣāḥ siṃhatulyaparākramāḥ
pāṇḍavānām anīkāni babhañjuḥ sma punaḥ punaḥ
pāṇḍavānām anīkāni babhañjuḥ sma punaḥ punaḥ
26.
ete samaradurgharṣāḥ siṃhatulyaparākramāḥ
pāṇḍavānām anīkāni punaḥ punaḥ babhañjuḥ sma
pāṇḍavānām anīkāni punaḥ punaḥ babhañjuḥ sma
26.
These warriors, who were formidable in battle and possessed valor equal to lions, repeatedly shattered the armies of the Pāṇḍavas.
तथैव भीमसेनोऽपि राक्षसश्च घटोत्कचः ।
सात्यकिश्चेकितानश्च द्रौपदेयाश्च भारत ॥२७॥
सात्यकिश्चेकितानश्च द्रौपदेयाश्च भारत ॥२७॥
27. tathaiva bhīmaseno'pi rākṣasaśca ghaṭotkacaḥ ,
sātyakiścekitānaśca draupadeyāśca bhārata.
sātyakiścekitānaśca draupadeyāśca bhārata.
27.
tathā eva bhīmasenaḥ api rākṣasaḥ ca ghaṭotkacaḥ
sātyakiḥ ca cekitānaḥ ca draupadeyāḥ ca bhārata
sātyakiḥ ca cekitānaḥ ca draupadeyāḥ ca bhārata
27.
bhārata tathā eva bhīmasenaḥ api rākṣasaḥ ca
ghaṭotkacaḥ ca sātyakiḥ ca cekitānaḥ ca draupadeyāḥ ca
ghaṭotkacaḥ ca sātyakiḥ ca cekitānaḥ ca draupadeyāḥ ca
27.
Similarly, Bhimasena, the Rākṣasa Ghaṭotkaca, Sātyaki, Cekitāna, and the sons of Draupadī - all these, O descendant of Bharata (bhārata).
तावकांस्तव पुत्रांश्च सहितान्सर्वराजभिः ।
द्रावयामासुराजौ ते त्रिदशा दानवानिव ॥२८॥
द्रावयामासुराजौ ते त्रिदशा दानवानिव ॥२८॥
28. tāvakāṁstava putrāṁśca sahitānsarvarājabhiḥ ,
drāvayāmāsurājau te tridaśā dānavāniva.
drāvayāmāsurājau te tridaśā dānavāniva.
28.
tāvākān tu putrān ca sahitān sarvarājabhiḥ
drāvayām āsuḥ ājau te tridaśāḥ dānavān iva
drāvayām āsuḥ ājau te tridaśāḥ dānavān iva
28.
te ājau tu sarvarājabhiḥ sahitān tāvākān
putrān ca dānavān tridaśāḥ iva drāvayām āsuḥ
putrān ca dānavān tridaśāḥ iva drāvayām āsuḥ
28.
Indeed, those warriors (te) routed your relatives and sons, accompanied by all the kings, in battle, just as the gods (tridaśāḥ) drive away the Dānavas.
तथा ते समरेऽन्योन्यं निघ्नन्तः क्षत्रियर्षभाः ।
रक्तोक्षिता घोररूपा विरेजुर्दानवा इव ॥२९॥
रक्तोक्षिता घोररूपा विरेजुर्दानवा इव ॥२९॥
29. tathā te samare'nyonyaṁ nighnantaḥ kṣatriyarṣabhāḥ ,
raktokṣitā ghorarūpā virejurdānavā iva.
raktokṣitā ghorarūpā virejurdānavā iva.
29.
tathā te samare anyonyam nighnantaḥ kṣatriyarṣabhāḥ
raktoṣitāḥ ghorarūpāḥ virejuḥ dānavāḥ iva
raktoṣitāḥ ghorarūpāḥ virejuḥ dānavāḥ iva
29.
tathā te kṣatriyarṣabhāḥ samare anyonyam nighnantaḥ
raktoṣitāḥ ghorarūpāḥ dānavāḥ iva virejuḥ
raktoṣitāḥ ghorarūpāḥ dānavāḥ iva virejuḥ
29.
In this way, those foremost among warriors (kṣatriyarṣabhāḥ), striking each other in battle, appeared fearsome (ghorarūpāḥ) and covered in blood (raktoṣitāḥ), shining like Dānavas.
विनिर्जित्य रिपून्वीराः सेनयोरुभयोरपि ।
व्यदृश्यन्त महामात्रा ग्रहा इव नभस्तले ॥३०॥
व्यदृश्यन्त महामात्रा ग्रहा इव नभस्तले ॥३०॥
30. vinirjitya ripūnvīrāḥ senayorubhayorapi ,
vyadṛśyanta mahāmātrā grahā iva nabhastale.
vyadṛśyanta mahāmātrā grahā iva nabhastale.
30.
vinirjitya ripūn vīrāḥ senayoḥ ubhayoḥ api
vyadṛśyanta mahāmātrāḥ grahāḥ iva nabhastale
vyadṛśyanta mahāmātrāḥ grahāḥ iva nabhastale
30.
ripūn vinirjitya ubhayoḥ senayoḥ api vīrāḥ
mahāmātrāḥ nabhastale grahāḥ iva vyadṛśyanta
mahāmātrāḥ nabhastale grahāḥ iva vyadṛśyanta
30.
Having completely vanquished their foes, the heroic, great commanders (mahāmātrāḥ) from both armies were seen shining like planets (grahāḥ) in the firmament (nabhastale).
ततो रथसहस्रेण पुत्रो दुर्योधनस्तव ।
अभ्ययात्पाण्डवान्युद्धे राक्षसं च घटोत्कचम् ॥३१॥
अभ्ययात्पाण्डवान्युद्धे राक्षसं च घटोत्कचम् ॥३१॥
31. tato rathasahasreṇa putro duryodhanastava ,
abhyayātpāṇḍavānyuddhe rākṣasaṁ ca ghaṭotkacam.
abhyayātpāṇḍavānyuddhe rākṣasaṁ ca ghaṭotkacam.
31.
tataḥ rathasahasreṇa putraḥ duryodhanaḥ tava
abhyayāt pāṇḍavān yuddhe rākṣasam ca ghaṭotkacam
abhyayāt pāṇḍavān yuddhe rākṣasam ca ghaṭotkacam
31.
tataḥ tava putraḥ duryodhanaḥ rathasahasreṇa
yuddhe pāṇḍavān ca rākṣasam ghaṭotkacam abhyayāt
yuddhe pāṇḍavān ca rākṣasam ghaṭotkacam abhyayāt
31.
Then, your son Duryodhana, accompanied by a thousand chariots, advanced to attack the Pāṇḍavas and also the Rākṣasa Ghaṭotkaca in battle.
तथैव पाण्डवाः सर्वे महत्या सेनया सह ।
द्रोणभीष्मौ रणे शूरौ प्रत्युद्ययुररिंदमौ ॥३२॥
द्रोणभीष्मौ रणे शूरौ प्रत्युद्ययुररिंदमौ ॥३२॥
32. tathaiva pāṇḍavāḥ sarve mahatyā senayā saha ,
droṇabhīṣmau raṇe śūrau pratyudyayurariṁdamau.
droṇabhīṣmau raṇe śūrau pratyudyayurariṁdamau.
32.
tathā eva pāṇḍavāḥ sarve mahatyā senayā saha
droṇabhīṣmau raṇe śūrau pratyudyayuḥ arindamau
droṇabhīṣmau raṇe śūrau pratyudyayuḥ arindamau
32.
tathā eva sarve pāṇḍavāḥ mahatyā senayā saha
arindamau śūrau droṇabhīṣmau raṇe pratyudyayuḥ
arindamau śūrau droṇabhīṣmau raṇe pratyudyayuḥ
32.
Similarly, all the Pāṇḍavas, along with a great army, advanced to face Droṇa and Bhīṣma - those valiant subduers of foes - in battle.
किरीटी तु ययौ क्रुद्धः समर्थान्पार्थिवोत्तमान् ।
आर्जुनिः सात्यकिश्चैव ययतुः सौबलं बलम् ॥३३॥
आर्जुनिः सात्यकिश्चैव ययतुः सौबलं बलम् ॥३३॥
33. kirīṭī tu yayau kruddhaḥ samarthānpārthivottamān ,
ārjuniḥ sātyakiścaiva yayatuḥ saubalaṁ balam.
ārjuniḥ sātyakiścaiva yayatuḥ saubalaṁ balam.
33.
kirīṭī tu yayau kruddhaḥ samarthān pārthivottamān
ārjuniḥ sātyakiḥ ca eva yayatuḥ saubalam balam
ārjuniḥ sātyakiḥ ca eva yayatuḥ saubalam balam
33.
tu kruddhaḥ kirīṭī samarthān pārthivottamān yayau
ārjuniḥ ca sātyakiḥ eva saubalam balam yayatuḥ
ārjuniḥ ca sātyakiḥ eva saubalam balam yayatuḥ
33.
But Kiriṭin (Arjuna), enraged, advanced towards the powerful and foremost among kings. Ārjuni (Abhimanyu) and Sātyaki, for their part, advanced against the forces of Saubala (Śakuni).
ततः प्रववृते भूयः संग्रामो लोमहर्षणः ।
तावकानां परेषां च समरे विजिगीषताम् ॥३४॥
तावकानां परेषां च समरे विजिगीषताम् ॥३४॥
34. tataḥ pravavṛte bhūyaḥ saṁgrāmo lomaharṣaṇaḥ ,
tāvakānāṁ pareṣāṁ ca samare vijigīṣatām.
tāvakānāṁ pareṣāṁ ca samare vijigīṣatām.
34.
tataḥ pravavṛte bhūyaḥ saṅgrāmaḥ lomaharṣaṇaḥ
tāvakānām pareṣām ca samare vijigīṣatām
tāvakānām pareṣām ca samare vijigīṣatām
34.
tataḥ bhūyaḥ tāvakānām ca pareṣām vijigīṣatām
lomaharṣaṇaḥ saṅgrāmaḥ samare pravavṛte
lomaharṣaṇaḥ saṅgrāmaḥ samare pravavṛte
34.
Then, once more, a hair-raising battle for victory ensued in the conflict, between your (my) forces and those of the adversaries.
Links to all chapters:
ādi parva
Chapter 1
Chapter 2
Chapter 3
Chapter 4
Chapter 5
Chapter 6
Chapter 7
Chapter 8
Chapter 9
Chapter 10
Chapter 11
Chapter 12
Chapter 13
Chapter 14
Chapter 15
Chapter 16
Chapter 17
Chapter 18
Chapter 19
Chapter 20
Chapter 21
Chapter 22
Chapter 23
Chapter 24
Chapter 25
Chapter 26
Chapter 27
Chapter 28
Chapter 29
Chapter 30
Chapter 31
Chapter 32
Chapter 33
Chapter 34
Chapter 35
Chapter 36
Chapter 37
Chapter 38
Chapter 39
Chapter 40
Chapter 41
Chapter 42
Chapter 43
Chapter 44
Chapter 45
Chapter 46
Chapter 47
Chapter 48
Chapter 49
Chapter 50
Chapter 51
Chapter 52
Chapter 53
Chapter 54
Chapter 55
Chapter 56
Chapter 57
Chapter 58
Chapter 59
Chapter 60
Chapter 61
Chapter 62
Chapter 63
Chapter 64
Chapter 65
Chapter 66
Chapter 67
Chapter 68
Chapter 69
Chapter 70
Chapter 71
Chapter 72
Chapter 73
Chapter 74
Chapter 75
Chapter 76
Chapter 77
Chapter 78
Chapter 79
Chapter 80
Chapter 81
Chapter 82
Chapter 83
Chapter 84
Chapter 85
Chapter 86
Chapter 87
Chapter 88
Chapter 89
Chapter 90
Chapter 91
Chapter 92
Chapter 93
Chapter 94
Chapter 95
Chapter 96
Chapter 97
Chapter 98
Chapter 99
Chapter 100
Chapter 101
Chapter 102
Chapter 103
Chapter 104
Chapter 105
Chapter 106
Chapter 107
Chapter 108
Chapter 109
Chapter 110
Chapter 111
Chapter 112
Chapter 113
Chapter 114
Chapter 115
Chapter 116
Chapter 117
Chapter 118
Chapter 119
Chapter 120
Chapter 121
Chapter 122
Chapter 123
Chapter 124
Chapter 125
Chapter 126
Chapter 127
Chapter 128
Chapter 129
Chapter 130
Chapter 131
Chapter 132
Chapter 133
Chapter 134
Chapter 135
Chapter 136
Chapter 137
Chapter 138
Chapter 139
Chapter 140
Chapter 141
Chapter 142
Chapter 143
Chapter 144
Chapter 145
Chapter 146
Chapter 147
Chapter 148
Chapter 149
Chapter 150
Chapter 151
Chapter 152
Chapter 153
Chapter 154
Chapter 155
Chapter 156
Chapter 157
Chapter 158
Chapter 159
Chapter 160
Chapter 161
Chapter 162
Chapter 163
Chapter 164
Chapter 165
Chapter 166
Chapter 167
Chapter 168
Chapter 169
Chapter 170
Chapter 171
Chapter 172
Chapter 173
Chapter 174
Chapter 175
Chapter 176
Chapter 177
Chapter 178
Chapter 179
Chapter 180
Chapter 181
Chapter 182
Chapter 183
Chapter 184
Chapter 185
Chapter 186
Chapter 187
Chapter 188
Chapter 189
Chapter 190
Chapter 191
Chapter 192
Chapter 193
Chapter 194
Chapter 195
Chapter 196
Chapter 197
Chapter 198
Chapter 199
Chapter 200
Chapter 201
Chapter 202
Chapter 203
Chapter 204
Chapter 205
Chapter 206
Chapter 207
Chapter 208
Chapter 209
Chapter 210
Chapter 211
Chapter 212
Chapter 213
Chapter 214
Chapter 215
Chapter 216
Chapter 217
Chapter 218
Chapter 219
Chapter 220
Chapter 221
Chapter 222
Chapter 223
Chapter 224
Chapter 225
sabhā parva
Chapter 1
Chapter 2
Chapter 3
Chapter 4
Chapter 5
Chapter 6
Chapter 7
Chapter 8
Chapter 9
Chapter 10
Chapter 11
Chapter 12
Chapter 13
Chapter 14
Chapter 15
Chapter 16
Chapter 17
Chapter 18
Chapter 19
Chapter 20
Chapter 21
Chapter 22
Chapter 23
Chapter 24
Chapter 25
Chapter 26
Chapter 27
Chapter 28
Chapter 29
Chapter 30
Chapter 31
Chapter 32
Chapter 33
Chapter 34
Chapter 35
Chapter 36
Chapter 37
Chapter 38
Chapter 39
Chapter 40
Chapter 41
Chapter 42
Chapter 43
Chapter 44
Chapter 45
Chapter 46
Chapter 47
Chapter 48
Chapter 49
Chapter 50
Chapter 51
Chapter 52
Chapter 53
Chapter 54
Chapter 55
Chapter 56
Chapter 57
Chapter 58
Chapter 59
Chapter 60
Chapter 61
Chapter 62
Chapter 63
Chapter 64
Chapter 65
Chapter 66
Chapter 67
Chapter 68
Chapter 69
Chapter 70
Chapter 71
Chapter 72
vana parva
Chapter 1
Chapter 2
Chapter 3
Chapter 4
Chapter 5
Chapter 6
Chapter 7
Chapter 8
Chapter 9
Chapter 10
Chapter 11
Chapter 12
Chapter 13
Chapter 14
Chapter 15
Chapter 16
Chapter 17
Chapter 18
Chapter 19
Chapter 20
Chapter 21
Chapter 22
Chapter 23
Chapter 24
Chapter 25
Chapter 26
Chapter 27
Chapter 28
Chapter 29
Chapter 30
Chapter 31
Chapter 32
Chapter 33
Chapter 34
Chapter 35
Chapter 36
Chapter 37
Chapter 38
Chapter 39
Chapter 40
Chapter 41
Chapter 42
Chapter 43
Chapter 44
Chapter 45
Chapter 46
Chapter 47
Chapter 48
Chapter 49
Chapter 50
Chapter 51
Chapter 52
Chapter 53
Chapter 54
Chapter 55
Chapter 56
Chapter 57
Chapter 58
Chapter 59
Chapter 60
Chapter 61
Chapter 62
Chapter 63
Chapter 64
Chapter 65
Chapter 66
Chapter 67
Chapter 68
Chapter 69
Chapter 70
Chapter 71
Chapter 72
Chapter 73
Chapter 74
Chapter 75
Chapter 76
Chapter 77
Chapter 78
Chapter 79
Chapter 80
Chapter 81
Chapter 82
Chapter 83
Chapter 84
Chapter 85
Chapter 86
Chapter 87
Chapter 88
Chapter 89
Chapter 90
Chapter 91
Chapter 92
Chapter 93
Chapter 94
Chapter 95
Chapter 96
Chapter 97
Chapter 98
Chapter 99
Chapter 100
Chapter 101
Chapter 102
Chapter 103
Chapter 104
Chapter 105
Chapter 106
Chapter 107
Chapter 108
Chapter 109
Chapter 110
Chapter 111
Chapter 112
Chapter 113
Chapter 114
Chapter 115
Chapter 116
Chapter 117
Chapter 118
Chapter 119
Chapter 120
Chapter 121
Chapter 122
Chapter 123
Chapter 124
Chapter 125
Chapter 126
Chapter 127
Chapter 128
Chapter 129
Chapter 130
Chapter 131
Chapter 132
Chapter 133
Chapter 134
Chapter 135
Chapter 136
Chapter 137
Chapter 138
Chapter 139
Chapter 140
Chapter 141
Chapter 142
Chapter 143
Chapter 144
Chapter 145
Chapter 146
Chapter 147
Chapter 148
Chapter 149
Chapter 150
Chapter 151
Chapter 152
Chapter 153
Chapter 154
Chapter 155
Chapter 156
Chapter 157
Chapter 158
Chapter 159
Chapter 160
Chapter 161
Chapter 162
Chapter 163
Chapter 164
Chapter 165
Chapter 166
Chapter 167
Chapter 168
Chapter 169
Chapter 170
Chapter 171
Chapter 172
Chapter 173
Chapter 174
Chapter 175
Chapter 176
Chapter 177
Chapter 178
Chapter 179
Chapter 180
Chapter 181
Chapter 182
Chapter 183
Chapter 184
Chapter 185
Chapter 186
Chapter 187
Chapter 188
Chapter 189
Chapter 190
Chapter 191
Chapter 192
Chapter 193
Chapter 194
Chapter 195
Chapter 196
Chapter 197
Chapter 198
Chapter 199
Chapter 200
Chapter 201
Chapter 202
Chapter 203
Chapter 204
Chapter 205
Chapter 206
Chapter 207
Chapter 208
Chapter 209
Chapter 210
Chapter 211
Chapter 212
Chapter 213
Chapter 214
Chapter 215
Chapter 216
Chapter 217
Chapter 218
Chapter 219
Chapter 220
Chapter 221
Chapter 222
Chapter 223
Chapter 224
Chapter 225
Chapter 226
Chapter 227
Chapter 228
Chapter 229
Chapter 230
Chapter 231
Chapter 232
Chapter 233
Chapter 234
Chapter 235
Chapter 236
Chapter 237
Chapter 238
Chapter 239
Chapter 240
Chapter 241
Chapter 242
Chapter 243
Chapter 244
Chapter 245
Chapter 246
Chapter 247
Chapter 248
Chapter 249
Chapter 250
Chapter 251
Chapter 252
Chapter 253
Chapter 254
Chapter 255
Chapter 256
Chapter 257
Chapter 258
Chapter 259
Chapter 260
Chapter 261
Chapter 262
Chapter 263
Chapter 264
Chapter 265
Chapter 266
Chapter 267
Chapter 268
Chapter 269
Chapter 270
Chapter 271
Chapter 272
Chapter 273
Chapter 274
Chapter 275
Chapter 276
Chapter 277
Chapter 278
Chapter 279
Chapter 280
Chapter 281
Chapter 282
Chapter 283
Chapter 284
Chapter 285
Chapter 286
Chapter 287
Chapter 288
Chapter 289
Chapter 290
Chapter 291
Chapter 292
Chapter 293
Chapter 294
Chapter 295
Chapter 296
Chapter 297
Chapter 298
Chapter 299
virāṭa parva
Chapter 1
Chapter 2
Chapter 3
Chapter 4
Chapter 5
Chapter 6
Chapter 7
Chapter 8
Chapter 9
Chapter 10
Chapter 11
Chapter 12
Chapter 13
Chapter 14
Chapter 15
Chapter 16
Chapter 17
Chapter 18
Chapter 19
Chapter 20
Chapter 21
Chapter 22
Chapter 23
Chapter 24
Chapter 25
Chapter 26
Chapter 27
Chapter 28
Chapter 29
Chapter 30
Chapter 31
Chapter 32
Chapter 33
Chapter 34
Chapter 35
Chapter 36
Chapter 37
Chapter 38
Chapter 39
Chapter 40
Chapter 41
Chapter 42
Chapter 43
Chapter 44
Chapter 45
Chapter 46
Chapter 47
Chapter 48
Chapter 49
Chapter 50
Chapter 51
Chapter 52
Chapter 53
Chapter 54
Chapter 55
Chapter 56
Chapter 57
Chapter 58
Chapter 59
Chapter 60
Chapter 61
Chapter 62
Chapter 63
Chapter 64
Chapter 65
Chapter 66
Chapter 67
udyoga parva
Chapter 1
Chapter 2
Chapter 3
Chapter 4
Chapter 5
Chapter 6
Chapter 7
Chapter 8
Chapter 9
Chapter 10
Chapter 11
Chapter 12
Chapter 13
Chapter 14
Chapter 15
Chapter 16
Chapter 17
Chapter 18
Chapter 19
Chapter 20
Chapter 21
Chapter 22
Chapter 23
Chapter 24
Chapter 25
Chapter 26
Chapter 27
Chapter 28
Chapter 29
Chapter 30
Chapter 31
Chapter 32
Chapter 33
Chapter 34
Chapter 35
Chapter 36
Chapter 37
Chapter 38
Chapter 39
Chapter 40
Chapter 41
Chapter 42
Chapter 43
Chapter 44
Chapter 45
Chapter 46
Chapter 47
Chapter 48
Chapter 49
Chapter 50
Chapter 51
Chapter 52
Chapter 53
Chapter 54
Chapter 55
Chapter 56
Chapter 57
Chapter 58
Chapter 59
Chapter 60
Chapter 61
Chapter 62
Chapter 63
Chapter 64
Chapter 65
Chapter 66
Chapter 67
Chapter 68
Chapter 69
Chapter 70
Chapter 71
Chapter 72
Chapter 73
Chapter 74
Chapter 75
Chapter 76
Chapter 77
Chapter 78
Chapter 79
Chapter 80
Chapter 81
Chapter 82
Chapter 83
Chapter 84
Chapter 85
Chapter 86
Chapter 87
Chapter 88
Chapter 89
Chapter 90
Chapter 91
Chapter 92
Chapter 93
Chapter 94
Chapter 95
Chapter 96
Chapter 97
Chapter 98
Chapter 99
Chapter 100
Chapter 101
Chapter 102
Chapter 103
Chapter 104
Chapter 105
Chapter 106
Chapter 107
Chapter 108
Chapter 109
Chapter 110
Chapter 111
Chapter 112
Chapter 113
Chapter 114
Chapter 115
Chapter 116
Chapter 117
Chapter 118
Chapter 119
Chapter 120
Chapter 121
Chapter 122
Chapter 123
Chapter 124
Chapter 125
Chapter 126
Chapter 127
Chapter 128
Chapter 129
Chapter 130
Chapter 131
Chapter 132
Chapter 133
Chapter 134
Chapter 135
Chapter 136
Chapter 137
Chapter 138
Chapter 139
Chapter 140
Chapter 141
Chapter 142
Chapter 143
Chapter 144
Chapter 145
Chapter 146
Chapter 147
Chapter 148
Chapter 149
Chapter 150
Chapter 151
Chapter 152
Chapter 153
Chapter 154
Chapter 155
Chapter 156
Chapter 157
Chapter 158
Chapter 159
Chapter 160
Chapter 161
Chapter 162
Chapter 163
Chapter 164
Chapter 165
Chapter 166
Chapter 167
Chapter 168
Chapter 169
Chapter 170
Chapter 171
Chapter 172
Chapter 173
Chapter 174
Chapter 175
Chapter 176
Chapter 177
Chapter 178
Chapter 179
Chapter 180
Chapter 181
Chapter 182
Chapter 183
Chapter 184
Chapter 185
Chapter 186
Chapter 187
Chapter 188
Chapter 189
Chapter 190
Chapter 191
Chapter 192
Chapter 193
Chapter 194
Chapter 195
Chapter 196
Chapter 197
bhīṣma parva (current book)
Chapter 1
Chapter 2
Chapter 3
Chapter 4
Chapter 5
Chapter 6
Chapter 7
Chapter 8
Chapter 9
Chapter 10
Chapter 11
Chapter 12
Chapter 13
Chapter 14
Chapter 15
Chapter 16
Chapter 17
Chapter 18
Chapter 19
Chapter 20
Chapter 21
Chapter 22
Chapter 23
Chapter 24
Chapter 25
Chapter 26
Chapter 27
Chapter 28
Chapter 29
Chapter 30
Chapter 31
Chapter 32
Chapter 33
Chapter 34
Chapter 35
Chapter 36
Chapter 37
Chapter 38
Chapter 39
Chapter 40
Chapter 41
Chapter 42
Chapter 43
Chapter 44
Chapter 45
Chapter 46
Chapter 47
Chapter 48
Chapter 49
Chapter 50
Chapter 51
Chapter 52
Chapter 53 (current chapter)
Chapter 54
Chapter 55
Chapter 56
Chapter 57
Chapter 58
Chapter 59
Chapter 60
Chapter 61
Chapter 62
Chapter 63
Chapter 64
Chapter 65
Chapter 66
Chapter 67
Chapter 68
Chapter 69
Chapter 70
Chapter 71
Chapter 72
Chapter 73
Chapter 74
Chapter 75
Chapter 76
Chapter 77
Chapter 78
Chapter 79
Chapter 80
Chapter 81
Chapter 82
Chapter 83
Chapter 84
Chapter 85
Chapter 86
Chapter 87
Chapter 88
Chapter 89
Chapter 90
Chapter 91
Chapter 92
Chapter 93
Chapter 94
Chapter 95
Chapter 96
Chapter 97
Chapter 98
Chapter 99
Chapter 100
Chapter 101
Chapter 102
Chapter 103
Chapter 104
Chapter 105
Chapter 106
Chapter 107
Chapter 108
Chapter 109
Chapter 110
Chapter 111
Chapter 112
Chapter 113
Chapter 114
Chapter 115
Chapter 116
Chapter 117
droṇa parva
Chapter 1
Chapter 2
Chapter 3
Chapter 4
Chapter 5
Chapter 6
Chapter 7
Chapter 8
Chapter 9
Chapter 10
Chapter 11
Chapter 12
Chapter 13
Chapter 14
Chapter 15
Chapter 16
Chapter 17
Chapter 18
Chapter 19
Chapter 20
Chapter 21
Chapter 22
Chapter 23
Chapter 24
Chapter 25
Chapter 26
Chapter 27
Chapter 28
Chapter 29
Chapter 30
Chapter 31
Chapter 32
Chapter 33
Chapter 34
Chapter 35
Chapter 36
Chapter 37
Chapter 38
Chapter 39
Chapter 40
Chapter 41
Chapter 42
Chapter 43
Chapter 44
Chapter 45
Chapter 46
Chapter 47
Chapter 48
Chapter 49
Chapter 50
Chapter 51
Chapter 52
Chapter 53
Chapter 54
Chapter 55
Chapter 56
Chapter 57
Chapter 58
Chapter 59
Chapter 60
Chapter 61
Chapter 62
Chapter 63
Chapter 64
Chapter 65
Chapter 66
Chapter 67
Chapter 68
Chapter 69
Chapter 70
Chapter 71
Chapter 72
Chapter 73
Chapter 74
Chapter 75
Chapter 76
Chapter 77
Chapter 78
Chapter 79
Chapter 80
Chapter 81
Chapter 82
Chapter 83
Chapter 84
Chapter 85
Chapter 86
Chapter 87
Chapter 88
Chapter 89
Chapter 90
Chapter 91
Chapter 92
Chapter 93
Chapter 94
Chapter 95
Chapter 96
Chapter 97
Chapter 98
Chapter 99
Chapter 100
Chapter 101
Chapter 102
Chapter 103
Chapter 104
Chapter 105
Chapter 106
Chapter 107
Chapter 108
Chapter 109
Chapter 110
Chapter 111
Chapter 112
Chapter 113
Chapter 114
Chapter 115
Chapter 116
Chapter 117
Chapter 118
Chapter 119
Chapter 120
Chapter 121
Chapter 122
Chapter 123
Chapter 124
Chapter 125
Chapter 126
Chapter 127
Chapter 128
Chapter 129
Chapter 130
Chapter 131
Chapter 132
Chapter 133
Chapter 134
Chapter 135
Chapter 136
Chapter 137
Chapter 138
Chapter 139
Chapter 140
Chapter 141
Chapter 142
Chapter 143
Chapter 144
Chapter 145
Chapter 146
Chapter 147
Chapter 148
Chapter 149
Chapter 150
Chapter 151
Chapter 152
Chapter 153
Chapter 154
Chapter 155
Chapter 156
Chapter 157
Chapter 158
Chapter 159
Chapter 160
Chapter 161
Chapter 162
Chapter 163
Chapter 164
Chapter 165
Chapter 166
Chapter 167
Chapter 168
Chapter 169
Chapter 170
Chapter 171
Chapter 172
Chapter 173
karṇa parva
Chapter 1
Chapter 2
Chapter 3
Chapter 4
Chapter 5
Chapter 6
Chapter 7
Chapter 8
Chapter 9
Chapter 10
Chapter 11
Chapter 12
Chapter 13
Chapter 14
Chapter 15
Chapter 16
Chapter 17
Chapter 18
Chapter 19
Chapter 20
Chapter 21
Chapter 22
Chapter 23
Chapter 24
Chapter 25
Chapter 26
Chapter 27
Chapter 28
Chapter 29
Chapter 30
Chapter 31
Chapter 32
Chapter 33
Chapter 34
Chapter 35
Chapter 36
Chapter 37
Chapter 38
Chapter 39
Chapter 40
Chapter 41
Chapter 42
Chapter 43
Chapter 44
Chapter 45
Chapter 46
Chapter 47
Chapter 48
Chapter 49
Chapter 50
Chapter 51
Chapter 52
Chapter 53
Chapter 54
Chapter 55
Chapter 56
Chapter 57
Chapter 58
Chapter 59
Chapter 60
Chapter 61
Chapter 62
Chapter 63
Chapter 64
Chapter 65
Chapter 66
Chapter 67
Chapter 68
Chapter 69
śalya parva
Chapter 1
Chapter 2
Chapter 3
Chapter 4
Chapter 5
Chapter 6
Chapter 7
Chapter 8
Chapter 9
Chapter 10
Chapter 11
Chapter 12
Chapter 13
Chapter 14
Chapter 15
Chapter 16
Chapter 17
Chapter 18
Chapter 19
Chapter 20
Chapter 21
Chapter 22
Chapter 23
Chapter 24
Chapter 25
Chapter 26
Chapter 27
Chapter 28
Chapter 29
Chapter 30
Chapter 31
Chapter 32
Chapter 33
Chapter 34
Chapter 35
Chapter 36
Chapter 37
Chapter 38
Chapter 39
Chapter 40
Chapter 41
Chapter 42
Chapter 43
Chapter 44
Chapter 45
Chapter 46
Chapter 47
Chapter 48
Chapter 49
Chapter 50
Chapter 51
Chapter 52
Chapter 53
Chapter 54
Chapter 55
Chapter 56
Chapter 57
Chapter 58
Chapter 59
Chapter 60
Chapter 61
Chapter 62
Chapter 63
Chapter 64
sauptika parva
strī parva
śānti parva
Chapter 1
Chapter 2
Chapter 3
Chapter 4
Chapter 5
Chapter 6
Chapter 7
Chapter 8
Chapter 9
Chapter 10
Chapter 11
Chapter 12
Chapter 13
Chapter 14
Chapter 15
Chapter 16
Chapter 17
Chapter 18
Chapter 19
Chapter 20
Chapter 21
Chapter 22
Chapter 23
Chapter 24
Chapter 25
Chapter 26
Chapter 27
Chapter 28
Chapter 29
Chapter 30
Chapter 31
Chapter 32
Chapter 33
Chapter 34
Chapter 35
Chapter 36
Chapter 37
Chapter 38
Chapter 39
Chapter 40
Chapter 41
Chapter 42
Chapter 43
Chapter 44
Chapter 45
Chapter 46
Chapter 47
Chapter 48
Chapter 49
Chapter 50
Chapter 51
Chapter 52
Chapter 53
Chapter 54
Chapter 55
Chapter 56
Chapter 57
Chapter 58
Chapter 59
Chapter 60
Chapter 61
Chapter 62
Chapter 63
Chapter 64
Chapter 65
Chapter 66
Chapter 67
Chapter 68
Chapter 69
Chapter 70
Chapter 71
Chapter 72
Chapter 73
Chapter 74
Chapter 75
Chapter 76
Chapter 77
Chapter 78
Chapter 79
Chapter 80
Chapter 81
Chapter 82
Chapter 83
Chapter 84
Chapter 85
Chapter 86
Chapter 87
Chapter 88
Chapter 89
Chapter 90
Chapter 91
Chapter 92
Chapter 93
Chapter 94
Chapter 95
Chapter 96
Chapter 97
Chapter 98
Chapter 99
Chapter 100
Chapter 101
Chapter 102
Chapter 103
Chapter 104
Chapter 105
Chapter 106
Chapter 107
Chapter 108
Chapter 109
Chapter 110
Chapter 111
Chapter 112
Chapter 113
Chapter 114
Chapter 115
Chapter 116
Chapter 117
Chapter 118
Chapter 119
Chapter 120
Chapter 121
Chapter 122
Chapter 123
Chapter 124
Chapter 125
Chapter 126
Chapter 127
Chapter 128
Chapter 129
Chapter 130
Chapter 131
Chapter 132
Chapter 133
Chapter 134
Chapter 135
Chapter 136
Chapter 137
Chapter 138
Chapter 139
Chapter 140
Chapter 141
Chapter 142
Chapter 143
Chapter 144
Chapter 145
Chapter 146
Chapter 147
Chapter 148
Chapter 149
Chapter 150
Chapter 151
Chapter 152
Chapter 153
Chapter 154
Chapter 155
Chapter 156
Chapter 157
Chapter 158
Chapter 159
Chapter 160
Chapter 161
Chapter 162
Chapter 163
Chapter 164
Chapter 165
Chapter 166
Chapter 167
Chapter 168
Chapter 169
Chapter 170
Chapter 171
Chapter 172
Chapter 173
Chapter 174
Chapter 175
Chapter 176
Chapter 177
Chapter 178
Chapter 179
Chapter 180
Chapter 181
Chapter 182
Chapter 183
Chapter 184
Chapter 185
Chapter 186
Chapter 187
Chapter 188
Chapter 189
Chapter 190
Chapter 191
Chapter 192
Chapter 193
Chapter 194
Chapter 195
Chapter 196
Chapter 197
Chapter 198
Chapter 199
Chapter 200
Chapter 201
Chapter 202
Chapter 203
Chapter 204
Chapter 205
Chapter 206
Chapter 207
Chapter 208
Chapter 209
Chapter 210
Chapter 211
Chapter 212
Chapter 213
Chapter 214
Chapter 215
Chapter 216
Chapter 217
Chapter 218
Chapter 219
Chapter 220
Chapter 221
Chapter 222
Chapter 223
Chapter 224
Chapter 225
Chapter 226
Chapter 227
Chapter 228
Chapter 229
Chapter 230
Chapter 231
Chapter 232
Chapter 233
Chapter 234
Chapter 235
Chapter 236
Chapter 237
Chapter 238
Chapter 239
Chapter 240
Chapter 241
Chapter 242
Chapter 243
Chapter 244
Chapter 245
Chapter 246
Chapter 247
Chapter 248
Chapter 249
Chapter 250
Chapter 251
Chapter 252
Chapter 253
Chapter 254
Chapter 255
Chapter 256
Chapter 257
Chapter 258
Chapter 259
Chapter 260
Chapter 261
Chapter 262
Chapter 263
Chapter 264
Chapter 265
Chapter 266
Chapter 267
Chapter 268
Chapter 269
Chapter 270
Chapter 271
Chapter 272
Chapter 273
Chapter 274
Chapter 275
Chapter 276
Chapter 277
Chapter 278
Chapter 279
Chapter 280
Chapter 281
Chapter 282
Chapter 283
Chapter 284
Chapter 285
Chapter 286
Chapter 287
Chapter 288
Chapter 289
Chapter 290
Chapter 291
Chapter 292
Chapter 293
Chapter 294
Chapter 295
Chapter 296
Chapter 297
Chapter 298
Chapter 299
Chapter 300
Chapter 301
Chapter 302
Chapter 303
Chapter 304
Chapter 305
Chapter 306
Chapter 307
Chapter 308
Chapter 309
Chapter 310
Chapter 311
Chapter 312
Chapter 313
Chapter 314
Chapter 315
Chapter 316
Chapter 317
Chapter 318
Chapter 319
Chapter 320
Chapter 321
Chapter 322
Chapter 323
Chapter 324
Chapter 325
Chapter 326
Chapter 327
Chapter 328
Chapter 329
Chapter 330
Chapter 331
Chapter 332
Chapter 333
Chapter 334
Chapter 335
Chapter 336
Chapter 337
Chapter 338
Chapter 339
Chapter 340
Chapter 341
Chapter 342
Chapter 343
Chapter 344
Chapter 345
Chapter 346
Chapter 347
Chapter 348
Chapter 349
Chapter 350
Chapter 351
Chapter 352
Chapter 353
anuśāsana parva
Chapter 1
Chapter 2
Chapter 3
Chapter 4
Chapter 5
Chapter 6
Chapter 7
Chapter 8
Chapter 9
Chapter 10
Chapter 11
Chapter 12
Chapter 13
Chapter 14
Chapter 15
Chapter 16
Chapter 17
Chapter 18
Chapter 19
Chapter 20
Chapter 21
Chapter 22
Chapter 23
Chapter 24
Chapter 25
Chapter 26
Chapter 27
Chapter 28
Chapter 29
Chapter 30
Chapter 31
Chapter 32
Chapter 33
Chapter 34
Chapter 35
Chapter 36
Chapter 37
Chapter 38
Chapter 39
Chapter 40
Chapter 41
Chapter 42
Chapter 43
Chapter 44
Chapter 45
Chapter 46
Chapter 47
Chapter 48
Chapter 49
Chapter 50
Chapter 51
Chapter 52
Chapter 53
Chapter 54
Chapter 55
Chapter 56
Chapter 57
Chapter 58
Chapter 59
Chapter 60
Chapter 61
Chapter 62
Chapter 63
Chapter 64
Chapter 65
Chapter 66
Chapter 67
Chapter 68
Chapter 69
Chapter 70
Chapter 71
Chapter 72
Chapter 73
Chapter 74
Chapter 75
Chapter 76
Chapter 77
Chapter 78
Chapter 79
Chapter 80
Chapter 81
Chapter 82
Chapter 83
Chapter 84
Chapter 85
Chapter 86
Chapter 87
Chapter 88
Chapter 89
Chapter 90
Chapter 91
Chapter 92
Chapter 93
Chapter 94
Chapter 95
Chapter 96
Chapter 97
Chapter 98
Chapter 99
Chapter 100
Chapter 101
Chapter 102
Chapter 103
Chapter 104
Chapter 105
Chapter 106
Chapter 107
Chapter 108
Chapter 109
Chapter 110
Chapter 111
Chapter 112
Chapter 113
Chapter 114
Chapter 115
Chapter 116
Chapter 117
Chapter 118
Chapter 119
Chapter 120
Chapter 121
Chapter 122
Chapter 123
Chapter 124
Chapter 125
Chapter 126
Chapter 127
Chapter 128
Chapter 129
Chapter 130
Chapter 131
Chapter 132
Chapter 133
Chapter 134
Chapter 135
Chapter 136
Chapter 137
Chapter 138
Chapter 139
Chapter 140
Chapter 141
Chapter 142
Chapter 143
Chapter 144
Chapter 145
Chapter 146
Chapter 147
Chapter 148
Chapter 149
Chapter 150
Chapter 151
Chapter 152
Chapter 153
Chapter 154
aśvamedhika parva
Chapter 1
Chapter 2
Chapter 3
Chapter 4
Chapter 5
Chapter 6
Chapter 7
Chapter 8
Chapter 9
Chapter 10
Chapter 11
Chapter 12
Chapter 13
Chapter 14
Chapter 15
Chapter 16
Chapter 17
Chapter 18
Chapter 19
Chapter 20
Chapter 21
Chapter 22
Chapter 23
Chapter 24
Chapter 25
Chapter 26
Chapter 27
Chapter 28
Chapter 29
Chapter 30
Chapter 31
Chapter 32
Chapter 33
Chapter 34
Chapter 35
Chapter 36
Chapter 37
Chapter 38
Chapter 39
Chapter 40
Chapter 41
Chapter 42
Chapter 43
Chapter 44
Chapter 45
Chapter 46
Chapter 47
Chapter 48
Chapter 49
Chapter 50
Chapter 51
Chapter 52
Chapter 53
Chapter 54
Chapter 55
Chapter 56
Chapter 57
Chapter 58
Chapter 59
Chapter 60
Chapter 61
Chapter 62
Chapter 63
Chapter 64
Chapter 65
Chapter 66
Chapter 67
Chapter 68
Chapter 69
Chapter 70
Chapter 71
Chapter 72
Chapter 73
Chapter 74
Chapter 75
Chapter 76
Chapter 77
Chapter 78
Chapter 79
Chapter 80
Chapter 81
Chapter 82
Chapter 83
Chapter 84
Chapter 85
Chapter 86
Chapter 87
Chapter 88
Chapter 89
Chapter 90
Chapter 91
Chapter 92
Chapter 93
Chapter 94
Chapter 95
Chapter 96
āśramavāsika parva
Chapter 1
Chapter 2
Chapter 3
Chapter 4
Chapter 5
Chapter 6
Chapter 7
Chapter 8
Chapter 9
Chapter 10
Chapter 11
Chapter 12
Chapter 13
Chapter 14
Chapter 15
Chapter 16
Chapter 17
Chapter 18
Chapter 19
Chapter 20
Chapter 21
Chapter 22
Chapter 23
Chapter 24
Chapter 25
Chapter 26
Chapter 27
Chapter 28
Chapter 29
Chapter 30
Chapter 31
Chapter 32
Chapter 33
Chapter 34
Chapter 35
Chapter 36
Chapter 37
Chapter 38
Chapter 39
Chapter 40
Chapter 41
Chapter 42
Chapter 43
Chapter 44
Chapter 45
Chapter 46
Chapter 47