Skip to content
אתר זה לא תומך בגרסאות ישנות של אינטרנט אקספלורר
מומלץ להשתמש בדפדפן גוגל כרום או פיירפוקס מוזילה
(או באינטרנט אקספלורר / edge עדכני)
Enjoy Learning Sanskrit tips, tools, resources and more...

महाभारतः       mahābhārataḥ - book-3, chapter-23

Use the following checkboxes to set the display options for this chapter (You can also control the display of each verse separately):
what would you like to see in each verse:
वासुदेव उवाच ।
ततोऽहं भरतश्रेष्ठ प्रगृह्य रुचिरं धनुः ।
शरैरपातयं सौभाच्छिरांसि विबुधद्विषाम् ॥१॥
1. vāsudeva uvāca ,
tato'haṁ bharataśreṣṭha pragṛhya ruciraṁ dhanuḥ ,
śarairapātayaṁ saubhācchirāṁsi vibudhadviṣām.
1. vāsudevaḥ uvāca tataḥ aham bharataśreṣṭha pragṛhya ruciram
dhanuḥ śaraiḥ apātayam saubhāt śirāṃsi vibudhadviṣām
1. Vāsudeva said: "Then, O best of the Bharatas, I, taking up my beautiful bow, cut off the heads of the demons (vibudhadviṣām) from the Saubha (air-chariot) with my arrows."
शरांश्चाशीविषाकारानूर्ध्वगांस्तिग्मतेजसः ।
अप्रैषं शाल्वराजाय शार्ङ्गमुक्तान्सुवाससः ॥२॥
2. śarāṁścāśīviṣākārānūrdhvagāṁstigmatejasaḥ ,
apraiṣaṁ śālvarājāya śārṅgamuktānsuvāsasaḥ.
2. śarān ca āśīviṣākārān ūrdhvagān tigmatejasaḥ
apraiṣam śālvarājāya śārṅgamuktān suvāsasaḥ
2. I also discharged arrows at King Śālva – arrows that resembled venomous snakes, flew upwards, possessed keen energy, were released from the Śārṅga (bow), and were well-feathered.
ततो नादृश्यत तदा सौभं कुरुकुलोद्वह ।
अन्तर्हितं माययाभूत्ततोऽहं विस्मितोऽभवम् ॥३॥
3. tato nādṛśyata tadā saubhaṁ kurukulodvaha ,
antarhitaṁ māyayābhūttato'haṁ vismito'bhavam.
3. tataḥ na adṛśyata tadā saubham kurukulodvaha |
antarhitam māyayā abhūt tataḥ aham vismitaḥ abhavam
3. Then, O leader of the Kuru dynasty, the city of Saubha was no longer visible. It had disappeared by means of illusion (māyā), and thereupon I became astonished.
अथ दानवसंघास्ते विकृताननमूर्धजाः ।
उदक्रोशन्महाराज विष्ठिते मयि भारत ॥४॥
4. atha dānavasaṁghāste vikṛtānanamūrdhajāḥ ,
udakrośanmahārāja viṣṭhite mayi bhārata.
4. atha dānavasaṅghāḥ te vikṛtānanavūrdhajāḥ
udakrośan mahārāja viṣṭhite mayi bhārata
4. Then, O great king, O descendant of Bharata, those hosts of Dānavas, with their distorted faces and hair, cried out when I was present there.
ततोऽस्त्रं शब्दसाहं वै त्वरमाणो महाहवे ।
अयोजयं तद्वधाय ततः शब्द उपारमत् ॥५॥
5. tato'straṁ śabdasāhaṁ vai tvaramāṇo mahāhave ,
ayojayaṁ tadvadhāya tataḥ śabda upāramat.
5. tataḥ astram śabdasāham vai tvaramāṇaḥ mahāhave
ayojayam tat vadhāya tataḥ śabdaḥ upāramat
5. Then, rushing into the great battle, I indeed deployed the weapon that overcomes sound for their destruction. Thereupon, the noise stopped.
हतास्ते दानवाः सर्वे यैः स शब्द उदीरितः ।
शरैरादित्यसंकाशैर्ज्वलितैः शब्दसाधनैः ॥६॥
6. hatāste dānavāḥ sarve yaiḥ sa śabda udīritaḥ ,
śarairādityasaṁkāśairjvalitaiḥ śabdasādhanaiḥ.
6. hatāḥ te dānavāḥ sarve yaiḥ saḥ śabdaḥ udīritaḥ
| śaraiḥ ādityasaṅkāśaiḥ jvalitaiḥ śabdasādhanaiḥ
6. All those Dānavas who had uttered that sound were slain by blazing, sun-like arrows, which served as instruments to control sound.
तस्मिन्नुपरते शब्दे पुनरेवान्यतोऽभवत् ।
शब्दोऽपरो महाराज तत्रापि प्राहरं शरान् ॥७॥
7. tasminnuparate śabde punarevānyato'bhavat ,
śabdo'paro mahārāja tatrāpi prāharaṁ śarān.
7. tasmin uparate śabde punar eva anyataḥ abhavat
śabdaḥ aparaḥ mahārāja tatra api prāharam śarān
7. When that sound ceased, O great king, another sound indeed arose from a different direction. There, too, I launched my arrows.
एवं दश दिशः सर्वास्तिर्यगूर्ध्वं च भारत ।
नादयामासुरसुरास्ते चापि निहता मया ॥८॥
8. evaṁ daśa diśaḥ sarvāstiryagūrdhvaṁ ca bhārata ,
nādayāmāsurasurāste cāpi nihatā mayā.
8. evam daśa diśaḥ sarvāḥ tiryak ūrdhvam ca bhārata
nādayāmāsuḥ asurāḥ te ca api nihatāḥ mayā
8. Thus, O Bhārata, the asuras caused all ten directions, both horizontally and upwards, to resound. And they, too, were struck down by me.
ततः प्राग्ज्योतिषं गत्वा पुनरेव व्यदृश्यत ।
सौभं कामगमं वीर मोहयन्मम चक्षुषी ॥९॥
9. tataḥ prāgjyotiṣaṁ gatvā punareva vyadṛśyata ,
saubhaṁ kāmagamaṁ vīra mohayanmama cakṣuṣī.
9. tataḥ prāgjyotiṣam gatvā punar eva vyadṛśyata
saubham kāmagamam vīra mohayan mama cakṣuṣī
9. Then, O hero, having gone to Prāgjyotiṣa, the city of Saubha, which could move at will, reappeared, bewildering my eyes.
ततो लोकान्तकरणो दानवो वानराकृतिः ।
शिलावर्षेण सहसा महता मां समावृणोत् ॥१०॥
10. tato lokāntakaraṇo dānavo vānarākṛtiḥ ,
śilāvarṣeṇa sahasā mahatā māṁ samāvṛṇot.
10. tataḥ lokāntakaraṇaḥ dānavaḥ vānara ākṛtiḥ
śilāvarṣeṇa sahasā mahatā mām samāvṛṇot
10. Then, the world-destroying demon (dānava), who had the form of a monkey, suddenly enveloped me with a massive shower of stones.
सोऽहं पर्वतवर्षेण वध्यमानः समन्ततः ।
वल्मीक इव राजेन्द्र पर्वतोपचितोऽभवम् ॥११॥
11. so'haṁ parvatavarṣeṇa vadhyamānaḥ samantataḥ ,
valmīka iva rājendra parvatopacito'bhavam.
11. saḥ aham parvatavarṣeṇa vadhyamānaḥ samantataḥ
valmīkaḥ iva rājendra parvatopacitaḥ abhavam
11. O great king, being assaulted from all sides by a barrage of mountains, I became completely buried under them, just like an anthill.
ततोऽहं पर्वतचितः सहयः सहसारथिः ।
अप्रख्यातिमियां राजन्सध्वजः पर्वतैश्चितः ॥१२॥
12. tato'haṁ parvatacitaḥ sahayaḥ sahasārathiḥ ,
aprakhyātimiyāṁ rājansadhvajaḥ parvataiścitaḥ.
12. tataḥ aham parvatacitaḥ sahayaḥ sahasārathiḥ
aprakhyātim iyām rājan sadhvajaḥ parvataiḥ citaḥ
12. Then, O king, I, along with my horses, charioteer, and banner, became completely obscured, buried by those mountains.
ततो वृष्णिप्रवीरा ये ममासन्सैनिकास्तदा ।
ते भयार्ता दिशः सर्वाः सहसा विप्रदुद्रुवुः ॥१३॥
13. tato vṛṣṇipravīrā ye mamāsansainikāstadā ,
te bhayārtā diśaḥ sarvāḥ sahasā vipradudruvuḥ.
13. tataḥ vṛṣṇipravīrāḥ ye mama āsan sainikāḥ tadā
te bhayārtāḥ diśaḥ sarvāḥ sahasā vipradudruvuḥ
13. Then, those chief heroes of the Vṛṣṇis who were my soldiers at that time, being terrified, suddenly scattered in all directions.
ततो हाहाकृतं सर्वमभूत्किल विशां पते ।
द्यौश्च भूमिश्च खं चैवादृश्यमाने तथा मयि ॥१४॥
14. tato hāhākṛtaṁ sarvamabhūtkila viśāṁ pate ,
dyauśca bhūmiśca khaṁ caivādṛśyamāne tathā mayi.
14. tataḥ hāhākṛtam sarvam abhūt kila viśām pate dyauḥ
ca bhūmiḥ ca kham ca eva adṛśyamāne tathā mayi
14. Then, O lord of the people, there was indeed a general outcry from everyone, for as I thus became invisible, heaven, earth, and sky also vanished [from sight].
ततो विषण्णमनसो मम राजन्सुहृज्जनाः ।
रुरुदुश्चुक्रुशुश्चैव दुःखशोकसमन्विताः ॥१५॥
15. tato viṣaṇṇamanaso mama rājansuhṛjjanāḥ ,
ruruduścukruśuścaiva duḥkhaśokasamanvitāḥ.
15. tataḥ viṣaṇṇamanasaḥ mama rājan suhṛjjanāḥ
ruruduḥ cukruśuḥ ca eva duḥkhaśokasamānvitāḥ
15. Then, O King, my friends, whose minds were dejected and who were overcome with sorrow and grief, wept and wailed.
द्विषतां च प्रहर्षोऽभूदार्तिश्चाद्विषतामपि ।
एवं विजितवान्वीर पश्चादश्रौषमच्युत ॥१६॥
16. dviṣatāṁ ca praharṣo'bhūdārtiścādviṣatāmapi ,
evaṁ vijitavānvīra paścādaśrauṣamacyuta.
16. dviṣatām ca praharṣaḥ abhūt ārtiḥ ca adviṣatām
api evam vijitavān vīra paścāt aśrauṣam acyuta
16. And there was great joy for the enemies, while even non-enemies experienced distress. Thus, O hero, I later heard that Acyuta had conquered.
ततोऽहमस्त्रं दयितं सर्वपाषाणभेदनम् ।
वज्रमुद्यम्य तान्सर्वान्पर्वतान्समशातयम् ॥१७॥
17. tato'hamastraṁ dayitaṁ sarvapāṣāṇabhedanam ,
vajramudyamya tānsarvānparvatānsamaśātayam.
17. tataḥ aham astram dayitam sarvapāṣāṇabhedanam
vajram udyamya tān sarvān parvatān samaśātayam
17. Then I, lifting my favorite weapon, the thunderbolt, which could cleave all rocks, shattered all those mountains.
ततः पर्वतभारार्ता मन्दप्राणविचेष्टिताः ।
हया मम महाराज वेपमाना इवाभवन् ॥१८॥
18. tataḥ parvatabhārārtā mandaprāṇaviceṣṭitāḥ ,
hayā mama mahārāja vepamānā ivābhavan.
18. tataḥ parvatabhārārtāḥ mandaprāṇaviceṣṭitāḥ
hayāḥ mama mahārāja vepamānāḥ iva abhavan
18. Then, O great king, my horses became as if trembling, being afflicted by the weight of the mountains and having their vital activities diminished.
मेघजालमिवाकाशे विदार्याभ्युदितं रविम् ।
दृष्ट्वा मां बान्धवाः सर्वे हर्षमाहारयन्पुनः ॥१९॥
19. meghajālamivākāśe vidāryābhyuditaṁ ravim ,
dṛṣṭvā māṁ bāndhavāḥ sarve harṣamāhārayanpunaḥ.
19. meghajālam iva ākāśe vidārya abhyuditam ravim
dṛṣṭvā mām bāndhavāḥ sarve harṣam āhārayan punaḥ
19. Upon seeing me, just as the sun rises, tearing through a network of clouds in the sky, all my relatives once again experienced great joy.
ततो मामब्रवीत्सूतः प्राञ्जलिः प्रणतो नृप ।
साधु संपश्य वार्ष्णेय शाल्वं सौभपतिं स्थितम् ॥२०॥
20. tato māmabravītsūtaḥ prāñjaliḥ praṇato nṛpa ,
sādhu saṁpaśya vārṣṇeya śālvaṁ saubhapatiṁ sthitam.
20. tataḥ mām abravīt sūtaḥ prāñjaliḥ praṇataḥ nṛpa
sādhu sampaśya vārṣṇeya śālvam saubhapatiṃ sthitam
20. Then, O King, the charioteer, with folded hands and bowing down, spoke to me: "O descendent of Vṛṣṇi, carefully observe Śālva, the lord of Saubha, standing there."
अलं कृष्णावमन्यैनं साधु यत्नं समाचर ।
मार्दवं सखितां चैव शाल्वादद्य व्यपाहर ॥२१॥
21. alaṁ kṛṣṇāvamanyainaṁ sādhu yatnaṁ samācara ,
mārdavaṁ sakhitāṁ caiva śālvādadya vyapāhara.
21. alam kṛṣṇa avamanya enam sādhu yatnam samācara
mārdavam sakhitām ca eva śālvāt adya vyapāhara
21. O Kṛṣṇa, enough of insulting him; rather, make a proper effort. Today, abandon all gentleness and friendship towards Śālva.
जहि शाल्वं महाबाहो मैनं जीवय केशव ।
सर्वैः पराक्रमैर्वीर वध्यः शत्रुरमित्रहन् ॥२२॥
22. jahi śālvaṁ mahābāho mainaṁ jīvaya keśava ,
sarvaiḥ parākramairvīra vadhyaḥ śatruramitrahan.
22. jahi śālvam mahābāho mā enam jīvaya keśava
sarvaiḥ parākramaiḥ vīra vadhyaḥ śatruḥ amitrahant
22. O mighty-armed one, kill Śālva! O Keśava, do not let him live. O hero, destroyer of enemies, the foe must be slain by all means of valor (parākrama).
न शत्रुरवमन्तव्यो दुर्बलोऽपि बलीयसा ।
योऽपि स्यात्पीठगः कश्चित्किं पुनः समरे स्थितः ॥२३॥
23. na śatruravamantavyo durbalo'pi balīyasā ,
yo'pi syātpīṭhagaḥ kaścitkiṁ punaḥ samare sthitaḥ.
23. na śatruḥ avamantavyaḥ durbalaḥ api balīyasā yaḥ
api syāt pīṭhagaḥ kaścit kim punaḥ samare sthitaḥ
23. A stronger person should not despise an enemy, even if that enemy is weak. If one should not underestimate even someone who is helpless (like one confined to a seat), then how much more so an enemy standing ready in battle?
स त्वं पुरुषशार्दूल सर्वयत्नैरिमं प्रभो ।
जहि वृष्णिकुलश्रेष्ठ मा त्वां कालोऽत्यगात्पुनः ॥२४॥
24. sa tvaṁ puruṣaśārdūla sarvayatnairimaṁ prabho ,
jahi vṛṣṇikulaśreṣṭha mā tvāṁ kālo'tyagātpunaḥ.
24. saḥ tvam puruṣaśārdūla sarvayatnaiḥ imam prabho
jahi vṛṣṇikulaśreṣṭha mā tvām kālaḥ atyagāt punaḥ
24. O tiger among men (puruṣaśārdūla), O lord, you must destroy this one with all your efforts. Do not let time (kāla) pass you by again.
नैष मार्दवसाध्यो वै मतो नापि सखा तव ।
येन त्वं योधितो वीर द्वारका चावमर्दिता ॥२५॥
25. naiṣa mārdavasādhyo vai mato nāpi sakhā tava ,
yena tvaṁ yodhito vīra dvārakā cāvamarditā.
25. na eṣaḥ mārdavasādhyaḥ vai mataḥ na api sakhā tava
yena tvam yodhitaḥ vīra dvārakā ca avamarditā
25. Indeed, this one cannot be subdued by gentleness, nor is he considered your friend (sakhā). O hero, he is the one by whom you were engaged in battle and Dvārakā was oppressed.
एवमादि तु कौन्तेय श्रुत्वाहं सारथेर्वचः ।
तत्त्वमेतदिति ज्ञात्वा युद्धे मतिमधारयम् ॥२६॥
26. evamādi tu kaunteya śrutvāhaṁ sārathervacaḥ ,
tattvametaditi jñātvā yuddhe matimadhārayam.
26. evamādi tu kaunteya śrutvā aham sāratheḥ vacaḥ
tattvam etat iti jñātvā yuddhe matim adhārayam
26. O son of Kuntī, having heard such words from the charioteer, and realizing this to be the truth, I then resolved my mind to engage in battle.
वधाय शाल्वराजस्य सौभस्य च निपातने ।
दारुकं चाब्रुवं वीर मुहूर्तं स्थीयतामिति ॥२७॥
27. vadhāya śālvarājasya saubhasya ca nipātane ,
dārukaṁ cābruvaṁ vīra muhūrtaṁ sthīyatāmiti.
27. vadhāya śālvarājasya saubhasya ca nipātane
dārukam ca abruvam vīra muhūrtam sthīyatām iti
27. For the slaying of King Śālva and the destruction of Saubha, I said to Dāruka, 'O hero, wait for a moment!'
ततोऽप्रतिहतं दिव्यमभेद्यमतिवीर्यवत् ।
आग्नेयमस्त्रं दयितं सर्वसाहं महाप्रभम् ॥२८॥
28. tato'pratihataṁ divyamabhedyamativīryavat ,
āgneyamastraṁ dayitaṁ sarvasāhaṁ mahāprabham.
28. tataḥ apratihatam divyam abhedyam ativīryavat
āgneyam astram dayitam sarvasāham mahāprabham
28. Then, (I readied) my beloved, divine, unobstructed, impenetrable, immensely powerful, all-conquering, greatly radiant fiery weapon.
यक्षाणां राक्षसानां च दानवानां च संयुगे ।
राज्ञां च प्रतिलोमानां भस्मान्तकरणं महत् ॥२९॥
29. yakṣāṇāṁ rākṣasānāṁ ca dānavānāṁ ca saṁyuge ,
rājñāṁ ca pratilomānāṁ bhasmāntakaraṇaṁ mahat.
29. yakṣāṇām rākṣasānām ca dānavānām ca saṃyuge
rājñām ca pratilomānām bhasmāntakaraṇam mahat
29. And in battle, for Yakṣas, Rākṣasas, Dānavas, and hostile kings, it is a great (weapon) that reduces them to ashes.
क्षुरान्तममलं चक्रं कालान्तकयमोपमम् ।
अभिमन्त्र्याहमतुलं द्विषतां च निबर्हणम् ॥३०॥
30. kṣurāntamamalaṁ cakraṁ kālāntakayamopamam ,
abhimantryāhamatulaṁ dviṣatāṁ ca nibarhaṇam.
30. kṣurāntam amalam cakram kālāntakayamopamam
abhimantrya aham atulam dviṣatām ca nibarhaṇam
30. After consecrating that peerless, razor-sharp, flawless discus (cakra), which resembles Yama (the god of death) at the end of an eon and is the destroyer of enemies, I...
जहि सौभं स्ववीर्येण ये चात्र रिपवो मम ।
इत्युक्त्वा भुजवीर्येण तस्मै प्राहिणवं रुषा ॥३१॥
31. jahi saubhaṁ svavīryeṇa ye cātra ripavo mama ,
ityuktvā bhujavīryeṇa tasmai prāhiṇavaṁ ruṣā.
31. jahi saubham svavīryeṇa ye ca atra ripavaḥ mama
iti uktvā bhujavīryeṇa tasmai prāhiṇavam ruṣā
31. “Destroy Saubha by your own power, and all my enemies who are here!” Having spoken thus, I hurled it (the discus) at him (Sālva) with the might of my arm, in great wrath.
रूपं सुदर्शनस्यासीदाकाशे पततस्तदा ।
द्वितीयस्येव सूर्यस्य युगान्ते परिविष्यतः ॥३२॥
32. rūpaṁ sudarśanasyāsīdākāśe patatastadā ,
dvitīyasyeva sūryasya yugānte pariviṣyataḥ.
32. rūpam sudarśanasya āsīt ākāśe patataḥ tadā
dvitīyasya iva sūryasya yugānte pariviṣyataḥ
32. Then, the form of Sudarśana as it fell in the sky was like a second sun blazing all around at the end of an eon (yuga).
तत्समासाद्य नगरं सौभं व्यपगतत्विषम् ।
मध्येन पाटयामास क्रकचो दार्विवोच्छ्रितम् ॥३३॥
33. tatsamāsādya nagaraṁ saubhaṁ vyapagatatviṣam ,
madhyena pāṭayāmāsa krakaco dārvivocchritam.
33. tat samāsādya nagaram saubham vyapagatatviṣam
madhyena pāṭayāmāsa krakacaḥ dāru iva ucchritam
33. Having reached that city of Saubha, which was now devoid of splendor, it (Sudarśana) tore it apart through the middle, just as a saw splits a tall piece of wood.
द्विधा कृतं ततः सौभं सुदर्शनबलाद्धतम् ।
महेश्वरशरोद्धूतं पपात त्रिपुरं यथा ॥३४॥
34. dvidhā kṛtaṁ tataḥ saubhaṁ sudarśanabalāddhatam ,
maheśvaraśaroddhūtaṁ papāta tripuraṁ yathā.
34. dvidhā kṛtam tataḥ saubham sudarśanabalāt hatam
maheśvaraśaroddhūtam papāta tripuram yathā
34. Then, Saubha, struck by the power of Sudarśana and made into two parts, fell just as Tripura was torn apart by Maheśvara's (Śiva's) arrow.
तस्मिन्निपतिते सौभे चक्रमागात्करं मम ।
पुनश्चोद्धूय वेगेन शाल्वायेत्यहमब्रुवम् ॥३५॥
35. tasminnipatite saubhe cakramāgātkaraṁ mama ,
punaścoddhūya vegena śālvāyetyahamabruvam.
35. tasmin nipatite saubhe cakram āgāt karam mama
punaḥ ca uddhūya vegena śālvāya iti aham abruvam
35. When the Saubha (airship) fell, the discus came to my hand. Then, vigorously brandishing it again, I said to Śālva...
ततः शाल्वं गदां गुर्वीमाविध्यन्तं महाहवे ।
द्विधा चकार सहसा प्रजज्वाल च तेजसा ॥३६॥
36. tataḥ śālvaṁ gadāṁ gurvīmāvidhyantaṁ mahāhave ,
dvidhā cakāra sahasā prajajvāla ca tejasā.
36. tataḥ śālvam gadām gurvīm āvidhyantam mahāhave
dvidhā cakāra sahasā prajajvāla ca tejasā
36. Then, in that great battle, I quickly split Śālva, who was brandishing a heavy mace, into two, and he blazed forth with splendor.
तस्मिन्निपतिते वीरे दानवास्त्रस्तचेतसः ।
हाहाभूता दिशो जग्मुरर्दिता मम सायकैः ॥३७॥
37. tasminnipatite vīre dānavāstrastacetasaḥ ,
hāhābhūtā diśo jagmurarditā mama sāyakaiḥ.
37. tasmin nipatite vīre dānavāḥ trastacetasaḥ
hāhābhūtāḥ diśaḥ jagmuḥ arditāḥ mama sāyakaiḥ
37. When that hero (Śālva) fell, the demons, whose minds were terrified, cried out in distress and scattered in all directions, afflicted by my arrows.
ततोऽहं समवस्थाप्य रथं सौभसमीपतः ।
शङ्खं प्रध्माप्य हर्षेण सुहृदः पर्यहर्षयम् ॥३८॥
38. tato'haṁ samavasthāpya rathaṁ saubhasamīpataḥ ,
śaṅkhaṁ pradhmāpya harṣeṇa suhṛdaḥ paryaharṣayam.
38. tataḥ aham samavasthāpya ratham saubhasamīpataḥ
śaṅkham pradhamāpya harṣeṇa suhṛdaḥ paryaharṣayam
38. Then, having positioned my chariot near the Saubha (airship), and having blown my conch, I greatly delighted my friends with joy.
तन्मेरुशिखराकारं विध्वस्ताट्टालगोपुरम् ।
दह्यमानमभिप्रेक्ष्य स्त्रियस्ताः संप्रदुद्रुवुः ॥३९॥
39. tanmeruśikharākāraṁ vidhvastāṭṭālagopuram ,
dahyamānamabhiprekṣya striyastāḥ saṁpradudruvuḥ.
39. tat meruśikharākāram vidhvastāṭṭālagopuram
dahyamānam abhiprekṣya striyaḥ tāḥ sampradudruvuḥ
39. Observing that city, which resembled the peak of Mount Meru but now had its watchtowers and main gates destroyed and was ablaze, those women fled in all directions.
एवं निहत्य समरे शाल्वं सौभं निपात्य च ।
आनर्तान्पुनरागम्य सुहृदां प्रीतिमावहम् ॥४०॥
40. evaṁ nihatya samare śālvaṁ saubhaṁ nipātya ca ,
ānartānpunarāgamya suhṛdāṁ prītimāvaham.
40. evam nihatya samare śālvam saubham nipātya ca
ānartān punaḥ āgamya suhṛdām prītim āvaham
40. Having thus slain Salva in battle and overthrown Saubha, I returned to Anarta and brought joy to my friends.
एतस्मात्कारणाद्राजन्नागमं नागसाह्वयम् ।
यद्यगां परवीरघ्न न हि जीवेत्सुयोधनः ॥४१॥
41. etasmātkāraṇādrājannāgamaṁ nāgasāhvayam ,
yadyagāṁ paravīraghna na hi jīvetsuyodhanaḥ.
41. etasmāt kāraṇāt rājan na āgamam nāgasāhvayam yat
yadi agām paravīraghna na hi jīvet suyodhanaḥ
41. O King, it is for this reason that I did not go to Hastinapura (Nāgasāhvaya), for if I had gone, O slayer of hostile heroes, Suyodhana (Duryodhana) would surely not have lived.
वैशंपायन उवाच ।
एवमुक्त्वा महाबाहुः कौरवं पुरुषोत्तमः ।
आमन्त्र्य प्रययौ धीमान्पाण्डवान्मधुसूदनः ॥४२॥
42. vaiśaṁpāyana uvāca ,
evamuktvā mahābāhuḥ kauravaṁ puruṣottamaḥ ,
āmantrya prayayau dhīmānpāṇḍavānmadhusūdanaḥ.
42. vaiśaṃpāyanaḥ uvāca evam uktvā mahābāhuḥ kauravam
puruṣottamaḥ āmantrya prayayau dhīmān pāṇḍavān madhusūdanaḥ
42. Vaishampayana said: Having spoken thus to the Kuru (king), the mighty-armed Madhusudana, the best among men (puruṣa), the wise one, then took leave of the Pandavas and departed.
अभिवाद्य महाबाहुर्धर्मराजं युधिष्ठिरम् ।
राज्ञा मूर्धन्युपाघ्रातो भीमेन च महाभुजः ॥४३॥
43. abhivādya mahābāhurdharmarājaṁ yudhiṣṭhiram ,
rājñā mūrdhanyupāghrāto bhīmena ca mahābhujaḥ.
43. abhivādya mahābāhuḥ dharmarājam yudhiṣṭhiram
rājñā mūrdhani upāghrātaḥ bhīmena ca mahābhujaḥ
43. Having saluted King Yudhiṣṭhira, the king of righteousness (dharma), the great-armed (Krishna) was then kissed on the head by the king (Yudhiṣṭhira) and also by the great-armed Bhīma.
सुभद्रामभिमन्युं च रथमारोप्य काञ्चनम् ।
आरुरोह रथं कृष्णः पाण्डवैरभिपूजितः ॥४४॥
44. subhadrāmabhimanyuṁ ca rathamāropya kāñcanam ,
āruroha rathaṁ kṛṣṇaḥ pāṇḍavairabhipūjitaḥ.
44. subhadrām abhimanyuṃ ca ratham āropya kāñcanam
ārūroha ratham kṛṣṇaḥ pāṇḍavaiḥ abhipūjitaḥ
44. Krishna, having placed Subhadrā and Abhimanyu in the golden chariot, mounted the chariot himself, honored by the Pāṇḍavas.
सैन्यसुग्रीवयुक्तेन रथेनादित्यवर्चसा ।
द्वारकां प्रययौ कृष्णः समाश्वास्य युधिष्ठिरम् ॥४५॥
45. sainyasugrīvayuktena rathenādityavarcasā ,
dvārakāṁ prayayau kṛṣṇaḥ samāśvāsya yudhiṣṭhiram.
45. sainyasugrīvayuktena rathena ādityavarčasā
dvārakām prāyayau kṛṣṇaḥ samāśvāsya yudhiṣṭhiram
45. Having consoled Yudhiṣṭhira, Krishna departed for Dvārakā in his chariot, which was yoked with the horses Sañya and Sugrīva and shone with the brilliance of the sun.
ततः प्रयाते दाशार्हे धृष्टद्युम्नोऽपि पार्षतः ।
द्रौपदेयानुपादाय प्रययौ स्वपुरं तदा ॥४६॥
46. tataḥ prayāte dāśārhe dhṛṣṭadyumno'pi pārṣataḥ ,
draupadeyānupādāya prayayau svapuraṁ tadā.
46. tataḥ prayāte dāśārhe dhṛṣṭadyumnaḥ api pārṣataḥ
draupadeyān upādāya prāyayau svapuram tadā
46. Thereafter, upon the departure of Krishna, Dhṛṣṭadyumna, the son of Pṛṣata, also took the sons of Draupadī with him and then departed for his own city.
धृष्टकेतुः स्वसारं च समादायाथ चेदिराट् ।
जगाम पाण्डवान्दृष्ट्वा रम्यां शुक्तिमतीं पुरीम् ॥४७॥
47. dhṛṣṭaketuḥ svasāraṁ ca samādāyātha cedirāṭ ,
jagāma pāṇḍavāndṛṣṭvā ramyāṁ śuktimatīṁ purīm.
47. dhṛṣṭaketuḥ svasāram ca samādāya atha cedirāṭ
jagāma pāṇḍavān dṛṣṭvā ramyām śuktimatīm purīm
47. After seeing the Pāṇḍavas, Dhṛṣṭaketu, the king of Cedi, then took his sister and departed for the beautiful city of Śuktimatī.
केकयाश्चाप्यनुज्ञाताः कौन्तेयेनामितौजसा ।
आमन्त्र्य पाण्डवान्सर्वान्प्रययुस्तेऽपि भारत ॥४८॥
48. kekayāścāpyanujñātāḥ kaunteyenāmitaujasā ,
āmantrya pāṇḍavānsarvānprayayuste'pi bhārata.
48. kekayāḥ ca api anujñātāḥ kaunteyena amitaujasā
āmantrya pāṇḍavān sarvān prayayuḥ te api bhārata
48. O Bhārata, after taking leave of all the Pāṇḍavas, and having been permitted to depart by the immensely powerful son of Kuntī, the Kekayas also went away.
ब्राह्मणाश्च विशश्चैव तथा विषयवासिनः ।
विसृज्यमानाः सुभृशं न त्यजन्ति स्म पाण्डवान् ॥४९॥
49. brāhmaṇāśca viśaścaiva tathā viṣayavāsinaḥ ,
visṛjyamānāḥ subhṛśaṁ na tyajanti sma pāṇḍavān.
49. brāhmaṇāḥ ca viśaḥ ca eva tathā viṣayavāsinaḥ
visṛjyamānāḥ subhṛśam na tyajanti sma pāṇḍavān
49. The Brahmins, the Vaiśyas, and the inhabitants of the region, even when being strongly dismissed, would not abandon the Pāṇḍavas.
समवायः स राजेन्द्र सुमहाद्भुतदर्शनः ।
आसीन्महात्मनां तेषां काम्यके भरतर्षभ ॥५०॥
50. samavāyaḥ sa rājendra sumahādbhutadarśanaḥ ,
āsīnmahātmanāṁ teṣāṁ kāmyake bharatarṣabha.
50. samavāyaḥ sa rājendra sumahādbhutadarśanaḥ
āsīt mahātmanām teṣām kāmyake bharatarṣabha
50. O best of the Bhāratas, O king of kings, that gathering of those great souls (ātman) in the Kāmyaka forest was truly magnificent to behold.
युधिष्ठिरस्तु विप्रांस्ताननुमान्य महामनाः ।
शशास पुरुषान्काले रथान्योजयतेति ह ॥५१॥
51. yudhiṣṭhirastu viprāṁstānanumānya mahāmanāḥ ,
śaśāsa puruṣānkāle rathānyojayateti ha.
51. yudhiṣṭhiraḥ tu viprān tān anumānya mahāmanāḥ
śaśāsa puruṣān kāle rathān yojayata iti ha
51. But the great-minded Yudhishthira, having respectfully dismissed those brahmanas, commanded his men at the appropriate time, saying, "Harness the chariots!"